📜

१-९९. कुसलत्तिक-सउत्तरदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

५३. कुसलं सउत्तरं धम्मं पटिच्च कुसलो सउत्तरो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अकुसलं सउत्तरं धम्मं पटिच्च अकुसलो सउत्तरो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अब्याकतं सउत्तरं धम्मं पटिच्च अब्याकतो सउत्तरो धम्मो उप्पज्जति हेतुपच्चया. (१)

कुसलं सउत्तरञ्च अब्याकतं सउत्तरञ्च धम्मं पटिच्च अब्याकतो सउत्तरो धम्मो उप्पज्जति हेतुपच्चया. (१)

अकुसलं सउत्तरञ्च अब्याकतं सउत्तरञ्च धम्मं पटिच्च अब्याकतो सउत्तरो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

५४. हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).

५५. कुसलो सउत्तरो धम्मो कुसलस्स सउत्तरस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

अकुसलो सउत्तरो धम्मो अकुसलस्स सउत्तरस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

अब्याकतो सउत्तरो धम्मो अब्याकतस्स सउत्तरस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

५६. हेतुया सत्त, आरम्मणे नव, अधिपतिया नव…पे… अविगते तेरस (संखित्तं).

अनुत्तरपदं

हेतु-आरम्मणपच्चया

५७. कुसलं अनुत्तरं धम्मं पटिच्च कुसलो अनुत्तरो धम्मो उप्पज्जति हेतुपच्चया. (१)

अब्याकतं अनुत्तरं धम्मं पटिच्च अब्याकतो अनुत्तरो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).

५८. कुसलो अनुत्तरो धम्मो कुसलस्स अनुत्तरस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

अब्याकतो अनुत्तरो धम्मो अब्याकतस्स अनुत्तरस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

अब्याकतो अनुत्तरो धम्मो अब्याकतस्स अनुत्तरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)

अब्याकतो अनुत्तरो धम्मो कुसलस्स अनुत्तरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१) (संखित्तं.)

५९. हेतुया द्वे, आरम्मणे द्वे, अधिपतिया तीणि, अनन्तरे द्वे…पे… अविगते द्वे (संखित्तं).

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

१-१००. कुसलत्तिक-सरणदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

६०. अकुसलं सरणं धम्मं पटिच्च अकुसलो सरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

६१. कुसलं अरणं धम्मं पटिच्च कुसलो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अब्याकतं अरणं धम्मं पटिच्च अब्याकतो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

कुसलं अरणञ्च अब्याकतं अरणञ्च धम्मं पटिच्च अब्याकतो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

कुसलं अरणं धम्मं पटिच्च कुसलो अरणो धम्मो उप्पज्जति आरम्मणपच्चया. (१)

अब्याकतं अरणं धम्मं पटिच्च अब्याकतो अरणो धम्मो उप्पज्जति आरम्मणपच्चया. (१) (संखित्तं.)

६२. हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).

६३. कुसलो अरणो धम्मो कुसलस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

अब्याकतो अरणो धम्मो अब्याकतस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

६४. हेतुया चत्तारि, आरम्मणे चत्तारि…पे… अविगते सत्त (संखित्तं).

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

कुसलत्तिकपिट्ठिदुकं निट्ठितं.

२-१००. वेदनात्तिक-सरणदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

६५. सुखाय वेदनाय सम्पयुत्तं सरणं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

दुक्खाय वेदनाय सम्पयुत्तं सरणं धम्मं पटिच्च दुक्खाय वेदनाय सम्पयुत्तो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

अदुक्खमसुखाय वेदनाय सम्पयुत्तं सरणं धम्मं पटिच्च अदुक्खमसुखाय वेदनाय सम्पयुत्तो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

६६. हेतुया तीणि…पे… अविगते तीणि (संखित्तं).

(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)

६७. सुखाय वेदनाय सम्पयुत्तो सरणो धम्मो सुखाय वेदनाय सम्पयुत्तस्स सरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

दुक्खाय वेदनाय सम्पयुत्तो सरणो धम्मो दुक्खाय वेदनाय सम्पयुत्तस्स सरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

अदुक्खमसुखाय वेदनाय सम्पयुत्तो सरणो धम्मो अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स सरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

६८. हेतुया तीणि, आरम्मणे नव…पे… अविगते तीणि (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).

