📜
६९-१. उपादानदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१. नोउपादानं ¶ ¶ कुसलं धम्मं पटिच्च नोउपादानो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२. उपादानं अकुसलं धम्मं पटिच्च उपादानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. उपादानं अकुसलं धम्मं पटिच्च नोउपादानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. उपादानं अकुसलं धम्मं पटिच्च उपादानो अकुसलो च नोउपादानो अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
नोउपादानं अकुसलं धम्मं पटिच्च नोउपादानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
उपादानं अकुसलञ्च नोउपादानं अकुसलञ्च धम्मं पटिच्च उपादानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
३. हेतुया नव, आरम्मणे नव (सब्बत्थ नव), अविगते नव (संखित्तं).
४. नोउपादानं अकुसलं धम्मं पटिच्च नोउपादानो अकुसलो धम्मो ¶ उप्पज्जति नहेतुपच्चया (संखित्तं).
५. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव…पे… नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं. सहजातवारादि वित्थारेतब्बो).
६. उपादानो अकुसलो धम्मो उपादानस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
७. हेतुया नव, आरम्मणे नव, अधिपतिया नव (नोउपादानमूलके तीणि, सहजाताधिपति), अनन्तरे नव…पे… निस्सये नव, उपनिस्सये ¶ नव, आसेवने नव, कम्मे ¶ तीणि (नोउपादानमूलके), आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव…पे… अविगते नव (संखित्तं).
८. नोउपादानं अब्याकतं धम्मं पटिच्च नोउपादानो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
९. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
७०-१. उपादानियदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१०. उपादानियं ¶ कुसलं धम्मं पटिच्च उपादानियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनुपादानियं कुसलं धम्मं पटिच्च अनुपादानियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
११. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. लोकियलोकुत्तरदुककुसलसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
१२. उपादानियं अकुसलं धम्मं पटिच्च उपादानियो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१३. उपादानियं ¶ अब्याकतं धम्मं पटिच्च उपादानियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनुपादानियं अब्याकतं धम्मं पटिच्च अनुपादानियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया ¶ . अनुपादानियं अब्याकतं धम्मं पटिच्च उपादानियो अब्याकतो ¶ धम्मो उप्पज्जति हेतुपच्चया. अनुपादानियं अब्याकतं धम्मं पटिच्च उपादानियो अब्याकतो च अनुपादानियो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
उपादानियं अब्याकतञ्च अनुपादानियं अब्याकतञ्च धम्मं पटिच्च उपादानियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१४. हेतुया पञ्च, आरम्मणे द्वे…पे… आसेवने एकं…पे… अविगते पञ्च (संखित्तं. लोकियदुकअब्याकतसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).
७१-१. उपादानसम्पयुत्तदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१५. उपादानविप्पयुत्तं कुसलं धम्मं पटिच्च उपादानविप्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१६. उपादानसम्पयुत्तं अकुसलं धम्मं पटिच्च उपादानसम्पयुत्तो ¶ अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
उपादानविप्पयुत्तं ¶ अकुसलं धम्मं पटिच्च उपादानविप्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… द्वे.
उपादानसम्पयुत्तं अकुसलञ्च उपादानविप्पयुत्तं अकुसलञ्च धम्मं पटिच्च उपादानसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१७. हेतुया छ, आरम्मणे छ (सब्बत्थ छ), अविगते छ (संखित्तं).
नहेतुया एकं, नअधिपतिया छ…पे… नकम्मे चत्तारि, नविपाके छ, नविप्पयुत्ते छ (संखित्तं. सहजातवारादि वित्थारेतब्बो).
१८. उपादानसम्पयुत्तो ¶ अकुसलो धम्मो उपादानसम्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
उपादानविप्पयुत्तो अकुसलो धम्मो उपादानविप्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो… द्वे.
उपादानसम्पयुत्तो अकुसलो च उपादानविप्पयुत्तो अकुसलो च धम्मा उपादानसम्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
१९. हेतुया छ, आरम्मणे नव, अधिपतिया नव (उपादानसम्पयुत्तमूलके तीणि, सहजाताधिपति, उपादानविप्पयुत्ते एकं), अनन्तरे नव, समनन्तरे नव, सहजाते छ, अञ्ञमञ्ञे छ, निस्सये छ, उपनिस्सये नव, आसेवने नव, कम्मे चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते छ, अत्थिया छ, नत्थिया नव, विगते नव, अविगते छ (संखित्तं).
२०. उपादानविप्पयुत्तं ¶ अब्याकतं धम्मं पटिच्च उपादानविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
७२-१. उपादानउपादानियदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२१. उपादानियञ्चेव नो च उपादानं कुसलं धम्मं पटिच्च उपादानियो चेव नो च उपादानो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२२. उपादानञ्चेव उपादानियञ्च अकुसलं धम्मं पटिच्च उपादानो चेव उपादानियो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
उपादानियञ्चेव ¶ नो च उपादानं अकुसलं धम्मं पटिच्च उपादानियो चेव नो च उपादानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि ¶ .
उपादानञ्चेव उपादानियं अकुसलञ्च उपादानियञ्चेव नो च उपादानं अकुसलञ्च धम्मं पटिच्च उपादानो चेव उपादानियो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
२३. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं. इमं गमनं उपादानदुकअकुसलसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).
२४. उपादानियञ्चेव ¶ नो च उपादानं अब्याकतं धम्मं पटिच्च उपादानियो चेव नो च उपादानो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२५. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
७३-१. उपादानउपादानसम्पयुत्तदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२६. उपादानञ्चेव उपादानसम्पयुत्तञ्च अकुसलं धम्मं पटिच्च उपादानो चेव उपादानसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
उपादानसम्पयुत्तञ्चेव नो च उपादानं अकुसलं धम्मं ¶ पटिच्च उपादानसम्पयुत्तो चेव नो च उपादानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
उपादानञ्चेव उपादानसम्पयुत्तं अकुसलञ्च उपादानसम्पयुत्तञ्चेव नो च उपादानं अकुसलञ्च धम्मं पटिच्च उपादानो चेव उपादानसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
२७. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव…पे… अविगते नव (संखित्तं). (इमं गमनं उपादानदुकअकुसलसदिसं. इध पन हेतुपच्चया इदं नानं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ नव.)
७४-१. उपादानविप्पयुत्तउपादानियदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२८. उपादानविप्पयुत्तं ¶ उपादानियं कुसलं धम्मं पटिच्च उपादानविप्पयुत्तो उपादानियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
उपादानविप्पयुत्तं अनुपादानियं कुसलं धम्मं पटिच्च उपादानविप्पयुत्तो अनुपादानियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२९. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. लोकियदुककुसलसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).
३०. उपादानविप्पयुत्तं ¶ उपादानियं अकुसलं धम्मं पटिच्च उपादानविप्पयुत्तो उपादानियो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (सब्बत्थ एकं).
उपादानविप्पयुत्तं उपादानियं अब्याकतं धम्मं पटिच्च उपादानविप्पयुत्तो उपादानियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
उपादानविप्पयुत्तं अनुपादानियं अब्याकतं धम्मं पटिच्च उपादानविप्पयुत्तो अनुपादानियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
उपादानविप्पयुत्तं उपादानियं अब्याकतञ्च उपादानविप्पयुत्तं अनुपादानियं अब्याकतञ्च धम्मं पटिच्च उपादानविप्पयुत्तो उपादानियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३१. हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च (संखित्तं. लोकियदुकअब्याकतसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि सब्बत्थ वित्थारेतब्बं).
उपादानगोच्छककुसलत्तिकं निट्ठितं.