📜

१०. दसमनयो

१०. विप्पयुत्तेनविप्पयुत्तपदनिद्देसो

३५३. रूपक्खन्धेन ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि विप्पयुत्ता? ते धम्मा चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३५४. वेदनाक्खन्धेन ये धम्मा… सञ्ञाक्खन्धेन ये धम्मा… सङ्खारक्खन्धेन ये धम्मा… विञ्ञाणक्खन्धेन ये धम्मा… मनायतनेन ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता…पे… ते धम्मा एकेन खन्धेन दसहायतनेहि दसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३५५. चक्खायतनेन ये धम्मा…पे… फोट्ठब्बायतनेन ये धम्मा… चक्खुधातुया ये धम्मा…पे… फोट्ठब्बधातुया ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३५६. चक्खुविञ्ञाणधातुया ये धम्मा…पे… मनोविञ्ञाणधातुया ये धम्मा… समुदयसच्चेन ये धम्मा… मग्गसच्चेन ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३५७. निरोधसच्चेन ये धम्मा… चक्खुन्द्रियेन ये धम्मा…पे… कायिन्द्रियेन ये धम्मा.. इत्थिन्द्रियेन ये धम्मा… पुरिसिन्द्रियेन ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३५८. मनिन्द्रियेन ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि दसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३५९. सुखिन्द्रियेन ये धम्मा… दुक्खिन्द्रियेन ये धम्मा… सोमनस्सिन्द्रियेन ये धम्मा… दोमनस्सिन्द्रियेन ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३६०. उपेक्खिन्द्रियेन ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि एकादसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३६१. सद्धिन्द्रियेन ये धम्मा… वीरियिन्द्रियेन ये धम्मा… सतिन्द्रियेन ये धम्मा… समाधिन्द्रियेन ये धम्मा… पञ्ञिन्द्रियेन ये धम्मा… अनञ्ञातञ्ञस्सामीतिन्द्रियेन ये धम्मा… अञ्ञिन्द्रियेन ये धम्मा… अञ्ञाताविन्द्रियेन ये धम्मा… अविज्जाय ये धम्मा… अविज्जापच्चया सङ्खारेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३६२. सङ्खारपच्चया विञ्ञाणेन ये धम्मा… सळायतनपच्चया फस्सेन ये धम्मा… फस्सपच्चया वेदनाय ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि दसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३६३. वेदनापच्चया तण्हाय ये धम्मा… तण्हापच्चया उपादानेन ये धम्मा… कम्मभवेन ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३६४. रूपभवेन ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा न केहिचि खन्धेहि न केहिचि आयतनेहि तीहि धातूहि विप्पयुत्ता.

३६५. असञ्ञाभवेन ये धम्मा… एकवोकारभवेन ये धम्मा… परिदेवेन ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३६६. अरूपभवेन ये धम्मा… नेवसञ्ञानासञ्ञाभवेन ये धम्मा… चतुवोकारभवेन ये धम्मा… सोकेन ये धम्मा… दुक्खेन ये धम्मा… दोमनस्सेन ये धम्मा… उपायासेन ये धम्मा… सतिपट्ठानेन ये धम्मा… सम्मप्पधानेन ये धम्मा… इद्धिपादेन ये धम्मा… झानेन ये धम्मा… अप्पमञ्ञाय ये धम्मा… पञ्चहि इन्द्रियेहि ये धम्मा… पञ्चहि बलेहि ये धम्मा… सत्तहि बोज्झङ्गेहि ये धम्मा… अरियेन अट्ठङ्गिकेन मग्गेन ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३६७. फस्सेन ये धम्मा… वेदनाय ये धम्मा… सञ्ञाय ये धम्मा… चेतनाय ये धम्मा… चित्तेन ये धम्मा… मनसिकारेन ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि दसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३६८. अधिमोक्खेन ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि पन्नरसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

१. तिकं

३६९. कुसलेहि धम्मेहि ये धम्मा… अकुसलेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३७०. सुखाय वेदनाय सम्पयुत्तेहि धम्मेहि ये धम्मा… दुक्खाय वेदनाय सम्पयुत्तेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि पन्नरसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३७१. अदुक्खमसुखाय वेदनाय सम्पयुत्तेहि धम्मेहि ये धम्मा विप्पयुत्ता , तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि एकादसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३७२. विपाकेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि दसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३७३. विपाकधम्मधम्मेहि ये धम्मा… संकिलिट्ठसंकिलेसिकेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३७४. नेवविपाकनविपाकधम्मधम्मेहि ये धम्मा… अनुपादिन्नुपादानियेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा न केहिचि खन्धेहि न केहिचि आयतनेहि पञ्चहि धातूहि विप्पयुत्ता.

