📜

धम्मानुलोमे दुकदुकपट्ठानं

१-१. हेतुदुक-सहेतुकदुकं

सहेतुकपदं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

. हेतुं सहेतुकं धम्मं पटिच्च हेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुं सहेतुकं धम्मं पटिच्च नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुं सहेतुकं धम्मं पटिच्च हेतु सहेतुको च नहेतु सहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

. नहेतुं सहेतुकं धम्मं पटिच्च नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया. नहेतुं सहेतुकं धम्मं पटिच्च हेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया. नहेतुं सहेतुकं धम्मं पटिच्च हेतु सहेतुको च नहेतु सहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

. हेतुं सहेतुकञ्च नहेतुं सहेतुकञ्च धम्मं पटिच्च हेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुं सहेतुकञ्च नहेतुं सहेतुकञ्च धम्मं पटिच्च नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया . हेतुं सहेतुकञ्च नहेतुं सहेतुकञ्च धम्मं पटिच्च हेतु सहेतुको च नहेतु सहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

. हेतुया नव, आरम्मणे नव…पे… अविगते नव. (संखित्तं.)

पच्चनीयं

नअधिपतिपच्चयो

. हेतुं सहेतुकं धम्मं पटिच्च हेतु सहेतुको धम्मो उप्पज्जति नअधिपतिपच्चया. (संखित्तं.)

नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव. (संखित्तं.)

हेतुपच्चया नअधिपतिया नव. (संखित्तं.)

नअधिपतिपच्चया हेतुया नव. (संखित्तं.)

(सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)

हेतु-आरम्मणपच्चया

. हेतु सहेतुको धम्मो हेतुस्स सहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो. हेतु सहेतुको धम्मो नहेतुस्स सहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो. हेतु सहेतुको धम्मो हेतुस्स सहेतुकस्स च नहेतुस्स सहेतुकस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (३)

. हेतु सहेतुको धम्मो हेतुस्स सहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. हेतु सहेतुको धम्मो नहेतुस्स सहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. हेतु सहेतुको धम्मो हेतुस्स सहेतुकस्स च नहेतुस्स सहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)

नहेतु सहेतुको धम्मो नहेतुस्स सहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नहेतु सहेतुको धम्मो हेतुस्स सहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नहेतु सहेतुको धम्मो हेतुस्स सहेतुकस्स च नहेतुस्स सहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)

हेतु सहेतुको च नहेतु सहेतुको च धम्मा हेतुस्स सहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. हेतु सहेतुको च नहेतु सहेतुको च धम्मा नहेतुस्स सहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. हेतु सहेतुको च नहेतु सहेतुको च धम्मा हेतुस्स सहेतुकस्स च नहेतुस्स सहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (३) (संखित्तं.)

. हेतुया तीणि, आरम्मणे नव…पे… उपनिस्सये नव अविगते नव. (संखित्तं.)

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

अहेतुकपदं

पच्चयचतुक्कं

. हेतुं अहेतुकं धम्मं पटिच्च नहेतु अहेतुको धम्मो उप्पज्जति हेतुपच्चया. (१)

नहेतुं अहेतुकं धम्मं पटिच्च नहेतु अहेतुको धम्मो उप्पज्जति हेतुपच्चया. (१)

हेतुं अहेतुकञ्च नहेतुं अहेतुकञ्च धम्मं पटिच्च नहेतु अहेतुको धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया तीणि, आरम्मणे एकं, अविगते तीणि. (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)

१०. हेतु अहेतुको धम्मो नहेतुस्स अहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

हेतु अहेतुको धम्मो हेतुस्स अहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. हेतु अहेतुको धम्मो नहेतुस्स अहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)

नहेतु अहेतुको धम्मो नहेतुस्स अहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नहेतु अहेतुको धम्मो हेतुस्स अहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२) (संखित्तं.)

११. हेतुया एकं, आरम्मणे चत्तारि, अविगते चत्तारि. (संखित्तं.)

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

१-२. हेतुदुक-हेतुसम्पयुत्तदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

१२. हेतुं हेतुसम्पयुत्तं धम्मं पटिच्च हेतु हेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. हेतुं हेतुसम्पयुत्तं धम्मं पटिच्च नहेतु हेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. हेतुं हेतुसम्पयुत्तं धम्मं पटिच्च हेतु हेतुसम्पयुत्तो च नहेतु हेतुसम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नहेतुं हेतुसम्पयुत्तं धम्मं पटिच्च नहेतु हेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

हेतुं हेतुसम्पयुत्तञ्च नहेतुं हेतुसम्पयुत्तञ्च धम्मं पटिच्च हेतु हेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.)

