📜

२-१. सहेतुकदुक-कुसलत्तिकं

१. कुसलपदं

१-६. पटिच्चवारादि

पच्चयचतुक्कं

हेतु-आरम्मणपच्चया

. सहेतुकं कुसलं धम्मं पटिच्च सहेतुको कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

सहेतुकं कुसलं धम्मं पटिच्च सहेतुको कुसलो धम्मो उप्पज्जति आरम्मणपच्चया. (१) (संखित्तं.)

. हेतुया एकं, आरम्मणे एकं, अधिपतिया एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये एकं, पुरेजाते एकं, आसेवने एकं, कम्मे एकं, आहारे एकं…पे… अविगते एकं (संखित्तं).

पच्चनीयं

नअधिपतिपच्चयो

. सहेतुकं कुसलं धम्मं पटिच्च सहेतुको कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).

. नअधिपतिया एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नविप्पयुत्ते एकं (संखित्तं).

हेतुपच्चया नअधिपतिया एकं (संखित्तं).

नअधिपतिपच्चया हेतुया एकं (संखित्तं).

(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)

७. पञ्हावारो

पच्चयचतुक्कं

हेतु-आरम्मणपच्चया

. सहेतुको कुसलो धम्मो सहेतुकस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

सहेतुको कुसलो धम्मो सहेतुकस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१) (संखित्तं.)

. हेतुया एकं, आरम्मणे एकं, अधिपतिया एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये एकं, आसेवने एकं, कम्मे एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, मग्गे एकं, सम्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकं (संखित्तं).

पच्चनीयुद्धारो

. सहेतुको कुसलो धम्मो सहेतुकस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो.

. नहेतुया एकं, नआरम्मणे एकं (संखित्तं).

हेतुपच्चया नआरम्मणे एकं (संखित्तं).

नहेतुपच्चया आरम्मणे एकं (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

२. अकुसलपदं

१-६. पटिच्चवारादि

पच्चयचतुक्कं

हेतु-आरम्मणपच्चयादि

. सहेतुकं अकुसलं धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

अहेतुकं अकुसलं धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

सहेतुकं अकुसलञ्च अहेतुकं अकुसलञ्च धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

सहेतुकं अकुसलं धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. सहेतुकं अकुसलं धम्मं पटिच्च अहेतुको अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. सहेतुकं अकुसलं धम्मं पटिच्च सहेतुको अकुसलो च अहेतुको अकुसलो च धम्मा उप्पज्जन्ति आरम्मणपच्चया. (३)

अहेतुकं अकुसलं धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. (१)

सहेतुकं अकुसलञ्च अहेतुकं अकुसलञ्च धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. (१)

सहेतुकं अकुसलं धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति अधिपतिपच्चया (संखित्तं).

१०. हेतुया तीणि, आरम्मणे पञ्च, अधिपतिया एकं, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते पञ्च, अञ्ञमञ्ञे पञ्च, निस्सये पञ्च, उपनिस्सये पञ्च, पुरेजाते पञ्च, आसेवने पञ्च, कम्मे पञ्च, आहारे पञ्च, इन्द्रिये पञ्च, झाने पञ्च, मग्गे पञ्च, सम्पयुत्ते पञ्च, विप्पयुत्ते पञ्च, अत्थिया पञ्च, नत्थिया पञ्च, विगते पञ्च, अविगते पञ्च (संखित्तं).

नहेतु-नअधिपतिपच्चया

११. सहेतुकं अकुसलं धम्मं पटिच्च अहेतुको अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. (१)

सहेतुकं अकुसलं धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).

१२. नहेतुया एकं, नअधिपतिया पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे तीणि, नविपाके पञ्च, नविप्पयुत्ते पञ्च (संखित्तं).

हेतुपच्चया नअधिपतिया तीणि (संखित्तं).

नहेतुपच्चया आरम्मणे एकं (संखित्तं).

(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)

७. पञ्हावारो

पच्चयचतुक्कं

हेतु-आरम्मणपच्चयादि

१३. सहेतुको अकुसलो धम्मो सहेतुकस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो… द्वे.

सहेतुको अकुसलो धम्मो सहेतुकस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.

अहेतुको अकुसलो धम्मो अहेतुकस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.

सहेतुको अकुसलो च अहेतुको अकुसलो च धम्मा सहेतुकस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.

सहेतुको अकुसलो धम्मो सहेतुकस्स अकुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति (संखित्तं).

