📜

४४-१. नीवरणदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

. नोनीवरणं कुसलं धम्मं पटिच्च नोनीवरणो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).

. नीवरणं अकुसलं धम्मं पटिच्च नीवरणो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. नीवरणं अकुसलं धम्मं पटिच्च नोनीवरणो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. नीवरणं अकुसलं धम्मं पटिच्च नीवरणो अकुसलो च नोनीवरणो अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)

. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).

पच्चनीयं

नहेतुपच्चयो

. नीवरणं अकुसलं धम्मं पटिच्च नीवरणो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छानीवरणं उद्धच्चनीवरणं पटिच्च अविज्जानीवरणं. (१)

नोनीवरणं अकुसलं धम्मं पटिच्च नीवरणो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च अविज्जानीवरणं. (१)

नीवरणञ्च नोनीवरणञ्च अकुसलं धम्मं पटिच्च नीवरणो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छानीवरणञ्च उद्धच्चनीवरणञ्च सम्पयुत्तके च खन्धे पटिच्च अविज्जानीवरणं. (१) (संखित्तं.)

. नहेतुया तीणि, नअधिपतिया नव, नपुरेजाते नव…पे… नकम्मे तीणि…पे… नविप्पयुत्ते नव (संखित्तं).

(सहजातवारेपि… सम्पयुत्तवारेपि सब्बत्थ नव.)

. नीवरणो अकुसलो धम्मो नीवरणस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे… आसेवने नव, कम्मे आहारे इन्द्रिये झाने मग्गे तीणि, सम्पयुत्ते नव…पे… अविगते नव (संखित्तं).

नहेतुया नव, नआरम्मणे नव (संखित्तं).

हेतुपच्चया नआरम्मणे तीणि (संखित्तं).

नहेतुपच्चया आरम्मणे नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं).

. नोनीवरणं अब्याकतं धम्मं पटिच्च नोनीवरणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

१०. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

४५-१. नीवरणियदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

११. नीवरणियं कुसलं धम्मं पटिच्च नीवरणियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

अनीवरणियं कुसलं धम्मं पटिच्च अनीवरणियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

१२. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं).

(सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बा).

१३. नीवरणियं अकुसलं धम्मं पटिच्च नीवरणियो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

१४. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

१५. नीवरणियं अब्याकतं धम्मं पटिच्च नीवरणियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)

अनीवरणियं अब्याकतं धम्मं पटिच्च अनीवरणियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नीवरणियं अब्याकतञ्च अनीवरणियं अब्याकतञ्च धम्मं पटिच्च नीवरणियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं).

१६. हेतुया पञ्च, आरम्मणे द्वे…पे… आसेवने एकं…पे… विपाके पञ्च…पे… अविगते पञ्च (संखित्तं). (सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बा.)

४६-१. नीवरणसम्पयुत्तदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

१७. नीवरणविप्पयुत्तं कुसलं धम्मं पटिच्च नीवरणविप्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

१८. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

१९. नीवरणसम्पयुत्तं अकुसलं धम्मं पटिच्च नीवरणसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

२०. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

२१. नीवरणविप्पयुत्तं अब्याकतं धम्मं पटिच्च नीवरणविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

२२. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

४७-१. नीवरणनीवरणियदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

२३. नीवरणियञ्चेव नो च नीवरणं कुसलं धम्मं पटिच्च नीवरणियो चेव नो च नीवरणो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

२४. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

२५. नीवरणञ्चेव नीवरणियञ्च अकुसलं धम्मं पटिच्च नीवरणो चेव नीवरणियो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नीवरणियञ्चेव नो च नीवरणं अकुसलं धम्मं पटिच्च नीवरणियो चेव नो च नीवरणो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नीवरणञ्चेव नीवरणियं अकुसलञ्च नीवरणियञ्चेव नो च नीवरणं अकुसलञ्च धम्मं पटिच्च नीवरणो च नीवरणियो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

२६. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ नव.)

२७. नीवरणियञ्चेव नो च नीवरणं अब्याकतं धम्मं पटिच्च नीवरणियो चेव नो च नीवरणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

२८. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

४८-१. नीवरणनीवरणसम्पयुत्तदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

२९. नीवरणञ्चेव नीवरणसम्पयुत्तञ्च अकुसलं धम्मं पटिच्च नीवरणो चेव नीवरणसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

३०. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ नव.)

४९-१. नीवरणविप्पयुत्तनीवरणियदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

३१. नीवरणविप्पयुत्तं नीवरणियं कुसलं धम्मं पटिच्च नीवरणविप्पयुत्तो नीवरणियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

नीवरणविप्पयुत्तं अनीवरणियं कुसलं धम्मं पटिच्च नीवरणविप्पयुत्तो अनीवरणियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

३२. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं).

(सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बा.)

३३. नीवरणविप्पयुत्तं नीवरणियं अब्याकतं धम्मं पटिच्च नीवरणविप्पयुत्तो नीवरणियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)

नीवरणविप्पयुत्तं अनीवरणियं अब्याकतं धम्मं पटिच्च नीवरणविप्पयुत्तो अनीवरणियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नीवरणविप्पयुत्तं नीवरणियं अब्याकतञ्च नीवरणविप्पयुत्तं अनीवरणियं अब्याकतञ्च धम्मं पटिच्च नीवरणविप्पयुत्तो नीवरणियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

३४. हेतुया पञ्च, आरम्मणे द्वे…पे… विपाके पञ्च (संखित्तं).

(सहजातवारेपि …पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बं.)

नीवरणगोच्छककुसलत्तिकं निट्ठितं.