३७५. अनुपादिन्नअनुपादानियेहि धम्मेहि ये धम्मा… असंकिलिट्ठअसंकिलेसिकेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा न केहिचि खन्धेहि न केहिचि आयतनेहि छहि धातूहि विप्पयुत्ता.

३७६. सवितक्कसविचारेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि पन्नरसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३७७. अवितक्कविचारमत्तेहि धम्मेहि ये धम्मा… पीतिसहगतेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३७८. अवितक्कअविचारेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा न केहिचि खन्धेहि न केहिचि आयतनेहि एकाय धातुया विप्पयुत्ता.

३७९. सुखसहगतेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि पन्नरसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३८०. उपेक्खासहगतेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि एकादसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३८१. दस्सनेन पहातब्बेहि धम्मेहि ये धम्मा… भावनाय पहातब्बेहि धम्मेहि ये धम्मा… दस्सनेन पहातब्बहेतुकेहि धम्मेहि ये धम्मा… भावनाय पहातब्बहेतुकेहि धम्मेहि ये धम्मा… आचयगामीहि धम्मेहि ये धम्मा… अपचयगामीहि धम्मेहि ये धम्मा… सेक्खेहि धम्मेहि ये धम्मा… असेक्खेहि धम्मेहि ये धम्मा… महग्गतेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३८२. अप्पमाणेहि धम्मेहि ये धम्मा… पणीतेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा न केहिचि खन्धेहि न केहिचि आयतनेहि छहि धातूहि विप्पयुत्ता.

३८३. परित्तारम्मणेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि दसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३८४. महग्गतारम्मणेहि धम्मेहि ये धम्मा… अप्पमाणारम्मणेहि धम्मेहि ये धम्मा… हीनेहि धम्मेहि ये धम्मा… मिच्छत्तनियतेहि धम्मेहि ये धम्मा… सम्मत्तनियतेहि धम्मेहि ये धम्मा… मग्गारम्मणेहि धम्मेहि ये धम्मा… मग्गहेतुकेहि धम्मेहि ये धम्मा… मग्गाधिपतीहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३८५. अनुप्पन्नेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा न केहिचि खन्धेहि न केहिचि आयतनेहि पञ्चहि धातूहि विप्पयुत्ता.

३८६. अतीतारम्मणेहि धम्मेहि ये धम्मा… अनागतारम्मणेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३८७. पच्चुप्पन्नारम्मणेहि धम्मेहि ये धम्मा… अज्झत्तारम्मणेहि धम्मेहि ये धम्मा… बहिद्धारम्मणेहि धम्मेहि ये धम्मा… अज्झत्तबहिद्धारम्मणेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि दसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३८८. सनिदस्सनसप्पटिघेहि धम्मेहि ये धम्मा… अनिदस्सनसप्पटिघेहि धम्मेहि ये धम्मा विप्पयुत्ता , तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

२. दुकं

३८९. हेतूहि धम्मेहि ये धम्मा… सहेतुकेहि धम्मेहि ये धम्मा… हेतुसम्पयुत्तेहि धम्मेहि ये धम्मा… हेतूहि चेव सहेतुकेहि च धम्मेहि ये धम्मा… सहेतुकेहि चेव न च हेतूहि धम्मेहि ये धम्मा… हेतूहि चेव हेतुसम्पयुत्तेहि च धम्मेहि ये धम्मा… हेतुसम्पयुत्तेहि चेव न च हेतूहि धम्मेहि ये धम्मा… न हेतुसहेतुकेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३९०. अप्पच्चयेहि धम्मेहि ये धम्मा… असङ्खतेहि धम्मेहि ये धम्मा… सनिदस्सनेहि धम्मेहि ये धम्मा… सप्पटिघेहि धम्मेहि ये धम्मा… रूपीहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३९१. लोकुत्तरेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा न केहिचि खन्धेहि न केहिचि आयतनेहि छहि धातूहि विप्पयुत्ता.

३९२. आसवेहि धम्मेहि ये धम्मा… आसवसम्पयुत्तेहि धम्मेहि ये धम्मा… आसवेहि चेव सासवेहि च धम्मेहि ये धम्मा… आसवेहि चेव आसवसम्पयुत्तेहि च धम्मेहि ये धम्मा… आसवसम्पयुत्तेहि चेव नो च आसवेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३९३. अनासवेहि धम्मेहि ये धम्मा… आसवविप्पयुत्तेहि अनासवेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा न केहिचि खन्धेहि न केहिचि आयतनेहि छहि धातूहि विप्पयुत्ता.

