📜
१९-२४. पच्चनीयानुलोमपट्ठानवण्णना
१. इदानि कुसलादीसु धम्मेसु पच्चयधम्मं पटिक्खिपित्वा पच्चयुप्पन्नस्स कुसलादिभावं अप्पटिक्खेपवसेन धम्मानं पच्चनीयानुलोमताय लद्धनामं पच्चनीयानुलोमपट्ठानं दस्सेतुं नकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति हेतुपच्चयातिआदि आरद्धं. तत्थ नकुसलं धम्मं पटिच्चाति कुसलस्स पच्चयभावं वारेति. अकुसलो धम्मो उप्पज्जतीति अकुसलस्स उप्पत्तिं अनुजानाति. नकुसलञ्हि अकुसलं अब्याकतं वा, तञ्च सहजातपच्चयं कत्वा उप्पज्जमानो कुसलो नाम नत्थि, तस्मा अकुसलाब्याकतवसेन देसना कता. तत्थ ‘‘अकुसलं एकं खन्धं पटिच्च तयो खन्धा’’ति एवं नकुसलं धम्मं पटिच्च विस्सज्जनं वेदितब्बं. अब्याकतो धम्मो उप्पज्जति हेतुपच्चयाति अयं पन पञ्हो ‘‘विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूप’’न्ति विस्सज्जितोव. इति सब्बपञ्हेसु अविस्सज्जितस्स अत्थानुरूपं विस्सज्जितस्स च पाळिआगतमेव विस्सज्जनं. एकेकस्मिञ्च तिकदुके वारप्पभेदपच्चयगणनविधानं सब्बं हेट्ठा वुत्तनयानुसारेनेव वेदितब्बं.
एत्तावता च –
तिकञ्च पट्ठानवरं दुकुत्तमं,
दुकं तिकञ्चेव तिकं दुकञ्च;
तिकं ¶ तिकञ्चेव दुकं दुकञ्च,
छ पच्चनीयानुलोमम्हि नया सुगम्भीराति. –
अट्ठकथायं वुत्तगाथाय दीपिता. धम्मपच्चनीयानुलोमपट्ठाने छ नया निद्दिट्ठा होन्ति. पच्चयवसेन पनेत्थ एकेकस्मिं पट्ठाने अनुलोमादयो चत्तारो चत्तारो नयाति एकेन परियायेन चतुवीसतिनयपटिमण्डितं पच्चनीयानुलोमपट्ठानञ्ञेव वेदितब्बं.
पच्चनीयानुलोमपट्ठानवण्णना.
एवं ¶ धम्मानुलोमादिवसेन चतूसु वारेसु एकेकस्मिं चतुवीसतिया चतुवीसतिया नयानं वसेन छन्नवुति नया होन्ति. तत्थ पच्चयनये अग्गहेत्वा एकेकस्मिं पट्ठाने तिकदुकादीनञ्ञेव छन्नं छन्नं नयानं वसेनेतं चतुवीसतिनयपटिमण्डितं समन्तपट्ठानमहापकरणं वेदितब्बं. केचि पन ‘‘कुसलारम्मणो धम्मो अकुसलारम्मणो धम्मो’’तिआदिना नयेन आरम्मणमातिकं नाम ठपेत्वा ‘‘कुसलारम्मणो धम्मो कुसलारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो’’तिआदिना नयेन आरम्मणपट्ठानं नाम दस्सेत्वा अपरम्पि फस्सादीनं वसेनपि फस्सपट्ठानं नाम उद्धरित्वा दस्सेन्ति. तं नेव पाळियं न अट्ठकथासु सन्दिस्सतीति इध न विचारितं. सङ्गीतिआरुळ्हपाळिवसेनेव पनेत्थ वण्णना कताति वेदितब्बा.
एत्तावता च –
सम्मूळ्हा यत्थ पजा, तन्ताकुलादिभावमापन्ना;
नेकविधदुक्खगहनं, संसारं नातिवत्तन्ति.
