📜

१-८३. कुसलत्तिक-दस्सनेनपहातब्बदुकं

१-७. पटिच्चवारादि

हेतुपच्चयो

. अकुसलं दस्सनेन पहातब्बं धम्मं पटिच्च अकुसलो दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

. कुसलं नदस्सनेन पहातब्बं धम्मं पटिच्च कुसलो नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अकुसलं नदस्सनेन पहातब्बं धम्मं पटिच्च अकुसलो नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अब्याकतं नदस्सनेन पहातब्बं धम्मं पटिच्च अब्याकतो नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. (१)

कुसलं नदस्सनेन पहातब्बञ्च अब्याकतं नदस्सनेन पहातब्बञ्च धम्मं पटिच्च अब्याकतो नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. (१)

अकुसलं नदस्सनेन पहातब्बञ्च अब्याकतं नदस्सनेन पहातब्बञ्च धम्मं पटिच्च अब्याकतो नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. (१)

. हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).

. कुसलो नदस्सनेन पहातब्बो धम्मो कुसलस्स नदस्सनेन पहातब्बस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

अकुसलो नदस्सनेन पहातब्बो धम्मो अकुसलस्स नदस्सनेन पहातब्बस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

अब्याकतो नदस्सनेन पहातब्बो धम्मो अब्याकतस्स नदस्सनेन पहातब्बस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

. हेतुया सत्त, आरम्मणे नव, अधिपतिया दस, अनन्तरे सत्त…पे… अविगते तेरस (संखित्तं).

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

१-८४. कुसलत्तिक-भावनायपहातब्बदुकं

१-७. पटिच्चवारादि

हेतुपच्चयो

. अकुसलं भावनाय पहातब्बं धम्मं पटिच्च अकुसलो भावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

. कुसलं नभावनाय पहातब्बं धम्मं पटिच्च कुसलो नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया नव, आरम्मणे तीणि…पे… अविगते नव. (संखित्तं.) (सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

१-८५. कुसलत्तिक-दस्सनेनपहातब्बहेतुकदुकं

१-७. पटिच्चवारादि

हेतुपच्चयो

. अकुसलं दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च अकुसलो दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

. कुसलं नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च कुसलो नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया नव…पे… अविगते नव (संखित्तं. सहजातवारम्पि …पे… पञ्हावारम्पि वित्थारेतब्बं).

१-८६. कुसलत्तिक-भावनायपहातब्बहेतुकदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

१०. अकुसलं भावनाय पहातब्बहेतुकं धम्मं पटिच्च अकुसलो भावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

११. कुसलं नभावनाय पहातब्बहेतुकं धम्मं पटिच्च कुसलो नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया.

हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि वित्थारेतब्बं.)

१-८७. कुसलत्तिक-सवितक्कदुकं

१-७. पटिच्चवारादि

हेतु-आरम्मणपच्चया

१२. कुसलं सवितक्कं धम्मं पटिच्च कुसलो सवितक्को धम्मो उप्पज्जति हेतुपच्चया. (१)

अकुसलं सवितक्कं धम्मं पटिच्च अकुसलो सवितक्को धम्मो उप्पज्जति हेतुपच्चया. (१)

अब्याकतं सवितक्कं धम्मं पटिच्च अब्याकतो सवितक्को धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

१३. हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं. सहजातवारम्पि …पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).

१४. कुसलो सवितक्को धम्मो कुसलस्स सवितक्कस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

अकुसलो सवितक्को धम्मो अकुसलस्स सवितक्कस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

अब्याकतो सवितक्को धम्मो अब्याकतस्स सवितक्कस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

कुसलो सवितक्को धम्मो कुसलस्स सवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.

अकुसलो सवितक्को धम्मो अकुसलस्स सवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.

अब्याकतो सवितक्को धम्मो अब्याकतस्स सवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).

१५. हेतुया तीणि, आरम्मणे नव, अधिपतिया सत्त…पे… अविगते तीणि. (संखित्तं.)

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

अवितक्कपदं

हेतुपच्चयो

१६. कुसलं अवितक्कं धम्मं पटिच्च कुसलो अवितक्को धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया सत्त, आरम्मणे द्वे…पे… विपाके एकं, अविगते सत्त (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).

१७. कुसलो अवितक्को धम्मो कुसलस्स अवितक्कस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

अब्याकतो अवितक्को धम्मो अब्याकतस्स अवितक्कस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

१८. हेतुया चत्तारि, आरम्मणे नव…पे… अविगते दस (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).

१-८८. कुसलत्तिक-सविचारदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

१९. कुसलं सविचारं धम्मं पटिच्च कुसलो सविचारो धम्मो उप्पज्जति हेतुपच्चया (कुसलसवितक्कसदिसं).

१-८९. कुसलत्तिक-सप्पीतिकदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

२०. कुसलं सप्पीतिकं धम्मं पटिच्च कुसलो सप्पीतिको धम्मो उप्पज्जति हेतुपच्चया. (१)

अकुसलं सप्पीतिकं धम्मं पटिच्च अकुसलो सप्पीतिको धम्मो उप्पज्जति हेतुपच्चया. (१)

अब्याकतं सप्पीतिकं धम्मं पटिच्च अब्याकतो सप्पीतिको धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

२१. हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).

