📜

२०-१. सञ्ञोजनदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

. नोसञ्ञोजनं कुसलं धम्मं पटिच्च नोसञ्ञोजनो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

. सञ्ञोजनं अकुसलं धम्मं पटिच्च सञ्ञोजनो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. सञ्ञोजनं अकुसलं धम्मं पटिच्च नोसञ्ञोजनो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. सञ्ञोजनं अकुसलं धम्मं पटिच्च सञ्ञोजनो अकुसलो च नोसञ्ञोजनो अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)

. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… अविगते नव (संखित्तं).

नहेतुया तीणि, नअधिपतिया नव…पे… नकम्मे तीणि…पे… नविप्पयुत्ते नव (संखित्तं).

(सहजातवारोपि…पे… सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)

७. पञ्हावारो

पच्चयचतुक्कं

हेतुपच्चयो

. सञ्ञोजनो अकुसलो धम्मो सञ्ञोजनस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे… उपनिस्सये आसेवने नव, कम्मे तीणि, आहारे इन्द्रिये झाने तीणि, मग्गे सम्पयुत्ते नव…पे… अविगते नव (संखित्तं).

. नहेतुया नव, नआरम्मणे नव (संखित्तं).

हेतुपच्चया नआरम्मणे तीणि (संखित्तं).

नहेतुपच्चया आरम्मणे नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

अब्याकतपदं

हेतुपच्चयो

. नोसञ्ञोजनं अब्याकतं धम्मं पटिच्च नोसञ्ञोजनो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

२१-१. सञ्ञोजनियदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

१०. सञ्ञोजनियं कुसलं धम्मं पटिच्च सञ्ञोजनियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

असञ्ञोजनियं कुसलं धम्मं पटिच्च असञ्ञोजनियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

११. हेतुया द्वे, आरम्मणे द्वे (संखित्तं).

(यथा चूळन्तरदुके लोकियदुकगमनं, एवं इमम्पि ञातब्बं. सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बा.)

१२. सञ्ञोजनियं अकुसलं धम्मं पटिच्च सञ्ञोजनियो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

१३. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

अब्याकतपदं

हेतुपच्चयो

१४. सञ्ञोजनियं अब्याकतं धम्मं पटिच्च सञ्ञोजनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)

असञ्ञोजनियं अब्याकतं धम्मं पटिच्च असञ्ञोजनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया . असञ्ञोजनियं अब्याकतं धम्मं पटिच्च सञ्ञोजनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. असञ्ञोजनियं अब्याकतं धम्मं पटिच्च सञ्ञोजनियो अब्याकतो च असञ्ञोजनियो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

सञ्ञोजनियं अब्याकतञ्च असञ्ञोजनियं अब्याकतञ्च धम्मं पटिच्च सञ्ञोजनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)

१५. हेतुया पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च…पे… अविगते पञ्च (संखित्तं).

चूळन्तरदुके लोकियदुकसदिसं. (सहजातवारोपि…पे… सम्पयुत्तवारोपि वित्थारेतब्बा.)

७. पञ्हावारो

हेतुपच्चयो

१६. सञ्ञोजनियो अब्याकतो धम्मो सञ्ञोजनियस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

असञ्ञोजनियो अब्याकतो धम्मो असञ्ञोजनियस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि (संखित्तं).

१७. हेतुया चत्तारि, आरम्मणे तीणि, अधिपतिया चत्तारि…पे… अविगते सत्त (संखित्तं).

पच्चनीयुद्धारो

१८. सञ्ञोजनियो अब्याकतो धम्मो सञ्ञोजनियस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो (संखित्तं).

१९. नहेतुया सत्त, नआरम्मणे सत्त (संखित्तं).

हेतुपच्चया नआरम्मणे चत्तारि (संखित्तं).

नहेतुपच्चया आरम्मणे तीणि (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

२२-१. सञ्ञोजनसम्पयुत्तदुक-कुसलत्तिकं

१-६. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

२०. सञ्ञोजनविप्पयुत्तं कुसलं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि …पे… पञ्हावारेपि सब्बत्थ एकं.)

२१. सञ्ञोजनसम्पयुत्तं अकुसलं धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

सञ्ञोजनसम्पयुत्तं अकुसलं धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया (संखित्तं).

२२. हेतुया तीणि, आरम्मणे पञ्च, अधिपतिया एकं…पे… अविगते पञ्च (संखित्तं, अनुलोमं).

पच्चनीयं

नहेतुपच्चयो

२३. सञ्ञोजनसम्पयुत्तं अकुसलं धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे पटिच्च विचिकिच्छासहगतो मोहो. सञ्ञोजनसम्पयुत्तं अकुसलं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – उद्धच्चसहगते खन्धे पटिच्च उद्धच्चसहगतो मोहो. (२) (संखित्तं.)

२४. नहेतुया द्वे, नअधिपतिया पञ्च, नपुरेजाते पञ्च…पे… नकम्मे तीणि…पे… नविप्पयुत्ते पञ्च (संखित्तं, पच्चनीयं).

७. पञ्हावारो

हेतुपच्चयो

२५. सञ्ञोजनसम्पयुत्तो अकुसलो धम्मो सञ्ञोजनसम्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

सञ्ञोजनविप्पयुत्तो अकुसलो धम्मो सञ्ञोजनसम्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

सञ्ञोजनसम्पयुत्तो अकुसलो धम्मो सञ्ञोजनसम्पयुत्तस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.

सञ्ञोजनसम्पयुत्तो अकुसलो धम्मो सञ्ञोजनसम्पयुत्तस्स अकुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१) (संखित्तं.)

२६. अधिपतिया एकं, अनन्तरे समनन्तरे नव, सहजाते पञ्च, उपनिस्सये आसेवने नव, कम्मे तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, अत्थिया पञ्च. (संखित्तं.)

