📜
२६-१. गन्थदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१. नोगन्थं कुसलं धम्मं पटिच्च नोगन्थो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि ¶ …पे… पञ्हावारेपि सब्बत्थ एकं).
३. गन्थं ¶ अकुसलं धम्मं पटिच्च गन्थो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. गन्थं अकुसलं धम्मं पटिच्च नोगन्थो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. गन्थं अकुसलं धम्मं पटिच्च गन्थो अकुसलो च नोगन्थो अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
नोगन्थं अकुसलं धम्मं पटिच्च नोगन्थो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
गन्थं अकुसलञ्च नोगन्थं अकुसलञ्च धम्मं पटिच्च गन्थो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
४. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).
नहेतुया ¶ एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
(सहजातवारोपि…पे… सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
५. गन्थो अकुसलो धम्मो गन्थस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
६. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… कम्मे आहारे इन्द्रिये झाने तीणि…पे… अविगते नव (संखित्तं).
७. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे नव (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
८. नोगन्थं अब्याकतं धम्मं पटिच्च नोगन्थो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
९. हेतुया ¶ एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२७-१. गन्थनियदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१०. गन्थनियं ¶ कुसलं धम्मं पटिच्च गन्थनियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अगन्थनियं कुसलं धम्मं पटिच्च अगन्थनियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
११. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं, लोकियलोकुत्तरगमनसदिसं).
(सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बा.)
१२. गन्थनियं अकुसलं धम्मं पटिच्च गन्थनियो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१३. हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१४. गन्थनियं ¶ अब्याकतं धम्मं पटिच्च गन्थनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अगन्थनियं अब्याकतं धम्मं पटिच्च अगन्थनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (३)
गन्थनियं अब्याकतञ्च अगन्थनियं अब्याकतञ्च धम्मं पटिच्च गन्थनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१५. हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च (संखित्तं, लोकियलोकुत्तरगमनसदिसं).
(सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बा.)
२८-१. गन्थसम्पयुत्तदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१६. गन्थविप्पयुत्तं कुसलं धम्मं पटिच्च गन्थविप्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१७. हेतुया ¶ ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१८. गन्थसम्पयुत्तं अकुसलं धम्मं पटिच्च गन्थसम्पयुत्तो अकुसलो ¶ धम्मो उप्पज्जति हेतुपच्चया… तीणि.
गन्थविप्पयुत्तं अकुसलं धम्मं पटिच्च गन्थविप्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… द्वे.
गन्थसम्पयुत्तं अकुसलञ्च गन्थविप्पयुत्तं अकुसलञ्च धम्मं पटिच्च गन्थसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१९. हेतुया छ, आरम्मणे छ, अधिपतिया पञ्च…पे… अविगते छ (संखित्तं).
नहेतुया एकं, नअधिपतिया छ, नपुरेजाते छ…पे… नकम्मे चत्तारि, नविप्पयुत्ते छ (संखित्तं).
(सहजातवारोपि…पे… सम्पयुत्तवारोपि वित्थारेतब्बा.)
२०. गन्थसम्पयुत्तो अकुसलो धम्मो गन्थसम्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
२१. हेतुया छ, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, सहजाते छ…पे… निस्सये छ, उपनिस्सये नव, आसेवने नव, कम्मे चत्तारि…पे… मग्गे चत्तारि, सम्पयुत्ते छ…पे… अविगते छ (संखित्तं).
२२. गन्थविप्पयुत्तं ¶ अब्याकतं धम्मं पटिच्च गन्थविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२३. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२९-१. गन्थगन्थनियदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२४. गन्थनियञ्चेव ¶ नो च गन्थं कुसलं धम्मं पटिच्च गन्थनियो चेव नो च गन्थो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२५. हेतुया ¶ एकं, आरम्मणे एकं, अविगते एकं.
