📜

८३-१. दस्सनेनपहातब्बदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

. नदस्सनेन पहातब्बं कुसलं धम्मं पटिच्च नदस्सनेन पहातब्बो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं, अधिपतिया एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).

. दस्सनेन पहातब्बं अकुसलं धम्मं पटिच्च दस्सनेन पहातब्बो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया द्वे, आरम्मणे द्वे, अधिपतिया द्वे…पे… अविगते द्वे (संखित्तं).

. दस्सनेन पहातब्बं अकुसलं धम्मं पटिच्च दस्सनेन पहातब्बो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे पटिच्च विचिकिच्छासहगतो मोहो. (१)

नदस्सनेन पहातब्बं अकुसलं धम्मं पटिच्च नदस्सनेन पहातब्बो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. (१) (संखित्तं.)

. नहेतुया द्वे, नअधिपतिया द्वे, नपुरेजाते द्वे…पे… नकम्मे द्वे, नविपाके द्वे, नविप्पयुत्ते द्वे (संखित्तं. सहजातवारेपि…पे… सम्पयुत्तवारेपि सब्बत्थ वित्थारेतब्बं).

. दस्सनेन पहातब्बो अकुसलो धम्मो दस्सनेन पहातब्बस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

नदस्सनेन पहातब्बो अकुसलो धम्मो नदस्सनेन पहातब्बस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

. हेतुया द्वे, आरम्मणे तीणि (दस्सने एकं, नदस्सने द्वे), अधिपतिया तीणि (दस्सनेन पहातब्बमूलकं एकं, नदस्सने द्वे , आरम्मणाधिपति, सहजाताधिपति, एकारम्मणाधिपति), अनन्तरे द्वे (दस्सनमूलकं एकं, नदस्सने एकं), समनन्तरे द्वे, सहजाते द्वे…पे… उपनिस्सये तीणि, आसेवने द्वे, कम्मे द्वे, आहारे द्वे…पे… सम्पयुत्ते द्वे, अत्थिया द्वे, नत्थिया द्वे…पे… अविगते द्वे (संखित्तं).

. नदस्सनेन पहातब्बं अब्याकतं धम्मं पटिच्च नदस्सनेन पहातब्बो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि …पे… पञ्हावारेपि सब्बत्थ एकं.)

८४-१. भावनायपहातब्बदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

. नभावनाय पहातब्बं कुसलं धम्मं पटिच्च नभावनाय पहातब्बो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

. भावनाय पहातब्बं अकुसलं धम्मं पटिच्च भावनाय पहातब्बो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. दस्सनेन पहातब्बदुकअकुसलसदिसं. सहजातवारेपि …पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बं).

१०. नभावनाय पहातब्बं अब्याकतं धम्मं पटिच्च नभावनाय पहातब्बो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

८५-१. दस्सनेनपहातब्बहेतुकदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

११. नदस्सनेन पहातब्बहेतुकं कुसलं धम्म पटिच्च नदस्सनेन पहातब्बहेतुको कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

१२. दस्सनेन पहातब्बहेतुकं अकुसलं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

नदस्सनेन पहातब्बहेतुकं अकुसलं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. नदस्सनेन पहातब्बहेतुकं अकुसलं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (२)

दस्सनेन पहातब्बहेतुकं अकुसलञ्च नदस्सनेन पहातब्बहेतुकं अकुसलञ्च धम्मं पटिच्च दस्सनेन पहातब्बहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

दस्सनेन पहातब्बहेतुकं अकुसलं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया… तीणि (नदस्सने द्वे, घटने एकं, संखित्तं).

१३. हेतुया चत्तारि, आरम्मणे छ, अधिपतिया द्वे (सब्बत्थ छ), अविगते छ (संखित्तं).

१४. दस्सनेन पहातब्बहेतुकं अकुसलं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको अकुसलो धम्मो उप्पज्जति नहेतुपच्चया.

नदस्सनेन पहातब्बहेतुकं अकुसलं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको अकुसलो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).

१५. नहेतुया द्वे, नअधिपतिया छ…पे… नकम्मे चत्तारि, नविपाके छ, नविप्पयुत्ते छ (संखित्तं. सहजातवारादि वित्थारेतब्बो).

