📜

५५-१. सारम्मणदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

. सारम्मणं कुसलं धम्मं पटिच्च सारम्मणो कुसलो धम्मो उप्पज्जति हेतुपच्चया (यथा सप्पच्चयं कुसलं, एवं वित्थारेतब्बं.)

. सारम्मणं अकुसलं धम्मं पटिच्च सारम्मणो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (यथा सप्पच्चयं अकुसलं, एवं कातब्बं.)

. सारम्मणं अब्याकतं धम्मं पटिच्च सारम्मणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अनारम्मणं अब्याकतं धम्मं पटिच्च अनारम्मणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

सारम्मणं अब्याकतञ्च अनारम्मणं अब्याकतञ्च धम्मं पटिच्च सारम्मणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

. हेतुया नव, आरम्मणे तीणि, अधिपतिया पञ्च…पे… अञ्ञमञ्ञे छ…पे… पुरेजाते एकं, आसेवने एकं (संखित्तं).

नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव…पे… नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने द्वे, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं).

हेतु-आरम्मण-अधिपतिपच्चया

. सारम्मणो अब्याकतो धम्मो सारम्मणस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

. सारम्मणो अब्याकतो धम्मो सारम्मणस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)

अनारम्मणो अब्याकतो धम्मो सारम्मणस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो.

. सारम्मणो अब्याकतो धम्मो सारम्मणस्स अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि. अनारम्मणो अब्याकतो धम्मो सारम्मणस्स अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति (संखित्तं).

. हेतुया तीणि, आरम्मणे द्वे, अधिपतिया चत्तारि, अनन्तरे एकं…पे… सहजाते सत्त, अञ्ञमञ्ञे छ, निस्सये सत्त, उपनिस्सये द्वे, पुरेजाते एकं, पच्छाजाते एकं, आसेवने एकं, कम्मे तीणि, विपाके तीणि, सम्पयुत्ते एकं, विप्पयुत्ते द्वे (संखित्तं).

५६-१. चित्तदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

. चित्तं कुसलं धम्मं पटिच्च नोचित्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

नोचित्तं कुसलं धम्मं पटिच्च नोचित्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया. नोचित्तं कुसलं धम्मं पटिच्च चित्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया. नोचित्तं कुसलं धम्मं पटिच्च चित्तो कुसलो च नोचित्तो कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

चित्तं कुसलञ्च नोचित्तं कुसलञ्च धम्मं पटिच्च नोचित्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

१०. हेतुया पञ्च, आरम्मणे पञ्च (सब्बत्थ पञ्च), अविगते पञ्च (संखित्तं).

नअधिपतिया पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे तीणि, नविपाके पञ्च, नविप्पयुत्ते पञ्च (संखित्तं).

(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)

११. नोचित्तो कुसलो धम्मो नोचित्तस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. नोचित्तो कुसलो धम्मो चित्तस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. नोचित्तो कुसलो धम्मो चित्तस्स कुसलस्स च नोचित्तस्स कुसलस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (३) (संखित्तं.)

१२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव…पे… सहजाते अञ्ञमञ्ञे निस्सये पञ्च, उपनिस्सये आसेवने नव, कम्मे तीणि, आहारे इन्द्रिये पञ्च, झाने मग्गे तीणि, सम्पयुत्ते पञ्च…पे… अविगते पञ्च (संखित्तं).

नहेतुया नव, नआरम्मणे नव (संखित्तं).

हेतुपच्चया नआरम्मणे तीणि (संखित्तं).

नहेतुपच्चया आरम्मणे नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

१३. चित्तं अकुसलं धम्मं पटिच्च नोचित्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

नोचित्तं अकुसलं धम्मं पटिच्च नोचित्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. नोचित्तं अकुसलं धम्मं पटिच्च चित्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. नोचित्तं अकुसलं धम्मं पटिच्च चित्तो अकुसलो च नोचित्तो अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

चित्तं अकुसलञ्च नोचित्तं अकुसलञ्च धम्मं पटिच्च नोचित्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

१४. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च. (संखित्तं. चित्तदुककुसलसदिसं, नहेतुयापि कत्तब्बं. सहजातवारम्पि…पे… पञ्हावारम्पि कातब्बं).

