📜
धम्मानुलोमपच्चनीये दुकतिकपट्ठानं
१-१. हेतुदुक-कुसलत्तिकं
१. कुसलपदं
१-७. पटिच्चवारादि
१. हेतुं ¶ ¶ ¶ कुसलं धम्मं पटिच्च नहेतु नकुसलो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं कुसलं धम्मं पटिच्च ननहेतु नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुं कुसलञ्च नहेतुं कुसलञ्च धम्मं पटिच्च नहेतु नकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (चित्तसमुट्ठानमेव, आरम्मणं नत्थि).
हेतुया तीणि, अधिपतिया तीणि…पे… अविगते तीणि.
(सहजातवारम्पि…पे… निस्सयवारम्पि पटिच्चवारसदिसं.)
२. हेतु कुसलो धम्मो नहेतुस्स नकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
हेतु कुसलो धम्मो नहेतुस्स नकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
नहेतु कुसलो धम्मो ननहेतुस्स नकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
हेतु ¶ कुसलो च नहेतु कुसलो च धम्मा नहेतुस्स नकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि. (संखित्तं.)
३. हेतुया ¶ एकं, आरम्मणे नव, अधिपतिया नव…पे… अविगते तीणि. (पञ्हावारम्पि वित्थारेतब्बं.)
२. अकुसलपदं
१-७. पटिच्चवारादि
४. हेतुं ¶ अकुसलं धम्मं पटिच्च नहेतु नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
नहेतुं अकुसलं धम्मं पटिच्च नहेतु नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
हेतुं अकुसलञ्च नहेतुं अकुसलञ्च धम्मं पटिच्च नहेतु नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.) हेतुया तीणि, अधिपतिया तीणि…पे… अविगते तीणि.
(सहजातवारम्पि…पे… निस्सयवारम्पि पटिच्चवारसदिसं.)
५. हेतु अकुसलो धम्मो नहेतुस्स नअकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
हेतु अकुसलो धम्मो नहेतुस्स नअकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
नहेतु अकुसलो धम्मो ननहेतुस्स नअकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
हेतु अकुसलो च नहेतु अकुसलो च धम्मा नहेतुस्स नअकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि. (संखित्तं.)
६. हेतुया एकं, आरम्मणे नव, अधिपतिया एकं…पे… अविगते तीणि.
३. अब्याकतपदं
३. पच्चयवारो
७. नहेतुं ¶ अब्याकतं धम्मं पच्चया ननहेतु नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि. (निस्सयवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
१-२. हेतुदुक-वेदनात्तिकं
८. हेतुं ¶ ¶ सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
नहेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
हेतुं सुखाय वेदनाय सम्पयुत्तञ्च नहेतुं सुखाय वेदनाय सम्पयुत्तञ्च धम्मं पटिच्च नहेतु नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.) हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि.
(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
९. हेतुं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु नदुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.) हेतुया तीणि. (सब्बत्थ वित्थारो.)
१०. हेतुं अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु नअदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.) हेतुया तीणि. (सब्बत्थ वित्थारो.)
१-३. हेतुदुक-विपाकत्तिकं
११. हेतुं ¶ विपाकं धम्मं पटिच्च नहेतु नविपाको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
हेतुं विपाकधम्मधम्मं पटिच्च नहेतु नविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नहेतुं नेवविपाकनविपाकधम्मधम्मं पटिच्च ननहेतु ननेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१-४. हेतुदुक-उपादिन्नत्तिकं
१२. हेतुं ¶ उपादिन्नुपादानियं धम्मं पटिच्च नहेतु नउपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नहेतुं ¶ अनुपादिन्नअनुपादानियं धम्मं पटिच्च ननहेतु नअनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया.
हेतुं अनुपादिन्नअनुपादानियं धम्मं पटिच्च नहेतु नअनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१-५. हेतुदुक-संकिलिट्ठत्तिकं
१३. हेतुं संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च नहेतु नसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नहेतुं असंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च ननहेतु नअसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
हेतुं ¶ असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च नहेतु नअसंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१-६. हेतुदुक-वितक्कत्तिकं
१४. हेतुं सवितक्कसविचारं धम्मं पटिच्च नहेतु नसवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
हेतुं अवितक्कविचारमत्तं धम्मं पटिच्च नहेतु नअवितक्कविचारमत्तो धम्मो उप्पज्जति ¶ हेतुपच्चया… हेतुया तीणि.