१४. हेतुया द्वे, आरम्मणे नव, अधिपतिया एकं, अनन्तरे नव, समनन्तरे नव, सहजाते पञ्च, अञ्ञमञ्ञे पञ्च , निस्सये पञ्च, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, अत्थिया पञ्च, नत्थिया नव, विगते नव, अविगते पञ्च (संखित्तं).

पच्चनीयुद्धारो

१५. सहेतुको अकुसलो धम्मो सहेतुकस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).

१६. नहेतुया नव, नआरम्मणे नव (संखित्तं).

हेतुपच्चया नआरम्मणे द्वे (संखित्तं).

नहेतुपच्चया आरम्मणे नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

३. अब्याकतपदं

१-६. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

१७. सहेतुकं अब्याकतं धम्मं पटिच्च सहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अहेतुकं अब्याकतं धम्मं पटिच्च अहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

सहेतुकं अब्याकतञ्च अहेतुकं अब्याकतञ्च धम्मं पटिच्च सहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

१८. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया पञ्च, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते नव, अञ्ञमञ्ञे छ…पे… पुरेजाते द्वे, आसेवने द्वे, कम्मे नव, विपाके नव…पे… विप्पयुत्ते नव…पे… अविगते नव (संखित्तं).

नहेतु-नआरम्मणपच्चया

१९. अहेतुकं अब्याकतं धम्मं पटिच्च अहेतुको अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया. (१)

सहेतुकं अब्याकतं धम्मं पटिच्च अहेतुको अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)

अहेतुकं अब्याकतं धम्मं पटिच्च अहेतुको अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)

सहेतुकं अब्याकतञ्च अहेतुकं अब्याकतञ्च धम्मं पटिच्च अहेतुको अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)

सहेतुकं अब्याकतं धम्मं पटिच्च सहेतुको अब्याकतो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).

२०. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं).

हेतुपच्चया नआरम्मणे तीणि (संखित्तं).

नहेतुपच्चया आरम्मणे एकं (संखित्तं).

(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)

७. पञ्हावारो

पच्चयचतुक्कं

हेतु-आरम्मणपच्चया

२१. सहेतुको अब्याकतो धम्मो सहेतुकस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

सहेतुको अब्याकतो धम्मो सहेतुकस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).

२२. हेतुया तीणि, आरम्मणे चत्तारि, अधिपतिया चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते सत्त, अञ्ञमञ्ञे छ, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने द्वे, कम्मे चत्तारि, विपाके चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे तीणि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त…पे… अविगते सत्त (संखित्तं).

पच्चनीयुद्धारो

२३. सहेतुको अब्याकतो धम्मो सहेतुकस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).

२४. नहेतुया सत्त, नआरम्मणे सत्त (संखित्तं).

हेतुपच्चया नआरम्मणे तीणि (संखित्तं).

नहेतुपच्चया आरम्मणे चत्तारि (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

सहेतुकदुककुसलत्तिकं निट्ठितं.

३-१. हेतुसम्पयुत्तदुक-कुसलत्तिकं

१. कुसलपदं

१-६. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

२५. हेतुसम्पयुत्तं कुसलं धम्मं पटिच्च हेतुसम्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

२६. हेतुया एकं, आरम्मणे एकं, अधिपतिया एकं…पे… अविगते एकं (संखित्तं).

पच्चनीयं

२७. नअधिपतिया एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नविप्पयुत्ते एकं (संखित्तं).

हेतुपच्चया नअधिपतिया एकं (संखित्तं).

नअधिपतिपच्चया हेतुया एकं (संखित्तं).

(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)

७. पञ्हावारो

पच्चयचतुक्कं

हेतुपच्चयो

२८. हेतुसम्पयुत्तो कुसलो धम्मो हेतुसम्पयुत्तस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

हेतुया एकं, आरम्मणे एकं, अधिपतिया एकं, अनन्तरे एकं, समनन्तरे एकं…पे… कम्मे एकं…पे… अविगते एकं (संखित्तं).

पच्चनीयुद्धारो

२९. हेतुसम्पयुत्तो कुसलो धम्मो हेतुसम्पयुत्तस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो.

३०. नहेतुया एकं, नआरम्मणे एकं (संखित्तं).

हेतुपच्चया नआरम्मणे एकं (संखित्तं).

