📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मपिटके
पट्ठानपाळि
(पञ्चमो भागो)
धम्मानुलोमे तिकतिकपट्ठानं
१-१. कुसलत्तिक-वेदनात्तिकं
१. सुखायवेदनायसम्पयुत्तपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१. कुसलं ¶ ¶ ¶ सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च कुसलो सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं ¶ सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च अकुसलो सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च अब्याकतो सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२. हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि. (संखित्तं…पे… सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
३. कुसलो सुखाय वेदनाय सम्पयुत्तो धम्मो कुसलस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो सुखाय वेदनाय सम्पयुत्तो धम्मो अकुसलस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो ¶ सुखाय वेदनाय ¶ सम्पयुत्तो धम्मो अब्याकतस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
कुसलो सुखाय वेदनाय सम्पयुत्तो धम्मो कुसलस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (संखित्तं.)
४. हेतुया तीणि, आरम्मणे नव. (संखित्तं.)
(यथा कुसलत्तिके पञ्हावारं एवं वित्थारेतब्बं.)
२. दुक्खायवेदनायसम्पयुत्तपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
५. अकुसलं ¶ दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च अकुसलो दुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च अकुसलो दुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अब्याकतं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च अब्याकतो दुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया. (१) (संखित्तं.)
६. हेतुया एकं, आरम्मणे द्वे…पे… अविगते द्वे. (संखित्तं.) (सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
७. अकुसलो दुक्खाय वेदनाय सम्पयुत्तो धम्मो अकुसलस्स दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो दुक्खाय वेदनाय सम्पयुत्तो धम्मो अकुसलस्स दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
अब्याकतो दुक्खाय वेदनाय सम्पयुत्तो धम्मो अकुसलस्स दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१) (संखित्तं.)
८. हेतुया ¶ ¶ एकं, आरम्मणे द्वे. (संखित्तं. यथा कुसलत्तिके पञ्हावारं एवं वित्थारेतब्बं.)
३. अदुक्खमसुखवेदनायसम्पयुत्तपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
९. कुसलं ¶ अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च कुसलो अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च अकुसलो अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च अब्याकतो अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
१०. हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि. (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
११. कुसलो अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो कुसलस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो अकुसलस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो अब्याकतस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
१२. हेतुया तीणि, आरम्मणे नव, अधिपतिया सत्त, अनन्तरे सत्त…पे… उपनिस्सये नव, अविगते तीणि. (संखित्तं. यथा कुसलत्तिके पञ्हावारं एवं वित्थारेतब्बं.)
१-२. कुसलत्तिक-विपाकत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१३. अब्याकतं ¶ ¶ ¶ विपाकं धम्मं पटिच्च अब्याकतो विपाको धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (संखित्तं.)
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१४. कुसलं विपाकधम्मधम्मं पटिच्च कुसलो विपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं विपाकधम्मधम्मं पटिच्च अकुसलो विपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे. (संखित्तं.)
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
१५. कुसलो विपाकधम्मधम्मो कुसलस्स विपाकधम्मधम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो विपाकधम्मधम्मो अकुसलस्स विपाकधम्मधम्मस्स हेतुपच्चयेन पच्चयो. (१)
कुसलो विपाकधम्मधम्मो कुसलस्स विपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो. कुसलो विपाकधम्मधम्मो अकुसलस्स विपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
अकुसलो विपाकधम्मधम्मो अकुसलस्स विपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो. अकुसलो विपाकधम्मधम्मो कुसलस्स विपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो. (२) (संखित्तं.)
१६. हेतुया ¶ ¶ द्वे, आरम्मणे चत्तारि, अधिपतिया तीणि, अनन्तरे द्वे…पे… सहजाते द्वे, उपनिस्सये चत्तारि…पे… अविगते द्वे. (संखित्तं. यथा कुसलत्तिके पञ्हावारं एवं वित्थारेतब्बं.)
१७. अब्याकतं ¶ नेवविपाकनविपाकधम्मधम्मं पटिच्च अब्याकतो नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (संखित्तं.)
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१-३. कुसलत्तिक-उपादिन्नत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१८. अब्याकतं उपादिन्नुपादानियं धम्मं पटिच्च अब्याकतो उपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया एकं…पे… अविगते एकं. (संखित्तं.)
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१९. कुसलं अनुपादिन्नुपादानियं धम्मं पटिच्च कुसलो अनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं अनुपादिन्नुपादानियं धम्मं पटिच्च अकुसलो अनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं अनुपादिन्नुपादानियं धम्मं पटिच्च अब्याकतो अनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं ¶ अनुपादिन्नुपादानियञ्च अब्याकतं अनुपादिन्नुपादानियञ्च धम्मं पटिच्च अब्याकतो अनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं अनुपादिन्नुपादानियञ्च अब्याकतं अनुपादिन्नुपादानियञ्च धम्मं पटिच्च अब्याकतो अनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२०. हेतुया ¶ नव, अविगते नव. (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
२१. कुसलो ¶ अनुपादिन्नुपादानियो धम्मो कुसलस्स अनुपादिन्नुपादानियस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो अनुपादिन्नुपादानियो धम्मो अकुसलस्स अनुपादिन्नुपादानियस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो अनुपादिन्नुपादानियो धम्मो अब्याकतस्स अनुपादिन्नुपादानियस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
२२. कुसलो अनुपादिन्नुपादानियो धम्मो कुसलस्स अनुपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अकुसलो अनुपादिन्नुपादानियो धम्मो अकुसलस्स अनुपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अब्याकतो अनुपादिन्नुपादानियो धम्मो अब्याकतस्स अनुपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि. (संखित्तं.)
२३. हेतुया सत्त, आरम्मणे नव, अविगते एकादस. (संखित्तं.)
(यथा कुसलत्तिके पञ्हावारं एवं वित्थारेतब्बं.)
२४. कुसलं ¶ अनुपादिन्नअनुपादानियं धम्मं पटिच्च कुसलो अनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं अनुपादिन्नअनुपादानियं धम्मं पटिच्च अब्याकतो अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया ¶ द्वे, अविगते द्वे. (संखित्तं, सहजातवारम्पि…पे… पञ्हावारम्पि सब्बत्थ वित्थारो.)