१३. हेतुया नव, आरम्मणे नव…पे… अविगते नव. (संखित्तं.)

१४. हेतु हेतुसम्पयुत्तो धम्मो हेतुस्स हेतुसम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि. (संखित्तं.)

हेतुया तीणि…पे… अविगते नव. (संखित्तं.)

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

१५. हेतुं हेतुविप्पयुत्तं धम्मं पटिच्च नहेतु हेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)

नहेतुं हेतुविप्पयुत्तं धम्मं पटिच्च नहेतु हेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)

हेतुं हेतुविप्पयुत्तञ्च नहेतुं हेतुविप्पयुत्तञ्च धम्मं पटिच्च नहेतु हेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया तीणि, आरम्मणे एकं…पे… अविगते तीणि.

(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)

१६. हेतु हेतुविप्पयुत्तो धम्मो नहेतुस्स हेतुविप्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. (संखित्तं.)

हेतुया एकं, आरम्मणे चत्तारि…पे… अविगते चत्तारि. (संखित्तं.)

(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)

१-३. हेतुदुक-हेतुसहेतुकदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

१७. हेतुं हेतुञ्चेव सहेतुकञ्च धम्मं पटिच्च हेतु हेतु चेव सहेतुको धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

नहेतुं सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च नहेतु सहेतुको चेव न च हेतु धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

१-४. हेतुदुक-हेतुहेतुसम्पयुत्तदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

हेतुपच्चयो

१८. हेतुं हेतुञ्चेव हेतुसम्पयुत्तञ्च धम्मं पटिच्च हेतु हेतु चेव हेतुसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

नहेतुं हेतुसम्पयुत्तञ्चेव न च हेतुं धम्मं पटिच्च नहेतु हेतुसम्पयुत्तो चेव न च हेतु धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

१-५. हेतुदुक-नहेतुसहेतुकदुकं

१९. नहेतुं सहेतुकं धम्मं पटिच्च नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

नहेतुं अहेतुकं धम्मं पटिच्च नहेतु अहेतुको धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

हेतुगोच्छकं निट्ठितं.

१-६. हेतुदुक-सप्पच्चयदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

२०. हेतुं सप्पच्चयं धम्मं पटिच्च हेतु सप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नहेतुं सप्पच्चयं धम्मं पटिच्च नहेतु सप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

हेतुं सप्पच्चयञ्च नहेतुं सप्पच्चयञ्च धम्मं पटिच्च हेतु सप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.)

हेतुया नव, आरम्मणे नव…पे… अविगते नव. (संखित्तं.)

(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)

२१. हेतु सप्पच्चयो धम्मो हेतुस्स सप्पच्चयस्स धम्मस्स हेतुपच्चयेन पच्चयो. (संखित्तं.)

हेतुया तीणि. (संखित्तं. पञ्हावारम्पि एवं वित्थारेतब्बं.)

१-७. हेतुदुक-सङ्खतदुकं

२२. हेतुं सङ्खतं धम्मं पटिच्च हेतु सङ्खतो धम्मो उप्पज्जति हेतुपच्चया.

हेतुया नव…पे… अविगते नव. (सप्पच्चयदुकसदिसं.)

१-८. हेतुदुक-सनिदस्सनदुकं

२३. हेतुं अनिदस्सनं धम्मं पटिच्च हेतु अनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नहेतुं अनिदस्सनं धम्मं पटिच्च नहेतु अनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

हेतुं अनिदस्सनञ्च नहेतुं अनिदस्सनञ्च धम्मं पटिच्च हेतु अनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (संखित्तं.)

(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

१-९. हेतुदुक-सप्पटिघदुकं

२४. नहेतुं सप्पटिघं धम्मं पटिच्च नहेतु सप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

२५. हेतुं अप्पटिघं धम्मं पटिच्च हेतु अप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुं अप्पटिघं धम्मं पटिच्च नहेतु अप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुं अप्पटिघं धम्मं पटिच्च हेतु अप्पटिघो च नहेतु अप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया . (३)

नहेतुं अप्पटिघं धम्मं पटिच्च नहेतु अप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

हेतुं अप्पटिघञ्च नहेतुं अप्पटिघञ्च धम्मं पटिच्च हेतु अप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.)

हेतुया नव, आरम्मणे नव…पे… अविगते नव. (संखित्तं.)