नहेतुपच्चया आरम्मणे एकं (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

२. अकुसलपदं

१-६. पटिच्चवारादि

पच्चयचतुक्कं

हेतु-आरम्मणपच्चया

३१. हेतुसम्पयुत्तं अकुसलं धम्मं पटिच्च हेतुसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

हेतुविप्पयुत्तं अकुसलं धम्मं पटिच्च हेतुसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

हेतुसम्पयुत्तं अकुसलञ्च हेतुविप्पयुत्तं अकुसलञ्च धम्मं पटिच्च हेतुसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

हेतुसम्पयुत्तं अकुसलं धम्मं पटिच्च हेतुसम्पयुत्तो अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया… तीणि. (३)

हेतुविप्पयुत्तं अकुसलं धम्मं पटिच्च हेतुसम्पयुत्तो अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. (१)

हेतुसम्पयुत्तं अकुसलञ्च हेतुविप्पयुत्तं अकुसलञ्च धम्मं पटिच्च हेतुसम्पयुत्तो अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. (१)

हेतुसम्पयुत्तं अकुसलं धम्मं पटिच्च हेतुसम्पयुत्तो अकुसलो धम्मो उप्पज्जति अधिपतिपच्चया (संखित्तं).

३२. हेतुया तीणि, आरम्मणे पञ्च, अधिपतिया एकं, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते पञ्च, अञ्ञमञ्ञे पञ्च, निस्सये पञ्च, उपनिस्सये पञ्च, पुरेजाते पञ्च, आसेवने पञ्च, कम्मे पञ्च, आहारे पञ्च, इन्द्रिये पञ्च, झाने पञ्च, मग्गे पञ्च, सम्पयुत्ते पञ्च, विप्पयुत्ते पञ्च, अत्थिया पञ्च…पे… अविगते पञ्च (संखित्तं).

नहेतु-नअधिपतिपच्चया

३३. हेतुसम्पयुत्तं अकुसलं धम्मं पटिच्च हेतुविप्पयुत्तो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. (१)

हेतुसम्पयुत्तं अकुसलं धम्मं पटिच्च हेतुसम्पयुत्तो अकुसलो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).

३४. नहेतुया एकं, नअधिपतिया पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे तीणि, नविपाके पञ्च, नविप्पयुत्ते पञ्च (संखित्तं).

हेतुपच्चया नअधिपतिया तीणि (संखित्तं).

नहेतुपच्चया आरम्मणे एकं (संखित्तं).

(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)

७. पञ्हावारो

पच्चयचतुक्कं

हेतु-आरम्मणपच्चया

३५. हेतुसम्पयुत्तो अकुसलो धम्मो हेतुसम्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो… द्वे.

हेतुसम्पयुत्तो अकुसलो धम्मो हेतुसम्पयुत्तस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.

हेतुविप्पयुत्तो अकुसलो धम्मो हेतुविप्पयुत्तस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.

हेतुसम्पयुत्तो अकुसलो च हेतुविप्पयुत्तो अकुसलो च धम्मा हेतुसम्पयुत्तस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).

३६. हेतुया द्वे, आरम्मणे नव, अधिपतिया एकं, अनन्तरे नव, समनन्तरे नव, सहजाते पञ्च, अञ्ञमञ्ञे पञ्च, निस्सये पञ्च, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, अत्थिया पञ्च…पे… अविगते पञ्च (संखित्तं).

पच्चनीयुद्धारो

३७. हेतुसम्पयुत्तो अकुसलो धम्मो हेतुसम्पयुत्तस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).

३८. नहेतुया नव, नआरम्मणे नव (संखित्तं).

हेतुपच्चया नआरम्मणे द्वे (संखित्तं).

नहेतुपच्चया आरम्मणे नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

३. अब्याकतपदं

१-६. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

३९. हेतुसम्पयुत्तं अब्याकतं धम्मं पटिच्च हेतुसम्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

हेतुविप्पयुत्तं अब्याकतं धम्मं पटिच्च हेतुविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

हेतुसम्पयुत्तं अब्याकतञ्च हेतुविप्पयुत्तं अब्याकतञ्च धम्मं पटिच्च हेतुसम्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

४०. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया पञ्च, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते नव, अञ्ञमञ्ञे छ…पे… पुरेजाते द्वे, आसेवने द्वे, कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).

नहेतु-नआरम्मणपच्चया

४१. हेतुविप्पयुत्तं अब्याकतं धम्मं पटिच्च हेतुविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया. (१)

हेतुसम्पयुत्तं अब्याकतं धम्मं पटिच्च हेतुविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया (संखित्तं).

४२. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं).

