📜

निदानकथा

यमकपाटिहीरावसानस्मिञ्हि भगवा तिदसपुरे पारिच्छत्तकमूले पण्डुकम्बलसिलायं वस्सं उपगन्त्वा मातरं कायसक्खिं कत्वा देवपरिसाय अभिधम्मकथं कथेन्तो धम्मसङ्गणीविभङ्गधातुकथापुग्गलपञ्ञत्तिप्पकरणानि देसयित्वा कथावत्थुदेसनाय वारे सम्पत्ते ‘‘अनागते मम सावको महापञ्ञो मोग्गलिपुत्ततिस्सत्थेरो नाम उप्पन्नं सासनमलं सोधेत्वा ततियसङ्गीतिं करोन्तो भिक्खुसङ्घस्स मज्झे निसिन्नो सकवादे पञ्च सुत्तसतानि परवादे पञ्चाति सुत्तसहस्सं समोधानेत्वा इमं पकरणं भाजेस्सती’’ति तस्सोकासं करोन्तो या चेसा पुग्गलवादे ताव चतूसु पञ्हेसु द्विन्नं पञ्चकानं वसेन अट्ठमुखा वादयुत्ति, तं आदिं कत्वा सब्बकथामग्गेसु असम्पुण्णभाणवारमत्ताय तन्तिया मातिकं ठपेसि. अथावसेसं अभिधम्मकथं वित्थारनयेनेव कथेत्वा वुत्थवस्सो सुवण्णरजतसोपानमज्झे मणिमयेन सोपानेन देवलोकतो सङ्कस्सनगरे ओरुय्ह सत्तहितं सम्पादेन्तो यावतायुकं ठत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.

अथस्स महाकस्सपप्पमुखो वसीगणो अजातसत्तुराजानं सहायं गहेत्वा धम्मविनयसरीरं सङ्गहं आरोपेसि. ततो वस्ससतस्स अच्चयेन वज्जिपुत्तका भिक्खू दस वत्थूनि दीपयिंसु. तानि सुत्वा काकण्डकस्स ब्राह्मणस्स पुत्तो यसत्थेरो सुसुनागपुत्तं कालासोकं नाम राजानं सहायं गहेत्वा द्वादसन्नं भिक्खुसतसहस्सानं अन्तरे सत्तथेरसतानि उच्चिनित्वा तानि दसवत्थूनि मद्दित्वा धम्मविनयसरीरं सङ्गहं आरोपेसि.

तेहि पन धम्मसङ्गाहकत्थेरेहि निग्गहिता दससहस्सा वज्जिपुत्तका भिक्खू पक्खं परियेसमाना अत्तनो अनुरूपं दुब्बलपक्खं लभित्वा विसुं महासङ्घिकाचरियकुलं नाम अकंसु . ततो भिज्जित्वा अपरानि द्वे आचरियकुलानि जातानि – गोकुलिका च एकब्योहारिका च. गोकुलिकनिकायतो भिज्जित्वा अपरानि द्वे आचरियकुलानि जातानि – पण्णत्तिवादा च बाहुलिया च. बहुस्सुतिकातिपि तेसंयेव नामं. तेसंयेव अन्तरे चेतियवादा नाम अपरे आचरियवादा उप्पन्ना. एवं महासङ्घिकाचरियकुलतो दुतिये वस्ससते पञ्चाचरियकुलानि उप्पन्नानि. तानि महासङ्घिकेहि सद्धिं छ होन्ति.

तस्मिंयेव दुतिये वस्ससते थेरवादतो भिज्जित्वा द्वे आचरियवादा उप्पन्ना – महिसासका च वज्जिपुत्तका च. तत्थ वज्जिपुत्तकवादतो भिज्जित्वा अपरे चत्तारो आचरियवादा उप्पन्ना – धम्मुत्तरिया, भद्रयानिका, छन्नागारिका, समितियाति. पुन तस्मिंयेव दुतिये वस्ससते महिसासकवादतो भिज्जित्वा सब्बत्थिवादा धम्मगुत्तिकाति द्वे आचरियवादा उप्पन्ना. पुन सब्बत्थिवादकुलतो भिज्जित्वा कस्सपिका नाम जाता. कस्सपिकेसु भिन्नेसु अपरे सङ्कन्तिका नाम जाता. सङ्कन्तिकेसु भिन्नेसु सुत्तवादा नाम जाताति थेरवादतो भिज्जित्वा इमे एकादस आचरियवादा उप्पन्ना. ते थेरवादेहि सद्धिं द्वादस होन्ति. इति इमे च द्वादस, महासङ्घिकानञ्च छ आचरियवादाति सब्बेव अट्ठारस आचरियवादा दुतिये वस्ससते उप्पन्ना. अट्ठारस निकायातिपि, अट्ठारसाचरियकुलानीतिपि एतेसंयेव नामं. एतेसु पन सत्तरस वादा भिन्नका, थेरवादो असम्भिन्नकोति वेदितब्बो. वुत्तम्पि चेतं दीपवंसे