१-४. कुसलत्तिक-संकिलिट्ठत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
२५. अकुसलं संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च अकुसलो संकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया ¶ एकं…पे… अविगते एकं. (संखित्तं.)
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२६. कुसलं असंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च कुसलो असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं असंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च अब्याकतो असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं असंकिलिट्ठसंकिलेसिकञ्च अब्याकतं असंकिलिट्ठसंकिलेसिकञ्च धम्मं पटिच्च अब्याकतो असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. (१)
२७. हेतुया ¶ पञ्च, अविगते पञ्च. (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)
२८. कुसलं असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च कुसलो असंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च अब्याकतो असंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे…पे… अविगते द्वे. (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बं.)
१-५. कुसलत्तिक-वितक्कत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२९. कुसलं ¶ सवितक्कसविचारं धम्मं पटिच्च कुसलो सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं सवितक्कसविचारं धम्मं पटिच्च अकुसलो सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं ¶ सवितक्कसविचारं धम्मं पटिच्च अब्याकतो सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया तीणि, आरम्मणे तीणि, अविगते तीणि. (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
३०. कुसलो ¶ सवितक्कसविचारो धम्मो कुसलस्स सवितक्कसविचारस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो सवितक्कसविचारो धम्मो अकुसलस्स सवितक्कसविचारस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो सवितक्कसविचारो धम्मो अब्याकतस्स सवितक्कसविचारस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
३१. हेतुया तीणि, आरम्मणे नव, अविगते तीणि. (संखित्तं.) (यथा कुसलत्तिके पञ्हावारं एवं वित्थारेतब्बं).
३२. कुसलं अवितक्कविचारमत्तं धम्मं पटिच्च कुसलो अवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं अवितक्कविचारमत्तं धम्मं पटिच्च अब्याकतो अवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया ¶ द्वे, अविगते द्वे. (संखित्तं.)
(सहजातवारेपि…पे… सम्पयुत्तवारेपि पञ्हावारेपि सब्बत्थ वित्थारो.)
३३. कुसलं अवितक्कअविचारं धम्मं पटिच्च कुसलो अवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं अवितक्कअविचारं धम्मं पटिच्च अब्याकतो अवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं अवितक्कअविचारञ्च अब्याकतं अवितक्कअविचारञ्च धम्मं पटिच्च अब्याकतो अवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया ¶ पञ्च, आरम्मणे द्वे, अविगते पञ्च. (संखित्तं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
१-६. कुसलत्तिक-पीतित्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३४. कुसलं ¶ पीतिसहगतं धम्मं पटिच्च कुसलो पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं पीतिसहगतं धम्मं पटिच्च अकुसलो पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं पीतिसहगतं धम्मं पटिच्च अब्याकतो पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया तीणि, आरम्मणे तीणि, अविगते तीणि. (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
३५. कुसलो पीतिसहगतो धम्मो कुसलस्स पीतिसहगतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो पीतिसहगतो धम्मो अकुसलस्स पीतिसहगतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो पीतिसहगतो ¶ धम्मो अब्याकतस्स पीतिसहगतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
हेतुया तीणि, आरम्मणे नव, अधिपतिया सत्त, अनन्तरे पञ्च अविगते तीणि. (संखित्तं.)
(यथा कुसलत्तिके पञ्हावारं एवं वित्थारेतब्बं.)
३६. कुसलं सुखसहगतं धम्मं पटिच्च कुसलो सुखसहगतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं ¶ सुखसहगतं धम्मं पटिच्च अकुसलो सुखसहगतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं ¶ सुखसहगतं धम्मं पटिच्च अब्याकतो सुखसहगतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया तीणि, आरम्मणे तीणि, अविगते तीणि. (संखित्तं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
३७. कुसलं उपेक्खासहगतं धम्मं पटिच्च कुसलो उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं उपेक्खासहगतं धम्मं पटिच्च अकुसलो उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं उपेक्खासहगतं धम्मं पटिच्च अब्याकतो उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया तीणि, अविगते तीणि. (संखित्तं.)
(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
१-७. कुसलत्तिक-दस्सनत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
३८. अकुसलं ¶ दस्सनेन पहातब्बं धम्मं पटिच्च अकुसलो दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया एकं…पे… अविगते एकं. (संखित्तं.)
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
३९. अकुसलं ¶ भावनाय पहातब्बं धम्मं पटिच्च अकुसलो भावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया एकं…पे… अविगते एकं. (संखित्तं.)
४०. कुसलं नेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्च कुसलो नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं ¶ नेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्च अब्याकतो नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं नेवदस्सनेन नभावनाय पहातब्बञ्च अब्याकतं नेवदस्सनेन नभावनाय पहातब्बञ्च धम्मं पटिच्च अब्याकतो नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया पञ्च, अविगते पञ्च. (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)
१-८. कुसलत्तिक-दस्सनहेतुकत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
४१. अकुसलं दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च अकुसलो दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया.
हेतुया एकं…पे… अविगते एकं. (संखित्तं.)
४२. अकुसलं ¶ भावनाय पहातब्बहेतुकं धम्मं पटिच्च अकुसलो भावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया.
हेतुया एकं…पे… अविगते एकं. (संखित्तं.)
४३. कुसलं नेवदस्सनेन नभावनाय पहातब्बहेतुकं धम्मं पटिच्च कुसलो ¶ नेवदस्सनेन नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया सत्त, आरम्मणे द्वे, अविगते सत्त. (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)
१-९. कुसलत्तिक-आचयगामित्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
४४. कुसलं ¶ आचयगामिं धम्मं पटिच्च कुसलो आचयगामी धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं आचयगामिं धम्मं पटिच्च अकुसलो आचयगामी धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे…पे… अविगते द्वे. (संखित्तं.)
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)
४५. कुसलं अपचयगामिं धम्मं पटिच्च कुसलो अपचयगामी धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं. पटिच्चवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
४६. अब्याकतं नेवाचयगामिनापचयगामिं धम्मं पटिच्च अब्याकतो नेवाचयगामिनापचयगामी धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया ¶ एकं…पे… अविगते एकं. (संखित्तं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
१-१०. कुसलत्तिक-सेक्खत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
४७. कुसलं ¶ सेक्खं धम्मं पटिच्च कुसलो सेक्खो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं सेक्खं धम्मं पटिच्च अब्याकतो सेक्खो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे, अविगते द्वे. (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)
४८. अब्याकतं ¶ असेक्खं धम्मं पटिच्च अब्याकतो असेक्खो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया एकं…पे… अविगते एकं. (संखित्तं.)