हेतुपच्चया नआरम्मणे तीणि (संखित्तं).

नहेतुपच्चया आरम्मणे एकं (संखित्तं).

(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)

७. पञ्हावारो

पच्चयचतुक्कं

हेतु-आरम्मणपच्चया

४३. हेतुसम्पयुत्तो अब्याकतो धम्मो हेतुसम्पयुत्तस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

हेतुसम्पयुत्तो अब्याकतो धम्मो हेतुसम्पयुत्तस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).

४४. हेतुया तीणि, आरम्मणे चत्तारि, अधिपतिया चत्तारि, अनन्तरे चत्तारि, कम्मे चत्तारि, विपाके चत्तारि…पे… अविगते सत्त (संखित्तं).

पच्चनीयुद्धारो

४५. हेतुसम्पयुत्तो अब्याकतो धम्मो हेतुसम्पयुत्तस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो.

४६. नहेतुया सत्त, नआरम्मणे सत्त (संखित्तं).

हेतुपच्चया नआरम्मणे तीणि (संखित्तं).

नहेतुपच्चया आरम्मणे चत्तारि (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

हेतुसम्पयुत्तदुककुसलत्तिकं निट्ठितं.

४-१. हेतुसहेतुकदुक-कुसलत्तिकं

१. कुसलपदं

१-६. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

४७. हेतुञ्चेव सहेतुकञ्च कुसलं धम्मं पटिच्च हेतु चेव सहेतुको च कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

सहेतुकञ्चेव न च हेतुं कुसलं धम्मं पटिच्च सहेतुको चेव न च हेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

हेतुञ्चेव सहेतुकञ्च कुसलञ्च सहेतुकञ्चेव न च हेतुं कुसलञ्च धम्मं पटिच्च हेतु चेव सहेतुको च कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

४८. हेतुया नव, आरम्मणे नव…पे… कम्मे नव, आहारे नव…पे… अविगते नव (संखित्तं).

नअधिपतिपच्चयो

४९. हेतुञ्चेव सहेतुकञ्च कुसलं धम्मं पटिच्च हेतु चेव सहेतुको च कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).

५०. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).

हेतुपच्चया नअधिपतिया नव (संखित्तं).

नअधिपतिपच्चया हेतुया नव (संखित्तं).

(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)

७. पञ्हावारो

पच्चयचतुक्कं

हेतुपच्चयो

५१. हेतु चेव सहेतुको च कुसलो धम्मो हेतुस्स चेव सहेतुकस्स च कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

५२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि…पे… अविगते नव (संखित्तं).

पच्चनीयुद्धारो

५३. हेतु चेव सहेतुको च कुसलो धम्मो हेतुस्स चेव सहेतुकस्स च कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).

५४. नहेतुया नव, नआरम्मणे नव (संखित्तं).

हेतुपच्चया नआरम्मणे तीणि (संखित्तं).

नहेतुपच्चया आरम्मणे नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

२. अकुसलपदं

१-६. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

५५. हेतुञ्चेव सहेतुकञ्च अकुसलं धम्मं पटिच्च हेतु चेव सहेतुको च अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

५६. हेतुया नव, आरम्मणे नव…पे… कम्मे नव, आहारे नव…पे… अविगते नव (संखित्तं).

नअधिपतिपच्चयो

५७. हेतुञ्चेव सहेतुकञ्च अकुसलं धम्मं पटिच्च हेतु चेव सहेतुको च अकुसलो धम्मो उप्पज्जति नअधिपतिपच्चया… नव (संखित्तं).

५८. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).

हेतुपच्चया नअधिपतिया नव (संखित्तं).

नअधिपतिपच्चया हेतुया नव (संखित्तं).

(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)

७. पञ्हावारो

पच्चयचतुक्कं

हेतुपच्चयो

५९. हेतु चेव सहेतुको च अकुसलो धम्मो हेतुस्स चेव सहेतुकस्स च अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

६०. हेतुया तीणि, आरम्मणे नव…पे… आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये झाने मग्गे तीणि, सम्पयुत्ते नव…पे… अविगते नव (संखित्तं).

पच्चनीयुद्धारो

६१. हेतु चेव सहेतुको च अकुसलो धम्मो हेतुस्स चेव सहेतुकस्स च अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो.

६२. नहेतुया नव, नआरम्मणे नव…पे… नोअविगते नव (संखित्तं).

हेतुपच्चया नआरम्मणे तीणि (संखित्तं).