(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

१-१०. हेतुदुक-रूपीदुकं

२६. नहेतुं रूपिं धम्मं पटिच्च नहेतु रूपी धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

२७. हेतुं अरूपिं धम्मं पटिच्च हेतु अरूपी धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नहेतुं अरूपिं धम्मं पटिच्च नहेतु अरूपी धम्मो उप्पज्जति हेतुपच्चया… तीणि.

हेतुं अरूपिञ्च नहेतुं अरूपिञ्च धम्मं पटिच्च हेतु अरूपी धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.)

हेतुया नव, आरम्मणे नव…पे… अविगते नव. (संखित्तं.)

(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

१-११. हेतुदुक-लोकियदुकं

२८. हेतुं लोकियं धम्मं पटिच्च हेतु लोकियो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नहेतुं लोकियं धम्मं पटिच्च नहेतु लोकियो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

हेतुं लोकियञ्च नहेतुं लोकियञ्च धम्मं पटिच्च हेतु लोकियो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.)

हेतुया नव, आरम्मणे नव…पे… अविगते नव. (संखित्तं.)

(सहजातवारम्पि…पे… पञ्हावारम्पि एवं वित्थारेतब्बं.)

२९. हेतुं लोकुत्तरं धम्मं पटिच्च हेतु लोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नहेतुं लोकुत्तरं धम्मं पटिच्च नहेतु लोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

हेतुं लोकुत्तरञ्च नहेतुं लोकुत्तरञ्च धम्मं पटिच्च हेतु लोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.)

हेतुया नव, आरम्मणे नव…पे… अविगते नव. (संखित्तं.)

(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पञ्हावारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)

१-१२. हेतुदुक-केनचिविञ्ञेय्यदुकं

३०. हेतुं केनचि विञ्ञेय्यं धम्मं पटिच्च हेतु केनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (संखित्तं.)

(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

३१. हेतुं केनचि नविञ्ञेय्यं धम्मं पटिच्च हेतु केनचि नविञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (सब्बत्थ वित्थारो.)

चूळन्तरदुकं निट्ठितं.

१-१३. हेतुदुक-आसवदुकं

३२. हेतुं आसवं धम्मं पटिच्च हेतु आसवो धम्मो उप्पज्जति हेतुपच्चया. हेतुं आसवं धम्मं पटिच्च नहेतु आसवो धम्मो उप्पज्जति हेतुपच्चया. हेतुं आसवं धम्मं पटिच्च हेतु आसवो च नहेतु आसवो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नहेतुं आसवं धम्मं पटिच्च नहेतु आसवो धम्मो उप्पज्जति हेतुपच्चया. (१)

हेतुं आसवञ्च नहेतुं आसवञ्च धम्मं पटिच्च हेतु आसवो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च. (सब्बत्थ वित्थारो.)

३३. हेतुं नोआसवं धम्मं पटिच्च हेतु नोआसवो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नहेतुं नोआसवं धम्मं पटिच्च नहेतु नोआसवो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

हेतुं नोआसवञ्च नहेतुं नोआसवञ्च धम्मं पटिच्च हेतु नोआसवो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (सब्बत्थ वित्थारो.)

१-१४. हेतुदुक-सासवदुकं

३४. हेतुं सासवं धम्मं पटिच्च हेतु सासवो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नहेतुं सासवं धम्मं पटिच्च नहेतु सासवो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

हेतुं सासवञ्च नहेतुं सासवञ्च धम्मं पटिच्च हेतु सासवो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (सब्बत्थ वित्थारो.)

३५. हेतुं अनासवं धम्मं पटिच्च हेतु अनासवो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नहेतुं अनासवं धम्मं पटिच्च नहेतु अनासवो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

हेतुं अनासवञ्च नहेतुं अनासवञ्च धम्मं पटिच्च हेतु अनासवो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (सब्बत्थ वित्थारो.)

१-१५. हेतुदुक-आसवसम्पयुत्तदुकं

३६. हेतुं आसवसम्पयुत्तं धम्मं पटिच्च हेतु आसवसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (सब्बत्थ वित्थारो.)

३७. हेतुं आसवविप्पयुत्तं धम्मं पटिच्च हेतु आसवविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (सब्बत्थ वित्थारो.)

१-१६. हेतुदुक-आसवसासवदुकं

३८. हेतुं आसवञ्चेव सासवञ्च धम्मं पटिच्च हेतु आसवो चेव सासवो च धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया पञ्च…पे… अविगते पञ्च. (सब्बत्थ वित्थारो.)