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
४९. कुसलं नेवसेक्खनासेक्खं धम्मं पटिच्च कुसलो नेवसेक्खनासेक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं नेवसेक्खनासेक्खं धम्मं पटिच्च अकुसलो नेवसेक्खनासेक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं नेवसेक्खनासेक्खं धम्मं पटिच्च अब्याकतो नेवसेक्खनासेक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (१)
हेतुया ¶ नव, अविगते नव. (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
५०. कुसलो नेवसेक्खनासेक्खो धम्मो कुसलस्स नेवसेक्खनासेक्खस्स धम्मस्स हेतुपच्चयेन पच्चयो. (संखित्तं.)
हेतुया ¶ सत्त, आरम्मणे नव, अविगते तेरस. (संखित्तं. यथा कुसलत्तिके पञ्हावारं एवं वित्थारेतब्बं.)
१-११. कुसलत्तिक-परित्तत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
५१. कुसलं परित्तं धम्मं पटिच्च कुसलो परित्तो धम्मो उप्पज्जति हेतुपच्चया. कुसलं परित्तं धम्मं पटिच्च अब्याकतो परित्तो धम्मो उप्पज्जति हेतुपच्चया. कुसलं परित्तं धम्मं पटिच्च कुसलो परित्तो च अब्याकतो परित्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अकुसलं परित्तं धम्मं पटिच्च अकुसलो परित्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं परित्तं धम्मं पटिच्च अब्याकतो परित्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं ¶ परित्तञ्च अब्याकतं परित्तञ्च धम्मं पटिच्च अब्याकतो परित्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं परित्तञ्च अब्याकतं परित्तञ्च धम्मं पटिच्च अब्याकतो परित्तो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया नव, आरम्मणे तीणि, अविगते नव. (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
५२. कुसलो ¶ परित्तो धम्मो कुसलस्स परित्तस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो परित्तो धम्मो अकुसलस्स परित्तस्स ¶ धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो परित्तो धम्मो अब्याकतस्स परित्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
कुसलो परित्तो धम्मो कुसलस्स परित्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (संखित्तं.)
हेतुया सत्त, आरम्मणे नव, अविगते तेरस. (संखित्तं. यथा कुसलत्तिके पञ्हावारं एवं वित्थारेतब्बं.)
महग्गतादिपदानि
हेतुपच्चयो
५३. कुसलं महग्गतं धम्मं पटिच्च कुसलो महग्गतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं महग्गतं धम्मं पटिच्च अब्याकतो महग्गतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे, आरम्मणे द्वे, अविगते द्वे. (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो).
५४. कुसलं अप्पमाणं धम्मं पटिच्च कुसलो अप्पमाणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं अप्पमाणं धम्मं पटिच्च अब्याकतो अप्पमाणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया ¶ द्वे, अविगते द्वे. (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)
१-१२. कुसलत्तिक-परित्तारम्मणत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
५५. कुसलं ¶ ¶ परित्तारम्मणं धम्मं पटिच्च कुसलो परित्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं परित्तारम्मणं धम्मं पटिच्च अकुसलो परित्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं परित्तारम्मणं धम्मं पटिच्च अब्याकतो परित्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया तीणि, अविगते तीणि. (संखित्तं.)
(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
५६. कुसलं महग्गतारम्मणं धम्मं पटिच्च कुसलो महग्गतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं महग्गतारम्मणं धम्मं पटिच्च अकुसलो महग्गतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं महग्गतारम्मणं धम्मं पटिच्च अब्याकतो महग्गतारम्मणो धम्मो उप्पज्जति हेतुपच्चया (१) (संखित्तं).
हेतुया तीणि, अविगते तीणि. (संखित्तं.)
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)
५७. कुसलं अप्पमाणारम्मणं धम्मं पटिच्च कुसलो अप्पमाणारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं अप्पमाणारम्मणं धम्मं पटिच्च अब्याकतो अप्पमाणारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया ¶ द्वे, अविगते द्वे. (संखित्तं.)
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)
१-१३. कुसलत्तिक-हीनत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
५८. अकुसलं ¶ ¶ हीनं धम्मं पटिच्च अकुसलो हीनो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया एकं…पे… अविगते एकं. (संखित्तं. सब्बत्थ वित्थारो.)
५९. कुसलं मज्झिमं धम्मं पटिच्च कुसलो मज्झिमो धम्मो उप्पज्जति हेतुपच्चया. कुसलं मज्झिमं धम्मं पटिच्च अब्याकतो मज्झिमो धम्मो उप्पज्जति हेतुपच्चया. कुसलं मज्झिमं धम्मं पटिच्च कुसलो मज्झिमो च अब्याकतो मज्झिमो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अब्याकतं मज्झिमं धम्मं पटिच्च अब्याकतो मज्झिमो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं मज्झिमञ्च अब्याकतं मज्झिमञ्च धम्मं पटिच्च अब्याकतो मज्झिमो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं मज्झिमं धम्मं पटिच्च कुसलो मज्झिमो धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अब्याकतं मज्झिमं धम्मं पटिच्च अब्याकतो मज्झिमो धम्मो उप्पज्जति आरम्मणपच्चया. (१) (संखित्तं.)
हेतुया पञ्च, आरम्मणे द्वे, अविगते पञ्च. (संखित्तं. सहजातवारम्पि ¶ …पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
६०. कुसलो मज्झिमो धम्मो कुसलस्स मज्झिमस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो ¶ मज्झिमो धम्मो अब्याकतस्स मज्झिमस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
कुसलो मज्झिमो धम्मो कुसलस्स मज्झिमस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. कुसलो मज्झिमो धम्मो अब्याकतस्स मज्झिमस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
अब्याकतो ¶ मज्झिमो धम्मो अब्याकतस्स मज्झिमस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो मज्झिमो धम्मो कुसलस्स मज्झिमस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२) (संखित्तं).
६१. हेतुया चत्तारि, आरम्मणे चत्तारि, अविगते सत्त.
(संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
पणीतपदं
हेतुपच्चयो
६२. कुसलं पणीतं धम्मं पटिच्च कुसलो पणीतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं पणीतं धम्मं पटिच्च अब्याकतो पणीतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे, अविगते द्वे. (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)
१-१४. कुसलत्तिक-मिच्छत्तनियतत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
६३. अकुसलं ¶ ¶ मिच्छत्तनियतं धम्मं पटिच्च अकुसलो मिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया एकं…पे… अविगते एकं. (संखित्तं. सब्बत्थ वित्थारो.)
६४. कुसलं सम्मत्तनियतं धम्मं पटिच्च कुसलो सम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया एकं…पे… अविगते एकं. (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
६५. कुसलं अनियतं धम्मं पटिच्च कुसलो अनियतो धम्मो उप्पज्जति हेतुपच्चया. कुसलं अनियतं धम्मं पटिच्च अब्याकतो अनियतो धम्मो उप्पज्जति हेतुपच्चया. कुसलं अनियतं धम्मं पटिच्च ¶ कुसलो अनियतो च अब्याकतो अनियतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अकुसलं अनियतं धम्मं पटिच्च अकुसलो अनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं अनियतं धम्मं पटिच्च अब्याकतो अनियतो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं अनियतञ्च अब्याकतं अनियतञ्च धम्मं पटिच्च अब्याकतो अनियतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं ¶ अनियतञ्च अब्याकतं अनियतञ्च धम्मं पटिच्च अब्याकतो अनियतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया नव, आरम्मणे तीणि, अविगते नव. (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
६६. कुसलो अनियतो धम्मो कुसलस्स अनियतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो अनियतो धम्मो अकुसलस्स अनियतस्स ¶ धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो अनियतो धम्मो अब्याकतस्स अनियतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
हेतुया सत्त, आरम्मणे नव, अविगते तेरस. (संखित्तं. यथा कुसलत्तिके पञ्हावारं एवं वित्थारेतब्बं.)
१-१५. कुसलत्तिक-मग्गारम्मणत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
६७. कुसलं मग्गारम्मणं धम्मं पटिच्च कुसलो मग्गारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं ¶ मग्गारम्मणं धम्मं पटिच्च अब्याकतो मग्गारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे…पे… अविगते द्वे. (संखित्तं. सब्बत्थ वित्थारो.)
६८. कुसलं ¶ मग्गहेतुकं धम्मं पटिच्च कुसलो मग्गहेतुको धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया एकं…पे… अविगते एकं. (सब्बत्थ एकं. संखित्तं.)
६९. कुसलं मग्गाधिपतिं धम्मं पटिच्च कुसलो मग्गाधिपति धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं मग्गाधिपतिं धम्मं पटिच्च अब्याकतो मग्गाधिपति धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं).
हेतुया द्वे…पे… अविगते द्वे. (संखित्तं. सब्बत्थ वित्थारो).
१-१६. कुसलत्तिक-उप्पन्नत्तिकं
७. पञ्हावारो
पच्चयचतुक्कं
७०. कुसलो ¶ उप्पन्नो धम्मो कुसलस्स उप्पन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. (संखित्तं.)
हेतुया सत्त. (संखित्तं.)
१-१७. कुसलत्तिक-अतीतत्तिकं
७. पञ्हावारो
पच्चयचतुक्कं
७१. कुसलो पच्चुप्पन्नो धम्मो कुसलस्स पच्चुप्पन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. (संखित्तं.)
हेतुया सत्त. (संखित्तं.)
१-१८. कुसलत्तिक-अतीतारम्मणत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
७२. कुसलं ¶ ¶ अतीतारम्मणं धम्मं पटिच्च कुसलो अतीतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं अतीतारम्मणं धम्मं पटिच्च अकुसलो अतीतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं अतीतारम्मणं धम्मं पटिच्च अब्याकतो अतीतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया तीणि, अविगते तीणि. (संखित्तं.)
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
७३. कुसलो अतीतारम्मणो धम्मो कुसलस्स अतीतारम्मणस्स धम्मस्स ¶ हेतुपच्चयेन पच्चयो. (१)
अकुसलो अतीतारम्मणो धम्मो अकुसलस्स अतीतारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो अतीतारम्मणो धम्मो अब्याकतस्स अतीतारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
हेतुया तीणि, आरम्मणे नव, अविगते तीणि. (संखित्तं. यथा कुसलत्तिके पञ्हावारं एवं वित्थारेतब्बं.)
अनागतारम्मणपदं
हेतुपच्चयो
७४. कुसलं ¶ अनागतारम्मणं धम्मं पटिच्च कुसलो अनागतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया तीणि, आरम्मणे तीणि, अविगते तीणि. (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
७५. कुसलो ¶ अनागतारम्मणो धम्मो कुसलस्स अनागतारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (संखित्तं.)
हेतुया तीणि, आरम्मणे नव, अविगते तीणि. (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
पच्चुप्पन्नारम्मणपदं
हेतुपच्चयो
७६. कुसलं पच्चुप्पन्नारम्मणं धम्मं पटिच्च कुसलो पच्चुप्पन्नारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया तीणि, आरम्मणे तीणि, अविगते तीणि. (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
७७. कुसलो पच्चुप्पन्नारम्मणो धम्मो कुसलस्स पच्चुप्पन्नारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो पच्चुप्पन्नारम्मणो ¶ धम्मो अकुसलस्स पच्चुप्पन्नारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो ¶ पच्चुप्पन्नारम्मणो धम्मो अब्याकतस्स पच्चुप्पन्नारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
हेतुया तीणि, आरम्मणे छ, अविगते तीणि. (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१-१९. कुसलत्तिक-अज्झत्तत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
७८. कुसलं अज्झत्तं धम्मं पटिच्च कुसलो अज्झत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं अज्झत्तं धम्मं पटिच्च अकुसलो अज्झत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं अज्झत्तं धम्मं पटिच्च अब्याकतो अज्झत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुया ¶ नव, अविगते नव. (संखित्तं.)
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं, एवं वित्थारेतब्बं.)
७९. कुसलो अज्झत्तो धम्मो कुसलस्स अज्झत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो अज्झत्तो धम्मो अकुसलस्स अज्झत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो अज्झत्तो ¶ धम्मो अब्याकतस्स अज्झत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं).