नहेतुपच्चया आरम्मणे नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

३. अब्याकतपदं

१-६. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

६३. हेतुञ्चेव सहेतुकञ्च अब्याकतं धम्मं पटिच्च हेतु चेव सहेतुको च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

६४. हेतुया नव, आरम्मणे नव…पे… कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).

नअधिपतिपच्चयो

६५. हेतुञ्चेव सहेतुकञ्च अब्याकतं धम्मं पटिच्च हेतु चेव सहेतुको च अब्याकतो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).

६६. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).

हेतुपच्चया नअधिपतिया नव (संखित्तं).

नअधिपतिपच्चया हेतुया नव (संखित्तं).

(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारो सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)

७. पञ्हावारो

पच्चयचतुक्कं

हेतुपच्चयो

६७. हेतु चेव सहेतुको च अब्याकतो धम्मो हेतुस्स चेव सहेतुकस्स च अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

६८. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि…पे… अविगते नव (संखित्तं).

पच्चनीयुद्धारो

६९. हेतु चेव सहेतुको च अब्याकतो धम्मो हेतुस्स चेव सहेतुकस्स च अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).

७०. नहेतुया नव, नआरम्मणे नव (संखित्तं).

हेतुपच्चया नआरम्मणे तीणि (संखित्तं).

नहेतुपच्चया आरम्मणे नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

हेतुसहेतुकदुककुसलत्तिकं निट्ठितं.

५-१. हेतुहेतुसम्पयुत्तदुक-कुसलत्तिकं

१. कुसलपदं

१-६. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

७१. हेतुञ्चेव हेतुसम्पयुत्तञ्च कुसलं धम्मं पटिच्च हेतु चेव हेतुसम्पयुत्तो च कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुञ्चेव हेतुसम्पयुत्तञ्च कुसलं धम्मं पटिच्च हेतुसम्पयुत्तो चेव न च हेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

७२. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).

नअधिपतिपच्चयो

७३. हेतुञ्चेव हेतुसम्पयुत्तञ्च कुसलं धम्मं पटिच्च हेतु चेव हेतुसम्पयुत्तो च कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).

७४. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).

हेतुपच्चया नअधिपतिया नव (संखित्तं).

अधिपतिपच्चया हेतुया नव (संखित्तं).

(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)

७. पञ्हावारो

पच्चयचतुक्कं

हेतुपच्चयो

७५. हेतु चेव हेतुसम्पयुत्तो च कुसलो धम्मो हेतुस्स चेव हेतुसम्पयुत्तस्स च कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

७६. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव…पे… आसेवने नव, कम्मे तीणि, आहारे तीणि…पे… अविगते नव (संखित्तं).

पच्चनीयुद्धारो

७७. हेतु चेव हेतुसम्पयुत्तो च कुसलो धम्मो हेतुस्स चेव हेतुसम्पयुत्तस्स च कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).

७८. नहेतुया नव, नआरम्मणे नव (संखित्तं).

हेतुपच्चया नआरम्मणे तीणि (संखित्तं).

नहेतुपच्चया आरम्मणे नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

२. अकुसलपदं

१-६. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

७९. हेतुञ्चेव हेतुसम्पयुत्तञ्च अकुसलं धम्मं पटिच्च हेतु चेव हेतुसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

८०. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).

नअधिपतिपच्चयो

८१. हेतुञ्चेव हेतुसम्पयुत्तञ्च अकुसलं धम्मं पटिच्च हेतु चेव हेतुसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).

८२. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).

हेतुपच्चया नअधिपतिया तीणि (संखित्तं).

नअधिपतिपच्चया हेतुया नव (संखित्तं).

(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)

७. पञ्हावारो

पच्चयचतुक्कं

हेतुपच्चयो

८३. हेतु चेव हेतुसम्पयुत्तो च अकुसलो धम्मो हेतुस्स चेव हेतुसम्पयुत्तस्स च अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे… कम्मे तीणि, आहारे तीणि…पे… अविगते नव (संखित्तं).

पच्चनीयुद्धारो

८४. हेतु चेव हेतुसम्पयुत्तो च अकुसलो धम्मो हेतुस्स चेव हेतुसम्पयुत्तस्स च अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).

८५. नहेतुया नव, नआरम्मणे नव (संखित्तं).

हेतुपच्चया नआरम्मणे तीणि (संखित्तं).

नहेतुपच्चया आरम्मणे नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

३. अब्याकतपदं

१-६. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

८६. हेतुञ्चेव हेतुसम्पयुत्तञ्च अब्याकतं धम्मं पटिच्च हेतु चेव हेतुसम्पयुत्तो च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया नव, आरम्मणे नव…पे… कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).