नहेतुं अवितक्कअविचारं धम्मं पटिच्च ननहेतु नअवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१-७. हेतुदुक-पीतित्तिकं
१५. हेतुं पीतिसहगतं धम्मं पटिच्च नहेतु नपीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
हेतुं सुखसहगतं धम्मं पटिच्च नहेतु नसुखसहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
हेतुं उपेक्खासहगतं धम्मं पटिच्च नहेतु नउपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१-८. हेतुदुक-दस्सनत्तिकं
१६. हेतुं ¶ दस्सनेन पहातब्बं धम्मं पटिच्च नहेतु नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
हेतुं भावनाय पहातब्बं धम्मं पटिच्च नहेतु नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नहेतुं ¶ नेवदस्सनेन नभावनाय पहातब्बं धम्मं पच्चया ननहेतु ननेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१-९. हेतुदुक-दस्सनहेतुत्तिकं
१७. हेतुं दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नहेतु नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
हेतुं भावनाय पहातब्बहेतुकं धम्मं पटिच्च नहेतु नभावनाय पहातब्बहेतुको ¶ धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
हेतुं नेवदस्सनेन नभावनाय पहातब्बहेतुकं धम्मं पटिच्च नहेतु ननेवदस्सनेन नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
१-१०. हेतुदुक-आचयगामित्तिकं
१८. हेतुं आचयगामिं धम्मं पटिच्च नहेतु नआचयगामी धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
हेतुं अपचयगामिं धम्मं पटिच्च नहेतु नअपचयगामी धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नहेतुं नेवाचयगामिनापचयगामिं धम्मं पच्चया ननहेतु ननेवाचयगामिनापचयगामी धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१-११. हेतुदुक-सेक्खत्तिकं
१९. हेतुं सेक्खं धम्मं पटिच्च नहेतु नसेक्खो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
हेतुं ¶ असेक्खं धम्मं पटिच्च नहेतु नअसेक्खो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नहेतुं ¶ नेवसेक्खनासेक्खं धम्मं पच्चया ननहेतु ननेवसेक्खनासेक्खो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१-१२. हेतुदुक-परित्तत्तिकं
२०. नहेतुं परित्तं धम्मं पटिच्च ननहेतु नपरित्तो धम्मो उप्पज्जति हेतुपच्चया… (तीणि).
हेतुं महग्गतं धम्मं पटिच्च नहेतु नमहग्गतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
हेतुं अप्पमाणं ¶ धम्मं पटिच्च नहेतु नअप्पमाणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१-१३. हेतुदुक-परित्तारम्मणत्तिकं
२१. हेतुं परित्तारम्मणं धम्मं पटिच्च नहेतु नपरित्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… (तीणि).
हेतुं महग्गतारम्मणं धम्मं पटिच्च नहेतु नमहग्गतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… (तीणि).
हेतुं अप्पमाणारम्मणं धम्मं पटिच्च नहेतु नअप्पमाणारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१-१४. हेतुदुक-हीनत्तिकं
२२. हेतुं हीनं धम्मं पटिच्च नहेतु नहीनो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नहेतुं मज्झिमं धम्मं पच्चया ननहेतु नमज्झिमो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
हेतुं पणीतं धम्मं पटिच्च नहेतु नपणीतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१-१५. हेतुदुक-मिच्छत्तनियतत्तिकं
२३. हेतुं ¶ ¶ मिच्छत्तनियतं धम्मं पटिच्च नहेतु नमिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… (तीणि).
हेतुं सम्मत्तनियतं धम्मं पटिच्च नहेतु नसम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया ¶ … (तीणि).
नहेतुं अनियतं धम्मं पच्चया ननहेतु नअनियतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१-१६. हेतुदुक-मग्गारम्मणत्तिकं
२४. हेतुं मग्गारम्मणं धम्मं पटिच्च नहेतु नमग्गारम्मणो धम्मो उप्पज्जति हेतुपच्चया… (तीणि).