अरणपदं

हेतुपच्चयो

६९. सुखाय वेदनाय सम्पयुत्तं अरणं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो अरणो धम्मो उप्पज्जति हेतुपच्चया.

अदुक्खमसुखाय वेदनाय सम्पयुत्तं अरणं धम्मं पटिच्च अदुक्खमसुखाय वेदनाय सम्पयुत्तो अरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया द्वे, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं).

(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).

७०. सुखाय वेदनाय सम्पयुत्तो अरणो धम्मो सुखाय वेदनाय सम्पयुत्तस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

अदुक्खमसुखाय वेदनाय सम्पयुत्तो अरणो धम्मो अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

७१. हेतुया द्वे, आरम्मणे छ…पे… अविगते तीणि (संखित्तं).

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

३-१००. विपाकत्तिक-सरणदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

७२. विपाकधम्मधम्मं सरणं धम्मं पटिच्च विपाकधम्मधम्मो सरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

७३. विपाकं अरणं धम्मं पटिच्च विपाको अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

विपाकधम्मधम्मं अरणं धम्मं पटिच्च विपाकधम्मधम्मो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नेवविपाकनविपाकधम्मधम्मं अरणं धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

विपाकं अरणञ्च नेवविपाकनविपाकधम्मधम्मं अरणञ्च धम्मं पटिच्च विपाको अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

विपाकधम्मधम्मं अरणञ्च नेवविपाकनविपाकधम्मधम्मं अरणञ्च धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

७४. हेतुया तेरस, आरम्मणे पञ्च…पे… अविगते तेरस (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).

७५. विपाको अरणो धम्मो विपाकस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

विपाकधम्मधम्मो अरणो धम्मो विपाकधम्मधम्मस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

नेवविपाकनविपाकधम्मधम्मो अरणो धम्मो नेवविपाकनविपाकधम्मधम्मस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

७६. हेतुया सत्त, आरम्मणे नव…पे… अविगते तेरस (संखित्तं).

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

४-१००. उपादिन्नत्तिक-सरणदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

७७. अनुपादिन्नुपादानियं सरणं धम्मं पटिच्च अनुपादिन्नुपादानियो सरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).

७८. उपादिन्नुपादानियं अरणं धम्मं पटिच्च उपादिन्नुपादानियो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अनुपादिन्नुपादानियं अरणं धम्मं पटिच्च अनुपादिन्नुपादानियो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

अनुपादिन्नअनुपादानियं अरणं धम्मं पटिच्च अनुपादिन्नअनुपादानियो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

उपादिन्नुपादानियं अरणञ्च अनुपादिन्नुपादानियं अरणञ्च धम्मं पटिच्च अनुपादिन्नुपादानियो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

अनुपादिन्नुपादानियं अरणञ्च अनुपादिन्नअनुपादानियं अरणञ्च धम्मं पटिच्च अनुपादिन्नुपादानियो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

७९. हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं). (सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).

८०. उपादिन्नुपादानियो अरणो धम्मो उपादिन्नुपादानियस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

अनुपादिन्नुपादानियो अरणो धम्मो अनुपादिन्नुपादानियस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

अनुपादिन्नअनुपादानियो अरणो धम्मो अनुपादिन्नअनुपादानियस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि (संखित्तं).

८१. हेतुया सत्त, आरम्मणे छ…पे… अविगते तेवीस.

(संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

५-१००. संकिलिट्ठत्तिक-सरणदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

८२. संकिलिट्ठसंकिलेसिकं सरणं धम्मं पटिच्च संकिलिट्ठसंकिलेसिको सरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

८३. असंकिलिट्ठसंकिलेसिकं अरणं धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

असंकिलिट्ठअसंकिलेसिकं अरणं धम्मं पटिच्च असंकिलिट्ठअसंकिलेसिको अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

असंकिलिट्ठसंकिलेसिकं अरणञ्च असंकिलिट्ठअसंकिलेसिकं अरणञ्च धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

८४. हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च (संखित्तं). (सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).

८५. असंकिलिट्ठसंकिलेसिको अरणो धम्मो असंकिलिट्ठसंकिलेसिकस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

असंकिलिट्ठअसंकिलेसिको अरणो धम्मो असंकिलिट्ठअसंकिलेसिकस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि (संखित्तं).