हेतुया ¶ सत्त, आरम्मणे नव, अविगते तेरस. (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
बहिद्धापदं
हेतुपच्चयो
८०. कुसलं बहिद्धा धम्मं पटिच्च कुसलो बहिद्धा धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं बहिद्धा धम्मं पटिच्च अकुसलो बहिद्धा धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं बहिद्धा धम्मं पटिच्च अब्याकतो बहिद्धा धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं बहिद्धा च अब्याकतं बहिद्धा च धम्मं पटिच्च अब्याकतो बहिद्धा धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं बहिद्धा च अब्याकतं बहिद्धा च धम्मं पटिच्च अब्याकतो बहिद्धा धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया नव…पे… विपाके एकं…पे… अविगते नव. (संखित्तं.)
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
८१. कुसलो बहिद्धा धम्मो कुसलस्स बहिद्धा धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो ¶ बहिद्धा धम्मो अकुसलस्स बहिद्धा धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो बहिद्धा धम्मो अब्याकतस्स बहिद्धा धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
हेतुया सत्त, आरम्मणे नव, अधिपतिया दस…पे… अविगते तेरस. (संखित्तं. यथा कुसलत्तिके पञ्हावारं एवं वित्थारेतब्बं.)
१-२०. कुसलत्तिक-अज्झत्तारम्मणत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
८२. कुसलं ¶ ¶ अज्झत्तारम्मणं धम्मं पटिच्च कुसलो अज्झत्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया तीणि…पे… विपाके एकं…पे… अविगते तीणि. (संखित्तं.)
८३. कुसलं बहिद्धारम्मणं धम्मं पटिच्च कुसलो बहिद्धारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया तीणि…पे… विपाके एकं…पे… अविगते तीणि. (संखित्तं.)
१-२१. कुसलत्तिक-सनिदस्सनत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
८४. अब्याकतं अनिदस्सनसप्पटिघं धम्मं पटिच्च अब्याकतो अनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया एकं…पे… अविगते एकं. (संखित्तं.)
(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
८५. कुसलं अनिदस्सनअप्पटिघं धम्मं पटिच्च कुसलो अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. कुसलं अनिदस्सनअप्पटिघं धम्मं पटिच्च ¶ अब्याकतो अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. कुसलं अनिदस्सनअप्पटिघं धम्मं पटिच्च कुसलो ¶ अनिदस्सनअप्पटिघो च अब्याकतो अनिदस्सनअप्पटिघो च धम्मा ¶ उप्पज्जन्ति हेतुपच्चया. (३)
अकुसलं अनिदस्सनअप्पटिघं धम्मं पटिच्च अकुसलो अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं अनिदस्सनअप्पटिघं धम्मं पटिच्च अब्याकतो अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं अनिदस्सनअप्पटिघञ्च अब्याकतं अनिदस्सनअप्पटिघञ्च धम्मं पटिच्च अब्याकतो अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं अनिदस्सनअप्पटिघञ्च अब्याकतं अनिदस्सनअप्पटिघञ्च धम्मं पटिच्च अब्याकतो अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. (१)
हेतुया नव, आरम्मणे तीणि…पे… विपाके एकं…पे… अविगते नव. (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पञ्हावारम्पि वित्थारेतब्बं.)
कुसलत्तिकसनिदस्सनत्तिकं निट्ठितं.
२-१. वेदनात्तिक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
८६. सुखाय वेदनाय सम्पयुत्तं कुसलं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अदुक्खमसुखाय वेदनाय सम्पयुत्तं कुसलं धम्मं पटिच्च अदुक्खमसुखाय वेदनाय सम्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
हेतुया ¶ द्वे…पे… अविगते द्वे. (संखित्तं.) (सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
८७. सुखाय वेदनाय सम्पयुत्तो कुसलो धम्मो सुखाय वेदनाय सम्पयुत्तस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अदुक्खमसुखाय ¶ वेदनाय सम्पयुत्तो कुसलो धम्मो अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
हेतुया द्वे, अविगते द्वे. (संखित्तं. सब्बत्थ वित्थारो.)
८८. सुखाय ¶ वेदनाय सम्पयुत्तं अकुसलं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
दुक्खाय वेदनाय सम्पयुत्तं अकुसलं धम्मं पटिच्च दुक्खाय वेदनाय सम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अदुक्खमसुखाय वेदनाय सम्पयुत्तं अकुसलं धम्मं पटिच्च अदुक्खमसुखाय वेदनाय सम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया तीणि…पे… अविगते तीणि. (संखित्तं. सब्बत्थ वित्थारो.)
८९. सुखाय वेदनाय सम्पयुत्तं अब्याकतं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अदुक्खमसुखाय वेदनाय सम्पयुत्तं अब्याकतं धम्मं पटिच्च अदुक्खमसुखाय वेदनाय सम्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे, अविगते तीणि. (संखित्तं.)
३-१. विपाकत्तिक-कुसलत्तिकं
१-७. पटिच्चवारादि
हेतुपच्चयो
९०. विपाकधम्मधम्मं ¶ कुसलं धम्मं पटिच्च विपाकधम्मधम्मो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया एकं…पे… अविगते एकं. (संखित्तं.)
९१. विपाकधम्मधम्मं ¶ अकुसलं धम्मं पटिच्च विपाकधम्मधम्मो अकुसलो ¶ धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया एकं. (सब्बत्थ एकं.)
९२. विपाकं अब्याकतं धम्मं पटिच्च विपाको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नेवविपाकनविपाकधम्मधम्मं अब्याकतं धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
विपाकं अब्याकतञ्च नेवविपाकनविपाकधम्मधम्मं अब्याकतञ्च धम्मं पटिच्च विपाको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.)
हेतुया नव, अविगते नव. (संखित्तं. सब्बत्थ वित्थारो.)
४-१. उपादिन्नत्तिक-कुसलत्तिकं
१-७. पटिच्चवारादि
हेतुपच्चयो
९३. अनुपादिन्नुपादानियं ¶ कुसलं धम्मं पटिच्च अनुपादिन्नुपादानियो कुसलो धम्मो उप्पज्जति हेतुपच्चया.
अनुपादिन्नअनुपादानियं कुसलं धम्मं पटिच्च अनुपादिन्नअनुपादानियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे. (सब्बत्थ वित्थारो.)