हेतुं मग्गहेतुकं धम्मं पटिच्च नहेतु नमग्गहेतुको धम्मो उप्पज्जति हेतुपच्चया… (तीणि).
हेतुं मग्गाधिपतिं धम्मं पटिच्च नहेतु नमग्गाधिपति धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१-१७. हेतुदुक-उप्पन्नत्तिकं
२५. हेतु अनुप्पन्नो धम्मो नहेतुस्स नअनुप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… आरम्मणे नव, अधिपतिया उपनिस्सये नव.
हेतु उप्पादी धम्मो नहेतुस्स नउप्पादिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… आरम्मणे नव.
१-१८. हेतुदुक-अतीतत्तिकं
२६. हेतु अतीतो धम्मो नहेतुस्स नअतीतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… आरम्मणे नव.
हेतु ¶ अनागतो धम्मो नहेतुस्स नअनागतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… आरम्मणे नव.
१-१९. हेतुदुक-अतीतारम्मणत्तिकं
२७. हेतुं ¶ ¶ अतीतारम्मणं धम्मं पटिच्च नहेतु नअतीतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
हेतुं अनागतारम्मणं धम्मं पटिच्च नहेतु नअनागतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
हेतुं पच्चुप्पन्नारम्मणं धम्मं पटिच्च नहेतु नपच्चुप्पन्नारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१-२०. हेतुदुक-अज्झत्तारम्मणत्तिकं
२८. हेतुं अज्झत्तारम्मणं धम्मं पटिच्च नहेतु नअज्झत्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… (तीणि).
हेतुं बहिद्धारम्मणं धम्मं पटिच्च नहेतु नबहिद्धारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१-२१. हेतुदुक-सनिदस्सनत्तिकं
२९. नहेतु सनिदस्सनसप्पटिघो धम्मो ननहेतुस्स नसनिदस्सनसप्पटिघस्स धम्मस्स आरम्मणपच्चयेन पच्चयो…पे… नहेतु सनिदस्सनसप्पटिघो धम्मो नहेतुस्स नसनिदस्सनसप्पटिघस्स च ननहेतुस्स नसनिदस्सनसप्पटिघस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. आरम्मणे तीणि, अधिपतिया उपनिस्सये पुरेजाते अत्थिया अविगते तीणि.
नहेतुं ¶ अनिदस्सनसप्पटिघं धम्मं पटिच्च नहेतु नअनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं…पे… अविगते एकं.
हेतुं ¶ अनिदस्सनअप्पटिघं धम्मं पटिच्च नहेतु नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं अनिदस्सनअप्पटिघं धम्मं पटिच्च नहेतु नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुं अनिदस्सनअप्पटिघञ्च नहेतुं अनिदस्सनअप्पटिघञ्च धम्मं पटिच्च नहेतु नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. (३) हेतुया तीणि.
२-१. सहेतुकदुक-कुसलत्तिकं
३०. सहेतुकं ¶ कुसलं धम्मं पटिच्च नसहेतुको नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
सहेतुकं अकुसलं धम्मं पटिच्च नसहेतुको नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
अहेतुकं अब्याकतं धम्मं पच्चया नअहेतुको नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
३-१. हेतुसम्पयुत्तदुक-कुसलत्तिकं
३१. हेतुसम्पयुत्तं कुसलं धम्मं पटिच्च नहेतुसम्पयुत्तो नकुसलो ¶ धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
हेतुसम्पयुत्तं अकुसलं धम्मं पटिच्च नहेतुसम्पयुत्तो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
हेतुविप्पयुत्तं अब्याकतं धम्मं पच्चया नहेतुविप्पयुत्तो नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
४-५-१. हेतुसहेतुकादिदुकानि-कुसलत्तिकं
३२. हेतु चेव सहेतुको च कुसलो धम्मो नहेतुस्स चेव नअहेतुकस्स च नकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. हेतु चेव सहेतुको च कुसलो धम्मो नअहेतुकस्स चेव नन च हेतुस्स नकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. हेतु चेव सहेतुको ¶ च कुसलो धम्मो नहेतुस्स चेव नअहेतुकस्स च नकुसलस्स च नअहेतुकस्स चेव नन च हेतुस्स नकुसलस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