२२. कुसलो सप्पीतिको धम्मो कुसलस्स सप्पीतिकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

अकुसलो सप्पीतिको धम्मो अकुसलस्स सप्पीतिकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

अब्याकतो सप्पीतिको धम्मो अब्याकतस्स सप्पीतिकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

२३. हेतुया तीणि, आरम्मणे नव…पे… अविगते तीणि (संखित्तं).

अप्पीतिकपदं

हेतुपच्चयो

२४. कुसलं अप्पीतिकं धम्मं पटिच्च कुसलो अप्पीतिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अकुसलं अप्पीतिकं धम्मं पटिच्च अकुसलो अप्पीतिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अब्याकतं अप्पीतिकं धम्मं पटिच्च अब्याकतो अप्पीतिको धम्मो उप्पज्जति हेतुपच्चया. (१)

कुसलं अप्पीतिकञ्च अब्याकतं अप्पीतिकञ्च धम्मं पटिच्च अब्याकतो अप्पीतिको धम्मो उप्पज्जति हेतुपच्चया. (१)

अकुसलं अप्पीतिकञ्च अब्याकतं अप्पीतिकञ्च धम्मं पटिच्च अब्याकतो अप्पीतिको धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

२५. हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).

२६. कुसलो अप्पीतिको धम्मो कुसलस्स अप्पीतिकस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

हेतुया सत्त, आरम्मणे नव…पे… अविगते तेरस (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).

१-९०-९२. कुसलत्तिक-पीतिसहगतादिदुकानि

१-७. पटिच्चवारादि

पच्चयचतुक्कं

२७. कुसलं पीतिसहगतं धम्मं पटिच्च कुसलो पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया. कुसलं नपीतिसहगतं धम्मं पटिच्च…पे… कुसलं सुखसहगतं धम्मं पटिच्च…पे… कुसलं नसुखसहगतं धम्मं पटिच्च…पे… कुसलं उपेक्खासहगतं धम्मं पटिच्च…पे… कुसलं नउपेक्खासहगतं धम्मं पटिच्च… (संखित्तं).

१-९३. कुसलत्तिक-कामावचरदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

२८. कुसलं कामावचरं धम्मं पटिच्च कुसलो कामावचरो धम्मो उप्पज्जति हेतुपच्चया. कुसलं कामावचरं धम्मं पटिच्च अब्याकतो कामावचरो धम्मो उप्पज्जति हेतुपच्चया. कुसलं कामावचरं धम्मं पटिच्च कुसलो कामावचरो च अब्याकतो कामावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

अकुसलं कामावचरं धम्मं पटिच्च अकुसलो कामावचरो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अब्याकतं कामावचरं धम्मं पटिच्च अब्याकतो कामावचरो धम्मो उप्पज्जति हेतुपच्चया. (१)

कुसलं कामावचरञ्च अब्याकतं कामावचरञ्च धम्मं पटिच्च अब्याकतो कामावचरो धम्मो उप्पज्जति हेतुपच्चया. (१)

अकुसलं कामावचरञ्च अब्याकतं कामावचरञ्च धम्मं पटिच्च अब्याकतो कामावचरो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

२९. हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).

३०. कुसलो कामावचरो धम्मो कुसलस्स कामावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

अकुसलो कामावचरो धम्मो कुसलस्स कामावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

अब्याकतो कामावचरो धम्मो अब्याकतस्स कामावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

३१. हेतुया सत्त, आरम्मणे नव, अधिपतिया नव…पे… अविगते तेरस (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).

नकामावचरपदं

हेतु-आरम्मणपच्चया

३२. कुसलं नकामावचरं धम्मं पटिच्च कुसलो नकामावचरो धम्मो उप्पज्जति हेतुपच्चया. (१)

अब्याकतं नकामावचरं धम्मं पटिच्च अब्याकतो नकामावचरो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).

३३. कुसलो नकामावचरो धम्मो कुसलस्स नकामावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

अब्याकतो नकामावचरो धम्मो अब्याकतस्स नकामावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

कुसलो नकामावचरो धम्मो कुसलस्स नकामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. कुसलो नकामावचरो धम्मो अब्याकतस्स नकामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)

अब्याकतो नकामावचरो धम्मो अब्याकतस्स नकामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो नकामावचरो धम्मो कुसलस्स नकामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)

३४. हेतुया द्वे, आरम्मणे चत्तारि, अधिपतिया तीणि…पे… अविगते द्वे (संखित्तं).

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

१-९४. कुसलत्तिक-रूपावचरदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

३५. कुसलं रूपावचरं धम्मं पटिच्च कुसलो रूपावचरो धम्मो उप्पज्जति हेतुपच्चया. (१)

अब्याकतं रूपावचरं धम्मं पटिच्च अब्याकतो रूपावचरो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया द्वे…पे… अविगते द्वे (संखित्तं).