१५. चित्तं अब्याकतं धम्मं पटिच्च नोचित्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)

नोचित्तं अब्याकतं धम्मं पटिच्च नोचित्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नोचित्तं अब्याकतं धम्मं पटिच्च चित्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नोचित्तं अब्याकतं धम्मं पटिच्च चित्तो अब्याकतो च नोचित्तो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

चित्तं अब्याकतञ्च नोचित्तं अब्याकतञ्च धम्मं पटिच्च नोचित्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

१६. हेतुया पञ्च, आरम्मणे पञ्च…पे… विपाके पञ्च…पे… अविगते पञ्च (संखित्तं).

नहेतुया पञ्च, नआरम्मणे तीणि, नअधिपतिया पञ्च…पे… नपुरेजाते नपच्छाजाते नआसेवने पञ्च, नकम्मे तीणि, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने पञ्च, नमग्गे पञ्च, नसम्पयुत्ते तीणि, नविप्पयुत्ते पञ्च…पे… नोविगते तीणि (संखित्तं).

(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)

१७. नोचित्तो अब्याकतो धम्मो नोचित्तस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि (चित्तदुककुसलसदिसं वित्थारेतब्बं).

१८. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव…पे… सहजाते पञ्च, पुरेजाते तीणि, आसेवने नव, कम्मे तीणि , विपाके पञ्च, विप्पयुत्ते पञ्च, अत्थिया पञ्च, नत्थिया नव…पे… अविगते पञ्च (संखित्तं).

५७-१. चेतसिकदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

१९. चेतसिकं कुसलं धम्मं पटिच्च चेतसिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. चेतसिकं कुसलं धम्मं पटिच्च अचेतसिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. चेतसिकं कुसलं धम्मं पटिच्च चेतसिको कुसलो च अचेतसिको कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

अचेतसिकं कुसलं धम्मं पटिच्च चेतसिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

चेतसिकं कुसलञ्च अचेतसिकं कुसलञ्च धम्मं पटिच्च चेतसिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

२०. हेतुया पञ्च, आरम्मणे पञ्च, अधिपतिया पञ्च…पे… अविगते पञ्च.

नअधिपतिया पञ्च, नपुरेजाते पञ्च…पे… नकम्मे तीणि, नविपाके पञ्च…पे… नविप्पयुत्ते पञ्च (संखित्तं, सहजातवारादि वित्थारेतब्बो).

२१. चेतसिको कुसलो धम्मो चेतसिकस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

२२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव (आदिम्हि तीणि, सहजाताधिपति, मज्झिमेसु तीसु मज्झिमानुलोमिकायेव पञ्हा , सहजाताधिपति,) अनन्तरे नव…पे… सहजाते पञ्च…पे… उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे पञ्च, इन्द्रिये पञ्च, झाने तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, अत्थिया पञ्च, नत्थिया नव…पे… अविगते पञ्च (संखित्तं).

२३. चेतसिकं अकुसलं धम्मं पटिच्च चेतसिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. चेतसिकं अकुसलं धम्मं पटिच्च अचेतसिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. चेतसिकं अकुसलं धम्मं पटिच्च चेतसिको अकुसलो च अचेतसिको अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

अचेतसिकं अकुसलं धम्मं पटिच्च चेतसिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

चेतसिकं अकुसलञ्च अचेतसिकं अकुसलञ्च धम्मं पटिच्च चेतसिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

२४. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं, यथा कुसलनयं एवं नहेतुपच्चयम्पि कातब्बं). (सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).

२५. चेतसिकं अब्याकतं धम्मं पटिच्च चेतसिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. चेतसिकं अब्याकतं धम्मं पटिच्च अचेतसिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. चेतसिकं अब्याकतं धम्मं पटिच्च चेतसिको अब्याकतो च अचेतसिको अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

अचेतसिकं अब्याकतं धम्मं पटिच्च अचेतसिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

चेतसिकं अब्याकतञ्च अचेतसिकं अब्याकतञ्च धम्मं पटिच्च चेतसिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

२६. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… पुरेजाते आसेवने पञ्च, कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).

नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव (सब्बे कातब्बा)…पे… नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने छ, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ…पे… नोविगते तीणि. (संखित्तं, सहजातवारादि वित्थारेतब्बो).

२७. चेतसिको अब्याकतो धम्मो चेतसिकस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

२८. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव (एत्थ छसु सहजाताधिपति), अनन्तरे नव…पे… सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे नव, इन्द्रिये नव, झाने तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, विप्पयुत्ते पञ्च, अत्थिया नव…पे… अविगते नव (संखित्तं).

५८-१. चित्तसम्पयुत्तदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

२९. चित्तसम्पयुत्तं कुसलं धम्मं पटिच्च चित्तसम्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

३०. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

३१. चित्तसम्पयुत्तं अकुसलं धम्मं पटिच्च चित्तसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

३२. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं). (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

अब्याकतपदं – हेतुपच्चयो

३३. चित्तसम्पयुत्तं अब्याकतं धम्मं पटिच्च चित्तसम्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. चित्तसम्पयुत्तं अब्याकतं धम्मं पटिच्च चित्तविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. चित्तसम्पयुत्तं अब्याकतं धम्मं पटिच्च चित्तसम्पयुत्तो अब्याकतो च चित्तविप्पयुत्तो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

चित्तविप्पयुत्तं अब्याकतं धम्मं पटिच्च चित्तविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. चित्तविप्पयुत्तं अब्याकतं धम्मं पटिच्च चित्तसम्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. चित्तविप्पयुत्तं अब्याकतं धम्मं पटिच्च चित्तसम्पयुत्तो अब्याकतो च चित्तविप्पयुत्तो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

चित्तसम्पयुत्तं अब्याकतञ्च चित्तविप्पयुत्तं अब्याकतञ्च धम्मं पटिच्च चित्तसम्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. चित्तसम्पयुत्तं अब्याकतञ्च चित्तविप्पयुत्तं अब्याकतञ्च धम्मं पटिच्च चित्तविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. चित्तसम्पयुत्तं अब्याकतञ्च चित्तविप्पयुत्तं अब्याकतञ्च धम्मं पटिच्च चित्तसम्पयुत्तो अब्याकतो च चित्तविप्पयुत्तो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)

३४. हेतुया नव, आरम्मणे तीणि, अधिपतिया पञ्च…पे… अञ्ञमञ्ञे छ…पे… पुरेजाते एकं, आसेवने एकं, कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).

नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव…पे… नपुरेजाते नव…पे… नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने द्वे, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे (संखित्तं, सहजातवारादि वित्थारेतब्बो).

हेतु-आरम्मणपच्चया

३५. चित्तसम्पयुत्तो अब्याकतो धम्मो चित्तसम्पयुत्तस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

चित्तसम्पयुत्तो अब्याकतो धम्मो चित्तसम्पयुत्तस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)

चित्तविप्पयुत्तो अब्याकतो धम्मो चित्तसम्पयुत्तस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१) (संखित्तं.)

३६. हेतुया तीणि, आरम्मणे द्वे, अधिपतिया चत्तारि, अनन्तरे एकं…पे… सहजाते सत्त, अञ्ञमञ्ञे छ, निस्सये सत्त, उपनिस्सये द्वे, पुरेजाते एकं, पच्छाजाते एकं, आसेवने एकं, कम्मे तीणि, विपाके तीणि, आहारे चत्तारि, इन्द्रिये छ, झाने तीणि, मग्गे तीणि, सम्पयुत्ते एकं, विप्पयुत्ते द्वे (संखित्तं).