सहेतुको चेव न च हेतु कुसलो धम्मो नअहेतुकस्स चेव नन च हेतुस्स नकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. सहेतुको चेव न च हेतु कुसलो धम्मो नहेतुस्स चेव नअहेतुकस्स च नकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. सहेतुको ¶ चेव न च हेतु कुसलो धम्मो नहेतुस्स चेव नअहेतुकस्स च नकुसलस्स च नअहेतुकस्स चेव नन च हेतुस्स नकुसलस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
हेतु चेव सहेतुको कुसलो च सहेतुको चेव न च हेतु कुसलो ¶ च धम्मा नहेतुस्स चेव नअहेतुकस्स नकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. हेतु चेव सहेतुको कुसलो च सहेतुको चेव न च हेतु कुसलो च धम्मा नअहेतुकस्स चेव नन च हेतुस्स नकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. हेतु चेव सहेतुको कुसलो च सहेतुको चेव न च हेतु कुसलो च धम्मा नहेतुस्स चेव नअहेतुकस्स नकुसलस्स च नअहेतुकस्स चेव नन हेतुस्स नकुसलस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
आरम्मणे नव.
३३. हेतु चेव सहेतुको च अकुसलो धम्मो नहेतुस्स चेव नअहेतुकस्स नअकुसलस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (एतेन उपायेन नव पञ्हा कातब्बा.)
३४. हेतु चेव सहेतुको च अब्याकतो धम्मो नहेतुस्स चेव नअहेतुकस्स च नअब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (नव पञ्हा कातब्बा.) (संखित्तं, हेतुहेतुसम्पयुत्तदुकं हेतुसहेतुकदुकसदिसं. संखित्तं. नव पञ्हा.)
६-१. नहेतुसहेतुकदुक-कुसलत्तिकं
३५. नहेतुं ¶ सहेतुकं कुसलं धम्मं पटिच्च नहेतु नसहेतुको नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
नहेतुं सहेतुकं अकुसलं धम्मं पटिच्च नहेतु नसहेतुको नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
नहेतुं अहेतुकं अब्याकतं धम्मं पच्चया नहेतु नअहेतुको नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया ¶ . हेतुया एकं.
हेतुगोच्छकं निट्ठितं.
७-८-१. सप्पच्चयादिदुकानि-कुसलत्तिकं
३६. सप्पच्चयं ¶ कुसलं धम्मं पटिच्च नअप्पच्चयो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
सप्पच्चयं अकुसलं धम्मं पटिच्च नअप्पच्चयो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
सप्पच्चयं अब्याकतं धम्मं पच्चया नअप्पच्चयो नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं…पे… (संखित्तं सप्पच्चयसदिसं).
९-१०-१. सनिदस्सनादिदुकानि-कुसलत्तिकं
३७. अनिदस्सनं कुसलं धम्मं पटिच्च नअनिदस्सनो नकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि. (अकुसलं कुसलसदिसं.)
अनिदस्सनं अब्याकतं धम्मं पच्चया नसनिदस्सनो नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
अप्पटिघं ¶ कुसलं धम्मं पटिच्च नअप्पटिघो नकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
अप्पटिघं अकुसलं धम्मं पटिच्च नअप्पटिघो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
अब्याकतो एकं.
११-१. रूपीदुक-कुसलत्तिकं
३८. अरूपिं ¶ कुसलं धम्मं पटिच्च नअरूपी नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
अरूपिं अकुसलं धम्मं पटिच्च नअरूपी नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
रूपिं अब्याकतं धम्मं पच्चया नरूपी नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
१२-१. लोकियदुक-कुसलत्तिकं
३९. लोकियं कुसलं धम्मं पटिच्च नलोकुत्तरो नकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया द्वे.
लोकियं ¶ अकुसलं धम्मं पटिच्च नलोकुत्तरो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
लोकियं अब्याकतं धम्मं पच्चया नलोकियो नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया द्वे.
