📜
५०-१. परामासदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१. नोपरामासं ¶ कुसलं धम्मं पटिच्च नोपरामासो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
३. परामासं अकुसलं धम्मं पटिच्च नोपरामासो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
नोपरामासं अकुसलं धम्मं पटिच्च नोपरामासो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
परामासं अकुसलञ्च नोपरामासं अकुसलञ्च धम्मं पटिच्च नोपरामासो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
४. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं).
नहेतुया एकं, नअधिपतिया पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च…पे… (संखित्तं). (सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)
५. नोपरामासो ¶ ¶ ¶ अकुसलो धम्मो नोपरामासस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
६. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे… अविगते पञ्च (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
७. नोपरामासं अब्याकतं धम्मं पटिच्च नोपरामासो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
८. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
५१-१. परामट्ठदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
९. परामट्ठं कुसलं धम्मं पटिच्च परामट्ठो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अपरामट्ठं कुसलं धम्मं पटिच्च अपरामट्ठो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१०. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं).
(सहजातवारोपि ¶ …पे… पञ्हावारोपि वित्थारेतब्बा.)
११. परामट्ठं ¶ अकुसलं धम्मं पटिच्च परामट्ठो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१२. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१३. परामट्ठं ¶ अब्याकतं धम्मं पटिच्च परामट्ठो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अपरामट्ठं अब्याकतं धम्मं पटिच्च अपरामट्ठो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
परामट्ठं अब्याकतञ्च अपरामट्ठं अब्याकतञ्च धम्मं पटिच्च परामट्ठो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१४. हेतुया पञ्च, आरम्मणे द्वे…पे… आसेवने एकं…पे… अविगते पञ्च (संखित्तं). (सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
५२-१. परामाससम्पयुत्तदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१५. परामासविप्पयुत्तं कुसलं धम्मं पटिच्च परामासविप्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१६. हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि ¶ …पे… पञ्हावारेपि सब्बत्थ एकं.)
१७. परामाससम्पयुत्तं अकुसलं धम्मं पटिच्च परामाससम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
परामासविप्पयुत्तं अकुसलं धम्मं पटिच्च परामासविप्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१८. हेतुया द्वे, आरम्मणे द्वे (सब्बत्थ द्वे)…पे… अविगते द्वे (संखित्तं).
नहेतुया एकं, नअधिपतिया द्वे (सब्बत्थ द्वे)…पे… नविप्पयुत्ते द्वे (संखित्तं). (सहजातवारोपि…पे… सम्पयुत्तवारोपि वित्थारेतब्बा.)
१९. परामाससम्पयुत्तो अकुसलो धम्मो परामाससम्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
परामासविप्पयुत्तो ¶ अकुसलो धम्मो परामासविप्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
२०. हेतुया द्वे, आरम्मणे चत्तारि, अधिपतिया चत्तारि (मज्झिमे च अन्ते च आरम्मणाधिपति), अनन्तरे द्वे…पे… सहजाते द्वे…पे… उपनिस्सये चत्तारि, आसेवने द्वे, कम्मे द्वे, आहारे द्वे…पे… मग्गे द्वे…पे… अविगते द्वे (संखित्तं).
२१. परामासविप्पयुत्तं ¶ अब्याकतं धम्मं पटिच्च परामासविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२२. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
५३-१. परामासपरामट्ठदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
२३. परामट्ठञ्चेव ¶ नो च परामासं कुसलं धम्मं पटिच्च परामट्ठो चेव नो च परामासो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२४. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२५. परामासञ्चेव परामट्ठञ्च अकुसलं धम्मं पटिच्च परामट्ठो चेव नो च परामासो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… एकं.
परामट्ठञ्चेव नो च परामासं अकुसलं धम्मं पटिच्च परामट्ठो चेव नो च परामासो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
परामासञ्चेव परामट्ठं अकुसलञ्च परामट्ठञ्चेव ¶ नो च परामासं अकुसलञ्च धम्मं पटिच्च परामट्ठो चेव नो च परामासो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… एकं (संखित्तं).
२६. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)
२७. परामट्ठो ¶ चेव नो च परामासो अकुसलो धम्मो परामट्ठस्स चेव नो च परामासस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
२८. हेतुया ¶ तीणि, आरम्मणे नव, अधिपतिया नव…पे… अविगते पञ्च (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२९. परामट्ठञ्चेव नो च परामासं अब्याकतं धम्मं पटिच्च परामट्ठो चेव नो च परामासो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
३०. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं). (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
५४-१. परामासविप्पयुत्तपरामट्ठदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३१. परामासविप्पयुत्तं ¶ परामट्ठं कुसलं धम्मं पटिच्च परामासविप्पयुत्तो परामट्ठो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
परामासविप्पयुत्तं अपरामट्ठं कुसलं धम्मं पटिच्च परामासविप्पयुत्तो अपरामट्ठो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३२. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. लोकियलोकुत्तरदुकसदिसं. सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बा.)
३३. परामासविप्पयुत्तं परामट्ठं अकुसलं धम्मं पटिच्च परामासविप्पयुत्तो परामट्ठो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (सब्बत्थ एकं).
३४. परामासविप्पयुत्तं ¶ परामट्ठं अब्याकतं धम्मं पटिच्च परामासविप्पयुत्तो परामट्ठो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
परामासविप्पयुत्तं ¶ अपरामट्ठं अब्याकतं धम्मं पटिच्च परामासविप्पयुत्तो ¶ अपरामट्ठो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
परामासविप्पयुत्तं परामट्ठं अब्याकतञ्च परामासविप्पयुत्तं अपरामट्ठं अब्याकतञ्च धम्मं पटिच्च परामासविप्पयुत्तो परामट्ठो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३५. हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च (संखित्तं. लोकियदुकसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
परामासगोच्छककुसलत्तिकं निट्ठितं.