‘‘निक्कड्ढिता पापभिक्खू, थेरेहि वज्जिपुत्तका;

अञ्ञं पक्खं लभित्वान, अधम्मवादी बहू जना.

‘‘दससहस्सा समागन्त्वा, अकंसु धम्मसङ्गहं;

तस्मायं धम्मसङ्गीति, महासङ्गीति वुच्चति.

‘‘महासङ्गीतिका भिक्खू, विलोमं अकंसु सासने;

भिन्दित्वा मूलसङ्गहं, अञ्ञं अकंसु सङ्गहं.

‘‘अञ्ञत्र सङ्गहिता सुत्तं, अञ्ञत्र अकरिंसु ते;

अत्थं धम्मञ्च भिन्दिंसु, विनये निकायेसु च पञ्चसु.

‘‘परियायदेसितञ्चापि, अथो निप्परियायदेसितं;

नीतत्थञ्चेव नेय्यत्थं, अजानित्वान भिक्खवो.

‘‘अञ्ञं सन्धाय भणितं, अञ्ञं अत्थं ठपयिंसु ते;

ब्यञ्जनच्छायाय ते भिक्खू, बहुं अत्थं विनासयुं.

‘‘छड्डेत्वान एकदेसं, सुत्तं विनयगम्भीरं;

पतिरूपं सुत्तं विनयं, तञ्च अञ्ञं करिंसु ते.

‘‘परिवारं अत्थुद्धारं, अभिधम्मं छप्पकरणं;

पटिसम्भिदञ्च निद्देसं, एकदेसञ्च जातकं.

‘‘एत्तकं विस्सज्जित्वान, अञ्ञानि अकरिंसु ते;

नामं लिङ्गं परिक्खारं, आकप्पकरणानि च.

‘‘पकतिभावं जहित्वा, तञ्च अञ्ञं अकंसु ते;

पुब्बङ्गमा भिन्नवादा, महासङ्गीतिकारका.

‘‘तेसञ्च अनुकारेन, भिन्नवादा बहू अहु;

ततो अपरकालम्हि, तस्मिं भेदो अजायथ.

‘‘गोकुलिका एकब्योहारि, द्विधा भिज्जित्थ भिक्खवो;

गोकुलिकानं द्वे भेदा, अपरकालम्हि जायथ.

‘‘बहुस्सुतिका च पञ्ञत्ति, द्विधा भिज्जित्थ भिक्खवो;

चेतिया च पुनवादी, महासङ्गीतिभेदका.

‘‘पञ्चवादा इमे सब्बे, महासङ्गीतिमूलका;

अत्थं धम्मञ्च भिन्दिंसु, एकदेसञ्च सङ्गहं.

‘‘गन्थञ्च एकदेसञ्हि, छड्डेत्वा अञ्ञं अकंसु ते;

नामं लिङ्गं परिक्खारं, आकप्पकरणानि च.

‘‘पकतिभावं जहित्वा, तञ्च अञ्ञं अकंसु ते;

विसुद्धत्थेरवादम्हि, पुन भेदो अजायथ.

‘‘महिसासका वज्जिपुत्तका, द्विधा भिज्जित्थ भिक्खवो;

वज्जिपुत्तकवादम्हि, चतुधा भेदो अजायथ.

‘‘धम्मुत्तरिका भद्दयानिका, छन्नागारिका च समिति;

महिसासकानं द्वे भेदा, अपरकालम्हि अजायथ.

‘‘सब्बत्थिवादा धम्मगुत्ता, द्विधा भिज्जित्थ भिक्खवो;

सब्बत्थिवादानं कस्सपिका, सङ्कन्तिकस्सपिकेन च.

