📜
७-१. सप्पच्चयदुक-कुसलत्तिकं
१-२. कुसलाकुसलपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१. सप्पच्चयं कुसलं धम्मं पटिच्च सप्पच्चयो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं).
२. हेतुया ¶ एकं, आरम्मणे एकं, अधिपतिया एकं…पे… अविगते एकं (संखित्तं).
नअधिपतिपच्चयो
३. सप्पच्चयं ¶ कुसलं धम्मं पटिच्च सप्पच्चयो कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
४. नअधिपतिया ¶ एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नविप्पयुत्ते एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
पच्चयचतुक्कं
हेतुपच्चयो
५. सप्पच्चयो कुसलो धम्मो सप्पच्चयस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
६. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
७. सप्पच्चयं अकुसलं धम्मं पटिच्च सप्पच्चयो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
८. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
३. अब्याकतपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
९. सप्पच्चयं ¶ ¶ अब्याकतं धम्मं पटिच्च सप्पच्चयो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१०. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं (सब्बत्थ एकं, संखित्तं).
पच्चयचतुक्कं
हेतुपच्चयादि
११. सप्पच्चयो अब्याकतो धम्मो सप्पच्चयस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
सप्पच्चयो अब्याकतो धम्मो सप्पच्चयस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
अप्पच्चयो ¶ अब्याकतो धम्मो सप्पच्चयस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
सप्पच्चयो ¶ अब्याकतो धम्मो सप्पच्चयस्स अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. (१)
अप्पच्चयो अब्याकतो धम्मो सप्पच्चयस्स अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो. (१) (संखित्तं.)
हेतुया एकं, आरम्मणे द्वे, अधिपतिया द्वे, अनन्तरे एकं…पे… निस्सये एकं, उपनिस्सये द्वे, पुरेजाते एकं, पच्छाजाते एकं, (सब्बत्थ एकं), अविगते एकं (संखित्तं).
पच्चनीयुद्धारो
१२. सप्पच्चयो अब्याकतो धम्मो सप्पच्चयस्स अब्याकतस्स ¶ धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो.
अप्पच्चयो अब्याकतो धम्मो सप्पच्चयस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
१३. नहेतुया द्वे, नआरम्मणे एकं (संखित्तं).
हेतुपच्चया नआरम्मणे एकं (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
सप्पच्चयदुककुसलत्तिकं निट्ठितं.
८-१. सङ्खतदुक-कुसलत्तिकं
१४. सङ्खतं कुसलं धम्मं पटिच्च सङ्खतो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं. सप्पच्चयसदिसं वित्थारेतब्बं).
सङ्खतदुककुसलत्तिकं निट्ठितं.
९-१. सनिदस्सनदुक-कुसलत्तिकं
१. कुसलपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१५. अनिदस्सनं ¶ ¶ कुसलं धम्मं पटिच्च अनिदस्सनो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१६. हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं. (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२. अकुसलपदं
हेतुपच्चयो
१७. अनिदस्सनं अकुसलं धम्मं पटिच्च अनिदस्सनो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१८. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
३. अब्याकतपदं
हेतुपच्चयो
१९. अनिदस्सनं अब्याकतं धम्मं पटिच्च अनिदस्सनो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२०. हेतुया ¶ तीणि, आरम्मणे एकं, अधिपतिया तीणि…पे… अविगते तीणि (संखित्तं).
नहेतुया तीणि (सब्बत्थ तीणि), नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि…पे… नोविगते तीणि (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
२१. अनिदस्सनो ¶ अब्याकतो धम्मो अनिदस्सनस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
सनिदस्सनो ¶ अब्याकतो धम्मो अनिदस्सनस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
अनिदस्सनो अब्याकतो धम्मो अनिदस्सनस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
सनिदस्सनो अब्याकतो धम्मो अनिदस्सनस्स अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति. (१)
अनिदस्सनो अब्याकतो धम्मो अनिदस्सनस्स अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. अनिदस्सनो अब्याकतो धम्मो सनिदस्सनस्स अब्याकतस्स च अनिदस्सनस्स अब्याकतस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति. (२)
सनिदस्सनो ¶ अब्याकतो धम्मो अनिदस्सनस्स अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – पकतूपनिस्सयो. (१)
अनिदस्सनो अब्याकतो धम्मो अनिदस्सनस्स अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. (१) (संखित्तं.)
२२. पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने एकं, कम्मे ¶ तीणि, विपाके तीणि, (सब्बत्थ तीणि) सम्पयुत्ते एकं, विप्पयुत्ते तीणि, अत्थिया पञ्च, नत्थिया एकं…पे… अविगते पञ्च. (संखित्तं.)
सनिदस्सनदुककुसलत्तिकं निट्ठितं.
(अप्पच्चयम्पि असङ्खतम्पि सनिदस्सनम्पि न लब्भति.)