१६. दस्सनेन पहातब्बहेतुको अकुसलो धम्मो दस्सनेन पहातब्बहेतुकस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

१७. हेतुया तीणि, आरम्मणे नव, अधिपतिया तीणि (दस्सने एकं, नदस्सने द्वे), अनन्तरे नव, समनन्तरे नव, सहजाते छ…पे… उपनिस्सये नव, आसेवने नव, कम्मे चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि…पे… सम्पयुत्ते छ, अत्थिया छ, नत्थिया नव…पे… अविगते छ (संखित्तं).

१८. नदस्सनेन पहातब्बहेतुकं अब्याकतं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

८६-१. भावनायपहातब्बहेतुकदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

१९. नभावनाय पहातब्बहेतुकं कुसलं धम्मं पटिच्च नभावनाय पहातब्बहेतुको कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).

२०. भावनाय पहातब्बहेतुकं अकुसलं धम्मं पटिच्च भावनाय पहातब्बहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

नभावनाय पहातब्बहेतुकं अकुसलं धम्मं पटिच्च नभावनाय पहातब्बहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

२१. हेतुया चत्तारि, आरम्मणे छ, अधिपतिया द्वे…पे… अविगते छ (संखित्तं. दस्सनेन पहातब्बहेतुकदुकअकुसलसदिसं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बं).

२२. नभावनाय पहातब्बहेतुकं अब्याकतं धम्मं पटिच्च नभावनाय पहातब्बहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

८७-१. सवितक्कदुक-कुसलत्तिकं

१-६. पटिच्चवारादि

पच्चयचतुक्कं

२३. सवितक्कं कुसलं धम्मं पटिच्च सवितक्को कुसलो धम्मो उप्पज्जति हेतुपच्चया. सवितक्कं कुसलं धम्मं पटिच्च अवितक्को कुसलो धम्मो उप्पज्जति हेतुपच्चया . सवितक्कं कुसलं धम्मं पटिच्च सवितक्को कुसलो च अवितक्को कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

अवितक्कं कुसलं धम्मं पटिच्च अवितक्को कुसलो धम्मो उप्पज्जति हेतुपच्चया. अवितक्कं कुसलं धम्मं पटिच्च सवितक्को कुसलो धम्मो उप्पज्जति हेतुपच्चया. (२)

सवितक्कं कुसलञ्च अवितक्कं कुसलञ्च धम्मं पटिच्च सवितक्को कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

२४. हेतुया छ, आरम्मणे छ (सब्बत्थ छ), अविगते छ (संखित्तं).

नअधिपतिया छ, नपुरेजाते छ…पे… नकम्मे चत्तारि…पे… नविप्पयुत्ते छ (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं).

७. पञ्हावारो

हेतु-आरम्मणपच्चया

२५. सवितक्को कुसलो धम्मो सवितक्कस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. सवितक्को कुसलो धम्मो अवितक्कस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. सवितक्को कुसलो धम्मो सवितक्कस्स कुसलस्स च अवितक्कस्स कुसलस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (३)

अवितक्को कुसलो धम्मो अवितक्कस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

सवितक्को कुसलो धम्मो सवितक्कस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.

अवितक्को कुसलो धम्मो अवितक्कस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.

सवितक्को कुसलो च अवितक्को कुसलो च धम्मा सवितक्कस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).

२६. हेतुया चत्तारि, आरम्मणे नव, अधिपतिया नव (हेट्ठा तीसु सहजाताधिपति, अवितक्के एकं, सहजाताधिपति), अनन्तरे नव, समनन्तरे नव, सहजाते छ…पे… उपनिस्सये नव, आसेवने नव, कम्मे चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने छ, मग्गे छ, सम्पयुत्ते छ, अत्थिया छ, नत्थिया नव, विगते नव, अविगते छ (संखित्तं).

नहेतुया नव, नआरम्मणे नव (संखित्तं).

हेतुपच्चया नआरम्मणे चत्तारि (संखित्तं).