‘‘सङ्कन्तिकानं सुत्तवादी, अनुपुब्बेन भिज्जथ;

इमे एकादस वादा, सम्भिन्ना थेरवादतो.

‘‘अत्थं धम्मञ्च भिन्दिंसु, एकदेसञ्च सङ्गहं;

गन्थञ्च एकदेसञ्हि, छड्डेत्वा अञ्ञं अकंसु ते.

‘‘नामं लिङ्गं परिक्खारं, आकप्पकरणानि च;

पकतिभावं जहित्वा, तञ्च अञ्ञं अकंसु ते.

‘‘सत्तरस भिन्नवादा, एकवादो अभिन्नको;

सब्बेवट्ठारस होन्ति, भिन्नवादेन ते सह.

‘‘निग्रोधोव महारुक्खो, थेर वादानमुत्तमो;

अनूनं अनधिकञ्च, केवलं जिनसासनं.

‘‘सन्तका विय रुक्खम्हि, निब्बत्ता वादसेसका;

पठमे वस्ससते नत्थि, दुतिये वस्ससतन्तरे;

भिन्ना सत्तरस वादा, उप्पन्ना जिनसासने’’ति.

अपरापरं पन हेमवतिका, राजगिरिका, सिद्धत्थिका, पुब्बसेलिया, अपरसेलिया, वाजिरियाति अञ्ञेपि छ आचरियवादा उप्पन्ना. ते इध अनधिप्पेता. पुरिमकानं पन अट्ठारसन्नं आचरियवादानं वसेन पवत्तमाने सासने पटिलद्धसद्धो असोको धम्मराजा दिवसे दिवसे बुद्धपूजाय सतसहस्सं, धम्मपूजाय सतसहस्सं, सङ्घपूजाय सतसहस्सं, अत्तनो आचरियस्स निग्रोधत्थेरस्स सतसहस्सं, चतूसु द्वारेसु भेसज्जत्थाय सतसहस्सन्ति पञ्चसतसहस्सानि परिच्चजन्तो सासने उळारं लाभसक्कारं पवत्तेसि.

तित्थिया हतलाभसक्कारा अन्तमसो घासच्छादनमत्तम्पि अलभन्ता लाभसक्कारं पत्थयमाना भिक्खूसु पब्बजित्वा सकानि सकानि दिट्ठिगतानि – ‘‘अयं धम्मो, अयं विनयो, इदं सत्थुसासन’’न्ति दीपेन्ति. पब्बज्जं अलभमानापि सयमेव केसे छिन्दित्वा कासायानि वत्थानि अच्छादेत्वा विहारेसु विचरन्ता उपोसथकम्मादिकरणकाले सङ्घमज्झं पविसन्ति. ते भिक्खुसङ्घेन धम्मेन विनयेन सत्थुसासनेन निग्गय्हमानापि धम्मविनयानुलोमाय पटिपत्तिया असण्ठहन्ता अनेकरूपं सासनस्स अब्बुदञ्च मलञ्च कण्टकञ्च समुट्ठापेन्ति. केचि अग्गिं परिचरन्ति, केचि पञ्चातपे तपन्ति, केचि आदिच्चं अनुपरिवत्तन्ति, केचि ‘‘धम्मञ्च विनयञ्च वोभिन्दिस्सामा’’ति तथा तथा पग्गण्हिंसु. तदा भिक्खुसङ्घो न तेहि सद्धिं उपोसथं वा पवारणं वा अकासि. असोकारामे सत्त वस्सानि उपोसथो उपच्छिज्जि.