८६. हेतुया चत्तारि, आरम्मणे तीणि…पे… अविगते सत्त (संखित्तं).

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

६-१००. वितक्कत्तिक-सरणदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

८७. सवितक्कसविचारं सरणं धम्मं पटिच्च सवितक्कसविचारो सरणो धम्मो उप्पज्जति हेतुपच्चया. सवितक्कसविचारं सरणं धम्मं पटिच्च अवितक्कविचारमत्तो सरणो धम्मो उप्पज्जति हेतुपच्चया. सवितक्कसविचारं सरणं धम्मं पटिच्च सवितक्कसविचारो सरणो च अवितक्कविचारमत्तो सरणो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

अवितक्कविचारमत्तं सरणं धम्मं पटिच्च सवितक्कसविचारो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

सवितक्कसविचारं सरणञ्च अवितक्कविचारमत्तं सरणञ्च धम्मं पटिच्च सवितक्कसविचारो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

८८. हेतुया पञ्च…पे… अविगते पञ्च (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)

८९. सवितक्कसविचारं अरणं धम्मं पटिच्च सवितक्कसविचारो अरणो धम्मो उप्पज्जति हेतुपच्चया… सत्त.

अवितक्कविचारमत्तं अरणं धम्मं पटिच्च अवितक्कविचारमत्तो अरणो धम्मो उप्पज्जति हेतुपच्चया … पञ्च.

अवितक्कअविचारं अरणं धम्मं पटिच्च अवितक्कअविचारो अरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

९०. हेतुया सत्ततिंस…पे… अविगते सत्ततिंस (संखित्तं). (सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).

७-१००. पीतित्तिक-सरणदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

९१. पीतिसहगतं सरणं धम्मं पटिच्च पीतिसहगतो सरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

सुखसहगतं सरणं धम्मं पटिच्च सुखसहगतो सरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

उपेक्खासहगतं सरणं धम्मं पटिच्च उपेक्खासहगतो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

पीतिसहगतं सरणञ्च सुखसहगतं सरणञ्च धम्मं पटिच्च पीतिसहगतो सरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

हेतुया दस…पे… अविगते दस (संखित्तं).

(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)

९२. पीतिसहगतो सरणो धम्मो पीतिसहगतस्स सरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

सुखसहगतो सरणो धम्मो सुखसहगतस्स सरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

उपेक्खासहगतो सरणो धम्मो उपेक्खासहगतस्स सरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

पीतिसहगतो सरणो च सुखसहगतो सरणो च धम्मा पीतिसहगतस्स सरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि (संखित्तं).

९३. हेतुया दस, आरम्मणे सोळस…पे… अविगते दस (संखित्तं). (यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).

९४. पीतिसहगतं अरणं धम्मं पटिच्च पीतिसहगतो अरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया दस…पे… अविगते दस (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि तत्तकाव पञ्हा.)

८-१००. दस्सनत्तिक-सरणदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

९५. दस्सनेन पहातब्बं सरणं धम्मं पटिच्च दस्सनेन पहातब्बो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

भावनाय पहातब्बं सरणं धम्मं पटिच्च भावनाय पहातब्बो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया द्वे…पे… अविगते द्वे (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)

९६. नेवदस्सनेन नभावनाय पहातब्बं अरणं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बो अरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

९-१००. दस्सनहेतुत्तिक-सरणदुकं

१-७. पटिच्चवारादि

हेतुपच्चयो

९७. दस्सनेन पहातब्बहेतुकं सरणं धम्मं पटिच्च…पे… भावनाय पहातब्बहेतुकं सरणं धम्मं पटिच्च…पे… नेवदस्सनेन नभावनाय पहातब्बहेतुकं सरणं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बहेतुको सरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

१०-१००. आचयगामित्तिक-सरणदुकं

१-७. पटिच्चवारादि

हेतु-आरम्मणपच्चया

९८. आचयगामिं सरणं धम्मं पटिच्च आचयगामी सरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

९९. आचयगामिं अरणं धम्मं पटिच्च आचयगामी अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अपचयगामिं अरणं धम्मं पटिच्च अपचयगामी अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नेवाचयगामिनापचयगामिं अरणं धम्मं पटिच्च नेवाचयगामिनापचयगामी अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

आचयगामिं अरणञ्च नेवाचयगामिनापचयगामिं अरणञ्च धम्मं पटिच्च नेवाचयगामिनापचयगामी अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

अपचयगामिं अरणञ्च नेवाचयगामिनापचयगामिं अरणञ्च धम्मं पटिच्च नेवाचयगामिनापचयगामी अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

१००. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव…पे… अविगते नव (संखित्तं). (सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).