५९-१. चित्तसंसट्ठदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

३७. चित्तसंसट्ठं कुसलं धम्मं पटिच्च चित्तसंसट्ठो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

३८. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं). (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

३९. चित्तसंसट्ठं अकुसलं धम्मं पटिच्च चित्तसंसट्ठो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

४०. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं). (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

४१. चित्तसंसट्ठं अब्याकतं धम्मं पटिच्च चित्तसंसट्ठो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नोचित्तसंसट्ठं अब्याकतं धम्मं पटिच्च नोचित्तसंसट्ठो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

चित्तसंसट्ठं अब्याकतञ्च नोचित्तसंसट्ठं अब्याकतञ्च धम्मं पटिच्च चित्तसंसट्ठो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

४२. हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं).

(यथा चित्तसम्पयुत्तदुकं अब्याकतसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

६०-१. चित्तसमुट्ठानदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

४३. चित्तसमुट्ठानं कुसलं धम्मं पटिच्च चित्तसमुट्ठानो कुसलो धम्मो उप्पज्जति हेतुपच्चया. चित्तसमुट्ठानं कुसलं धम्मं पटिच्च नोचित्तसमुट्ठानो कुसलो धम्मो उप्पज्जति हेतुपच्चया. चित्तसमुट्ठानं कुसलं धम्मं पटिच्च चित्तसमुट्ठानो कुसलो च नोचित्तसमुट्ठानो कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नोचित्तसमुट्ठानं कुसलं धम्मं पटिच्च चित्तसमुट्ठानो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

चित्तसमुट्ठानं कुसलञ्च नोचित्तसमुट्ठानं कुसलञ्च धम्मं पटिच्च चित्तसमुट्ठानो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

४४. हेतुया पञ्च, आरम्मणे पञ्च (सब्बत्थ पञ्च), अविगते पञ्च (संखित्तं).

नअधिपतिया पञ्च, नपुरेजाते पञ्च…पे… नकम्मे तीणि , नविपाके पञ्च…पे… नविप्पयुत्ते पञ्च (संखित्तं, सहजातवारादि वित्थारेतब्बो).

४५. चित्तसमुट्ठानो कुसलो धम्मो चित्तसमुट्ठानस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

४६. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते पञ्च…पे… उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे पञ्च, इन्द्रिये पञ्च, झाने तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, अत्थिया पञ्च…पे… अविगते पञ्च (संखित्तं).

४७. चित्तसमुट्ठानं अकुसलं धम्मं पटिच्च चित्तसमुट्ठानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नोचित्तसमुट्ठानं अकुसलं धम्मं पटिच्च चित्तसमुट्ठानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

चित्तसमुट्ठानं अकुसलञ्च नोचित्तसमुट्ठानं अकुसलञ्च धम्मं पटिच्च चित्तसमुट्ठानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं).

४८. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं).

(कुसलत्तिकसदिसं सहजातवारम्पि …पे… पञ्हावारम्पि वित्थारेतब्बं.)

४९. चित्तसमुट्ठानं अब्याकतं धम्मं पटिच्च चित्तसमुट्ठानो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नोचित्तसमुट्ठानं अब्याकतं धम्मं पटिच्च नोचित्तसमुट्ठानो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

चित्तसमुट्ठानं अब्याकतञ्च नोचित्तसमुट्ठानं अब्याकतञ्च धम्मं पटिच्च चित्तसमुट्ठानो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

५०. हेतुया नव, आरम्मणे नव, अधिपतिया पञ्च (सब्बत्थ नव), पुरेजाते पञ्च, आसेवने पञ्च…पे… अविगते नव (संखित्तं).

नहेतुया नव, नआरम्मणे छ, नअधिपतिया नव…पे… नकम्मे तीणि, नविपाके छ, नआहारे एकं, नइन्द्रिये एकं, नझाने छ, नमग्गे नव, नसम्पयुत्ते छ, नविप्पयुत्ते छ, नोनत्थिया छ, नोविगते छ (संखित्तं).

(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)

५१. चित्तसमुट्ठानो अब्याकतो धम्मो चित्तसमुट्ठानस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

चित्तसमुट्ठानो अब्याकतो धम्मो चित्तसमुट्ठानस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).

