📜
१-५५. कुसलत्तिक-सारम्मणदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१. कुसलं सारम्मणं धम्मं पटिच्च कुसलो सारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं सारम्मणं धम्मं पटिच्च अकुसलो सारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं सारम्मणं धम्मं पटिच्च अब्याकतो सारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२. हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
हेतु-आरम्मणपच्चया
३. कुसलो ¶ सारम्मणो धम्मो कुसलस्स सारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो सारम्मणो धम्मो अकुसलस्स सारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो सारम्मणो धम्मो अब्याकतस्स सारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
कुसलो ¶ सारम्मणो धम्मो कुसलस्स सारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
४. हेतुया तीणि, आरम्मणे नव, अधिपतिया सत्त…पे… अविगते तीणि (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
हेतुसहजातपच्चयादि
५. अब्याकतं अनारम्मणं धम्मं पटिच्च अब्याकतो अनारम्मणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं…पे… अविगते एकं (संखित्तं).
नहेतुया एकं…पे… (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
६. अब्याकतो अनारम्मणो धम्मो अब्याकतस्स अनारम्मणस्स धम्मस्स सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो… अत्थिपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो (सब्बत्थ एकं. संखित्तं.)
१-५६. कुसलत्तिक-चित्तदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
७. कुसलो ¶ चित्तो धम्मो कुसलस्स चित्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
आरम्मणे नव, अधिपतिया सत्त (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
८. कुसलं ¶ नोचित्तं धम्मं पटिच्च कुसलो नोचित्तो धम्मो उप्पज्जति ¶ हेतुपच्चया… तीणि.
अकुसलं नोचित्तं धम्मं पटिच्च अकुसलो नोचित्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं नोचित्तं धम्मं पटिच्च अब्याकतो नोचित्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं नोचित्तञ्च अब्याकतं नोचित्तञ्च धम्मं पटिच्च अब्याकतो नोचित्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं नोचित्तञ्च अब्याकतं नोचित्तञ्च धम्मं पटिच्च अब्याकतो नोचित्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं नोचित्तं धम्मं पटिच्च कुसलो नोचित्तो धम्मो उप्पज्जति आरम्मणपच्चया (संखित्तं).
९. हेतुया ¶ नव, आरम्मणे तीणि, अधिपतिया नव…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
१०. कुसलो नोचित्तो धम्मो कुसलस्स नोचित्तस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
हेतुया सत्त, आरम्मणे नव, अधिपतिया दस…पे… अविगते तेरस (संखित्तं).
१-५७. कुसलत्तिक-चेतसिकदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
११. कुसलं ¶ चेतसिकं धम्मं पटिच्च कुसलो चेतसिको धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं चेतसिकं धम्मं पटिच्च अकुसलो चेतसिको धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं ¶ चेतसिकं धम्मं पटिच्च अब्याकतो चेतसिको धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१२. हेतुया तीणि, आरम्मणे तीणि…पे… (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
हेतु-आरम्मणपच्चया
१३. कुसलो चेतसिको धम्मो कुसलस्स चेतसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो ¶ चेतसिको धम्मो अकुसलस्स चेतसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो चेतसिको धम्मो अब्याकतस्स चेतसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
कुसलो चेतसिको धम्मो कुसलस्स चेतसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अकुसलो चेतसिको धम्मो अकुसलस्स चेतसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अब्याकतो चेतसिको धम्मो अब्याकतस्स चेतसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
१४. हेतुया तीणि, आरम्मणे नव, अधिपतिया सत्त…पे… अविगते तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१५. कुसलं ¶ अचेतसिकं धम्मं पटिच्च अब्याकतो अचेतसिको धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं अचेतसिकं धम्मं पटिच्च अब्याकतो अचेतसिको धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं अचेतसिकं धम्मं पटिच्च अब्याकतो अचेतसिको धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं ¶ अचेतसिकञ्च अब्याकतं अचेतसिकञ्च धम्मं पटिच्च अब्याकतो अचेतसिको धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं ¶ अचेतसिकञ्च अब्याकतं अचेतसिकञ्च धम्मं पटिच्च अब्याकतो अचेतसिको धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१६. हेतुया पञ्च, आरम्मणे एकं…पे… अविगते पञ्च.
नहेतुया एकं, नआरम्मणे पञ्च, नोविगते पञ्च.
(सहजातवारम्पि…पे… पञ्हावारम्पि एवं वित्थारेतब्बं.)
१-५८-६५. कुसलत्तिक-चित्तसम्पयुत्तादिदुकानि
१-७. पटिच्चवारादि
१७. कुसलं चित्तसम्पयुत्तं धम्मं पटिच्च…पे… कुसलं चित्तसंसट्ठं धम्मं पटिच्च…पे… कुसलं चित्तसमुट्ठानं धम्मं पटिच्च…पे… कुसलं चित्तसहभुं धम्मं पटिच्च…पे… कुसलं चित्तानुपरिवत्तिं धम्मं पटिच्च…पे… कुसलं चित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च…पे… कुसलं चित्तसंसट्ठसमुट्ठानसहभुं धम्मं पटिच्च…पे… कुसलं चित्तसंसट्ठसमुट्ठानानुपरिवत्तिं धम्मं पटिच्च कुसलो चित्तसंसट्ठसमुट्ठानानुपरिवत्ति धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पञ्हावारम्पि एवं वित्थारेतब्बं).