१३-१. केनचिविञ्ञेय्यदुक-कुसलत्तिकं
४०. केनचि विञ्ञेय्यं कुसलं धम्मं पटिच्च नकेनचि विञ्ञेय्यो नकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
केनचि ¶ विञ्ञेय्यं अकुसलं धम्मं पटिच्च नकेनचि विञ्ञेय्यो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
केनचि विञ्ञेय्यं अब्याकतं धम्मं पच्चया नकेनचि विञ्ञेय्यो नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
चूळन्तरदुकं निट्ठितं.
१४-१. आसवदुक-कुसलत्तिकं
४१. नोआसवं ¶ कुसलं धम्मं पटिच्च नोआसवो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
आसवं अकुसलं धम्मं पटिच्च नोआसवो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नोआसवं अब्याकतं धम्मं पच्चया ननोआसवो नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१५-१. सासवदुक-कुसलत्तिकं
४२. सासवं कुसलं धम्मं पटिच्च नअनासवो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. अनासवं कुसलं धम्मं पटिच्च नअनासवो नकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया द्वे.
सासवं अकुसलं धम्मं पटिच्च नअनासवो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
सासवं ¶ अब्याकतं धम्मं पच्चया नसासवो नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया द्वे.
१६-१. आसवसम्पयुत्तदुक-कुसलत्तिकं
४३. आसवविप्पयुत्तं ¶ कुसलं धम्मं पटिच्च नआसवसम्पयुत्तो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
आसवसम्पयुत्तं अकुसलं धम्मं पटिच्च नआसवसम्पयुत्तो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
आसवविप्पयुत्तं अब्याकतं धम्मं पच्चया नआसवसम्पयुत्तो नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया ¶ … हेतुया तीणि.
१७-१८-१. आसवसासवादिदुकानि-कुसलत्तिकं
४४. सासवञ्चेव नो च आसवं कुसलं धम्मं पटिच्च नआसवो चेव नअनासवो च नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
आसवञ्चेव सासवञ्च अकुसलं धम्मं पटिच्च नोआसवो चेव नअनासवो च नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
सासवञ्चेव नो च आसवं अब्याकतं धम्मं पच्चया नअनासवो चेव ननो च आसवो नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
(आसवआसवसम्पयुत्तदुकं आसवसासवदुकसदिसं.)
१९-१. आसवविप्पयुत्तसासवदुक-कुसलत्तिकं
४५. आसवविप्पयुत्तं सासवं कुसलं धम्मं पटिच्च आसवविप्पयुत्तो नअनासवो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. एकं.
आसवविप्पयुत्तं अनासवं कुसलं धम्मं पटिच्च आसवविप्पयुत्तो नअनासवो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. एकं.
आसवविप्पयुत्तं ¶ ¶ सासवं अकुसलं धम्मं पटिच्च आसवविप्पयुत्तो नअनासवो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
आसवविप्पयुत्तं सासवं अब्याकतं धम्मं पच्चया आसवविप्पयुत्तो नसासवो नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया. आसवविप्पयुत्तं ¶ सासवं अब्याकतं धम्मं पच्चया आसवविप्पयुत्तो नअनासवो नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया द्वे.
आसवगोच्छकं निट्ठितं.
२०-५४-१. सञ्ञोजनादिदुकानि-कुसलत्तिकं
४६. नोसञ्ञोजनं कुसलं धम्मं पटिच्च नोसञ्ञोजनो नकुसलो धम्मो उप्पज्जति हेतुपच्चया…पे… नोगन्थं कुसलं धम्मं पटिच्च नोगन्थो नकुसलो धम्मो उप्पज्जति हेतुपच्चया…पे… नोओघं कुसलं धम्मं पटिच्च नोओघो नकुसलो धम्मो उप्पज्जति हेतुपच्चया…पे… नोयोगं कुसलं धम्मं पटिच्च नोयोगो नकुसलो धम्मो उप्पज्जति हेतुपच्चया…पे… नोनीवरणं कुसलं धम्मं पटिच्च नोनीवरणो नकुसलो धम्मो उप्पज्जति हेतुपच्चया…पे… नोपरामासं कुसलं धम्मं पटिच्च नोपरामासो नकुसलो धम्मो उप्पज्जति हेतुपच्चया.