नहेतुपच्चया आरम्मणे नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

अकुसलपदं

२७. सवितक्कं अकुसलं धम्मं पटिच्च सवितक्को अकुसलो धम्मो उप्पज्जति हेतुपच्चया. सवितक्कं अकुसलं धम्मं पटिच्च अवितक्को अकुसलो धम्मो उप्पज्जति हेतुपच्चया. सवितक्कं अकुसलं धम्मं पटिच्च सवितक्को अकुसलो च अवितक्को अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

अवितक्कं अकुसलं धम्मं पटिच्च सवितक्को अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

सवितक्कं अकुसलञ्च अवितक्कं अकुसलञ्च धम्मं पटिच्च सवितक्को अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

२८. हेतुया पञ्च, आरम्मणे पञ्च (सब्बत्थ पञ्च)…पे… अविगते पञ्च (संखित्तं).

२९. सवितक्कं अकुसलं धम्मं पटिच्च सवितक्को अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. (१)

अवितक्कं अकुसलं धम्मं पटिच्च सवितक्को अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. (१)

सवितक्कं अकुसलञ्च अवितक्कं अकुसलञ्च धम्मं पटिच्च सवितक्को अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. (१) (संखित्तं.)

३०. नहेतुया तीणि, नअधिपतिया पञ्च, नकम्मे तीणि…पे… नविप्पयुत्ते पञ्च. (संखित्तं. सहजातवारादि वित्थारेतब्बो.)

३१. सवितक्को अकुसलो धम्मो सवितक्कस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

३२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव…पे… सहजाते पञ्च…पे… उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि…पे… झाने पञ्च, मग्गे पञ्च, सम्पयुत्ते पञ्च, अत्थिया पञ्च, नत्थिया नव…पे… अविगते पञ्च (संखित्तं).

अब्याकतपदं

३३. सवितक्कं अब्याकतं धम्मं पटिच्च सवितक्को अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अवितक्कं अब्याकतं धम्मं पटिच्च अवितक्को अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

सवितक्कं अब्याकतञ्च अवितक्कं अब्याकतञ्च धम्मं पटिच्च सवितक्को अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

३४. हेतुया नव, आरम्मणे नव…पे… पुरेजाते आसेवने छ…पे… अविगते नव (संखित्तं).

नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव…पे… नपुरेजाते नव…पे… नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ…पे… नोविगते तीणि (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं).

३५. सवितक्को अब्याकतो धम्मो सवितक्कस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

अवितक्को अब्याकतो धम्मो अवितक्कस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

सवितक्को अब्याकतो धम्मो सवितक्कस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).

३६. हेतुया चत्तारि, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे चत्तारि, विपाके नव, आहारे चत्तारि…पे… झाने नव, मग्गे नव, सम्पयुत्ते छ, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).

नहेतुया नव, नआरम्मणे नव (संखित्तं).

हेतुपच्चया नआरम्मणे चत्तारि (संखित्तं).

नहेतुपच्चया आरम्मणे नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारं एवं वित्थारेतब्बं.)

८८-१. सविचारदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

३७. सविचारं कुसलं धम्मं पटिच्च सविचारो कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अविचारं कुसलं धम्मं पटिच्च अविचारो कुसलो धम्मो उप्पज्जति हेतुपच्चया… द्वे.

सविचारं कुसलञ्च अविचारं कुसलञ्च धम्मं पटिच्च सविचारो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

३८. हेतुया छ, आरम्मणे छ…पे… अविगते छ (संखित्तं. सवितक्कदुककुसलसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).

३९. सविचारं अकुसलं धम्मं पटिच्च सविचारो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अविचारं अकुसलं धम्मं पटिच्च सविचारो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

सविचारं अकुसलञ्च अविचारं अकुसलञ्च धम्मं पटिच्च सविचारो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

४०. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं. सवितक्कदुकअकुसलसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).

४१. सविचारं अब्याकतं धम्मं पटिच्च सविचारो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अविचारं अब्याकतं धम्मं पटिच्च अविचारो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

सविचारं अब्याकतञ्च अविचारं अब्याकतञ्च धम्मं पटिच्च सविचारो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

४२. हेतुया नव, आरम्मणे नव…पे… विपाके नव…पे… अविगते नव (संखित्तं. सवितक्कदुकअब्याकतसदिसं. सहजातवारोपि…पे… सम्पयुत्तवारोपि वित्थारेतब्बा).

४३. सविचारो अब्याकतो धम्मो सविचारस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

४४. हेतुया चत्तारि, आरम्मणे नव…पे… मग्गे चत्तारि …पे… अविगते नव (संखित्तं).

