📜

१४-१. आसवदुक-कुसलत्तिकं

१. कुसलपदं

१-७. पटिच्चवारादि

हेतुपच्चयो

. नोआसवं कुसलं धम्मं पटिच्च नोआसवो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

. हेतुया एकं, आरम्मणे एकं…पे… कम्मे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

२. अकुसलपदं

हेतुपच्चयो

. आसवं अकुसलं धम्मं पटिच्च आसवो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).

नहेतुया एकं, नअधिपतिया नव…पे… नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).

(सहजातवारोपि…पे… सम्पयुत्तवारोपि सब्बत्थ वित्थारेतब्बो.)

. आसवो अकुसलो धम्मो आसवस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो.

. हेतुया सत्त, आरम्मणे नव, अधिपतिया नव (मज्झे तिण्णं सहजाताधिपति लब्भति) , अनन्तरे नव…पे… उपनिस्सये नव, आसेवने नव, कम्मे तीणि…पे… झाने तीणि, मग्गे नव…पे… अविगते नव (संखित्तं).

३. अब्याकतपदं

हेतुपच्चयो

. नोआसवं अब्याकतं धम्मं पटिच्च नोआसवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (संखित्तं. सहजातवारेपि पच्चयवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

आसवदुककुसलत्तिकं निट्ठितं.

१५-१. सासवदुक-कुसलत्तिकं

१. कुसलपदं

हेतुपच्चयो

. सासवं कुसलं धम्मं पटिच्च सासवो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

अनासवं कुसलं धम्मं पटिच्च अनासवो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

१०. हेतुया द्वे, आरम्मणे द्वे, अधिपतिया द्वे…पे… अविगते द्वे (संखित्तं, अनुलोमं).

११. नअधिपतिया द्वे…पे… नआसेवने एकं…पे… नविप्पयुत्ते द्वे (संखित्तं. पच्चनीयं. सहजातवारेपि…पे… सम्पयुत्तवारेपि सब्बत्थ द्वे).

७. पञ्हावारो

हेतुपच्चयो

१२. सासवो कुसलो धम्मो सासवस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

अनासवो कुसलो धम्मो अनासवस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

१३. हेतुया द्वे, आरम्मणे द्वे, अधिपतिया तीणि, अनन्तरे द्वे…पे… निस्सये द्वे, उपनिस्सये चत्तारि, आसेवने द्वे…पे… अविगते द्वे (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

२. अकुसलपदं

हेतुपच्चयो

१४. सासवं अकुसलं धम्मं पटिच्च सासवो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

१५. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि …पे… पञ्हावारेपि सब्बत्थ एकं.)

३. अब्याकतपदं

हेतुपच्चयो

१६. सासवं अब्याकतं धम्मं पटिच्च सासवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)

अनासवं अब्याकतं धम्मं पटिच्च अनासवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. अनासवं अब्याकतं धम्मं पटिच्च सासवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया . अनासवं अब्याकतं धम्मं पटिच्च सासवो अब्याकतो च अनासवो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

सासवं अब्याकतञ्च अनासवं अब्याकतञ्च धम्मं पटिच्च सासवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

१७. हेतुया पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च…पे… आसेवने एकं…पे… विपाके पञ्च…पे… अविगते पञ्च (संखित्तं).

नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया द्वे, नपुरेजाते चत्तारि, नपच्छाजाते नआसेवने पञ्च, नकम्मे…पे… नमग्गे एकं…पे… नविप्पयुत्ते द्वे…पे… नोविगते तीणि (संखित्तं).

(सहजातवारोपि…पे… सम्पयुत्तवारोपि सब्बत्थ वित्थारेतब्बो.)

७. पञ्हावारो

हेतुपच्चयो

१८. सासवो अब्याकतो धम्मो सासवस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

अनासवो अब्याकतो धम्मो अनासवस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

१९. हेतुया चत्तारि, आरम्मणे तीणि, अधिपतिया अनन्तरे समनन्तरे चत्तारि, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते पच्छाजाते द्वे, आसेवने एकं, कम्मे…पे… मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि…पे… अविगते सत्त (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

सासवदुककुसलत्तिकं निट्ठितं.

१६-१. आसवसम्पयुत्तदुक-कुसलत्तिकं

१. कुसलपदं

१-७. पटिच्चवारादि

हेतुपच्चयो

२०. आसवविप्पयुत्तं कुसलं धम्मं पटिच्च आसवविप्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

२१. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).

२. अकुसलपदं

हेतुपच्चयो

२२. आसवसम्पयुत्तं अकुसलं धम्मं पटिच्च आसवसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

आसवविप्पयुत्तं अकुसलं धम्मं पटिच्च आसवसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

आसवसम्पयुत्तं अकुसलञ्च आसवविप्पयुत्तं अकुसलञ्च धम्मं पटिच्च आसवसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

२३. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं. सहजातवारेपि…पे… सम्पयुत्तवारेपि सब्बत्थ पञ्च.)