५२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव (सब्बत्थ नव), पुरेजाते नव, पच्छाजाते नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे नव (चित्तसमुट्ठानमूलं नोचित्तसमुट्ठानस्स कबळीकारो आहारो कातब्बो. नोचित्तसमुट्ठानो चित्तसमुट्ठानस्स कबळीकारो आहारो घटने मज्झे कबळीकारो आहारो), इन्द्रिये नव (रूपजीवितिन्द्रियं एकं), झाने तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

६१-१. चित्तसहभूदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

५३. चित्तसहभुं कुसलं धम्मं पटिच्च चित्तसहभू कुसलो धम्मो उप्पज्जति हेतुपच्चया. चित्तसहभुं कुसलं धम्मं पटिच्च नोचित्तसहभू कुसलो धम्मो उप्पज्जति हेतुपच्चया. चित्तसहभुं कुसलं धम्मं पटिच्च चित्तसहभू कुसलो च नोचित्तसहभू कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नोचित्तसहभुं कुसलं धम्मं पटिच्च चित्तसहभू कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

चित्तसहभुं कुसलञ्च नोचित्तसहभुं कुसलञ्च धम्मं पटिच्च चित्तसहभू कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

५४. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं). (सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).

५५. चित्तसहभुं अकुसलं धम्मं पटिच्च चित्तसहभू अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नोचित्तसहभुं अकुसलं धम्मं पटिच्च चित्तसहभू अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

चित्तसहभुं अकुसलञ्च नोचित्तसहभुं अकुसलञ्च धम्मं पटिच्च चित्तसहभू अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

५६. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं).

(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

५७. चित्तसहभुं अब्याकतं धम्मं पटिच्च चित्तसहभू अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नोचित्तसहभुं अब्याकतं धम्मं पटिच्च नोचित्तसहभू अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

चित्तसहभुं अब्याकतञ्च नोचित्तसहभुं अब्याकतञ्च धम्मं पटिच्च चित्तसहभू अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

५८. हेतुया नव, आरम्मणे नव…पे… अविगते नव. (संखित्तं. यथा चेतसिकदुकमूला तीणि गमना, एवं इमेपि तीणि गमना कातब्बा. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

६२-१. चित्तानुपरिवत्तिदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

५९. चित्तानुपरिवत्तिं कुसलं धम्मं पटिच्च चित्तानुपरिवत्ती कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नोचित्तानुपरिवत्तिं कुसलं धम्मं पटिच्च चित्तानुपरिवत्ती कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

चित्तानुपरिवत्तिं कुसलञ्च नोचित्तानुपरिवत्तिं कुसलञ्च धम्मं पटिच्च चित्तानुपरिवत्ती कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

६०. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं).

(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

६१. चित्तानुपरिवत्तिं अकुसलं धम्मं पटिच्च चित्तानुपरिवत्ती अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नोचित्तानुपरिवत्तिं अकुसलं धम्मं पटिच्च चित्तानुपरिवत्ती अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

चित्तानुपरिवत्तिं अकुसलञ्च नोचित्तानुपरिवत्तिं अकुसलञ्च धम्मं पटिच्च चित्तानुपरिवत्ती अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

६२. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं).

(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

६३. चित्तानुपरिवत्तिं अब्याकतं धम्मं पटिच्च चित्तानुपरिवत्ती अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

६४. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं. चेतसिकदुकसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

६३-१. चित्तसंसट्ठसमुट्ठानदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

६५. चित्तसंसट्ठसमुट्ठानं कुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो कुसलो धम्मो उप्पज्जति हेतुपच्चया. चित्तसंसट्ठसमुट्ठानं कुसलं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानो कुसलो धम्मो उप्पज्जति हेतुपच्चया. चित्तसंसट्ठसमुट्ठानं कुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो कुसलो च नोचित्तसंसट्ठसमुट्ठानो कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नोचित्तसंसट्ठसमुट्ठानं कुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

चित्तसंसट्ठसमुट्ठानं कुसलञ्च नोचित्तसंसट्ठसमुट्ठानं कुसलञ्च धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

६६. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च. (संखित्तं. यथा महन्तरदुके चेतसिकदुककुसलसदिसं, तत्तका एव पञ्हा. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