(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

३६. कुसलं नरूपावचरं धम्मं पटिच्च कुसलो नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अकुसलं नरूपावचरं धम्मं पटिच्च अकुसलो नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अब्याकतं नरूपावचरं धम्मं पटिच्च अब्याकतो नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया. (१)

कुसलं नरूपावचरञ्च अब्याकतं नरूपावचरञ्च धम्मं पटिच्च अब्याकतो नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया. (१)

अकुसलं नरूपावचरञ्च अब्याकतं नरूपावचरञ्च धम्मं पटिच्च अब्याकतो नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

३७. हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).

३८. कुसलो नरूपावचरो धम्मो कुसलस्स नरूपावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

अकुसलो नरूपावचरो धम्मो अकुसलस्स नरूपावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

अब्याकतो नरूपावचरो धम्मो अब्याकतस्स नरूपावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

३९. हेतुया सत्त, आरम्मणे नव…पे… अविगते तेरस (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).

१-९५. कुसलत्तिक-अरूपावचरदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

४०. कुसलं अरूपावचरं धम्मं पटिच्च कुसलो अरूपावचरो धम्मो उप्पज्जति हेतुपच्चया. (१)

अब्याकतं अरूपावचरं धम्मं पटिच्च अब्याकतो अरूपावचरो धम्मो उप्पज्जति हेतुपच्चया. (१)

कुसलं नअरूपावचरं धम्मं पटिच्च कुसलो नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया (रूपावचरदुकसदिसं).

१-९६. कुसलत्तिक-परियापन्नदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

४१. कुसलं परियापन्नं धम्मं पटिच्च कुसलो परियापन्नो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अकुसलं परियापन्नं धम्मं पटिच्च अकुसलो परियापन्नो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अब्याकतं परियापन्नं धम्मं पटिच्च अब्याकतो परियापन्नो धम्मो उप्पज्जति हेतुपच्चया. (१)

कुसलं परियापन्नञ्च अब्याकतं परियापन्नञ्च धम्मं पटिच्च अब्याकतो परियापन्नो धम्मो उप्पज्जति हेतुपच्चया. (१)

अकुसलं परियापन्नञ्च अब्याकतं परियापन्नञ्च धम्मं पटिच्च अब्याकतो परियापन्नो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

४२. हेतुया नव, आरम्मणे तीणि…पे… विपाके एकं…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).

४३. कुसलो परियापन्नो धम्मो कुसलस्स परियापन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

अकुसलो परियापन्नो धम्मो अकुसलस्स परियापन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

अब्याकतो परियापन्नो धम्मो अब्याकतस्स परियापन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

४४. हेतुया सत्त, आरम्मणे नव, अधिपतिया नव…पे… अविगते तेरस (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).

अपरियापन्नपदं

हेतु-आरम्मणपच्चया

४५. कुसलं अपरियापन्नं धम्मं पटिच्च कुसलो अपरियापन्नो धम्मो उप्पज्जति हेतुपच्चया. (१)

अब्याकतं अपरियापन्नं धम्मं पटिच्च अब्याकतो अपरियापन्नो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं.) (सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).

४६. कुसलो अपरियापन्नो धम्मो कुसलस्स अपरियापन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

अब्याकतो अपरियापन्नो धम्मो अब्याकतस्स अपरियापन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

अब्याकतो अपरियापन्नो धम्मो अब्याकतस्स अपरियापन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो अपरियापन्नो धम्मो कुसलस्स अपरियापन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)

४७. हेतुया द्वे, आरम्मणे द्वे, अधिपतिया तीणि, अनन्तरे द्वे…पे… उपनिस्सये चत्तारि…पे… अविगते द्वे. (संखित्तं.)

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

१-९७. कुसलत्तिक-निय्यानिकदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

४८. कुसलं निय्यानिकं धम्मं पटिच्च कुसलो निय्यानिको धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).

४९. कुसलं अनिय्यानिकं धम्मं पटिच्च कुसलो अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अकुसलं अनिय्यानिकं धम्मं पटिच्च अकुसलो अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अब्याकतं अनिय्यानिकं धम्मं पटिच्च अब्याकतो अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया. (१)

कुसलं अनिय्यानिकञ्च अब्याकतं अनिय्यानिकञ्च धम्मं पटिच्च अब्याकतो अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया. (१)

अकुसलं अनिय्यानिकञ्च अब्याकतं अनिय्यानिकञ्च धम्मं पटिच्च अब्याकतो अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

५०. हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).

१-९८. कुसलत्तिक-नियतदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

५१. कुसलं नियतं धम्मं पटिच्च कुसलो नियतो धम्मो उप्पज्जति हेतुपच्चया. (१)

अकुसलं नियतं धम्मं पटिच्च अकुसलो नियतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं.) (सहजातवारम्पि…पे… पञ्हावारम्पि एवं वित्थारेतब्बं).

५२. कुसलं अनियतं धम्मं पटिच्च कुसलो अनियतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं.) (सहजातवारम्पि…पे… पञ्हावारम्पि एवं वित्थारेतब्बं).