५५-१. सारम्मणदुक-कुसलत्तिकं
४७. सारम्मणं कुसलं धम्मं पटिच्च नसारम्मणो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
सारम्मणं अकुसलं धम्मं पटिच्च नसारम्मणो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
अनारम्मणं अब्याकतं धम्मं पच्चया नअनारम्मणो नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
५६-१. चित्तदुक-कुसलत्तिकं
४८. चित्तं ¶ ¶ कुसलं धम्मं पटिच्च नचित्तो नकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
चित्तं ¶ अकुसलं धम्मं पटिच्च नचित्तो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नोचित्तं अब्याकतं धम्मं पच्चया ननोचित्तो नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
५७-१. चेतसिकदुक-कुसलत्तिकं
४९. चेतसिकं कुसलं धम्मं पटिच्च नचेतसिको नकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
चेतसिकं अकुसलं धम्मं पटिच्च नचेतसिको नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
अचेतसिकं अब्याकतं धम्मं पच्चया नअचेतसिको नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
५८-१. चित्तसम्पयुत्तदुक-कुसलत्तिकं
५०. चित्तसम्पयुत्तं कुसलं धम्मं पटिच्च नचित्तसम्पयुत्तो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
चित्तसम्पयुत्तं अकुसलं धम्मं पटिच्च नचित्तसम्पयुत्तो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं. (अब्याकतमूलं तीणियेव पच्चयवसेन.)
५९-१. चित्तसंसट्ठदुक-कुसलत्तिकं
५१. चित्तसंसट्ठं ¶ ¶ कुसलं धम्मं पटिच्च नचित्तसंसट्ठो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
चित्तसंसट्ठं अकुसलं धम्मं पटिच्च नचित्तसंसट्ठो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं. (अब्याकतमूलं तीणियेव पच्चयवसेन.)
६०-१. चित्तसमुट्ठानदुक-कुसलत्तिकं
५२. चित्तसमुट्ठानं कुसलं धम्मं पटिच्च ननोचित्तसमुट्ठानो नकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
चित्तसमुट्ठानं ¶ अकुसलं धम्मं पटिच्च ननोचित्तसमुट्ठानो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि. (अब्याकतमूलं तीणियेव पच्चयवसेन.)
६१-१. चित्तसहभूदुक-कुसलत्तिकं
५३. चित्तसहभुं कुसलं धम्मं पटिच्च नोचित्तसहभू नकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
चित्तसहभुं अकुसलं धम्मं पटिच्च नोचित्तसहभू नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव. (अब्याकतमूलं तीणियेव पच्चयवसेन.)
६२-१. चित्तानुपरिवत्तिदुक-कुसलत्तिकं
५४. चित्तानुपरिवत्तिं ¶ कुसलं धम्मं पटिच्च नोचित्तानुपरिवत्ती नकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
चित्तानुपरिवत्तिं अकुसलं धम्मं पटिच्च नोचित्तानुपरिवत्ती नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव. (अब्याकतमूलं तीणियेव पच्चयवसेन.)
६३-१. चित्तसंसट्ठसमुट्ठानदुक-कुसलत्तिकं
५५. चित्तसंसट्ठसमुट्ठानं ¶ कुसलं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानो नकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
चित्तसंसट्ठसमुट्ठानं अकुसलं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि. (अब्याकतमूलं तीणियेव पच्चयवसेन.)
६४-१. चित्तसंसट्ठसमुट्ठानसहभूदुक-कुसलत्तिकं
५६. चित्तसंसट्ठसमुट्ठानसहभुं कुसलं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानसहभू नकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
चित्तसंसट्ठसमुट्ठानसहभुं अकुसलं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानसहभू नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि. (अब्याकतमूलं तीणियेव पच्चयवसेन.)
६५-१. चित्तसंसट्ठसमुट्ठानानुपरिवत्तिदुक-कुसलत्तिकं
५७. चित्तसंसट्ठसमुट्ठानानुपरिवत्तिं ¶ कुसलं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानानुपरिवत्ती नकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
चित्तसंसट्ठसमुट्ठानानुपरिवत्तिं अकुसलं धम्मं पटिच्च ¶ नोचित्तसंसट्ठसमुट्ठानानुपरिवत्ती नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि. (अब्याकतमूलं तीणियेव.)