अनुपादिन्नुपादानियं अकुसलं धम्मं पटिच्च अनुपादिन्नुपादानियो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं. सब्बत्थ वित्थारो.)
९४. उपादिन्नुपादानियं अब्याकतं धम्मं पटिच्च उपादिन्नुपादानियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (सब्बत्थ वित्थारो.)
अनुपादिन्नुपादानियं ¶ अब्याकतं धम्मं पटिच्च अनुपादिन्नुपादानियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अनुपादिन्नअनुपादानियं ¶ अब्याकतं धम्मं पटिच्च अनुपादिन्नअनुपादानियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनुपादिन्नुपादानियं अब्याकतञ्च अनुपादिन्नअनुपादानियं अब्याकतञ्च धम्मं पटिच्च अनुपादिन्नुपादानियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
उपादिन्नुपादानियं अब्याकतञ्च अनुपादिन्नुपादानियं अब्याकतञ्च धम्मं पटिच्च अनुपादिन्नुपादानियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया नव. (सब्बत्थ वित्थारो.)
५-१. संकिलिट्ठत्तिक-कुसलत्तिकं
१-७. पटिच्चवारादि
हेतुपच्चयो
९५. असंकिलिट्ठसंकिलेसिकं ¶ कुसलं धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको कुसलो धम्मो उप्पज्जति हेतुपच्चया.
असंकिलिट्ठअसंकिलेसिकं कुसलं धम्मं पटिच्च असंकिलिट्ठअसंकिलेसिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ द्वे.)
संकिलिट्ठसंकिलेसिकं अकुसलं धम्मं पटिच्च संकिलिट्ठसंकिलेसिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)
असंकिलिट्ठसंकिलेसिकं अब्याकतं धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया पञ्च.
६-१. वितक्कत्तिक-कुसलत्तिकं
१-७. पटिच्चवारादि
हेतुपच्चयो
९६. सवितक्कसविचारं ¶ कुसलं धम्मं पटिच्च सवितक्कसविचारो कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अवितक्कविचारमत्तं ¶ कुसलं धम्मं पटिच्च अवितक्कविचारमत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया… चत्तारि.
अवितक्कअविचारं ¶ कुसलं धम्मं पटिच्च अवितक्कअविचारो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अवितक्कअविचारं कुसलं धम्मं पटिच्च अवितक्कविचारमत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अवितक्कविचारमत्तं कुसलञ्च अवितक्कअविचारं कुसलञ्च धम्मं…पे… सवितक्कसविचारं कुसलञ्च अवितक्कविचारमत्तं कुसलञ्च धम्मं पटिच्च सवितक्कसविचारो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
हेतुया एकादस.
९७. सवितक्कसविचारं अकुसलं धम्मं पटिच्च सवितक्कसविचारो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अवितक्कविचारमत्तं अकुसलं धम्मं पटिच्च सवितक्कसविचारो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
सवितक्कसविचारं अकुसलञ्च अवितक्कविचारमत्तं अकुसलञ्च धम्मं पटिच्च सवितक्कसविचारो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
हेतुया पञ्च.
९८. सवितक्कसविचारं अब्याकतं धम्मं पटिच्च सवितक्कसविचारो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया.
हेतुया सत्ततिंस.
७-१. पीतित्तिक-कुसलत्तिकं
१-७. पटिच्चवारादि
हेतुपच्चयो
९९. पीतिसहगतं कुसलं धम्मं पटिच्च पीतिसहगतो कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
सुखसहगतं ¶ ¶ कुसलं धम्मं पटिच्च ¶ सुखसहगतो कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
उपेक्खासहगतं कुसलं धम्मं पटिच्च उपेक्खासहगतो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
पीतिसहगतं कुसलञ्च सुखसहगतं कुसलञ्च धम्मं पटिच्च पीतिसहगतो कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (सब्बत्थ दस. सब्बत्थ वित्थारो.)
१००. पीतिसहगतं अकुसलं धम्मं पटिच्च पीतिसहगतो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
सुखसहगतं अकुसलं धम्मं पटिच्च सुखसहगतो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
उपेक्खासहगतं अकुसलं धम्मं पटिच्च उपेक्खासहगतो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
पीतिसहगतं अकुसलञ्च सुखसहगतं अकुसलञ्च धम्मं पटिच्च पीतिसहगतो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (सब्बत्थ दस. सब्बत्थ वित्थारो.)
१०१. पीतिसहगतं अब्याकतं धम्मं पटिच्च पीतिसहगतो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
सुखसहगतं अब्याकतं धम्मं पटिच्च सुखसहगतो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
उपेक्खासहगतं अब्याकतं धम्मं पटिच्च उपेक्खासहगतो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
पीतिसहगतं अब्याकतञ्च सुखसहगतं अब्याकतञ्च धम्मं पटिच्च पीतिसहगतो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (सब्बत्थ दस. सब्बत्थ वित्थारो.)
८-१. दस्सनत्तिक-कुसलत्तिकं
१-७. पटिच्चवारादि
हेतुपच्चयो
१०२. नेवदस्सनेन ¶ ¶ नभावनाय पहातब्बं कुसलं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)
१०३. दस्सनेन पहातब्बं अकुसलं धम्मं पटिच्च दस्सनेन पहातब्बो ¶ अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
भावनाय पहातब्बं अकुसलं धम्मं पटिच्च भावनाय पहातब्बो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (सब्बत्थ द्वे. सब्बत्थ वित्थारो.)
१०४. नेवदस्सनेन नभावनाय पहातब्बं अब्याकतं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)
९-१. दस्सनहेतुत्तिक-कुसलत्तिकं
१-७. पटिच्चवारादि
हेतुपच्चयो
१०५. नेवदस्सनेन नभावनाय पहातब्बहेतुकं कुसलं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बहेतुको कुसलो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं. सब्बत्थ वित्थारो.)
१०६. दस्सनेन पहातब्बहेतुकं अकुसलं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया.
भावनाय ¶ पहातब्बहेतुकं अकुसलं धम्मं पटिच्च भावनाय पहातब्बहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया छ, आरम्मणे दस, अधिपतिया द्वे…पे… अविगते दस. (सब्बत्थ वित्थारो.)