३९. हेतुं सासवञ्चेव नो च आसवं धम्मं पटिच्च हेतु सासवो चेव नो च आसवो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (सब्बत्थ वित्थारो.)

१-१७. हेतुदुक-आसवआसवसम्पयुत्तदुकं

४०. हेतुं आसवञ्चेव आसवसम्पयुत्तञ्च धम्मं पटिच्च हेतु आसवो चेव आसवसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया पञ्च…पे… अविगते पञ्च. (सब्बत्थ वित्थारो.)

४१. हेतुं आसवसम्पयुत्तञ्चेव नो च आसवं धम्मं पटिच्च हेतु आसवसम्पयुत्तो चेव नो च आसवो धम्मो उप्पज्जति हेतुपच्चया.

हेतुया पञ्च…पे… अविगते पञ्च. (सब्बत्थ वित्थारो.)

१-१८. हेतुदुक-आसवविप्पयुत्तसासवदुकं

४२. हेतुं आसवविप्पयुत्तं सासवं धम्मं पटिच्च हेतु आसवविप्पयुत्तो सासवो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (सब्बत्थ वित्थारो.)

हेतुं आसवविप्पयुत्तं अनासवं धम्मं पटिच्च हेतु आसवविप्पयुत्तो अनासवो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (सब्बत्थ वित्थारो.)

हेतुदुकआसवगोच्छकं निट्ठितं.

१-१९-५३. हेतुदुक-सञ्ञोजनादिदुकानि

४३. हेतुं सञ्ञोजनं धम्मं पटिच्च…पे… हेतुं गन्थं धम्मं पटिच्च…पे… हेतुं ओघं धम्मं पटिच्च…पे… हेतुं योगं धम्मं पटिच्च…पे… हेतुं नीवरणं धम्मं पटिच्च …पे… हेतुं नोपरामासं धम्मं पटिच्च हेतु नो परामासो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव…पे… अविगते नव (सब्बत्थ गोच्छकं वित्थारेतब्बं.)

हेतुदुकपरामासगोच्छकं निट्ठितं.

१-५४. हेतुदुक-सारम्मणदुकं

४४. हेतुं सारम्मणं धम्मं पटिच्च हेतु सारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नहेतुं सारम्मणं धम्मं पटिच्च नहेतु सारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

हेतुं सारम्मणञ्च नहेतुं सारम्मणञ्च धम्मं पटिच्च हेतु सारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (सब्बत्थ वित्थारो.)

नहेतुं अनारम्मणं धम्मं पटिच्च नहेतु अनारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

१-५५. हेतुदुक-चित्तदुकं

४५. हेतुं नोचित्तं धम्मं पटिच्च हेतु नोचित्तो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (सब्बत्थ वित्थारो.)

१-५६. हेतुदुक-चेतसिकदुकं

४६. हेतुं चेतसिकं धम्मं पटिच्च हेतु चेतसिको धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (सब्बत्थ वित्थारो.)

नहेतुं अचेतसिकं धम्मं पटिच्च नहेतु अचेतसिको धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

१-५७. हेतुदुक-चित्तसम्पयुत्तदुकं

४७. हेतुं चित्तसम्पयुत्तं धम्मं पटिच्च हेतु चित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (सब्बत्थ वित्थारो.)

नहेतुं चित्तविप्पयुत्तं धम्मं पटिच्च नहेतु चित्तविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

१-५८. हेतुदुक-चित्तसंसट्ठदुकं

४८. हेतुं चित्तसंसट्ठं धम्मं पटिच्च हेतु चित्तसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (सब्बत्थ वित्थारो.)

नहेतुं चित्तविसंसट्ठं धम्मं पटिच्च नहेतु चित्तविसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

१-५९. हेतुदुक-चित्तसमुट्ठानदुकं

४९. हेतुं चित्तसमुट्ठानं धम्मं पटिच्च हेतु चित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (सब्बत्थ वित्थारो.)

नहेतुं नोचित्तसमुट्ठानं धम्मं पटिच्च नहेतु नोचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

१-६०. हेतुदुक-चित्तसहभूदुकं

५०. हेतुं चित्तसहभुं धम्मं पटिच्च हेतु चित्तसहभू धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ नव.)

नहेतुं नोचित्तसहभुं धम्मं पटिच्च नहेतु नोचित्तसहभू धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं, सब्बत्थ वित्थारो.)

१-६१. हेतुदुक-चित्तानुपरिवत्तिदुकं

५१. हेतुं चित्तानुपरिवत्तिं धम्मं पटिच्च हेतु चित्तानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ नव.)