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२६. गन्थञ्चेव गन्थनियञ्च अकुसलं धम्मं पटिच्च गन्थो चेव गन्थनियो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
गन्थनियञ्चेव नो च गन्थं अकुसलं धम्मं पटिच्च गन्थनियो चेव नो च गन्थो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
गन्थञ्चेव ¶ गन्थनियं अकुसलञ्च गन्थनियञ्चेव नो च गन्थं अकुसलञ्च धम्मं पटिच्च गन्थो चेव गन्थनियो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
२७. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… अविगते नव (संखित्तं).
नहेतुया एकं, नअधिपतिया नव…पे… नकम्मे तीणि…पे… नविप्पयुत्ते नव (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
२८. गन्थो चेव गन्थनियो च अकुसलो धम्मो गन्थस्स चेव गन्थनियस्स ¶ च अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
२९. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… कम्मे आहारे इन्द्रिये झाने तीणि…पे… अविगते नव (संखित्तं).
३०. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे नव (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३१. गन्थनियञ्चेव नो च गन्थं अब्याकतं धम्मं पटिच्च गन्थनियो चेव नो च गन्थो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
३२. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
३०-१. गन्थगन्थसम्पयुत्तदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३३. गन्थञ्चेव ¶ ¶ ¶ गन्थसम्पयुत्तञ्च अकुसलं धम्मं पटिच्च गन्थो चेव गन्थसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
३४. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).
नअधिपतिया नव, नपुरेजाते नव, नकम्मे तीणि…पे… नविप्पयुत्ते नव (संखित्तं).
(सहजातवारोपि…पे… सम्पयुत्तवारोपि पटिच्चवारसदिसा.)
३५. गन्थो चेव गन्थसम्पयुत्तो च अकुसलो धम्मो गन्थस्स चेव गन्थसम्पयुत्तस्स च अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
३६. हेतुया नव, आरम्मणे नव…पे… कम्मे आहारे इन्द्रिये झाने तीणि…पे… अविगते नव (संखित्तं).
३७. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे नव (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा ¶ ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३१-१. गन्थविप्पयुत्तगन्थनियदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३८. गन्थविप्पयुत्तं गन्थनियं कुसलं धम्मं पटिच्च गन्थविप्पयुत्तो गन्थनियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
गन्थविप्पयुत्तं अगन्थनियं कुसलं धम्मं पटिच्च गन्थविप्पयुत्तो अगन्थनियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३९. हेतुया ¶ द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं).
(सहजातवारोपि…पे… पञ्हावारोपि सब्बत्थ वित्थारेतब्बा.)
४०. गन्थविप्पयुत्तं गन्थनियं अकुसलं धम्मं पटिच्च गन्थविप्पयुत्तो गन्थनियो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
४१. हेतुया एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
४२. गन्थविप्पयुत्तं ¶ गन्थनियं अब्याकतं धम्मं पटिच्च गन्थविप्पयुत्तो गन्थनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
गन्थविप्पयुत्तं ¶ अगन्थनियं अब्याकतं धम्मं पटिच्च गन्थविप्पयुत्तो अगन्थनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
गन्थविप्पयुत्तं गन्थनियं अब्याकतञ्च गन्थविप्पयुत्तं अगन्थनियं अब्याकतञ्च धम्मं पटिच्च गन्थविप्पयुत्तो गन्थनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
४३. हेतुया पञ्च, आरम्मणे द्वे…पे… विपाके पञ्च…पे… अविगते पञ्च (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
४४. गन्थविप्पयुत्तो गन्थनियो अब्याकतो धम्मो गन्थविप्पयुत्तस्स गन्थनियस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
गन्थविप्पयुत्तो अगन्थनियो अब्याकतो धम्मो गन्थविप्पयुत्तस्स अगन्थनियस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि (संखित्तं).
४५. हेतुया चत्तारि, आरम्मणे तीणि, अधिपतिया चत्तारि…पे… अविगते सत्त. (संखित्तं.)
४६. नहेतुया ¶ सत्त, नआरम्मणे सत्त (संखित्तं).
हेतुपच्चया ¶ नआरम्मणे चत्तारि (संखित्तं).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
गन्थगोच्छककुसलत्तिकं निट्ठितं.
(ओघगोच्छकम्पि योगगोच्छकम्पि आसवगोच्छककुसलत्तिकसदिसं.)