राजा ‘‘आणाय कारेस्सामी’’ति वायमन्तोपि कारेतुं नासक्खि, अञ्ञदत्थु दुग्गहितगाहिना बालेन अमच्चेन अनेकेसु भिक्खूसु जीविता वोरोपितेसु विप्पटिसारी अहोसि. सो तञ्च विप्पटिसारं तञ्च सासने उप्पन्नं अब्बुदं वूपसमेतुकामो ‘‘को नु खो इमस्मिं अत्थे पटिबलो’’ति सङ्घं पुच्छित्वा ‘‘मोग्गलिपुत्ततिस्सत्थेरो, महाराजा’’ति सुत्वा सङ्घस्स वचनेन अहोगङ्गापब्बततो थेरं पक्कोसापेत्वा इद्धिपाटिहारियदस्सनेन थेरस्स आनुभावे निब्बिचिकिच्छो अत्तनो कुक्कुच्चं पुच्छित्वा विप्पटिसारं वूपसमेसि. थेरोपि तं राजुय्यानेयेव वसन्तो सत्त दिवसानि समयं उग्गण्हापेसि. सो उग्गहितसमयो सत्तमे दिवसे असोकारामे भिक्खुसङ्घं सन्निपातापेत्वा साणिपाकारं परिक्खिपापेत्वा साणिपाकारन्तरे निसिन्नो एकलद्धिके एकलद्धिके भिक्खू एकतो एकतो कारेत्वा एकमेकं भिक्खुसमूहं पक्कोसापेत्वा पुच्छि – ‘‘भन्ते, किंवादी सम्मासम्बुद्धो’’ति? ततो सस्सतवादिनो – ‘‘सस्सतवादी’’ति आहंसु. एकच्चसस्सतिका, अन्तानन्तिका, अमराविक्खेपिका, अधिच्चसमुप्पन्निका, सञ्ञीवादा, असञ्ञीवादा, नेवसञ्ञीनासञ्ञीवादा, उच्छेदवादा, दिट्ठधम्मनिब्बानवादा – ‘‘दिट्ठधम्मनिब्बानवादी’’ति आहंसु. राजा पठममेव समयस्स उग्गहितत्ता नयिमे भिक्खू अञ्ञतित्थिया इमेति ञत्वा तेसं सेतकानि वत्थानि दत्वा उप्पब्बाजेसि. ते सब्बेपि सट्ठिसहस्सा अहेसुं.

अथञ्ञे भिक्खू पक्कोसापेत्वा पुच्छि – ‘‘किंवादी, भन्ते, सम्मासम्बुद्धो’’ति? ‘‘विभज्जवादी, महाराजा’’ति. एवं वुत्ते राजा थेरं पुच्छि – ‘‘विभज्जवादी, भन्ते, सम्मासम्बुद्धो’’ति? ‘‘आम, महाराजा’’ति. ततो राजा ‘सुद्धं दानि, भन्ते, सासनं, करोतु भिक्खुसङ्घो उपोसथ’न्ति आरक्खं दत्वा नगरं पाविसि. समग्गो सङ्घो सन्निपतित्वा उपोसथं अकासि. तस्मिं सन्निपाते सट्ठिभिक्खुसतसहस्सानि अहेसुं. तस्मिं समागमे मोग्गलिपुत्ततिस्सत्थेरो यानि च तदा उप्पन्नानि वत्थूनि, यानि च आयतिं उप्पज्जिस्सन्ति, सब्बेसम्पि तेसं पटिबाहनत्थं सत्थारा दिन्ननयवसेनेव तथागतेन ठपितमातिकं विभजन्तो सकवादे पञ्च सुत्तसतानि परवादे पञ्चाति सुत्तसहस्सं आहरित्वा इमं परप्पवादमथनं आयतिलक्खणं कथावत्थुप्पकरणं अभासि.

ततो सट्ठिसतसहस्ससङ्ख्येसु भिक्खू उच्चिनित्वा तिपिटकपरियत्तिधरानं पभिन्नपटिसम्भिदानं भिक्खूनं सहस्समेकं गहेत्वा यथा महाकस्सपत्थेरो च यसत्थेरो च धम्मञ्च विनयञ्च सङ्गायिंसु; एवमेव सङ्गायन्तो सासनमलं विसोधेत्वा ततियसङ्गीतिं अकासि. तत्थ अभिधम्मं सङ्गायन्तो इमं यथाभासितं पकरणं सङ्गहं आरोपेसि. तेन वुत्तं –

‘‘यं पुग्गलकथादीनं, कथानं वत्थुभावतो;

कथावत्थुप्पकरणं, सङ्खेपेन अदेसयी.

‘‘मातिकाठपनेनेव, ठपितस्स सुरालये;

तस्स मोग्गलिपुत्तेन, विभत्तस्स महीतले.

‘‘इदानि यस्मा सम्पत्तो, अत्थसंवण्णनाक्कमो;

तस्मा नं वण्णयिस्सामि, तं सुणाथ समाहिता’’ति.

निदानकथा निट्ठिता.

महावग्गो