नहेतुं नोचित्तानुपरिवत्तिं धम्मं पटिच्च नहेतु नोचित्तानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं, सब्बत्थ वित्थारो.)

१-६२. हेतुदुक-चित्तसंसट्ठसमुट्ठानदुकं

५२. हेतुं चित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च हेतु चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ नव.)

नहेतुं नोचित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च नहेतु नोचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं, सब्बत्थ वित्थारो.)

१-६३. हेतुदुक-चित्तसंसट्ठसमुट्ठानसहभूदुकं

५३. हेतुं चित्तसंसट्ठसमुट्ठानसहभुं धम्मं पटिच्च हेतु चित्तसंसट्ठसमुट्ठानसहभू धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ नव.)

नहेतुं नोचित्तसंसट्ठसमुट्ठानसहभुं धम्मं पटिच्च नहेतु नोचित्तसंसट्ठसमुट्ठानसहभू धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं, सब्बत्थ वित्थारो.)

१-६४. हेतुदुक-चित्तसंसट्ठसमुट्ठानानुपरिवत्तिदुकं

५४. हेतुं चित्तसंसट्ठसमुट्ठानानुपरिवत्तिं धम्मं पटिच्च हेतु चित्तसंसट्ठसमुट्ठानानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ नव.)

नहेतुं नोचित्तसंसट्ठसमुट्ठानानुपरिवत्तिं धम्मं पटिच्च नहेतु नोचित्तसंसट्ठसमुट्ठानानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं, सब्बत्थ वित्थारो.)

१-६५. हेतुदुक-अज्झत्तिकदुकं

५५. नहेतुं अज्झत्तिकं धम्मं पटिच्च नहेतु अज्झत्तिको धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं, सब्बत्थ वित्थारो.)

हेतुं बाहिरं धम्मं पटिच्च हेतु बाहिरो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ नव, सब्बत्थ वित्थारो.)

१-६६. हेतुदुक-उपादादुकं

५६. हेतुं नोउपादा धम्मं पटिच्च हेतु नोउपादा धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (संखित्तं. सब्बत्थ वित्थारो.)

१-६७. हेतुदुक-उपादिन्नदुकं

५७. हेतुं उपादिन्नं धम्मं पटिच्च हेतु उपादिन्नो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (सब्बत्थ वित्थारो.)

हेतुं अनुपादिन्नं धम्मं पटिच्च हेतु अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (सब्बत्थ वित्थारो.)

हेतुदुकमहन्तरदुकं निट्ठितं.

१-६८-७२. हेतुदुक-उपादानगोच्छकं

५८. हेतुं उपादानं धम्मं पटिच्च नहेतु उपादानो धम्मो उप्पज्जति हेतुपच्चया.

हेतुया द्वे…पे… अविगते द्वे. (संखित्तं.)

१-७४-८१. हेतुदुक-किलेसगोच्छकं

५९. हेतुं किलेसं धम्मं पटिच्च हेतु किलेसो धम्मो उप्पज्जति हेतुपच्चया.

हेतुया नव…पे… अविगते नव. (संखित्तं.)

१-८२. हेतुदुक-पिट्ठिदुकं

६०. हेतुं दस्सनेन पहातब्बं धम्मं पटिच्च हेतु दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ नव, विपाकं नत्थि.)

हेतुं नदस्सनेन पहातब्बं धम्मं पटिच्च हेतु नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ नव, विपाकं नत्थि.)

६१. हेतुं भावनाय पहातब्बं धम्मं पटिच्च हेतु भावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ नव, विपाकं नत्थि.)

हेतुं नभावनाय पहातब्बं धम्मं पटिच्च हेतु नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ नव, विपाकं नत्थि.)

६२. हेतुं दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च हेतु दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ नव.)

हेतुं नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च हेतु नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ नव.)

६३. हेतुं भावनाय पहातब्बहेतुकं धम्मं पटिच्च हेतु भावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ नव.)

हेतुं नभावनाय पहातब्बहेतुकं धम्मं पटिच्च हेतु नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ नव.)

६४. हेतुं सवितक्कं धम्मं पटिच्च हेतु सवितक्को धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ नव.)

हेतुं अवितक्कं धम्मं पटिच्च हेतु अवितक्को धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ नव.)

६५. हेतुं सविचारं धम्मं पटिच्च हेतु सविचारो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ नव.)

हेतुं अविचारं धम्मं पटिच्च हेतु अविचारो धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ नव.)

६६. हेतुं सप्पीतिकं धम्मं पटिच्च…पे… हेतुं अप्पीतिकं धम्मं पटिच्च…पे….