१०१. आचयगामी अरणो धम्मो आचयगामिस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

अपचयगामी अरणो धम्मो अपचयगामिस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

नेवाचयगामिनापचयगामी अरणो धम्मो नेवाचयगामिनापचयगामिस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

आचयगामी अरणो धम्मो आचयगामिस्स अरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).

१०२. हेतुया सत्त, आरम्मणे सत्त, अधिपतिया दस, अनन्तरे छ…पे… अविगते तेरस. (संखित्तं.)

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

११-१००. सेक्खत्तिक-सरणदुकं

१-७. पटिच्चवारादि

हेतुपच्चयो

१०३. नेवसेक्खनासेक्खं सरणं धम्मं पटिच्च नेवसेक्खनासेक्खो सरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

१०४. सेक्खं अरणं धम्मं पटिच्च सेक्खो अरणो धम्मो उप्पज्जति हेतुपच्चया. सेक्खं अरणं धम्मं पटिच्च नेवसेक्खनासेक्खो अरणो धम्मो उप्पज्जति हेतुपच्चया. सेक्खं अरणं धम्मं पटिच्च सेक्खो अरणो च नेवसेक्खनासेक्खो अरणो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

असेक्खं अरणं धम्मं पटिच्च असेक्खो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नेवसेक्खनासेक्खं अरणं धम्मं पटिच्च नेवसेक्खनासेक्खो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

सेक्खं अरणञ्च नेवसेक्खनासेक्खं अरणञ्च धम्मं…पे… हेतुपच्चया.

असेक्खं अरणञ्च नेवसेक्खनासेक्खं अरणञ्च धम्मं पटिच्च नेवसेक्खनासेक्खो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

१०५. हेतुया नव, आरम्मणे तीणि…पे… अविगते नव.

(संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)

१०६. सेक्खो अरणो धम्मो सेक्खस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

असेक्खो अरणो धम्मो असेक्खस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

नेवसेक्खनासेक्खो अरणो धम्मो नेवसेक्खनासेक्खस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

१०७. हेतुया सत्त, आरम्मणे पञ्च, अधिपतिया नव, अनन्तरे अट्ठ…पे… अविगते तेरस (संखित्तं).

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

११ -१००. परित्तत्तिक-सरणदुकं

१-७. पटिच्चवारादि

हेतुपच्चयो

१०८. परित्तं सरणं धम्मं पटिच्च परित्तो सरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

१०९. परित्तं अरणं धम्मं पटिच्च परित्तो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

महग्गतं अरणं धम्मं पटिच्च महग्गतो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अप्पमाणं अरणं धम्मं पटिच्च अप्पमाणो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

परित्तं अरणञ्च महग्गतं अरणञ्च धम्मं पटिच्च परित्तो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

परित्तं अरणञ्च अप्पमाणं अरणञ्च धम्मं पटिच्च परित्तो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

११०. हेतुया तेरस, आरम्मणे पञ्च…पे… अविगते तेरस.

(संखित्तं. सहजातवारेपि …पे… पञ्हावारेपि सब्बत्थ वित्थारो.)

१३ -१००. परित्तारम्मणत्तिक-सरणदुकं

१-७. पटिच्चवारादि

हेतुपच्चयो

१११. परित्तारम्मणं सरणं धम्मं पटिच्च परित्तारम्मणो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

महग्गतारम्मणं सरणं धम्मं पटिच्च महग्गतारम्मणो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया द्वे…पे… अविगते द्वे (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)

११२. परित्तारम्मणं अरणं धम्मं पटिच्च परित्तारम्मणो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

महग्गतारम्मणं अरणं धम्मं पटिच्च महग्गतारम्मणो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

अप्पमाणारम्मणं अरणं धम्मं पटिच्च अप्पमाणारम्मणो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया तीणि…पे… अविगते तीणि (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)

१४ -१००. हीनत्तिक-सरणदुकं

१-७. पटिच्चवारादि

हेतुपच्चयो

११३. हीनं सरणं धम्मं पटिच्च हीनो सरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं…पे… अविगते एकं (संखित्तं).