पच्चयभेदे कुसलो, लोके गरुतम्पि पच्चयाकारं;
अतिनिप्पुणगम्भीरं, जवनब्भूमिं बुद्धञाणस्स.
कुसलादिधम्मभेदं, निस्साय नयेहि विविधगणनेहि;
वित्थारेन्तो सत्तम-मभिधम्मप्पकरणं सत्था.
सुविहितसन्निट्ठानो ¶ , पट्ठानं नाम यं पकासेसि;
सद्धाय समारद्धा, या अट्ठकथा मया तस्स.
आचरियानं वादं, अविहाय विभज्जवादिसिस्सानं;
अतिबहुविधन्तराये, लोकम्हि अनन्तरायेन.
सा एवं अज्ज कता, चुद्दसमत्तेहि भाणवारेहि;
अत्थं पकासयन्ती, पट्ठानवरस्स सकलस्स.
सन्निट्ठानं पत्ता यथेव निट्ठं तथा बहुजनस्स;
सम्पापुणन्तु सीघं, कल्याणा सब्बसङ्कप्पा.
एत्तावता ¶ –
सत्तप्पकरणं नाथो, अभिधम्ममदेसयि;
देवातिदेवो देवानं, देवलोकम्हि यं पुरे.
तस्स अट्ठकथा एसा, सकलस्सापि निट्ठिता;
चिरट्ठितत्थं धम्मस्स, निट्ठपेन्तेन तं मया.
यं पत्तं कुसलं तस्स, आनुभावेन पाणिनो;
सब्बे सद्धम्मराजस्स, ञत्वा धम्मं सुखावहं.
पापुणन्तु विसुद्धाय, सुखाय पटिपत्तिया;
असोकमनुपायासं, निब्बानसुखमुत्तमं.
चिरं तिट्ठतु सद्धम्मो, धम्मे होन्तु सगारवा;
सब्बेपि सत्ता कालेन, सम्मा देवो पवस्सतु.
यथा ¶ रक्खिंसु पोराणा, सुराजानो तथेविमं;
राजा रक्खतु धम्मेन, अत्तनोव पजं पजन्ति.
पट्ठानप्पकरण-अट्ठकथा निट्ठिता.
निट्ठिता च पञ्चपकरणट्ठकथाति.
निगमनकथा
परमविसुद्धसद्धाबुद्धिवीरियपटिमण्डितेन ¶ सीलाचारज्जवमद्दवादिगुणसमुदयसमुदितेन सकसमयसमयन्तरगहनज्झोगाहणसमत्थेन पञ्ञावेय्यत्तियसमन्नागतेन तिपिटकपरियत्तिप्पभेदे साट्ठकथे सत्थुसासने अप्पटिहतञाणप्पभावेन महावेय्याकरणेन करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचनलावण्णयुत्तेन युत्तमुत्तवादिना वादीवरेन महाकविना पभिन्नपटिसम्भिदापरिवारे छळभिञ्ञादिप्पभेदगुणपटिमण्डिते उत्तरिमनुस्सधम्मे सुप्पतिट्ठितबुद्धीनं थेरवंसप्पदीपानं थेरानं महाविहारवासीनं वंसालङ्कारभूतेन विपुलविसुद्धबुद्धिना बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेन कता अयं सकलस्सपि अभिधम्मपिटकस्स अट्ठकथा –
ताव तिट्ठतु लोकस्मिं, लोकनित्थरणेसिनं;
दस्सेन्ती कुलपुत्तानं, नयं पञ्ञाविसुद्धिया.
याव बुद्धोति नामम्पि, सुद्धचित्तस्स तादिनो;
लोकम्हि लोकजेट्ठस्स, पवत्तति महेसिनोति.
अभिधम्मपिटक-अट्ठकथा निट्ठिता.