हेतुं पीतिसहगतं धम्मं पटिच्च…पे… हेतुं नपीतिसहगतं धम्मं पटिच्च…पे….

हेतुं सुखसहगतं धम्मं पटिच्च…पे… हेतुं नसुखसहगतं धम्मं पटिच्च…पे….

हेतुं उपेक्खासहगतं धम्मं पटिच्च…पे… हेतुं नउपेक्खासहगतं धम्मं पटिच्च…पे….

हेतुं कामावचरं धम्मं पटिच्च…पे… हेतुं नकामावचरं धम्मं पटिच्च…पे….

हेतुं रूपावचरं धम्मं पटिच्च…पे… हेतुं नरूपावचरं धम्मं पटिच्च…पे….

हेतुं अरूपावचरं धम्मं पटिच्च…पे… हेतुं नअरूपावचरं धम्मं पटिच्च…पे….

हेतुं परियापन्नं धम्मं पटिच्च…पे… हेतुं अपरियापन्नं धम्मं पटिच्च…पे….

हेतुं निय्यानिकं धम्मं पटिच्च…पे… हेतुं अनिय्यानिकं धम्मं पटिच्च…पे….

हेतुं नियतं धम्मं पटिच्च…पे… हेतुं अनियतं धम्मं पटिच्च…पे….

हेतुं सउत्तरं धम्मं पटिच्च…पे… हेतुं अनुत्तरं धम्मं पटिच्च…पे….

हेतुं सरणं धम्मं पटिच्च…पे… हेतुं अरणं धम्मं पटिच्च हेतु अरणो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (संखित्तं. सब्बत्थ वित्थारो.)

हेतुदुकपिट्ठिदुकं निट्ठितं.

२-१. सहेतुकदुक-हेतुदुकं

६७. सहेतुकं हेतुं धम्मं पटिच्च सहेतुको हेतु धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

सहेतुकं नहेतुं धम्मं पटिच्च सहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया.

हेतुया नव.

३-१. हेतुसम्पयुत्तदुक-हेतुदुकं

६८. हेतुसम्पयुत्तं हेतुं धम्मं पटिच्च हेतुसम्पयुत्तो हेतु धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

हेतुसम्पयुत्तं नहेतुं धम्मं पटिच्च हेतुसम्पयुत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव.

४-१. हेतुसहेतुकदुक-हेतुदुकं

६९. हेतुञ्चेव सहेतुकञ्च हेतुं धम्मं पटिच्च हेतु चेव सहेतुको च हेतु धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

सहेतुकञ्चेव न च हेतुं नहेतुं धम्मं पटिच्च सहेतुको चेव न च हेतु नहेतु धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

५-१. हेतुहेतुसम्पयुत्तदुक-हेतुदुकं

७०. हेतुञ्चेव हेतुसम्पयुत्तञ्च हेतुं धम्मं पटिच्च हेतु चेव हेतुसम्पयुत्तो च हेतु धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

हेतुसम्पयुत्तञ्चेव न च हेतुं नहेतुं धम्मं पटिच्च हेतुसम्पयुत्तो चेव न च हेतु नहेतु धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

६-१. नहेतुसहेतुकदुक-हेतुदुकं

७१. नहेतुसहेतुकं नहेतुं धम्मं पटिच्च नहेतुसहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया.

नहेतुं अहेतुकं नहेतुं धम्मं पटिच्च नहेतु अहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया.

७-१. चूळन्तरदुक-हेतुदुकं

१-७. पटिच्चवारादि

पच्चयचतुक्कं

७२. सप्पच्चयं हेतुं धम्मं पटिच्च सप्पच्चयो हेतु धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

सप्पच्चयं नहेतुं धम्मं पटिच्च सप्पच्चयो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

७३. सङ्खतं हेतुं धम्मं पटिच्च सङ्खतो हेतु धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

सङ्खतं नहेतुं धम्मं पटिच्च सङ्खतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं).

७४. अनिदस्सनं हेतुं धम्मं पटिच्च अनिदस्सनो हेतु धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

अनिदस्सनं नहेतुं धम्मं पटिच्च अनिदस्सनो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया तीणि, आरम्मणे एकं…पे… अविगते तीणि. (संखित्तं.)

७५. अप्पटिघं हेतुं धम्मं पटिच्च सप्पटिघो हेतु धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

सप्पटिघं नहेतुं धम्मं पटिच्च सप्पटिघो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अप्पटिघं नहेतुं धम्मं पटिच्च अप्पटिघो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

सप्पटिघं नहेतुञ्च अप्पटिघं नहेतुञ्च धम्मं पटिच्च सप्पटिघो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.)