६७. चित्तसंसट्ठसमुट्ठानं अकुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नोचित्तसंसट्ठसमुट्ठानं अकुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

चित्तसंसट्ठसमुट्ठानं अकुसलञ्च नोचित्तसंसट्ठसमुट्ठानं अकुसलञ्च धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

६८. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं. चेतसिकदुकअकुसलसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

६९. चित्तसंसट्ठसमुट्ठानं अब्याकतं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नोचित्तसंसट्ठसमुट्ठानं अब्याकतं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

चित्तसंसट्ठसमुट्ठानं अब्याकतञ्च नोचित्तसंसट्ठसमुट्ठानं अब्याकतञ्च धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

७०. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… पुरेजाते पञ्च, आसेवने पञ्च, कम्मे नव…पे… अविगते नव (संखित्तं).

नहेतुया नव, नआरम्मणे तीणि…पे… नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने छ, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं).

७१. चित्तसंसट्ठसमुट्ठानो अब्याकतो धम्मो चित्तसंसट्ठसमुट्ठानस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

७२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव (एत्थ छसु सहजाताधिपति), अनन्तरे नव (सब्बत्थ नव), पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे नव, इन्द्रिये नव, झाने तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, विप्पयुत्ते पञ्च, अत्थिया नव…पे… अविगते नव (संखित्तं).

नहेतुया नव, नआरम्मणे नव (संखित्तं).

हेतुपच्चया नआरम्मणे तीणि (संखित्तं).

नहेतुपच्चया आरम्मणे नव (संखित्तं).

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

६४-१. चित्तसंसट्ठसमुट्ठानसहभूदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

७३. चित्तसंसट्ठसमुट्ठानसहभुं कुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानसहभू कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नोचित्तसंसट्ठसमुट्ठानसहभुं कुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानसहभू कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

चित्तसंसट्ठसमुट्ठानसहभुं कुसलञ्च नोचित्तसंसट्ठसमुट्ठानसहभुं कुसलञ्च धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानसहभू कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

७४. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं).

(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

७५. चित्तसंसट्ठसमुट्ठानसहभुं अकुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानसहभू अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नोचित्तसंसट्ठसमुट्ठानसहभुं अकुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानसहभू अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

चित्तसंसट्ठसमुट्ठानसहभुं अकुसलञ्च नोचित्तसंसट्ठसमुट्ठानसहभुं अकुसलञ्च धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानसहभू अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

७६. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं).

(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

७७. चित्तसंसट्ठसमुट्ठानसहभुं अब्याकतं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानसहभू अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

७८. हेतुया नव, आरम्मणे नव…पे… अविगते नव. (संखित्तं. चित्तसंसट्ठसमुट्ठानदुकअब्याकतसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

६५-१. चित्तसंसट्ठसमुट्ठानानुपरिवत्तिदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

७९. चित्तसंसट्ठसमुट्ठानानुपरिवत्तिं कुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानानुपरिवत्ती कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नोचित्तसंसट्ठसमुट्ठानानुपरिवत्तिं कुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानानुपरिवत्ती कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

चित्तसंसट्ठसमुट्ठानानुपरिवत्तिं कुसलञ्च नोचित्तसंसट्ठसमुट्ठानानुपरिवत्तिं कुसलञ्च धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानानुपरिवत्ती कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

८०. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं).

(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

८१. चित्तसंसट्ठसमुट्ठानानुपरिवत्तिं अकुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानानुपरिवत्ती अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

८२. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं).

(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

८३. चित्तसंसट्ठसमुट्ठानानुपरिवत्तिं अब्याकतं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानानुपरिवत्ती अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया नव, आरम्मणे नव…पे… अविगते नव. (संखित्तं. चित्तसंसट्ठसमुट्ठानदुकअब्याकतसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

६६-१. अज्झत्तिकदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

८४. अज्झत्तिकं कुसलं धम्मं पटिच्च बाहिरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

बाहिरं कुसलं धम्मं पटिच्च बाहिरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. बाहिरं कुसलं धम्मं पटिच्च अज्झत्तिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. बाहिरं कुसलं धम्मं पटिच्च अज्झत्तिको कुसलो च बाहिरो कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

अज्झत्तिकं कुसलञ्च बाहिरं कुसलञ्च धम्मं पटिच्च बाहिरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

८५. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च. (संखित्तं. चित्तदुकसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).

