📜

२. परिहानिकथा

१. वादयुत्तिपरिहानिवण्णना

२३९. इदानि परिहानिकथा होति. परिहानिधम्मो अपरिहानिधम्मो, ‘‘द्वेमे, भिक्खवे, धम्मा सेक्खस्स, भिक्खुनो परिहानाय संवत्तन्ति’’ (अ. नि. २.१८५), ‘‘पञ्चिमे, भिक्खवे, धम्मा समयविमुत्तस्स भिक्खुनो परिहानाय संवत्तन्ती’’ति (अ. नि. ५.१४९) एवमादीनि हि सुत्तानि निस्साय सम्मितिया वज्जिपुत्तका सब्बत्थिवादिनो एकच्चे च महासङ्घिका अरहतोपि परिहानिं इच्छन्ति, तस्मा ते वा होन्तु अञ्ञेयेव वा, येसं अयं लद्धि, तेसं लद्धिभिन्दनत्थं परिहायति अरहा अरहत्ताति पुच्छा सकवादिस्स. तत्र परिहायतीति द्वे परिहानियो पत्तपरिहानि च अप्पत्तपरिहानि च. तत्थ ‘‘दुतियम्पि खो आयस्मा गोधिको तम्हा सामयिकाय चेतोविमुत्तिया परिहायी’’ति (सं. नि. १.१५९) अयं पत्तपरिहानि नाम. ‘‘मा वो सामञ्ञत्थिकानं सतं सामञ्ञत्थो परिहायी’’ति (म. नि. १.४१६-४१८) अयं अप्पत्तपरिहानि. तासु इध पत्तपरिहानि अधिप्पेता. तञ्हि सन्धाय आमन्ताति पटिञ्ञा परवादिस्स. सकसमये पन इमं पत्तपरिहानिं नाम लोकियसमापत्तियाव इच्छन्ति, न अरहत्तादीहि सामञ्ञफलेहि. परसमयेपि नं सब्बसामञ्ञफलेसु सब्बभवेसु सब्बकालेसु सब्बेसञ्च पुग्गलानं न इच्छन्ति. तं पन तेसं लद्धिमत्तमेवाति सब्बं लद्धिजालं भिन्दितुं पुन सब्बत्थातिआदिना नयेन देसना वड्ढिता.

तत्थ यस्मा परवादी कमेन परिहायित्वा सोतापत्तिफले ठितस्स अरहतो परिहानिं न इच्छति, उपरिफलेसु ठितस्सेव इच्छति. यस्मा च रूपारूपभवेसु ठितस्स न इच्छति, कम्मारामतादीनं पन परिहानियधम्मानं भावतो कामभवे ठितस्सेव इच्छति, तस्मा ‘‘सब्बत्था’’ति पुट्ठो पटिक्खिपति. पुन दळ्हं कत्वा पुट्ठो कामभवं सन्धाय पटिजानाति. सब्बस्मिम्पि हि कामभवे परिहानिकरा कामगुणा अत्थि, तस्मा तत्थ परिहायतीति तस्स लद्धि.

ततियपुच्छाय परिहानीति परिहानिकरे धम्मे पुच्छति. तत्थ यस्मा परिहानि नाम कम्मारामतादिधम्मा, विसेसतो वा कामरागब्यापादा एव, ते च रूपारूपभवे नत्थि, तस्मा ‘‘न हेव’’न्ति पटिक्खेपो परवादिस्स.

सब्बदाति कालपुच्छा. तत्थ पठमपञ्हे योनिसोमनसिकारकाले अपरिहायनतो पटिक्खिपति. दुतिये अयोनिसोमनसिकरोतो रत्तिभागे वा दिवसभागे वा सब्बदा परिहायनतो पटिजानाति. ततिये परिहानिकरधम्मसमायोगे सति मुहुत्तमेव परिहानि नाम होति, ततो पुब्बे अपरिहीनस्स पच्छा परिहीनस्स च परिहानि नाम नत्थीति पटिक्खिपति.

सब्बेव अरहन्तोति पञ्हानं पठमस्मिं तिक्खिन्द्रिये सन्धाय पटिक्खिपति. दुतियस्मिं मुदिन्द्रिये सन्धाय पटिजानाति. ततियस्मिम्पि तिक्खिन्द्रियाव अधिप्पेता. तेसञ्हि सब्बेसम्पि परिहानि न होतीति तस्स लद्धि.