हेतुया नव, आरम्मणे एकं…पे… अञ्ञमञ्ञे छ…पे… अविगते नव.

७६. अरूपिं हेतुं धम्मं पटिच्च अरूपी हेतु धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

रूपिं नहेतुं धम्मं पटिच्च रूपी नहेतु धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव.

७७. लोकियं हेतुं धम्मं पटिच्च लोकियो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)

लोकुत्तरं हेतुं धम्मं पटिच्च लोकुत्तरो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (सब्बत्थ द्वे.)

लोकियं नहेतुं धम्मं पटिच्च लोकियो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)

लोकुत्तरं नहेतुं धम्मं पटिच्च लोकुत्तरो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

लोकियं नहेतुञ्च लोकुत्तरं नहेतुञ्च धम्मं पटिच्च लोकियो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया पञ्च.

७८. केनचि विञ्ञेय्यं हेतुं धम्मं पटिच्च…पे… नकेनचि विञ्ञेय्यं हेतुं धम्मं पटिच्च… (सब्बत्थ नव).

केनचि विञ्ञेय्यं नहेतुं धम्मं पटिच्च…पे… नकेनचि विञ्ञेय्यं नहेतुं धम्मं पटिच्च… (सब्बत्थ नव).

१४-१. आसवगोच्छक-हेतुदुकं

७९. आसवं हेतुं धम्मं पटिच्च…पे… नोआसवं हेतुं धम्मं पटिच्च… (संखित्तं).

आसवं नहेतुं धम्मं पटिच्च…पे… नोआसवं नहेतुं धम्मं पटिच्च… (संखित्तं).

८०. सासवं हेतुं धम्मं पटिच्च…पे… अनासवं हेतुं धम्मं पटिच्च… (सब्बत्थ द्वे).

सासवं नहेतुं धम्मं पटिच्च…पे… अनासवं नहेतुं धम्मं पटिच्च…पे….

८१. आसवसम्पयुत्तं हेतुं धम्मं पटिच्च…पे… आसवविप्पयुत्तं हेतुं धम्मं पटिच्च… (संखित्तं).

आसवसम्पयुत्तं नहेतुं धम्मं पटिच्च…पे… आसवविप्पयुत्तं नहेतुं धम्मं पटिच्च… (संखित्तं).

८२. आसवञ्चेव सासवञ्च हेतुं धम्मं पटिच्च…पे… सासवञ्चेव नो च आसवं हेतुं धम्मं पटिच्च…

आसवञ्चेव सासवञ्च नहेतुं धम्मं पटिच्च…पे… सासवञ्चेव नो च आसवं नहेतुं धम्मं पटिच्च… (संखित्तं).

८३. आसवञ्चेव आसवसम्पयुत्तञ्च हेतुं धम्मं पटिच्च…पे… आसवसम्पयुत्तञ्चेव नो च आसवं हेतुं धम्मं पटिच्च….

आसवञ्चेव आसवसम्पयुत्तञ्च नहेतुं धम्मं पटिच्च…पे… आसवसम्पयुत्तञ्चेव नो च आसवं नहेतुं धम्मं पटिच्च….

८४. आसवविप्पयुत्तं सासवं हेतुं धम्मं पटिच्च…पे… आसवविप्पयुत्तं अनासवं हेतुं धम्मं पटिच्च….

आसवविप्पयुत्तं सासवं नहेतुं धम्मं पटिच्च…पे… आसवविप्पयुत्तं अनासवं नहेतुं धम्मं पटिच्च….

२०-१. सञ्ञोजनादिदुक-हेतुदुकं

८५. सञ्ञोजनं हेतुं धम्मं पटिच्च…पे… गन्थं हेतुं धम्मं पटिच्च…पे….

ओघं हेतुं धम्मं पटिच्च…पे… योगं हेतुं धम्मं पटिच्च…पे….

नीवरणं हेतुं धम्मं पटिच्च…. (संखित्तं.)

नोपरामासं हेतुं धम्मं पटिच्च…. (सब्बत्थ एकं. संखित्तं.)

५५-१. महन्तरदुक-हेतुदुकं

८६. सारम्मणं हेतुं धम्मं पटिच्च…. (सब्बत्थ एकं.) सारम्मणं नहेतुं धम्मं पटिच्च…. (संखित्तं.)