नहेतुया नव, नआरम्मणे नव (संखित्तं).

हेतुपच्चया नआरम्मणे चत्तारि (संखित्तं).

नहेतुपच्चया आरम्मणे नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

८९-१. सप्पीतिकदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

४५. सप्पीतिकं कुसलं धम्मं पटिच्च सप्पीतिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. सप्पीतिकं कुसलं धम्मं पटिच्च अप्पीतिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. सप्पीतिकं कुसलं धम्मं पटिच्च सप्पीतिको कुसलो च अप्पीतिको कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

अप्पीतिकं कुसलं धम्मं पटिच्च अप्पीतिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. अप्पीतिकं कुसलं धम्मं पटिच्च सप्पीतिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. (२)

सप्पीतिकं कुसलञ्च अप्पीतिकं कुसलञ्च धम्मं पटिच्च सप्पीतिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

४६. हेतुया छ (सब्बत्थ छ)…पे… अविगते छ (संखित्तं).

नअधिपतिया छ, नपुरेजाते छ…पे… नकम्मे चत्तारि, नविप्पयुत्ते छ (संखित्तं. सहजातवारम्पि …पे… सम्पयुत्तवारम्पि वित्थारेतब्बं).

४७. सप्पीतिको कुसलो धम्मो सप्पीतिकस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

अप्पीतिको कुसलो धम्मो अप्पीतिकस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

सप्पीतिको कुसलो धम्मो सप्पीतिकस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).

४८. हेतुया चत्तारि, आरम्मणे नव, अधिपतिया नव (चत्तारि सहजाताधिपति), अनन्तरे नव, समनन्तरे नव, सहजाते छ…पे… उपनिस्सये नव, आसेवने नव, कम्मे चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने छ, मग्गे चत्तारि, सम्पयुत्ते छ, अत्थिया छ, नत्थिया नव, विगते नव, अविगते छ (संखित्तं).

नहेतुया नव, नआरम्मणे नव (संखित्तं).

हेतुपच्चया नआरम्मणे चत्तारि (संखित्तं).

नहेतुपच्चया आरम्मणे नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

अकुसलपदं

हेतुपच्चयो

४९. सप्पीतिकं अकुसलं धम्मं पटिच्च सप्पीतिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अप्पीतिकं अकुसलं धम्मं पटिच्च अप्पीतिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया… द्वे.

सप्पीतिकं अकुसलञ्च अप्पीतिकं अकुसलञ्च धम्मं पटिच्च सप्पीतिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

५०. हेतुया छ, आरम्मणे छ…पे… अविगते छ (संखित्तं. कुसलसदिसं. सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बा).

अब्याकतपदं

हेतुपच्चयो

५१. सप्पीतिकं अब्याकतं धम्मं पटिच्च सप्पीतिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अप्पीतिकं अब्याकतं धम्मं पटिच्च अप्पीतिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

सप्पीतिकं अब्याकतञ्च अप्पीतिकं अब्याकतञ्च धम्मं पटिच्च सप्पीतिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

५२. हेतुया नव, आरम्मणे नव…पे… पुरेजाते छ, आसेवने छ…पे… अविगते नव (संखित्तं).

नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव…पे… नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ…पे… (संखित्तं. सहजातवारादि वित्थारेतब्बो).

५३. सप्पीतिको अब्याकतो धम्मो सप्पीतिकस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

५४. हेतुया चत्तारि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव…पे… (सब्बत्थ नव), उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे चत्तारि, विपाके नव , आहारे चत्तारि, इन्द्रिये चत्तारि, झाने नव, मग्गे चत्तारि, सम्पयुत्ते छ, विप्पयुत्ते पञ्च, अत्थिया नव…पे… अविगते नव (संखित्तं).

९०-९१-१. पीतिसहगतादिदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

५५. पीतिसहगतं कुसलं धम्मं पटिच्च…पे…. (कुसलम्पि अकुसलम्पि अब्याकतम्पि सप्पीतिकदुकसदिसं).