१०-१. सप्पटिघदुक-कुसलत्तिकं
१-२. कुसलाकुसलपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२३. अप्पटिघं कुसलं धम्मं पटिच्च अप्पटिघो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२४. हेतुया ¶ ¶ एकं, आरम्मणे एकं…पे… विप्पयुत्ते एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२५. अप्पटिघं अकुसलं धम्मं पटिच्च अप्पटिघो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं…पे… अविगते एकं (पञ्हावारेपि सब्बत्थ एकं.)
३. अब्याकतपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२६. सप्पटिघं ¶ अब्याकतं धम्मं पटिच्च सप्पटिघो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. सप्पटिघं अब्याकतं धम्मं पटिच्च अप्पटिघो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. सप्पटिघं अब्याकतं धम्मं पटिच्च सप्पटिघो अब्याकतो च अप्पटिघो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया… नव.
अप्पटिघं अब्याकतं धम्मं पटिच्च अप्पटिघो अब्याकतो धम्मो उप्पज्जति आरम्मणपच्चया (संखित्तं).
२७. हेतुया नव, आरम्मणे एकं, अधिपतिया नव…पे… अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये एकं, पुरेजाते आसेवने एकं, कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
नहेतुपच्चयो
२८. सप्पटिघं ¶ अब्याकतं धम्मं पटिच्च सप्पटिघो अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).
२९. नहेतुया नव…पे… नोविगते नव (सब्बत्थ नव, संखित्तं).
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयो
३०. अप्पटिघो अब्याकतो धम्मो अप्पटिघस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (३) (संखित्तं.)
३१. हेतुया ¶ तीणि, आरम्मणे द्वे, अधिपतिया तीणि, अनन्तरे एकं, समनन्तरे एकं, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये द्वे, पुरेजाते तीणि, पच्छाजाते ¶ तीणि, आसेवने एकं, कम्मे तीणि, विपाके तीणि, आहारे तीणि, इन्द्रिये पञ्च, झाने तीणि, मग्गे तीणि, सम्पयुत्ते एकं, विप्पयुत्ते चत्तारि, अत्थिया नव, नत्थिया एकं, विगते एकं, अविगते नव.
पच्चनीयुद्धारो
३२. सप्पटिघो अब्याकतो धम्मो सप्पटिघस्स अब्याकतस्स धम्मस्स सहजातपच्चयेन पच्चयो (संखित्तं).
३३. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया ¶ नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
सप्पटिघदुककुसलत्तिकं निट्ठितं.
११-१. रूपीदुक-कुसलत्तिकं
१-२. कुसलाकुसलपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३४. अरूपिं कुसलं धम्मं पटिच्च अरूपी कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
३५. हेतुया एकं, आरम्मणे एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
३६. अरूपिं ¶ अकुसलं धम्मं पटिच्च अरूपी अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
३७. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
३. अब्याकतपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
३८. रूपिं ¶ ¶ अब्याकतं धम्मं पटिच्च रूपी अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अरूपिं अब्याकतं धम्मं पटिच्च अरूपी अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
रूपिं अब्याकतञ्च अरूपिं अब्याकतञ्च धम्मं पटिच्च रूपी अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
रूपिं अब्याकतं धम्मं पटिच्च अरूपी अब्याकतो धम्मो उप्पज्जति आरम्मणपच्चया (संखित्तं).
३९. हेतुया नव, आरम्मणे तीणि, अधिपतिया पञ्च, अनन्तरे तीणि, समनन्तरे तीणि…पे… अञ्ञमञ्ञे छ…पे… पुरेजाते एकं, आसेवने एकं, कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
४०. नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव…पे… नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने द्वे, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते ¶ द्वे, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं, पच्चनीयं).
पच्चयचतुक्कं
हेतुपच्चयो
४१. अरूपी ¶ अब्याकतो धम्मो अरूपिस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
४२. हेतुया तीणि, आरम्मणे द्वे, अधिपतिया तीणि, अनन्तरे एकं, समनन्तरे एकं, सहजाते सत्त, अञ्ञमञ्ञे छ, निस्सये सत्त, उपनिस्सये द्वे, पुरेजाते एकं, पच्छाजाते एकं, आसेवने एकं, कम्मे तीणि, विपाके तीणि, आहारे चत्तारि, इन्द्रिये छ, झाने तीणि, मग्गे तीणि, सम्पयुत्ते एकं, विप्पयुत्ते द्वे…पे… अविगते सत्त (संखित्तं).
नहेतुया सत्त, नआरम्मणे सत्त (संखित्तं).
हेतुपच्चया ¶ नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
रूपीदुककुसलत्तिकं निट्ठितं.