नअधिपतिपच्चयो

८७. हेतुञ्चेव हेतुसम्पयुत्तञ्च अब्याकतं धम्मं पटिच्च हेतु चेव हेतुसम्पयुत्तो च अब्याकतो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).

८८. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).

हेतुपच्चया नअधिपतिया नव (संखित्तं).

नअधिपतिपच्चया हेतुया नव (संखित्तं).

(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)

७. पञ्हावारो

पच्चयचतुक्कं

हेतुपच्चयादि

८९. हेतु चेव हेतुसम्पयुत्तो च अब्याकतो धम्मो हेतुस्स चेव हेतुसम्पयुत्तस्स च अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

९०. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे… आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे सम्पयुत्ते नव…पे… अविगते नव (संखित्तं).

पच्चनीयुद्धारो

९१. हेतु चेव हेतुसम्पयुत्तो च अब्याकतो धम्मो हेतुस्स चेव हेतुसम्पयुत्तस्स च अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).

९२. नहेतुया नव, नआरम्मणे नव (संखित्तं).

हेतुपच्चया नआरम्मणे तीणि (संखित्तं).

नहेतुपच्चया आरम्मणे नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

हेतुहेतुसम्पयुत्तदुककुसलत्तिकं निट्ठितं.

६-१. नहेतुसहेतुकदुक-कुसलत्तिकं

१-२. कुसलाकुसलपदं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

९३. नहेतुं सहेतुकं कुसलं धम्मं पटिच्च नहेतु सहेतुको कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

९४. हेतुया एकं, आरम्मणे एकं (सब्बत्थ एकं), अविगते एकं.

नअधिपतिया एकं, नपुरेजाते एकं…पे… नविपाके एकं, नविप्पयुत्ते एकं (पञ्हावारेपि सब्बत्थ एकं).

हेतुपच्चयो

९५. नहेतुं सहेतुकं अकुसलं धम्मं पटिच्च नहेतु सहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

९६. हेतुया एकं, आरम्मणे एकं (सब्बत्थ एकं), अविगते एकं. (हेतुपच्चयो नत्थि. पञ्हावारेपि सब्बत्थ एकं, पञ्हावारेपि इमेसं तिण्णन्नं हेतुपच्चयो नत्थि.)

३. अब्याकतपदं

१-६. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

९७. नहेतुं सहेतुकं अब्याकतं धम्मं पटिच्च नहेतु सहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं सहेतुकं अब्याकतं धम्मं पटिच्च नहेतु अहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं सहेतुकं अब्याकतं धम्मं पटिच्च नहेतु सहेतुको अब्याकतो च नहेतु अहेतुको अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नहेतुं अहेतुकं अब्याकतं धम्मं पटिच्च नहेतु अहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नहेतुं सहेतुकं अब्याकतञ्च नहेतुं अहेतुकं अब्याकतञ्च धम्मं पटिच्च नहेतु सहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

९८. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया पञ्च…पे… पुरेजाते आसेवने द्वे, कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).

नहेतुपच्चयो

९९. नहेतुं अहेतुकं अब्याकतं धम्मं पटिच्च नहेतु अहेतुको अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).

१००. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं).

हेतुपच्चया नआरम्मणे तीणि (संखित्तं).

नहेतुपच्चया आरम्मणे एकं (संखित्तं).

(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)

७. पञ्हावारो

पच्चयचतुक्कं

आरम्मणपच्चयो

१०१. नहेतु सहेतुको अब्याकतो धम्मो नहेतुस्स सहेतुकस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).

१०२. आरम्मणे चत्तारि, अधिपतिया चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते सत्त, अञ्ञमञ्ञे छ, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने द्वे, कम्मे चत्तारि, विपाके चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे तीणि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि, विगते चत्तारि, अविगते सत्त (संखित्तं).

पच्चनीयुद्धारो

१०३. नहेतु सहेतुको अब्याकतो धम्मो नहेतुस्स सहेतुकस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).

१०४. नहेतुया सत्त, नआरम्मणे सत्त (संखित्तं).

आरम्मणपच्चया नहेतुया चत्तारि (संखित्तं).

नहेतुपच्चया आरम्मणे चत्तारि (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

नहेतुसहेतुकदुककुसलत्तिकं निट्ठितं.

हेतुगोच्छकं निट्ठितं.