६६-१. अज्झत्तिकदुक-कुसलत्तिकं
५८. अज्झत्तिकं कुसलं धम्मं पटिच्च नअज्झत्तिको नकुसलो धम्मो उप्पज्जति हेतुपच्चया. बाहिरं कुसलं धम्मं पटिच्च नअज्झत्तिको नकुसलो धम्मो उप्पज्जति हेतुपच्चया. अज्झत्तिकं कुसलञ्च बाहिरं कुसलञ्च धम्मं पटिच्च नअज्झत्तिको नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया तीणि.
अज्झत्तिकं ¶ अकुसलं धम्मं पटिच्च नअज्झत्तिको नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. बाहिरं अकुसलं धम्मं पटिच्च नअज्झत्तिको नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. अज्झत्तिकं अकुसलञ्च बाहिरं अकुसलञ्च धम्मं पटिच्च नअज्झत्तिको नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया तीणि. (अब्याकतमूलं तीणियेव.)
६७-१. उपादादुक-कुसलत्तिकं
५९. नोउपादा कुसलं धम्मं पटिच्च ननोउपादा नकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नोउपादा अकुसलं धम्मं पटिच्च ननोउपादा नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि. (अब्याकतमूलं एकंयेव.)
६८-१. उपादिन्नदुक-कुसलत्तिकं
६०. अनुपादिन्नं कुसलं धम्मं पटिच्च नउपादिन्नो नकुसलो धम्मो ¶ उप्पज्जति हेतुपच्चया. हेतुया एकं.
अनुपादिन्नं ¶ अकुसलं धम्मं पटिच्च नउपादिन्नो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं. (अब्याकतमूलं एकंयेव.)
महन्तरदुकं निट्ठितं.
६९-८२-१. द्विगोच्छकानि-कुसलत्तिकं
६१. नोउपादानं कुसलं धम्मं पटिच्च नोउपादानो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
उपादानं ¶ अकुसलं धम्मं पटिच्च नोउपादानो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नोकिलेसं कुसलं धम्मं पटिच्च नोकिलेसो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं. (संखित्तं.)
८३-१. दस्सनेनपहातब्बदुक-कुसलत्तिकं
६२. नदस्सनेन पहातब्बं कुसलं धम्मं पटिच्च नदस्सनेन पहातब्बो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
दस्सनेन पहातब्बं अकुसलं धम्मं पटिच्च नदस्सनेन पहातब्बो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. नदस्सनेन पहातब्बं अकुसलं धम्मं पटिच्च नदस्सनेन पहातब्बो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
नदस्सनेन पहातब्बं अब्याकतं धम्मं पच्चया ननदस्सनेन पहातब्बो नअब्याकतो ¶ धम्मो उप्पज्जति हेतुपच्चया… हेतुया द्वे.
८४-१. भावनायपहातब्बदुक-कुसलत्तिकं
६३. नभावनाय पहातब्बं कुसलं धम्मं पटिच्च नभावनाय पहातब्बो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
भावनाय पहातब्बं अकुसलं धम्मं पटिच्च नभावनाय पहातब्बो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया द्वे.
नभावनाय पहातब्बं अब्याकतं धम्मं पच्चया ननभावनाय पहातब्बो नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया द्वे.
८५-१. दस्सनेनपहातब्बहेतुकदुक-कुसलत्तिकं
६४. नदस्सनेन ¶ पहातब्बहेतुकं कुसलं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
दस्सनेन ¶ पहातब्बहेतुकं अकुसलं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नदस्सनेन पहातब्बहेतुकं अब्याकतं धम्मं पच्चया ननदस्सनेन पहातब्बहेतुको नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया द्वे. (अब्याकतवारे सब्बत्थ पच्चयवसेन गणेतब्बं.)
८६-१. भावनायपहातब्बहेतुकदुक-कुसलत्तिकं
६५. नभावनाय ¶ पहातब्बहेतुकं कुसलं धम्मं पटिच्च नभावनाय पहातब्बहेतुको नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
भावनाय पहातब्बहेतुकं अकुसलं धम्मं पटिच्च नभावनाय पहातब्बहेतुको नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि. (अब्याकतमूलं द्वे.)