१०७. नेवदस्सनेन ¶ नभावनाय पहातब्बहेतुकं अब्याकतं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)
१०-१. आचयगामित्तिक-कुसलत्तिकं
१-७. पटिच्चवारादि
हेतुपच्चयो
१०८. आचयगामिं ¶ कुसलं धम्मं पटिच्च आचयगामी कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अपचयगामिं कुसलं धम्मं पटिच्च अपचयगामी कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (सब्बत्थ द्वे. सब्बत्थ वित्थारो.)
आचयगामिं अकुसलं धम्मं पटिच्च आचयगामी अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)
नेवाचयगामिनापचयगामिं अब्याकतं धम्मं पटिच्च नेवाचयगामिनापचयगामी अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)
११-१. सेक्खत्तिक-कुसलत्तिकं
१-७. पटिच्चवारादि
हेतुपच्चयो
१०९. सेक्खं ¶ कुसलं धम्मं पटिच्च सेक्खो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
नेवसेक्खनासेक्खं कुसलं धम्मं पटिच्च नेवसेक्खनासेक्खो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (सब्बत्थ द्वे. सब्बत्थ वित्थारो.)
नेवसेक्खनासेक्खं अकुसलं धम्मं पटिच्च नेवसेक्खनासेक्खो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)
सेक्खं ¶ अब्याकतं धम्मं पटिच्च सेक्खो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया नव. (सब्बत्थ वित्थारेतब्बं.)
१२-१. परित्तत्तिक-कुसलत्तिकं
१-७. पटिच्चवारादि
हेतुपच्चयो
११०. परित्तं ¶ कुसलं धम्मं पटिच्च परित्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
महग्गतं कुसलं धम्मं पटिच्च महग्गतो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अप्पमाणं कुसलं धम्मं पटिच्च अप्पमाणो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (सब्बत्थ तीणि. सब्बत्थ वित्थारो.)
१११. परित्तं ¶ अकुसलं धम्मं पटिच्च परित्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)
परित्तं अब्याकतं धम्मं पटिच्च परित्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
महग्गतं अब्याकतं धम्मं पटिच्च महग्गतो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अप्पमाणं अब्याकतं धम्मं पटिच्च अप्पमाणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया तेरस.
१३-१. परित्तारम्मणत्तिक-कुसलत्तिकं
१-७. पटिच्चवारादि
हेतुपच्चयो
११२. परित्तारम्मणं ¶ कुसलं धम्मं पटिच्च परित्तारम्मणो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
महग्गतारम्मणं कुसलं धम्मं पटिच्च महग्गतारम्मणो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अप्पमाणारम्मणं ¶ कुसलं धम्मं पटिच्च अप्पमाणारम्मणो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (सब्बत्थ तीणि. सब्बत्थ वित्थारो.)
११३. परित्तारम्मणं अकुसलं धम्मं पटिच्च परित्तारम्मणो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
महग्गतारम्मणं ¶ अकुसलं धम्मं पटिच्च महग्गतारम्मणो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (सब्बत्थ द्वे. सब्बत्थ वित्थारो.)
११४. परित्तारम्मणं अब्याकतं धम्मं पटिच्च परित्तारम्मणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
महग्गतारम्मणं अब्याकतं धम्मं पटिच्च महग्गतारम्मणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अप्पमाणारम्मणं अब्याकतं धम्मं पटिच्च अप्पमाणारम्मणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (सब्बत्थ तीणि. सब्बत्थ वित्थारो.)
१४-१. हीनत्तिक-कुसलत्तिकं
१-७. पटिच्चवारादि
हेतुपच्चयो
११५. मज्झिमं ¶ कुसलं धम्मं पटिच्च मज्झिमो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
पणीतं कुसलं धम्मं पटिच्च पणीतो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (सब्बत्थ द्वे, सब्बत्थ वित्थारो.)
११६. हीनं अकुसलं धम्मं पटिच्च हीनो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)
११७. मज्झिमं अब्याकतं धम्मं पटिच्च मज्झिमो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
पणीतं ¶ अब्याकतं धम्मं पटिच्च पणीतो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
मज्झिमं ¶ अब्याकतञ्च पणीतं अब्याकतञ्च धम्मं पटिच्च मज्झिमो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया पञ्च. (सब्बत्थ वित्थारो.)
१५-१. मिच्छत्तत्तिक-कुसलत्तिकं
१-७. पटिच्चवारादि
हेतुपच्चयो
११८. सम्मत्तनियतं कुसलं धम्मं पटिच्च सम्मत्तनियतो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनियतं कुसलं धम्मं पटिच्च अनियतो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (सब्बत्थ द्वे. सब्बत्थ वित्थारो.)
११९. मिच्छत्तनियतं अकुसलं धम्मं पटिच्च मिच्छत्तनियतो अकुसलो ¶ धम्मो उप्पज्जति हेतुपच्चया. (१)
अनियतं अकुसलं धम्मं पटिच्च अनियतो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (सब्बत्थ द्वे. सब्बत्थ वित्थारो.)
अनियतं अब्याकतं धम्मं पटिच्च अनियतो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)
१६-१. मग्गारम्मणत्तिक-कुसलत्तिकं
१-७. पटिच्चवारादि
हेतुपच्चयो
१२०. मग्गारम्मणं ¶ कुसलं धम्मं पटिच्च मग्गारम्मणो कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
मग्गहेतुकं कुसलं धम्मं पटिच्च मग्गहेतुको कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
मग्गाधिपतिं कुसलं धम्मं पटिच्च मग्गाधिपति कुसलो धम्मो उप्पज्जति हेतुपच्चया… पञ्च.
मग्गारम्मणं ¶ कुसलञ्च मग्गाधिपतिं कुसलञ्च धम्मं पटिच्च मग्गारम्मणो कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
मग्गहेतुकं कुसलञ्च मग्गाधिपतिं कुसलञ्च धम्मं पटिच्च मग्गहेतुको कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.)
हेतुया सत्तरस…पे… अविगते सत्तरस. (संखित्तं.)
१२१. मग्गारम्मणं अब्याकतं धम्मं पटिच्च मग्गारम्मणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
मग्गाधिपतिं अब्याकतं धम्मं पटिच्च मग्गाधिपति अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
(सब्बत्थ वित्थारो.)
१७-१. उप्पन्नत्तिक-कुसलत्तिकं
७. पञ्हावारो
हेतुपच्चयो
१२२. उप्पन्नो ¶ ¶ कुसलो धम्मो उप्पन्नस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (सब्बत्थ एकं. सब्बत्थ वित्थारो.)