सेट्ठिउदाहरणे पठमपुच्छा परवादिस्स, दुतिया सकवादिस्स. तत्रायं अधिप्पायो – यं मं तुम्हे पुच्छथ – ‘‘अरहा अरहत्ता परिहायन्तो चतूहि फलेहि परिहायती’’ति, तत्र वो पटिपुच्छामि – ‘‘चतूहि सतसहस्सेहि सेट्ठी सेट्ठित्तं करोन्तो सतसहस्सेहि परिहीने सेट्ठी सेट्ठित्ता परिहीनो होती’’ति. ततो सकवादिना एकदेसेन परिहानिं सन्धाय ‘‘आमन्ता’’ति वुत्ते सब्बसापतेय्या परिहीनो होतीति पुच्छति. तथा अपरिहीनत्ता सकवादी न हेवाति वत्वा अथ नं ‘‘एवमेव अरहापि परिहायति च. न च चतूहि फलेही’’ति उप्पन्नलद्धिकं दुतियं भब्बपञ्हं पुच्छति. परवादी सेट्ठिनो अभब्बताय नियमं अपस्सन्तो पटिजानित्वा अरहतो चतूहि फलेहि परिहानिभब्बतं पुट्ठो ‘‘नियतो सम्बोधिपरायणो’’ति (अ. नि. ३.८७) वचनस्स अयोनिसो अत्थं गहेत्वा लद्धियं ठितो सोतापत्तिफलतो परिहायितुं अभब्बतं सन्धाय पटिक्खिपति. तं पनस्स लद्धिमत्तमेवाति.

एत्तावता वादयुत्ति नाम निट्ठिता होति.

२. अरियपुग्गलसंसन्दनपरिहानिवण्णना

२४०. इदानि अरियपुग्गलसंसन्दना आरद्धा. तत्थ यस्मा केचि अरहतोव परिहानिं इच्छन्ति, केचि अनागामिनोपि, केचि सकदागामिस्सपि. सोतापन्नस्स पन सब्बेपि न इच्छन्तियेव. ये अरहत्ता परिहायित्वा अनागामिसकदागामिभावे ठिता, तेसं परिहानिं इच्छन्ति, न इतरेसं अनागामिसकदागामीनं. सोतापन्नस्स पन तेपि सब्बथापि न इच्छन्तियेव, तस्मा पेय्यालमुखेन पुच्छा कता. तत्थ तेसं लद्धिवसेन पटिञ्ञा च पटिक्खेपो च वेदितब्बा. ‘‘परिहायति अनागामी अनागामिफला’’ति हि पञ्हस्मिं ये अनागामिनो परिहानिं न इच्छन्ति, तेसं वसेन पटिक्खेपो. ये पकतिअनागामिनो वा अरहत्ता परिहायित्वा ठितअनागामिनो वा परिहानिं इच्छन्ति, तेसं वसेन पटिञ्ञाति इदमेत्थ नयमुखं. तस्सानुसारेन सब्बपेय्याला अत्थतो वेदितब्बा.

२४१. यं पनेत्थ ‘‘सोतापत्तिफलस्स अनन्तरा अरहत्तंयेव सच्छिकरोती’’ति वुत्तं, तं परिहीनस्स पुन वायमतो अरहत्तप्पत्तिं सन्धाय वुत्तं. इतरो सोतापत्तिफलानन्तरं अरहत्तस्स अभावा पटिक्खिपति.

२४२. ततो परं ‘‘परिहानि नामेसा किलेसप्पहानस्स वा मन्दताय भवेय्य, मग्गभावनादीनं वा अनधिमत्तताय, सच्चानं वा अदस्सनेना’’ति एवमादीनं वसेन अनुयुञ्जितुं कस्स बहुतरा किलेसा पहीनातिआदि वुत्तं. तं सब्बं उत्तानाधिप्पायमेव सुत्तानं पनत्थो आगमट्ठकथासु वुत्तनयेनेव वेदितब्बो.

