📜

७-१२. पच्चनीयपट्ठानवण्णना

. इदानि कुसलादीनं पदानं पटिक्खेपवसेन धम्मानं पच्चनीयताय लद्धनामं पच्चनीयपट्ठानं दस्सेतुं नकुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चयातिआदि आरद्धं. तत्थ नकुसलं धम्मं पटिच्चाति कुसलस्स पच्चयभावं वारेति. नकुसलो धम्मो उप्पज्जतीति कुसलस्स उप्पत्तिं वारेति, तस्मा ‘‘अकुसलाब्याकतं एकं खन्धं पटिच्च अकुसलाब्याकता तयो खन्धा चित्तसमुट्ठानञ्च रूप’’न्ति एवमादिना नयेनेत्थ पञ्हं विस्सज्जितब्बं. तस्मिं तस्मिं पच्चये लद्धगणना पन पाळियं वुत्तायेव. येपि वारा सदिसविस्सज्जना, तेपि तत्थेव दस्सिता. तस्मा सब्बमेत्थ हेट्ठा वुत्तनयानुसारेन पाळिं उपपरिक्खित्वा वेदितब्बं. यथा चेत्थ, एवं दुकपट्ठाने, दुकतिकपट्ठाने, तिकदुकपट्ठाने तिकतिकपट्ठाने, दुकदुकपट्ठाने च.

एत्तावता

तिकञ्च पट्ठानवरं दुकुत्तमं,

दुकं तिकञ्चेव तिकं दुकञ्च;

तिकं तिकञ्चेव, दुकं दुकञ्च,

छ पच्चनीयम्हि नया सुगम्भीराति. –

अट्ठकथायं वुत्तगाथाय दीपिता. धम्मपच्चनीयपट्ठाने छ नया निद्दिट्ठा होन्ति. पच्चयवसेन पनेत्थ एकेकस्मिं पट्ठाने अनुलोमादयो चत्तारो चत्तारो नयाति एकेन परियायेन चतुवीसतिनयपटिमण्डितं पच्चनीयपट्ठानञ्ञेव वेदितब्बं.

पच्चनीयपट्ठानवण्णना.