५६. सुखसहगतं कुसलं धम्मं पटिच्च…पे…. (कुसलम्पि अकुसलम्पि अब्याकतम्पि सप्पीतिकदुकसदिसं. अकुसलं धम्मं पटिच्च…पे… पच्चनीये नहेतुया एकं. अब्याकतं धम्मं पटिच्च…पे… पच्चनीये नहेतुया नव…पे… नझाने छ, कातब्बा. पच्चनीये पञ्हावारे कुसलाकुसले इन्द्रिये झाने छ, पञ्हावारे अब्याकते नव).

९२-१. उपेक्खासहगतदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

५७. उपेक्खासहगतं कुसलं धम्मं पटिच्च…पे… छ (सप्पीतिकदुकसदिसं, उपेक्खाति नानाउपेक्खा अब्याकते. पच्चनीये नहेतुया नव, नझाने छ).

५८. उपेक्खासहगतं अकुसलं धम्मं पटिच्च उपेक्खासहगतो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया छ (सब्बत्थ छ. संखित्तं).

५९. उपेक्खासहगतं अकुसलं धम्मं पटिच्च उपेक्खासहगतो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. (१)

नउपेक्खासहगतं अकुसलं धम्मं पटिच्च उपेक्खासहगतो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. (१)

उपेक्खासहगतञ्च नउपेक्खासहगतञ्च धम्मं पटिच्च उपेक्खासहगतो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. (१) (संखित्तं.)

६०. नहेतुया तीणि, नअधिपतिया छ…पे… नविप्पयुत्ते छ (संखित्तं. एवं सब्बत्थ अकुसलं वित्थारेतब्बं. सप्पीतिकदुकसदिसं).

६१. उपेक्खासहगतं अब्याकतं धम्मं पटिच्च उपेक्खासहगतो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया नव पञ्हा (सप्पीतिकदुकअब्याकतसदिसं. पञ्हावारे कुसलाकुसले इन्द्रिये झाने छ, अब्याकते नव).

९३-१. कामावचरदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

६२. कामावचरं कुसलं धम्मं पटिच्च कामावचरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

नकामावचरं कुसलं धम्मं पटिच्च नकामावचरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

६३. हेतुया द्वे, आरम्मणे द्वे (सब्बत्थ द्वे), अविगते द्वे (संखित्तं).

नअधिपतिया द्वे…पे… नविप्पयुत्ते द्वे. (संखित्तं.)

(सहजातवारादि वित्थारेतब्बो.)

६४. कामावचरो कुसलो धम्मो कामावचरस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

नकामावचरो कुसलो धम्मो नकामावचरस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

६५. हेतुया द्वे, आरम्मणे चत्तारि, अधिपतिया तीणि (कामावचरे एकं, नकामावचरे द्वे), अनन्तरे तीणि (कामावचरे द्वे, नकामावचरे एकं)…पे… सहजाते द्वे …पे… उपनिस्सये चत्तारि, आसेवने तीणि, कम्मे द्वे, आहारे द्वे…पे… नत्थिया तीणि…पे… अविगते द्वे (संखित्तं).

६६. कामावचरं अकुसलं धम्मं पटिच्च कामावचरो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

६७. कामावचरं अब्याकतं धम्मं पटिच्च कामावचरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नकामावचरं अब्याकतं धम्मं पटिच्च नकामावचरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

कामावचरं अब्याकतञ्च नकामावचरं अब्याकतञ्च धम्मं पटिच्च कामावचरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

६८. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया पञ्च…पे… अञ्ञमञ्ञे छ…पे… पुरेजाते द्वे, आसेवने द्वे…पे… अविगते नव (संखित्तं).

नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव…पे… नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं. सहजातवारादि वित्थारेतब्बो).

६९. कामावचरो अब्याकतो धम्मो कामावचरस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

नकामावचरो अब्याकतो धम्मो नकामावचरस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि (संखित्तं).

७०. हेतुया चत्तारि, आरम्मणे चत्तारि, अधिपतिया चत्तारि (कामावचरे एकं, नकामावचरे तीणि, कामावचरे सहजाताधिपतियेव), अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते सत्त, अञ्ञमञ्ञे छ, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने तीणि, कम्मे चत्तारि, विपाके चत्तारि, आहारे चत्तारि…पे… सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि…पे… अविगते सत्त (संखित्तं).