८६. अज्झत्तिकं अकुसलं धम्मं पटिच्च बाहिरो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

बाहिरं अकुसलं धम्मं पटिच्च बाहिरो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. बाहिरं अकुसलं धम्मं पटिच्च अज्झत्तिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. बाहिरं अकुसलं धम्मं पटिच्च अज्झत्तिको अकुसलो च बाहिरो अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

अज्झत्तिकं अकुसलञ्च बाहिरं अकुसलञ्च धम्मं पटिच्च बाहिरो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

८७. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च. (संखित्तं. चित्तदुकसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

८८. अज्झत्तिकं अब्याकतं धम्मं पटिच्च अज्झत्तिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

बाहिरं अब्याकतं धम्मं पटिच्च बाहिरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अज्झत्तिकं अब्याकतञ्च बाहिरं अब्याकतञ्च धम्मं पटिच्च अज्झत्तिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).

८९. हेतुया नव, आरम्मणे पञ्च, अधिपतिया पञ्च…पे… अञ्ञमञ्ञे पञ्च, निस्सये नव, उपनिस्सये पञ्च, पुरेजाते पञ्च, आसेवने पञ्च, कम्मे…पे… मग्गे नव, सम्पयुत्ते पञ्च, विप्पयुत्ते नव…पे… अविगते नव (संखित्तं).

नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव…पे… नकम्मे तीणि, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने पञ्च, नमग्गे नव, नसम्पयुत्ते नव, नविप्पयुत्ते पञ्च, नोनत्थिया नव, नोविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)

९०. बाहिरो अब्याकतो धम्मो बाहिरस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).

बाहिरो अब्याकतो धम्मो बाहिरस्स अब्याकतस्स धम्मस्स कम्मपच्चयेन पच्चयो… तीणि.

९१. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव (अज्झत्तिको बाहिरस्स गमनकाले सहजाताधिपति, मज्झे तीसुपि सहजाताधिपति) , अनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे पञ्च, निस्सये नव, उपनिस्सये नव, पुरेजाते नव (आरम्मणपुरेजातम्पि वत्थुपुरेजातम्पि), पच्छाजाते नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे नव (तिण्णन्नं कबळीकारो आहारो), इन्द्रिये नव (तिण्णन्नं रूपजीवितिन्द्रियं), झाने मग्गे तीणि, सम्पयुत्ते पञ्च, विप्पयुत्ते नव, अत्थिया नव…पे… अविगते नव (संखित्तं).

६७-१. उपादादुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

९२. नोउपादा कुसलं धम्मं पटिच्च नोउपादा कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)

९३. नोउपादा अकुसलं धम्मं पटिच्च नोउपादा अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).

(सहजातवारेपि …पे… पञ्हावारेपि सब्बत्थ एकं.)

९४. उपादा अब्याकतं धम्मं पटिच्च नोउपादा अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)

नोउपादा अब्याकतं धम्मं पटिच्च नोउपादा अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नोउपादा अब्याकतं धम्मं पटिच्च उपादा अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नोउपादा अब्याकतं धम्मं पटिच्च उपादा अब्याकतो च नोउपादा अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

उपादा अब्याकतञ्च नोउपादा अब्याकतञ्च धम्मं पटिच्च नोउपादा अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

९५. हेतुया पञ्च, आरम्मणे तीणि…पे… अञ्ञमञ्ञे पञ्च…पे… पुरेजाते एकं, आसेवने एकं, कम्मे पञ्च, विपाके पञ्च…पे… अविगते पञ्च (संखित्तं).