नहेतुया एकं, नअधिपतिया पञ्च, नपुरेजाते पञ्च…पे… नकम्मे तीणि, नविपाके पञ्च, नविप्पयुत्ते पञ्च (संखित्तं).

२४. आसवसम्पयुत्तो अकुसलो धम्मो आसवसम्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

आसवविप्पयुत्तो अकुसलो धम्मो आसवसम्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

आसवसम्पयुत्तो अकुसलो च आसवविप्पयुत्तो अकुसलो च धम्मा आसवसम्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)

२५. हेतुया पञ्च, आरम्मणे नव, अधिपतिया एकं, अनन्तरे समनन्तरे नव, सहजाते अञ्ञमञ्ञे निस्सये पञ्च, उपनिस्सये आसेवने नव, कम्मे आहारे इन्द्रिये झाने मग्गे तीणि, सम्पयुत्ते पञ्च…पे… अविगते पञ्च (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

३. अब्याकतपदं

हेतुपच्चयो

२६. आसवविप्पयुत्तं अब्याकतं धम्मं पटिच्च आसवविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

२७. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं…पे… नोविगते एकं (संखित्तं. सहजातवारेपि…पे… सम्पयुत्तवारेपि सब्बत्थ एकं).

२८. आसवविप्पयुत्तो अब्याकतो धम्मो आसवविप्पयुत्तस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

२९. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

आसवसम्पयुत्तदुककुसलत्तिकं निट्ठितं.

१७-१. आसवसासवदुक-कुसलत्तिकं

१. कुसलपदं

१-६. पटिच्चवारादि

हेतुपच्चयो

३०. सासवञ्चेव नो च आसवं कुसलं धम्मं पटिच्च सासवो चेव नो च आसवो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

३१. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

२. अकुसलपदं

हेतुपच्चयो

३२. आसवञ्चेव सासवञ्च अकुसलं धम्मं पटिच्च आसवो चेव सासवो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

सासवञ्चेव नो च आसवं अकुसलं धम्मं पटिच्च सासवो चेव नो च आसवो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

आसवञ्चेव सासवञ्च अकुसलञ्च सासवञ्चेव नो च आसवं अकुसलञ्च धम्मं पटिच्च आसवो चेव सासवो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

३३. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).

पच्चनीयं

नहेतुपच्चयो

३४. सासवञ्चेव नो च आसवं अकुसलं धम्मं पटिच्च आसवो चेव सासवो च अकुसलो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).

३५. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).

(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि वित्थारेतब्बा.)

७. पञ्हावारो

हेतुपच्चयो

३६. आसवो चेव सासवोच अकुसलो धम्मो आसवस्स चेव सासवस्स च अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

३७. हेतुया सत्त, आरम्मणे नव, अधिपतिया नव…पे… उपनिस्सये आसेवने नव, कम्मे आहारे इन्द्रिये झाने तीणि, मग्गे सम्पयुत्ते नव…पे… अविगते नव (संखित्तं).

पच्चनीयुद्धारो

३८. आसवो चेव सासवो च अकुसलो धम्मो आसवस्स चेव सासवस्स च अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).

३९. नहेतुया नव, नआरम्मणे नव (संखित्तं).

हेतुपच्चया नआरम्मणे सत्त (संखित्तं).

नहेतुपच्चया आरम्मणे नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

३. अब्याकतपदं

हेतुपच्चयो

४०. सासवञ्चेव नो च आसवं अब्याकतं धम्मं पटिच्च सासवो चेव नो च आसवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

४१. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि …पे… पञ्हावारेपि सब्बत्थ एकं.)

आसवसासवदुककुसलत्तिकं निट्ठितं.

१८-१. आसवआसवसम्पयुत्तदुक-कुसलत्तिकं

१-६. पटिच्चवारादि

अकुसलपदं

हेतुपच्चयो

४२. आसवञ्चेव आसवसम्पयुत्तञ्च अकुसलं धम्मं पटिच्च आसवो चेव आसवसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

आसवसम्पयुत्तञ्चेव नो च आसवं अकुसलं धम्मं पटिच्च आसवसम्पयुत्तो चेव नो च आसवो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

आसवञ्चेव आसवसम्पयुत्तञ्च अकुसलञ्च आसवसम्पयुत्तञ्चेव नो च आसवं अकुसलञ्च धम्मं पटिच्च आसवो चेव आसवसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

४३. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).

पच्चनीयं

नअधिपतिपच्चयो

४४. आसवञ्चेव आसवसम्पयुत्तञ्च अकुसलं धम्मं पटिच्च आसवो चेव आसवसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति नअधिपतिपच्चया.

४५. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).

(सहजातवारेपि… सम्पयुत्तवारेपि सब्बत्थ नव.)