११-१. लोकियदुक-कुसलत्तिकं
१. कुसलपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
४३. लोकियं ¶ ¶ कुसलं धम्मं पटिच्च लोकियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
लोकुत्तरं कुसलं धम्मं पटिच्च लोकुत्तरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
लोकियं कुसलं धम्मं पटिच्च लोकियो कुसलो धम्मो उप्पज्जति आरम्मणपच्चया. (१)
लोकुत्तरं कुसलं धम्मं पटिच्च लोकुत्तरो कुसलो धम्मो उप्पज्जति आरम्मणपच्चया. (१) (संखित्तं.)
४४. हेतुया द्वे, आरम्मणे द्वे, अधिपतिया द्वे…पे… कम्मे द्वे…पे… अविगते द्वे (संखित्तं, अनुलोमं).
४५. नअधिपतिया द्वे…पे… नआसेवने एकं…पे… नविप्पयुत्ते द्वे (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
पच्चयचतुक्कं
हेतुपच्चयादि
४६. लोकियो ¶ कुसलो धम्मो लोकियस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
लोकुत्तरो ¶ कुसलो धम्मो लोकुत्तरस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
लोकियो कुसलो धम्मो लोकियस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
लोकुत्तरो कुसलो धम्मो लोकियस्स कुसलस्स ¶ धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
लोकियो कुसलो धम्मो लोकियस्स कुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. (१)
लोकुत्तरो कुसलो धम्मो लोकुत्तरस्स कुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति. लोकुत्तरो कुसलो धम्मो लोकियस्स कुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति. (२) (संखित्तं.)
४७. हेतुया द्वे, आरम्मणे द्वे, अधिपतिया तीणि, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे…पे… उपनिस्सये चत्तारि, आसेवने द्वे, कम्मे द्वे, आहारे द्वे…पे… अविगते द्वे (संखित्तं.)
२. अकुसलपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
४८. लोकियं ¶ अकुसलं धम्मं पटिच्च लोकियो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
४९. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं, सहजातवारोपि…पे… पञ्हावारोपि सब्बत्थ सदिसा).
३. अब्याकतपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
५०. लोकियं अब्याकतं धम्मं पटिच्च लोकियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
लोकुत्तरं ¶ अब्याकतं धम्मं पटिच्च लोकुत्तरो ¶ अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
लोकियं ¶ अब्याकतञ्च लोकुत्तरं अब्याकतञ्च धम्मं पटिच्च लोकियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
५१. हेतुया पञ्च, आरम्मणे द्वे…पे… आसेवने एकं, कम्मे पञ्च, विपाके पञ्च…पे… अविगते पञ्च (संखित्तं, अनुलोमं).
५२. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया द्वे…पे… नपुरेजाते चत्तारि, नपच्छाजाते पञ्च…पे… नकम्मे एकं, नविपाके एकं, नआहारे एकं…पे… नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं, पच्चनीयं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
पच्चयचतुक्कं
हेतुपच्चयो
५३. लोकियो अब्याकतो धम्मो लोकियस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
लोकुत्तरो अब्याकतो धम्मो लोकुत्तरस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि (संखित्तं).
५४. हेतुया चत्तारि, आरम्मणे तीणि, अधिपतिया चत्तारि, अनन्तरे चत्तारि, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने एकं, कम्मे चत्तारि, विपाके चत्तारि, आहारे चत्तारि…पे… मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते ¶ तीणि, अत्थिया सत्त…पे… अविगते सत्त (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
लोकियदुककुसलत्तिकं निट्ठितं.
१३-१. केनचिविञ्ञेय्यदुक-कुसलत्तिकं
१. कुसलपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
५५. केनचि ¶ ¶ विञ्ञेय्यं कुसलं धम्मं पटिच्च केनचि विञ्ञेय्यो कुसलो धम्मो उप्पज्जति हेतुपच्चया. केनचि विञ्ञेय्यं कुसलं धम्मं पटिच्च केनचि नविञ्ञेय्यो कुसलो धम्मो उप्पज्जति हेतुपच्चया. केनचि विञ्ञेय्यं कुसलं धम्मं पटिच्च केनचि विञ्ञेय्यो कुसलो च केनचि नविञ्ञेय्यो कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)
५६. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).
पच्चनीयं
नअधिपतिपच्चयो
५७. केनचि विञ्ञेय्यं कुसलं धम्मं पटिच्च केनचि विञ्ञेय्यो कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
५८. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे नव, नविपाके नव…पे… नविप्पयुत्ते नव (संखित्तं).
(सहजातवारोपि ¶ पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
पच्चयचतुक्कं
हेतुपच्चयो
५९. केनचि ¶ विञ्ञेय्यो कुसलो धम्मो केनचि विञ्ञेय्यस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
६०. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव…पे… कम्मे नव…पे… अविगते नव (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे नव (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं. केनचि विञ्ञेय्यं अकुसलम्पि केनचि विञ्ञेय्यं अब्याकतम्पि केनचि विञ्ञेय्यकुसलसदिसं वित्थारेतब्बं).
केनचिविञ्ञेय्यदुककुसलत्तिकं निट्ठितं.
चूळन्तरदुकं निट्ठितं.