अब्याकतपदं

हेतुपच्चयो

२७. सञ्ञोजनविप्पयुत्तं अब्याकतं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

२३-१. सञ्ञोजनसञ्ञोजनियदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

२८. सञ्ञोजनियञ्चेव नो च सञ्ञोजनं कुसलं धम्मं पटिच्च सञ्ञोजनियो चेव नो च सञ्ञोजनो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

२९. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

३०. सञ्ञोजनञ्चेव सञ्ञोजनियञ्च अकुसलं धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनियो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

३१. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… अविगते नव (संखित्तं).

नहेतुया तीणि, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).

(सहजातवारोपि…पे… सम्पयुत्तवारोपि पटिच्चवारसदिसा.)

३२. सञ्ञोजनो चेव सञ्ञोजनियो च अकुसलो धम्मो सञ्ञोजनस्स चेव सञ्ञोजनियस्स च अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

३३. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे… उपनिस्सये आसेवने नव, कम्मे आहारे इन्द्रिये झाने तीणि, मग्गे सम्पयुत्ते नव…पे… अविगते नव (संखित्तं).

३४. नहेतुया नव नआरम्मणे नव (संखित्तं).

हेतुपच्चया नआरम्मणे तीणि (संखित्तं).

नहेतुपच्चया आरम्मणे नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

३५. सञ्ञोजनियञ्चेव नो च सञ्ञोजनं अब्याकतं धम्मं पटिच्च सञ्ञोजनियो चेव नो च सञ्ञोजनो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

३६. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

२४-१. सञ्ञोजनसञ्ञोजनसम्पयुत्तदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

३७. सञ्ञोजनञ्चेव सञ्ञोजनसम्पयुत्तञ्च अकुसलं धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

सञ्ञोजनसम्पयुत्तञ्चेव नो च सञ्ञोजनं अकुसलं धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो चेव नो च सञ्ञोजनो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

सञ्ञोजनञ्चेव सञ्ञोजनसम्पयुत्तं अकुसलञ्च सञ्ञोजनसम्पयुत्तञ्चेव नो च सञ्ञोजनं अकुसलञ्च धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

३८. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… अविगते नव (संखित्तं).

नहेतुया तीणि, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).

(सहजातवारोपि… सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)

३९. सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च अकुसलो धम्मो सञ्ञोजनस्स चेव सञ्ञोजनसम्पयुत्तस्स च अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

४०. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे… उपनिस्सये आसेवने नव, कम्मे आहारे इन्द्रिये झाने तीणि, मग्गे सम्पयुत्ते नव…पे… अविगते नव (संखित्तं).

४१. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव (संखित्तं).

हेतुपच्चया नआरम्मणे तीणि (संखित्तं).

नहेतुपच्चया आरम्मणे नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

२५-१. सञ्ञोजनविप्पयुत्तसञ्ञोजनियदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

४२. सञ्ञोजनविप्पयुत्तं सञ्ञोजनियं कुसलं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो सञ्ञोजनियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

सञ्ञोजनविप्पयुत्तं असञ्ञोजनियं कुसलं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो असञ्ञोजनियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

४३. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं).

(यथा चूळन्तरदुके लोकियदुकसदिसं. सहजातवारोपि…पे… पञ्हावारोपि सब्बत्थ वित्थारेतब्बा.)

४४. सञ्ञोजनविप्पयुत्तो सञ्ञोजनियो अकुसलो धम्मो सञ्ञोजनविप्पयुत्तस्स सञ्ञोजनियस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).

४५. आरम्मणे एकं (सब्बत्थ एकं, संखित्तं).

४६. सञ्ञोजनविप्पयुत्तं सञ्ञोजनियं अब्याकतं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो सञ्ञोजनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)

सञ्ञोजनविप्पयुत्तं असञ्ञोजनियं अब्याकतं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो असञ्ञोजनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. सञ्ञोजनविप्पयुत्तं असञ्ञोजनियं अब्याकतं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो सञ्ञोजनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. सञ्ञोजनविप्पयुत्तं असञ्ञोजनियं अब्याकतं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो सञ्ञोजनियो अब्याकतो च सञ्ञोजनविप्पयुत्तो असञ्ञोजनियो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

सञ्ञोजनविप्पयुत्तं सञ्ञोजनियं अब्याकतञ्च सञ्ञोजनविप्पयुत्तं असञ्ञोजनियं अब्याकतञ्च धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो सञ्ञोजनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

४७. हेतुया पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च…पे… आसेवने एकं, कम्मे पञ्च, विपाके पञ्च…पे… अविगते पञ्च (संखित्तं).

नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया द्वे, नपुरेजाते चत्तारि, नपच्छाजाते पञ्च , नआसेवने पञ्च, नकम्मे एकं, नविपाके एकं, नविप्पयुत्ते द्वे…पे… नोविगते तीणि (संखित्तं).

(सहजातवारोपि…पे… सम्पयुत्तवारोपि पटिच्चवारसदिसा.)

४८. सञ्ञोजनविप्पयुत्तो सञ्ञोजनियो अब्याकतो धम्मो सञ्ञोजनविप्पयुत्तस्स सञ्ञोजनियस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

४९. हेतुया चत्तारि, आरम्मणे तीणि, अधिपतिया चत्तारि, अनन्तरे चत्तारि…पे… अविगते सत्त (संखित्तं).

५०. नहेतुया सत्त, नआरम्मणे सत्त (संखित्तं).

हेतुपच्चया नआरम्मणे चत्तारि (संखित्तं).

नहेतुपच्चया आरम्मणे तीणि (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

सञ्ञोजनगोच्छककुसलत्तिकं निट्ठितं.