७. पञ्हावारो

पच्चयचतुक्कं

हेतुपच्चयो

४६. आसवो चेव आसवसम्पयुत्तो च अकुसलो धम्मो आसवस्स चेव आसवसम्पयुत्तस्स च अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

४७. हेतुया चत्तारि, आरम्मणे नव, अधिपतिया नव…पे… अविगते नव (संखित्तं).

नहेतुया नव, नआरम्मणे नव (संखित्तं).

हेतुपच्चया नआरम्मणे चत्तारि (संखित्तं).

नहेतुपच्चया आरम्मणे नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

आसवआसवसम्पयुत्तदुककुसलत्तिकं निट्ठितं.

१९-१. आसवविप्पयुत्तसासवदुक-कुसलत्तिकं

कुसलपदं

हेतुपच्चयो

४८. आसवविप्पयुत्तं सासवं कुसलं धम्मं पटिच्च आसवविप्पयुत्तो सासवो कुसलो धम्मो उप्पज्जति हेतुपच्चया. आसवविप्पयुत्तं अनासवं कुसलं धम्मं पटिच्च आसवविप्पयुत्तो अनासवो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (२) (संखित्तं.)

४९. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं).

(सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बो.)

अब्याकतपदं

हेतुपच्चयो

५०. आसवविप्पयुत्तं सासवं अब्याकतं धम्मं पटिच्च आसवविप्पयुत्तो सासवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)

आसवविप्पयुत्तं अनासवं अब्याकतं धम्मं पटिच्च आसवविप्पयुत्तो अनासवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. आसवविप्पयुत्तं अनासवं अब्याकतं धम्मं पटिच्च आसवविप्पयुत्तो सासवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. आसवविप्पयुत्तं अनासवं अब्याकतं धम्मं पटिच्च आसवविप्पयुत्तो सासवो अब्याकतो च आसवविप्पयुत्तो अनासवो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

आसवविप्पयुत्तं सासवं अब्याकतञ्च आसवविप्पयुत्तं अनासवं अब्याकतञ्च धम्मं पटिच्च आसवविप्पयुत्तो सासवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

५१. हेतुया पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च…पे… आसेवने एकं, कम्मे पञ्च, विपाके पञ्च…पे… अविगते पञ्च (संखित्तं).

पच्चनीयं

नहेतुपच्चयो

५२. आसवविप्पयुत्तं सासवं अब्याकतं धम्मं पटिच्च आसवविप्पयुत्तो सासवो अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).

५३. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया द्वे …पे… नपुरेजाते चत्तारि, नपच्छाजाते नआसेवने पञ्च, नकम्मे नविपाके…पे… नमग्गे एकं…पे… नविप्पयुत्ते द्वे…पे… नोविगते तीणि (संखित्तं).

(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)

७. पञ्हावारो

पच्चयचतुक्कं

हेतु-आरम्मणपच्चया

५४. आसवविप्पयुत्तो सासवो अब्याकतो धम्मो आसवविप्पयुत्तस्स सासवस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो.

आसवविप्पयुत्तो अनासवो अब्याकतो धम्मो आसवविप्पयुत्तस्स अनासवस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. आसवविप्पयुत्तो अनासवो अब्याकतो धम्मो आसवविप्पयुत्तस्स सासवस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. आसवविप्पयुत्तो अनासवो अब्याकतो धम्मो आसवविप्पयुत्तस्स सासवस्स अब्याकतस्स च आसवविप्पयुत्तस्स अनासवस्स अब्याकतस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (३)

आसवविप्पयुत्तो सासवो अब्याकतो धम्मो आसवविप्पयुत्तस्स सासवस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)

आसवविप्पयुत्तो अनासवो अब्याकतो धम्मो आसवविप्पयुत्तस्स अनासवस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. आसवविप्पयुत्तो अनासवो अब्याकतो धम्मो आसवविप्पयुत्तस्स सासवस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२) (संखित्तं.)

५५. हेतुया चत्तारि, आरम्मणे तीणि, अधिपतिया चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते पञ्च , अञ्ञमञ्ञे द्वे, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, आसेवने एकं, कम्मे चत्तारि, विपाके चत्तारि, आहारे चत्तारि…पे… अविगते सत्त (संखित्तं).

पच्चनीयुद्धारो

५६. आसवविप्पयुत्तो सासवो अब्याकतो धम्मो आसवविप्पयुत्तस्स सासवस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो (संखित्तं).

५७. नहेतुया सत्त, नआरम्मणे सत्त (संखित्तं).

हेतुपच्चया नआरम्मणे चत्तारि (संखित्तं).

नहेतुपच्चया आरम्मणे तीणि (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

आसवविप्पयुत्तसासवदुककुसलत्तिकं निट्ठितं.

आसवगोच्छकं निट्ठितं.