११४. मज्झिमं अरणं धम्मं पटिच्च मज्झिमो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

पणीतं अरणं धम्मं पटिच्च पणीतो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

मज्झिमं अरणञ्च पणीतं अरणञ्च धम्मं पटिच्च मज्झिमो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया पञ्च…पे… अविगते पञ्च (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)

१५-१००. मिच्छत्तनियतत्तिक-सरणदुकं

१-७. पटिच्चवारादि

हेतुपच्चयो

११५. मिच्छत्तनियतं सरणं धम्मं पटिच्च मिच्छत्तनियतो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

अनियतं सरणं धम्मं पटिच्च अनियतो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया द्वे…पे… अविगते द्वे (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)

११६. सम्मत्तनियतं अरणं धम्मं पटिच्च सम्मत्तनियतो अरणो धम्मो उप्पज्जति हेतुपच्चया. सम्मत्तनियतं अरणं धम्मं पटिच्च अनियतो अरणो धम्मो उप्पज्जति हेतुपच्चया. सम्मत्तनियतं अरणं धम्मं पटिच्च सम्मत्तनियतो अरणो च अनियतो अरणो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

अनियतं अरणं धम्मं पटिच्च अनियतो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

सम्मत्तनियतं अरणञ्च अनियतं अरणञ्च धम्मं पटिच्च अनियतो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च (संखित्तं). (सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

१६-१००. मग्गारम्मणत्तिक-सरणदुकं

१-७. पटिच्चवारादि

हेतुपच्चयो

११७. मग्गारम्मणं अरणं धम्मं पटिच्च मग्गारम्मणो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

मग्गहेतुकं अरणं धम्मं पटिच्च मग्गहेतुको अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

मग्गाधिपतिं अरणं धम्मं पटिच्च मग्गाधिपति अरणो धम्मो उप्पज्जति हेतुपच्चया… पञ्च.

मग्गारम्मणं अरणञ्च मग्गाधिपतिं अरणञ्च धम्मं पटिच्च मग्गारम्मणो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

मग्गहेतुकं अरणञ्च मग्गाधिपतिं अरणञ्च धम्मं पटिच्च मग्गहेतुको अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

हेतुया सत्तरस…पे… अविगते सत्तरस (संखित्तं).

(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)

११८. मग्गारम्मणो अरणो धम्मो मग्गारम्मणस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

मग्गहेतुको अरणो धम्मो मग्गहेतुकस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

मग्गाधिपति अरणो धम्मो मग्गाधिपतिस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… पञ्च.

मग्गारम्मणो अरणो च मग्गाधिपति अरणो च धम्मा मग्गारम्मणस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

मग्गहेतुको अरणो च मग्गाधिपति अरणो च धम्मा मग्गहेतुकस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि (संखित्तं).

११९. हेतुया सत्तरस, आरम्मणे नव…पे… अविगते सत्तरस (संखित्तं).

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

१७-१००. उप्पन्नत्तिक-सरणदुकं

७. पञ्हावारो

हेतु-आरम्मणपच्चया

१२०. उप्पन्नो सरणो धम्मो उप्पन्नस्स सरणस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

हेतुया एकं, आरम्मणे द्वे, अधिपतिया द्वे, सहजाते अञ्ञमञ्ञे निस्सये एकं, उपनिस्सये द्वे, कम्मे…पे… सम्पयुत्ते एकं…पे… अविगते एकं (संखित्तं).

१२१. उप्पन्नो अरणो धम्मो उप्पन्नस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

हेतुया एकं, आरम्मणे तीणि, अधिपतिया तीणि…पे… उपनिस्सये तीणि…पे… अविगते एकं (संखित्तं).

१८-१००. अतीतत्तिक-सरणदुकं

७. पञ्हावारो

हेतुपच्चयो

१२२. पच्चुप्पन्नो सरणो धम्मो पच्चुप्पन्नस्स सरणस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

हेतुया एकं, आरम्मणे तीणि, अधिपतिया तीणि…पे… उपनिस्सये तीणि…पे… अविगते एकं (संखित्तं).

