📜

१३-१८. अनुलोमपच्चनीयपट्ठानवण्णना

. इदानि कुसलादीसु धम्मेसु पच्चयधम्मं अप्पटिक्खिपित्वा पच्चयुप्पन्नस्स कुसलादिभावपटिक्खेपवसेन धम्मानं अनुलोमपच्चनीयताय लद्धनामं अनुलोमपच्चनीयपट्ठानं दस्सेतुं कुसलं धम्मं पटिच्च न कुसलो धम्मो उप्पज्जति हेतुपच्चयातिआदि आरद्धं. तत्थ कुसलं धम्मं पटिच्चाति कुसलस्स पच्चयभावं अनुजानाति. न कुसलो धम्मो उप्पज्जतीति कुसलस्सेव उप्पत्तिं वारेति. तस्मा ‘‘कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूप’’न्तिआदिना नयेन विस्सज्जनं दस्सितं, तं सब्बं पाळिं ओलोकेत्वा साधुकं सल्लक्खेतब्बं. यम्पि येन सदिसं, यञ्च यत्थ लब्भति, यो च येसं विस्सज्जनानं येसु पच्चयेसु गणनपरिच्छेदो, सो सब्बो पाळियं दस्सितो, तस्मा पाळियेव एत्थ अत्थो. यथा चेत्थ, एवं दुकपट्ठानादीसुपीति.

एत्तावता –

तिकञ्च पट्ठानवरं दुकुत्तमं,

दुकं तिकञ्चेव तिकं दुकञ्च;

तिकं तिकञ्चेव दुकं दुकञ्च,

छ अनुलोमपच्चनीयम्हि नया सुगम्भीराति. –

अट्ठकथायं वुत्तगाथाय दीपिता धम्मानुलोमपच्चनीयपट्ठाने छ नया निद्दिट्ठा होन्ति. पच्चयवसेन पनेत्थ एकेकस्मिं पट्ठाने अनुलोमादयो चत्तारो चत्तारो नयाति एकेन परियायेन चतुवीसतिनयपटिमण्डितं अनुलोमपच्चनीयपट्ठानञ्ञेव वेदितब्बं.

अनुलोमपच्चनीयपट्ठानवण्णना.