नहेतुया पञ्च, नआरम्मणे तीणि, नअधिपतिया पञ्च…पे… नपुरेजाते पञ्च…पे… नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे पञ्च, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)

हेतुआरम्मणपच्चयादि

९६. नोउपादा अब्याकतो धम्मो नोउपादा अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

उपादा अब्याकतो धम्मो नोउपादा अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)

नोउपादा अब्याकतो धम्मो नोउपादा अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)

नोउपादा अब्याकतो धम्मो नोउपादा अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि (पठमे द्वेपि अधिपती, द्वीसु सहजाताधिपति).

उपादा अब्याकतो धम्मो नोउपादा अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. (१)

नोउपादा अब्याकतो धम्मो नोउपादा अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. (१) (संखित्तं.)

९७. उपनिस्सये द्वे, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने एकं, कम्मे तीणि, विपाके तीणि, आहारे छ, इन्द्रिये सत्त, झाने तीणि, मग्गे तीणि, सम्पयुत्ते एकं, विप्पयुत्ते चत्तारि, अत्थिया नव…पे… अविगते नव (संखित्तं).

६८-१. उपादिन्नदुक-कुसलत्तिकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

९८. अनुपादिन्नं कुसलं धम्मं पटिच्च अनुपादिन्नो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (सब्बत्थ एकं. संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि एकं सप्पच्चयकुसलसदिसं).

९९. अनुपादिन्नं अकुसलं धम्मं पटिच्च अनुपादिन्नो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).

हेतुया एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).

१००. उपादिन्नं अब्याकतं धम्मं पटिच्च उपादिन्नो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अनुपादिन्नं अब्याकतं धम्मं पटिच्च अनुपादिन्नो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया . (१)

उपादिन्नं अब्याकतञ्च अनुपादिन्नं अब्याकतञ्च धम्मं पटिच्च अनुपादिन्नो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – उपादिन्ने खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१) (संखित्तं.)

१०१. हेतुया पञ्च, आरम्मणे द्वे, अधिपतिया एकं…पे… पुरेजाते द्वे, आसेवने एकं, कम्मे पञ्च, विपाके पञ्च…पे… अविगते पञ्च (संखित्तं).

नहेतुया पञ्च, नआरम्मणे चत्तारि, नअधिपतिया पञ्च…पे… नपुरेजाते चत्तारि, नपच्छाजाते नआसेवने पञ्च, नकम्मे एकं, नविपाके द्वे, नआहारे द्वे, नइन्द्रिये द्वे, नझाने द्वे, नमग्गे पञ्च, नसम्पयुत्ते चत्तारि, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि (संखित्तं. सहजातवारादि वित्थारेतब्बो).

हेतु-पुरेजातपच्चया

१०२. उपादिन्नो अब्याकतो धम्मो उपादिन्नस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

अनुपादिन्नो अब्याकतो धम्मो अनुपादिन्नस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

अनुपादिन्नो अब्याकतो धम्मो अनुपादिन्नस्स अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… एकं.

उपादिन्नो अब्याकतो धम्मो उपादिन्नस्स अब्याकतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं (द्वे पञ्हा).

अनुपादिन्नो अब्याकतो धम्मो अनुपादिन्नस्स अब्याकतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो… द्वे (आरम्मणपुरेजातंयेव, घटना द्वे, आरम्मणपुरेजातम्पि वत्थुपुरेजातम्पि).

१०३. हेतुया चत्तारि, आरम्मणे चत्तारि (उपादिन्नमूलके द्वे, अनुपादिन्नमूलके द्वे), अधिपतिया एकं, अनन्तरे समनन्तरे चत्तारि, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये पञ्च, उपनिस्सये चत्तारि, पुरेजाते छ, पच्छाजाते छ, आसेवने एकं, कम्मे चत्तारि, विपाके चत्तारि, आहारे नव, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते छ, अत्थिया नव, नत्थिया चत्तारि, विगते चत्तारि, अविगते नव (संखित्तं).

नहेतुया नव, नआरम्मणे नव (संखित्तं).

हेतुपच्चया नआरम्मणे चत्तारि (संखित्तं).

नहेतुपच्चया आरम्मणे चत्तारि (संखित्तं).

महन्तरदुककुसलत्तिकं निट्ठितं.