१२३. पच्चुप्पन्नो अरणो धम्मो पच्चुप्पन्नस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

हेतुया एकं, आरम्मणे तीणि…पे… अविगते एकं (संखित्तं).

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

१९-१००. अतीतारम्मणत्तिक-सरणदुकं

१-७. पटिच्चवारादि

हेतु-आरम्मणपच्चया

१२४. अतीतारम्मणं सरणं धम्मं पटिच्च अतीतारम्मणो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

अनागतारम्मणं सरणं धम्मं पटिच्च अनागतारम्मणो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

पच्चुप्पन्नारम्मणं सरणं धम्मं पटिच्च पच्चुप्पन्नारम्मणो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया तीणि…पे… अविगते तीणि (संखित्तं).

(सहजातवारम्पि …पे… पञ्हावारम्पि सब्बत्थ वित्थारेतब्बं.)

१२५. अतीतारम्मणं अरणं धम्मं पटिच्च अतीतारम्मणो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

अनागतारम्मणं अरणं धम्मं पटिच्च अनागतारम्मणो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

पच्चुप्पन्नारम्मणं अरणं धम्मं पटिच्च पच्चुप्पन्नारम्मणो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया तीणि…पे… अविगते तीणि (संखित्तं).

(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)

१२६. अतीतारम्मणो अरणो धम्मो अतीतारम्मणस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

अनागतारम्मणो अरणो धम्मो अनागतारम्मणस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

पच्चुप्पन्नारम्मणो अरणो धम्मो पच्चुप्पन्नारम्मणस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

अतीतारम्मणो अरणो धम्मो अतीतारम्मणस्स अरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (संखित्तं.)

१२७. हेतुया तीणि, आरम्मणे नव…पे… अविगते तीणि (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).

२०-१००. अज्झत्तत्तिक-सरणदुकं

१-७. पटिच्चवारादि

हेतुपच्चयो

१२८. अज्झत्तं सरणं धम्मं पटिच्च अज्झत्तो सरणो धम्मो उप्पज्जति हेतुपच्चया.

बहिद्धा सरणं धम्मं पटिच्च बहिद्धा सरणो धम्मो उप्पज्जति हेतुपच्चया.

हेतुया द्वे…पे… अविगते द्वे (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)

१२९. अज्झत्तं अरणं धम्मं पटिच्च अज्झत्तो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

बहिद्धा अरणं धम्मं पटिच्च बहिद्धा अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया द्वे…पे… अविगते द्वे (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)

२१-१००. अज्झत्तारम्मणत्तिक-सरणदुकं

१-७. पटिच्चवारादि

हेतुपच्चयो

१३०. अज्झत्तारम्मणं सरणं धम्मं पटिच्च अज्झत्तारम्मणो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

बहिद्धारम्मणं सरणं धम्मं पटिच्च बहिद्धारम्मणो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया द्वे…पे… अविगते द्वे (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)

१३१. अज्झत्तारम्मणं अरणं धम्मं पटिच्च अज्झत्तारम्मणो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

बहिद्धारम्मणं अरणं धम्मं पटिच्च बहिद्धारम्मणो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया द्वे…पे… अविगते द्वे (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)

२२-१००. सनिदस्सनत्तिक-सरणदुकं

१-७. पटिच्चवारादि

हेतुपच्चयो

१३२. अनिदस्सनअप्पटिघं सरणं धम्मं पटिच्च अनिदस्सनअप्पटिघो सरणो धम्मो उप्पज्जति हेतुपच्चया (सब्बत्थ एकं).

अनिदस्सनअप्पटिघं अरणं धम्मं पटिच्च अनिदस्सनअप्पटिघो अरणो धम्मो उप्पज्जति हेतुपच्चया… सत्त (संखित्तं).

१३३. हेतुया एकवीस…पे… अविगते एकवीस (संखित्तं). (सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).

१३४. अनिदस्सनअप्पटिघो अरणो धम्मो अनिदस्सनअप्पटिघस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

हेतुया सत्त, आरम्मणे तीणि…पे… अविगते पञ्चवीस (संखित्तं).

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

सनिदस्सनत्तिकसरणदुकं निट्ठितं.

धम्मानुलोमे तिकदुकपट्ठानं निट्ठितं.

चतुत्थो भागो निट्ठितो.