८७. नोचित्तं हेतुं धम्मं पटिच्च….

चेतसिकं हेतुं धम्मं पटिच्च….

चित्तसम्पयुत्तं हेतुं धम्मं पटिच्च….

चित्तसंसट्ठं हेतुं धम्मं पटिच्च….

चित्तसमुट्ठानं हेतुं धम्मं पटिच्च….

चित्तसहभुं हेतुं धम्मं पटिच्च….

चित्तानुपरिवत्तिं हेतुं धम्मं पटिच्च….

चित्तसंसट्ठसमुट्ठानं हेतुं धम्मं पटिच्च….

चित्तसंसट्ठसमुट्ठानसहभुं हेतुं धम्मं पटिच्च….

चित्तसंसट्ठसमुट्ठानानुपरिवत्तिं हेतुं धम्मं पटिच्च….

बाहिरं हेतुं धम्मं पटिच्च….

नोउपादा हेतुं धम्मं पटिच्च….

उपादिन्नं हेतुं धम्मं पटिच्च…पे… अनुपादिन्नं हेतुं धम्मं पटिच्च….

६९-७४-१. उपादानगोच्छक-हेतुदुकं

८८. उपादानं हेतुं धम्मं पटिच्च…पे….

७५-८२-१. किलेसगोच्छक-हेतुदुकं

८९. किलेसं हेतुं धम्मं पटिच्च…पे….

८३-१. पिट्ठिदुक-हेतुदुकं

९०. दस्सनेन पहातब्बं हेतुं धम्मं पटिच्च…पे… नदस्सनेन पहातब्बं हेतुं धम्मं पटिच्च….

९१. भावनाय पहातब्बं हेतुं धम्मं पटिच्च…पे… नभावनाय पहातब्बं हेतुं धम्मं पटिच्च….

९२. दस्सनेन पहातब्बहेतुकं हेतुं धम्मं पटिच्च…पे… नदस्सनेन पहातब्बहेतुकं हेतुं धम्मं पटिच्च….

९३. भावनाय पहातब्बहेतुकं हेतुं धम्मं पटिच्च…पे… नभावनाय पहातब्बहेतुकं हेतुं धम्मं पटिच्च….

९४. सवितक्कं हेतुं धम्मं पटिच्च…पे… अवितक्कं हेतुं धम्मं पटिच्च…पे….

सविचारं हेतुं धम्मं पटिच्च…पे… अविचारं हेतुं धम्मं पटिच्च…पे….

सप्पीतिकं हेतुं धम्मं पटिच्च…पे… अप्पीतिकं हेतुं धम्मं पटिच्च…. (संखित्तं.)

पीतिसहगतं हेतुं धम्मं पटिच्च…पे… नपीतिसहगतं हेतुं धम्मं पटिच्च…पे….

सुखसहगतं हेतुं धम्मं पटिच्च…पे… नसुखसहगतं हेतुं धम्मं पटिच्च…पे….

उपेक्खासहगतं हेतुं धम्मं पटिच्च…पे… नउपेक्खासहगतं हेतुं धम्मं पटिच्च…पे….

कामावचरं हेतुं धम्मं पटिच्च…पे… नकामावचरं हेतुं धम्मं पटिच्च…पे….

रूपावचरं हेतुं धम्मं पटिच्च…पे… नरूपावचरं हेतुं धम्मं पटिच्च…पे….

अरूपावचरं हेतुं धम्मं पटिच्च…पे… नअरूपावचरं हेतुं धम्मं पटिच्च…पे….

परियापन्नं हेतुं धम्मं पटिच्च…पे… अपरियापन्नं हेतुं धम्मं पटिच्च…पे….

निय्यानिकं हेतुं धम्मं पटिच्च…पे… अनिय्यानिकं हेतुं धम्मं पटिच्च…पे….

नियतं हेतुं धम्मं पटिच्च…पे… अनियतं हेतुं धम्मं पटिच्च…पे….

सउत्तरं हेतुं धम्मं पटिच्च…पे… अनुत्तरं हेतुं धम्मं पटिच्च…पे…. (सब्बत्थ द्वे.)

सरणं हेतुं धम्मं पटिच्च…पे… अरणं हेतुं धम्मं पटिच्च अरणो हेतु धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

अरणं नहेतुं धम्मं पटिच्च अरणो नहेतु धम्मो उप्पज्जति हेतुपच्चया.

(सब्बत्थ वित्थारो.)

धम्मानुलोमे दुकदुकपट्ठानं निट्ठितं.

अनुलोमपट्ठानं निट्ठितं.