३९४. संयोजनेहि धम्मेहि ये धम्मा… गन्थेहि धम्मेहि ये धम्मा… ओघेहि धम्मेहि ये धम्मा… योगेहि धम्मेहि ये धम्मा… नीवरणेहि धम्मेहि ये धम्मा… परामासेहि धम्मेहि ये धम्मा… परामाससम्पयुत्तेहि धम्मेहि ये धम्मा… परामासेहि चेव परामट्ठेहि च धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३९५. अपरामट्ठेहि धम्मेहि ये धम्मा… परामासविप्पयुत्तेहि अपरामट्ठेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा न केहिचि खन्धेहि न केहिचि आयतनेहि छहि धातूहि विप्पयुत्ता.

३९६. सारम्मणेहि धम्मेहि ये धम्मा… चित्तेहि धम्मेहि ये धम्मा… चेतसिकेहि धम्मेहि ये धम्मा… चित्तसम्पयुत्तेहि धम्मेहि ये धम्मा… चित्तसंसट्ठेहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानेहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानसहभूहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानानुपरिवत्तीहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि दसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३९७. अनारम्मणेहि [अनुपादिण्णेहि (सी. क.)] धम्मेहि ये धम्मा… चित्तविप्पयुत्तेहि धम्मेहि ये धम्मा… चित्तविसंसट्ठेहि धम्मेहि ये धम्मा… उपादाधम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

३९८. अनुपादिन्नेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा न केहिचि खन्धेहि न केहिचि आयतनेहि पञ्चहि धातूहि विप्पयुत्ता.

३९९. उपादानेहि धम्मेहि ये धम्मा… किलेसेहि धम्मेहि ये धम्मा… संकिलिट्ठेहि धम्मेहि ये धम्मा… किलेससम्पयुत्तेहि धम्मेहि ये धम्मा… किलेसेहि चेव संकिलेसिकेहि च धम्मेहि ये धम्मा… किलेसेहि चेव संकिलिट्ठेहि च धम्मेहि ये धम्मा… संकिलिट्ठेहि चेव नो च किलेसेहि धम्मेहि ये धम्मा… किलेसेहि चेव किलेससम्पयुत्तेहि च धम्मेहि ये धम्मा… किलेससम्पयुत्तेहि चेव नो च किलेसेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

४००. असंकिलेसिकेहि धम्मेहि ये धम्मा… किलेसविप्पयुत्तेहि असंकिलेसिकेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा न केहिचि खन्धेहि न केहिचि आयतनेहि छहि धातूहि विप्पयुत्ता.

४०१. दस्सनेन पहातब्बेहि धम्मेहि ये धम्मा… भावनाय पहातब्बेहि धम्मेहि ये धम्मा… दस्सनेन पहातब्बहेतुकेहि धम्मेहि ये धम्मा… भावनाय पहातब्बहेतुकेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

४०२. सवितक्केहि धम्मेहि ये धम्मा… सविचारेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि पन्नरसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

४०३. अवितक्केहि धम्मेहि ये धम्मा… अविचारेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा न केहिचि खन्धेहि न केहिचि आयतनेहि एकाय धातुया विप्पयुत्ता.

४०४. सप्पीतिकेहि धम्मेहि ये धम्मा… पीतिसहगतेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

४०५. सुखसहगतेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि पन्नरसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

४०६. उपेक्खासहगतेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा एकेन खन्धेन दसहायतनेहि एकादसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

४०७. न कामावचरेहि धम्मेहि ये धम्मा… अपरियापन्नेहि धम्मेहि ये धम्मा… अनुत्तरेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा न केहिचि खन्धेहि न केहिचि आयतनेहि छहि धातूहि विप्पयुत्ता.

४०८. रूपावचरेहि धम्मेहि ये धम्मा… अरूपावचरेहि धम्मेहि ये धम्मा… निय्यानिकेहि धम्मेहि ये धम्मा… नियतेहि धम्मेहि ये धम्मा… सरणेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि विप्पयुत्ता? ते धम्मा एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि विप्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता.

धम्मायतनं धम्मधातु, दुक्खसच्चञ्च जीवितं;

सळायतनं नामरूपं, चत्तारो च महाभवा.

जाति जरा च मरणं, तिकेस्वेकूनवीसति;

गोच्छकेसु च पञ्ञास, अट्ठ चूळन्तरे पदा.

महन्तरे पन्नरस, अट्ठारस ततो परे;

तेवीस पदसतं एतं, सम्पयोगे न लब्भतीति.

विप्पयुत्तेनविप्पयुत्तपदनिद्देसो दसमो.