उप्पन्नो अकुसलो धम्मो उप्पन्नस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (सब्बत्थ एकं. सब्बत्थ वित्थारो.)
उप्पन्नो अब्याकतो धम्मो उप्पन्नस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (संखित्तं.)
हेतुया एकं, आरम्मणे तीणि…पे… उपनिस्सये तीणि…पे… अविगते एकं. (सब्बत्थ वित्थारो.)
१८-१. अतीतत्तिक-कुसलत्तिकं
७. पञ्हावारो
हेतुपच्चयो
१२३. पच्चुप्पन्नो कुसलो धम्मो पच्चुप्पन्नस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (सब्बत्थ एकं.)
पच्चुप्पन्नो ¶ अकुसलो धम्मो पच्चुप्पन्नस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (सब्बत्थ एकं. सब्बत्थ वित्थारो.)
पच्चुप्पन्नो अब्याकतो धम्मो पच्चुप्पन्नस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो.
हेतुया एकं. (सब्बत्थ वित्थारो.)
१९-१. अतीतारम्मणत्तिक-कुसलत्तिकं
१-७. पटिच्चवारादि
हेतुपच्चयो
१२४. अतीतारम्मणं ¶ ¶ कुसलं धम्मं पटिच्च अतीतारम्मणो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनागतारम्मणं कुसलं धम्मं पटिच्च अनागतारम्मणो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
पच्चुप्पन्नारम्मणं कुसलं धम्मं पटिच्च पच्चुप्पन्नारम्मणो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (सब्बत्थ तीणि. सब्बत्थ वित्थारो.)
१२५. अतीतारम्मणं अकुसलं धम्मं पटिच्च अतीतारम्मणो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनागतारम्मणं अकुसलं धम्मं पटिच्च अनागतारम्मणो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
पच्चुप्पन्नारम्मणं अकुसलं धम्मं पटिच्च पच्चुप्पन्नारम्मणो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (सब्बत्थ तीणि, सब्बत्थ वित्थारो.)
१२६. अतीतारम्मणं अब्याकतं धम्मं पटिच्च अतीतारम्मणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनागतारम्मणं अब्याकतं धम्मं पटिच्च अनागतारम्मणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
पच्चुप्पन्नारम्मणं अब्याकतं धम्मं पटिच्च पच्चुप्पन्नारम्मणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (सब्बत्थ तीणि, सब्बत्थ वित्थारो.)
२०-१. अज्झत्तत्तिक-कुसलत्तिकं
१-७. पटिच्चवारादि
हेतुपच्चयो
१२७. अज्झत्तं ¶ ¶ ¶ कुसलं धम्मं पटिच्च अज्झत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
बहिद्धा कुसलं धम्मं पटिच्च बहिद्धा कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (सब्बत्थ द्वे, सब्बत्थ वित्थारो.)
१२८. अज्झत्तं अकुसलं धम्मं पटिच्च अज्झत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
बहिद्धा अकुसलं धम्मं पटिच्च बहिद्धा अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (सब्बत्थ द्वे, सब्बत्थ वित्थारो.)
१२९. अज्झत्तं अब्याकतं धम्मं पटिच्च अज्झत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
बहिद्धा अब्याकतं धम्मं पटिच्च बहिद्धा अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (सब्बत्थ द्वे, सब्बत्थ वित्थारो.)
२१-१. अज्झत्तारम्मणत्तिक-कुसलत्तिकं
१-७. पटिच्चवारादि
हेतुपच्चयो
१३०. अज्झत्तारम्मणं कुसलं धम्मं पटिच्च अज्झत्तारम्मणो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ द्वे, सब्बत्थ वित्थारो.)
अज्झत्तारम्मणं ¶ अकुसलं धम्मं पटिच्च अज्झत्तारम्मणो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ द्वे, सब्बत्थ वित्थारो.)
अज्झत्तारम्मणं ¶ अब्याकतं धम्मं पटिच्च अज्झत्तारम्मणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ द्वे, सब्बत्थ वित्थारो.)
२२-१. सनिदस्सनत्तिक-कुसलत्तिकं
१-७. पटिच्चवारादि
हेतुपच्चयो
१३१. अनिदस्सनअप्पटिघं कुसलं धम्मं पटिच्च अनिदस्सनअप्पटिघो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)
अनिदस्सनअप्पटिघं ¶ अकुसलं धम्मं पटिच्च अनिदस्सनअप्पटिघो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)
१३२. अनिदस्सनसप्पटिघं अब्याकतं धम्मं पटिच्च अनिदस्सनसप्पटिघो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (एकं). अनिदस्सनसप्पटिघं अब्याकतं धम्मं पटिच्च सनिदस्सनसप्पटिघो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (द्वे). अनिदस्सनसप्पटिघं अब्याकतं धम्मं पटिच्च अनिदस्सनअप्पटिघो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (तीणि). अनिदस्सनसप्पटिघं अब्याकतं धम्मं पटिच्च सनिदस्सनसप्पटिघो अब्याकतो च अनिदस्सनअप्पटिघो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया (चत्तारि). अनिदस्सनसप्पटिघं अब्याकतं धम्मं पटिच्च अनिदस्सनसप्पटिघो अब्याकतो च अनिदस्सनअप्पटिघो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया (पञ्च). अनिदस्सनसप्पटिघं ¶ अब्याकतं धम्मं पटिच्च सनिदस्सनसप्पटिघो अब्याकतो च अनिदस्सनसप्पटिघो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया (छ). अनिदस्सनसप्पटिघं अब्याकतं ¶ धम्मं पटिच्च सनिदस्सनसप्पटिघो अब्याकतो च अनिदस्सनसप्पटिघो अब्याकतो च अनिदस्सनअप्पटिघो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया (सत्त).
१३३. अनिदस्सनअप्पटिघं अब्याकतं धम्मं पटिच्च अनिदस्सनअप्पटिघो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (सत्त). अनिदस्सनअप्पटिघं अब्याकतञ्च अनिदस्सनसप्पटिघं अब्याकतञ्च धम्मं पटिच्च सनिदस्सनसप्पटिघो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (सत्त, संखित्तं).
१३४. हेतुया एकवीस, अविगते एकवीस. (संखित्तं.)
(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
धम्मानुलोमे तिकतिकपट्ठानं निट्ठितं.