२६२. समयविमुत्तो अरहा अरहत्ता परिहायतीति एत्थ मुदिन्द्रियो समयविमुत्तो, तिक्खिन्द्रियो असमयविमुत्तोति तेसं लद्धि. सकसमये पन अवसिप्पत्तो झानलाभी समयविमुत्तो, वसिप्पत्तो झानलाभी चेव सब्बे च अरियपुग्गला अरिये विमोक्खे असमयविमुत्ताति सन्निट्ठानं. सो पन तं अत्तनो लद्धिं गहेत्वा समयविमुत्तो परिहायति, इतरो न परिहायती’’ति आह. सेसमेत्थ उत्तानत्थमेव.

अरियपुग्गलसंसन्दनपरिहानिवण्णना.

३. सुत्तसाधनपरिहानिवण्णना

२६५. इदानि सुत्तसाधना होति. तत्थ उच्चावचाति उत्तमहीनभेदतो उच्चा च अवचा च. पटिपादाति पटिपदा. समणेन पकासिताति बुद्धसमणेन जोतिता. सुखापटिपदा हि खिप्पाभिञ्ञा उच्चा. दुक्खापटिपदा दन्धाभिञ्ञा अवचा. इतरा द्वे एकेनङ्गेन उच्चा, एकेन अवचा. पठमं वुत्ता एव वा उच्चा, इतरो तिस्सोपि अवचा. ताय चेताय उच्चावचाय पटिपदाय न पारं दिगुणं यन्ति, एकमग्गेन द्विक्खत्तुं निब्बानं न गच्छन्तीति अत्थो. कस्मा? येन मग्गेन ये किलेसा पहीना, तेन तेसं पुन अप्पहातब्बतो. एतेन परिहानिधम्माभावं दीपेति. नयिदं एकगुणं मुतन्ति तञ्च इदं पारं एकवारंयेव फुसनारहं न होति. कस्मा? एकेन मग्गेन सब्बकिलेसानं अप्पहानतो. एतेन एकमग्गेनेव अरहत्ताभावं दीपेति.

अत्थि छिन्नस्स छेदियन्ति छिन्नस्स किलेसवट्टस्स पुन छिन्दितब्बं किञ्चि अत्थीति पुच्छति. इतरो तिक्खिन्द्रियं सन्धाय पटिक्खिपित्वा पुन पुट्ठो मुदिन्द्रियं सन्धाय पटिजानाति. सकवादी सुत्तं आहरित्वा नत्थिभावं दस्सेति. तत्थ ओघपासोति किलेसोघो चेव किलेसपासो च.

२६६. कतस्स पटिचयोति भावितस्स मग्गस्स पुन भावना. इधापि पटिक्खेपपटिजाननानि पुरिमनयेनेव वेदितब्बानि.

२६७. परिहानाय संवत्तन्तीति परवादिना आभते सुत्ते पञ्च धम्मा अप्पत्तपरिहानाय चेव लोकियसमापत्तिपरिहानाय च संवत्तन्ति. सो पन पत्तस्स अरहत्तफलस्स परिहानाय सल्लक्खेति. तेनेव अत्थि अरहतो कम्मारामताति आह. इतरोपि असमयविमुत्तं सन्धाय पटिक्खिपित्वा इतरं सन्धाय पटिजानाति. कामरागवसेन वा पवत्तमानं तं पटिक्खिपित्वा इतरथा पवत्तमानं पटिजानाति. रागादीनं पन अत्थितं पुट्ठो पटिजानितुं न सक्कोति.

२६८. किं परियुट्ठितोति केन परियुट्ठितो अनुबद्धो अज्झोत्थतो वा हुत्वाति अत्थो. अनुसयपुच्छायपि तिक्खिन्द्रियमुदिन्द्रियवसेनेव पटिक्खेपपटिजाननानि वेदितब्बानि. कल्याणानुसयोति वचनमत्तसामञ्ञेन वा पटिजानाति. रागो उपचयं गच्छतीति भावनाय पहीनं सन्धायाह. परतो दोसमोहेसुपि एसेव नयो. सक्कायदिट्ठिआदीनं पन दस्सनेन पहीनत्ता उपचयं न इच्छति. सेसं सब्बत्थ उत्तानत्थमेवाति.

सुत्तसाधना.

परिहानिकथा निट्ठिता.