९४-१. रूपावचरदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

७१. रूपावचरं कुसलं धम्मं पटिच्च रूपावचरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

नरूपावचरं कुसलं धम्मं पटिच्च नरूपावचरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

७२. हेतुया द्वे, आरम्मणे द्वे (सब्बत्थ द्वे, संखित्तं).

नअधिपतिया द्वे…पे… नपुरेजाते एकं, नआसेवने एकं…पे… नविप्पयुत्ते एकं (संखित्तं. सहजातवारादि वित्थारेतब्बो).

७३. रूपावचरो कुसलो धम्मो रूपावचरस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

नरूपावचरो कुसलो धम्मो नरूपावचरस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

७४. हेतुया द्वे, आरम्मणे चत्तारि, अधिपतिया तीणि (रूपावचरे एकं, सहजाताधिपतियेव, नरूपावचरे द्वे), अनन्तरे तीणि (रूपावचरे एकं, नरूपावचरे द्वे), समनन्तरे तीणि, सहजाते द्वे…पे… उपनिस्सये चत्तारि, आसेवने तीणि, कम्मे द्वे…पे… अत्थिया द्वे, नत्थिया तीणि…पे… अविगते द्वे (संखित्तं).

७५. नरूपावचरं अकुसलं धम्मं पटिच्च नरूपावचरो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (सब्बत्थ एकं).

रूपावचरं अब्याकतं धम्मं पटिच्च रूपावचरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नरूपावचरं अब्याकतं धम्मं पटिच्च नरूपावचरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

रूपावचरं अब्याकतञ्च नरूपावचरं अब्याकतञ्च धम्मं पटिच्च रूपावचरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

७६. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया पञ्च…पे… पुरेजाते आसेवने द्वे…पे… अविगते नव (संखित्तं. यथा कामावचरदुकअब्याकतसदिसं, एत्तकायेव पञ्हा हेट्ठुपरिकं परिवत्तन्ति. सहजातवारम्पि…पे… पञ्हावारम्पि सब्बत्थ वित्थारेतब्बं).

९५-१. अरूपावचरदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

७७. अरूपावचरं कुसलं धम्मं पटिच्च अरूपावचरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

नअरूपावचरं कुसलं धम्मं पटिच्च नअरूपावचरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

७८. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं).

नअधिपतिया द्वे…पे… नआसेवने एकं…पे… नविप्पयुत्ते द्वे (संखित्तं. सहजातवारादि वित्थारेतब्बो).

७९. अरूपावचरो कुसलो धम्मो अरूपावचरस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

नअरूपावचरो कुसलो धम्मो नअरूपावचरस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

८०. हेतुया द्वे, आरम्मणे तीणि, अधिपतिया तीणि, अनन्तरे तीणि…पे… सहजाते द्वे…पे… उपनिस्सये चत्तारि, आसेवने तीणि, कम्मे द्वे…पे… अत्थिया द्वे, नत्थिया तीणि…पे… अविगते द्वे (संखित्तं).

८१. नअरूपावचरं अकुसलं धम्मं पटिच्च नअरूपावचरो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… एकं (सब्बत्थ एकं, संखित्तं).

अरूपावचरं अब्याकतं धम्मं पटिच्च अरूपावचरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नअरूपावचरं अब्याकतं धम्मं पटिच्च नअरूपावचरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)

अरूपावचरं अब्याकतञ्च नअरूपावचरं अब्याकतञ्च धम्मं पटिच्च नअरूपावचरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

८२. हेतुया पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च…पे… अविगते पञ्च (संखित्तं).

नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया द्वे…पे… नपुरेजाते चत्तारि, नपच्छाजाते नआसेवने पञ्च, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं…पे… नविप्पयुत्ते द्वे…पे… नोविगते तीणि (संखित्तं. सहजातवारादि वित्थारेतब्बो).

८३. अरूपावचरो अब्याकतो धम्मो अरूपावचरस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

नअरूपावचरो अब्याकतो धम्मो नअरूपावचरस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

८४. हेतुया चत्तारि, आरम्मणे तीणि (अरूपावचरमूले द्वे, नअरूपावचरे एकं), अधिपतिया चत्तारि (अरूपावचरमूले तीणि, नअरूपे एकं), अनन्तरे चत्तारि…पे… सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने तीणि, कम्मे चत्तारि, विपाके द्वे…पे… सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि…पे… अविगते सत्त (संखित्तं).