१-६६. कुसलत्तिक-अज्झत्तिकदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१८. अब्याकतं ¶ अज्झत्तिकं धम्मं पटिच्च अब्याकतो अज्झत्तिको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, सहजाते एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
१९. कुसलो ¶ ¶ अज्झत्तिको धम्मो कुसलस्स अज्झत्तिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. कुसलो अज्झत्तिको धम्मो अकुसलस्स अज्झत्तिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. कुसलो अज्झत्तिको धम्मो अब्याकतस्स अज्झत्तिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
अकुसलो अज्झत्तिको धम्मो अकुसलस्स अज्झत्तिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अब्याकतो अज्झत्तिको धम्मो अब्याकतस्स अज्झत्तिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
२०. आरम्मणे नव, पुरेजाते तीणि…पे… अविगते पञ्च (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
२१. कुसलं बाहिरं धम्मं पटिच्च कुसलो बाहिरो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया नव, आरम्मणे तीणि…पे… विपाके एकं…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
२२. कुसलो ¶ बाहिरो धम्मो कुसलस्स बाहिरस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
हेतुया सत्त, आरम्मणे नव…पे… अविगते तेरस (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१-६७. कुसलत्तिक-उपादादुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
२३. अब्याकतो ¶ उपादा धम्मो अब्याकतस्स उपादा धम्मस्स आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो… अत्थिपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो.
आहारे एकं, इन्द्रिये अत्थिया अविगते एकं (संखित्तं).
२४. कुसलं ¶ नोउपादा धम्मं पटिच्च कुसलो नोउपादा धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं नोउपादा धम्मं पटिच्च अकुसलो नोउपादा धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं नोउपादा धम्मं पटिच्च अब्याकतो नोउपादा धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं नोउपादा च अब्याकतं नोउपादा च धम्मं पटिच्च अब्याकतो नोउपादा धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं नोउपादा च अब्याकतं नोउपादा च धम्मं पटिच्च अब्याकतो नोउपादा धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२५. हेतुया नव… (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
२६. कुसलो नोउपादा धम्मो कुसलस्स नोउपादा धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो ¶ नोउपादा धम्मो अकुसलस्स नोउपादा धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो नोउपादा ¶ धम्मो अब्याकतस्स नोउपादा धम्मस्स हेतुपच्चयेन पच्चयो. (१)
२७. कुसलो नोउपादा धम्मो कुसलस्स नोउपादा धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अकुसलो नोउपादा धम्मो अकुसलस्स नोउपादा धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अब्याकतो नोउपादा धम्मो अब्याकतस्स नोउपादा धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
२८. हेतुया सत्त, आरम्मणे नव, अधिपतिया दस…पे… अविगते एकादस (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१-६८. कुसलत्तिक-उपादिन्नदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
२९. अब्याकतं ¶ उपादिन्नं धम्मं पटिच्च अब्याकतो उपादिन्नो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
३०. कुसलं ¶ अनुपादिन्नं धम्मं पटिच्च कुसलो अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं अनुपादिन्नं धम्मं पटिच्च अकुसलो अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया… तीणि ¶ .
अब्याकतं अनुपादिन्नं धम्मं पटिच्च अब्याकतो अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं अनुपादिन्नञ्च अब्याकतं अनुपादिन्नञ्च धम्मं पटिच्च अब्याकतो अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं अनुपादिन्नञ्च अब्याकतं अनुपादिन्नञ्च धम्मं पटिच्च अब्याकतो अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३१. हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
हेतु-आरम्मणपच्चया
३२. कुसलो अनुपादिन्नो धम्मो कुसलस्स अनुपादिन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो अनुपादिन्नो धम्मो अकुसलस्स अनुपादिन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो अनुपादिन्नो धम्मो अब्याकतस्स अनुपादिन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
३३. कुसलो ¶ अनुपादिन्नो धम्मो कुसलस्स अनुपादिन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अकुसलो ¶ अनुपादिन्नो धम्मो अकुसलस्स अनुपादिन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अब्याकतो अनुपादिन्नो धम्मो अब्याकतस्स अनुपादिन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो अनुपादिन्नो धम्मो कुसलस्स अनुपादिन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो अनुपादिन्नो धम्मो अकुसलस्स अनुपादिन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
३४. हेतुया सत्त, आरम्मणे नव, अधिपतिया दस, अनन्तरे छ…पे… सहजाते नव, निस्सये नव, उपनिस्सये नव…पे… अविगते एकादस (संखित्तं).
कुसलत्तिकमहन्तरदुकं निट्ठितं.
१-६९-७४. कुसलत्तिक-उपादानादिदुकानि
३५. अकुसलं ¶ उपादानं धम्मं पटिच्च अकुसलो उपादानो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (उपादानगोच्छकं वित्थारेतब्बं).
कुसलत्तिकउपादानगोच्छकं निट्ठितं.