९६-१. परियापन्नदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

८५. परियापन्नं कुसलं धम्मं पटिच्च परियापन्नो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

अपरियापन्नं कुसलं धम्मं पटिच्च अपरियापन्नो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

८६. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. लोकियदुककुसलसदिसं. सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बा).

८७. परियापन्नं अकुसलं धम्मं पटिच्च परियापन्नो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).

८८. परियापन्नं अब्याकतं धम्मं पटिच्च परियापन्नो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)

अपरियापन्नं अब्याकतं धम्मं पटिच्च अपरियापन्नो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

परियापन्नं अब्याकतञ्च अपरियापन्नं अब्याकतञ्च धम्मं पटिच्च परियापन्नो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

८९. हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च (संखित्तं. लोकियदुकअब्याकतसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि सब्बत्थ वित्थारेतब्बं).

९७-१. निय्यानिकदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

९०. निय्यानिकं कुसलं धम्मं पटिच्च निय्यानिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

अनिय्यानिकं कुसलं धम्मं पटिच्च अनिय्यानिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

९१. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. लोकियदुकसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).

९२. अनिय्यानिकं अकुसलं धम्मं पटिच्च अनिय्यानिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

९३. अनिय्यानिकं अब्याकतं धम्मं पटिच्च अनिय्यानिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

९८-१. नियतदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

९४. नियतं कुसलं धम्मं पटिच्च नियतो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

अनियतं कुसलं धम्मं पटिच्च अनियतो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

९५. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. लोकियदुककुसलसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).

९६. नियतं अकुसलं धम्मं पटिच्च नियतो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

अनियतं अकुसलं धम्मं पटिच्च अनियतो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

९७. हेतुया द्वे, आरम्मणे द्वे (सब्बत्थ द्वे), अविगते द्वे (संखित्तं).

नहेतुया एकं, नअधिपतिया द्वे, नपुरेजाते एकं…पे… नकम्मे द्वे…पे… नविप्पयुत्ते एकं (संखित्तं. सहजातवारादि वित्थारेतब्बो).

९८. नियतो अकुसलो धम्मो नियतस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

अनियतो अकुसलो धम्मो अनियतस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

९९. हेतुया द्वे, आरम्मणे तीणि, अधिपतिया द्वे (नियते सहजाताधिपति, दुतिये आरम्मणाधिपति सहजाताधिपति), अनन्तरे द्वे…पे… निस्सये द्वे, उपनिस्सये तीणि, आसेवने द्वे, कम्मे द्वे…पे… अविगते द्वे (संखित्तं).

१००. अनियतं अब्याकतं धम्मं पटिच्च अनियतो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).

९९-१. सउत्तरदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

१०१. सउत्तरं कुसलं धम्मं पटिच्च सउत्तरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

अनुत्तरं कुसलं धम्मं पटिच्च अनुत्तरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

१०२. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. सहजातवारोपि…पे… पञ्हावारोपि सब्बत्थ वित्थारेतब्बा).

१०३. सउत्तरं अकुसलं धम्मं पटिच्च सउत्तरो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).

सउत्तरं अब्याकतं धम्मं पटिच्च सउत्तरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)

अनुत्तरं अब्याकतं धम्मं पटिच्च अनुत्तरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (३)

सउत्तरं अब्याकतञ्च अनुत्तरं अब्याकतञ्च धम्मं पटिच्च सउत्तरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

१०४. हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च (संखित्तं. सहजातवारम्पि…पे… पञ्हावारम्पि सब्बत्थ वित्थारेतब्बं लोकियदुकअब्याकतसदिसं).

१००-१. सरणदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

१०५. अरणं कुसलं धम्मं पटिच्च अरणो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).

१०६. सरणं अकुसलं धम्मं पटिच्च सरणो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).

१०७. अरणं अब्याकतं धम्मं पटिच्च अरणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… सम्पयुत्तवारेपि सब्बत्थ एकं).

१०८. अरणो अब्याकतो धम्मो अरणस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(यथा कुसलत्तिके पञ्हावारं एवं वित्थारेतब्बं.)

पिट्ठिदुककुसलत्तिकं निट्ठितं.