८७-१. सवितक्कदुक-कुसलत्तिकं
६६. सवितक्कं कुसलं धम्मं पटिच्च नसवितक्को नकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
सवितक्कं अकुसलं धम्मं पटिच्च नसवितक्को नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि. (अब्याकतमूलं तीणियेव.)
८८-१. सविचारदुक-कुसलत्तिकं
६७. सविचारं कुसलं धम्मं पटिच्च नसविचारो नकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
सविचारं अकुसलं धम्मं पटिच्च नसविचारो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि. (अब्याकतमूलं तीणियेव.)
८९-१. सप्पीतिकदुक-कुसलत्तिकं
६८. सप्पीतिकं ¶ ¶ ¶ कुसलं धम्मं पटिच्च नसप्पीतिको नकुसलो धम्मो उप्पज्जति हेतुपच्चया. अप्पीतिकं कुसलं धम्मं पटिच्च नसप्पीतिको नकुसलो धम्मो उप्पज्जति हेतुपच्चया. सप्पीतिकं कुसलञ्च अप्पीतिकं कुसलञ्च धम्मं पटिच्च नसप्पीतिको नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया तीणि.
सप्पीतिकं अकुसलं धम्मं पटिच्च नसप्पीतिको नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. अप्पीतिकं अकुसलं धम्मं पटिच्च नसप्पीतिको नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. सप्पीतिकं अकुसलञ्च अप्पीतिकं अकुसलञ्च धम्मं पटिच्च नसप्पीतिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया तीणि. (अब्याकतमूलं तीणियेव.)
९०-१. पीतिसहगतदुक-कुसलत्तिकं
६९. पीतिसहगतं कुसलं धम्मं पटिच्च नपीतिसहगतो नकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
पीतिसहगतं अकुसलं धम्मं पटिच्च नपीतिसहगतो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि. (अब्याकतमूलं तीणियेव.)
९१-१. सुखसहगतदुक-कुसलत्तिकं
७०. सुखसहगतं कुसलं धम्मं पटिच्च नसुखसहगतो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. नसुखसहगतं कुसलं धम्मं पटिच्च नसुखसहगतो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. सुखसहगतं कुसलञ्च नसुखसहगतं कुसलञ्च धम्मं पटिच्च नसुखसहगतो नकुसलो धम्मो ¶ उप्पज्जति हेतुपच्चया. हेतुया तीणि.
सुखसहगतं अकुसलं धम्मं पटिच्च नसुखसहगतो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. नसुखसहगतं अकुसलं धम्मं पटिच्च नसुखसहगतो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया ¶ . सुखसहगतं अकुसलञ्च नसुखसहगतं अकुसलञ्च धम्मं पटिच्च नसुखसहगतो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया तीणि. (अब्याकतमूलं तीणियेव.)
९२-१. उपेक्खासहगतदुक-कुसलत्तिकं
७१. उपेक्खासहगतं ¶ कुसलं धम्मं पटिच्च नउपेक्खासहगतो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. नउपेक्खासहगतं कुसलं धम्मं पटिच्च नउपेक्खासहगतो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. उपेक्खासहगतं कुसलञ्च नउपेक्खासहगतं कुसलञ्च धम्मं पटिच्च नउपेक्खासहगतो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया तीणि.
उपेक्खासहगतं अकुसलं धम्मं पटिच्च नउपेक्खासहगतो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. नउपेक्खासहगतं अकुसलं धम्मं पटिच्च नउपेक्खासहगतो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. उपेक्खासहगतं अकुसलञ्च नउपेक्खासहगतं अकुसलञ्च धम्मं पटिच्च नउपेक्खासहगतो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया तीणि. (अब्याकतमूलं तीणियेव.)
९३-१. कामावचरदुक-कुसलत्तिकं
७२. कामावचरं कुसलं धम्मं पटिच्च ननकामावचरो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. नकामावचरं कुसलं धम्मं पटिच्च ननकामावचरो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
कामावचरं अकुसलं धम्मं पटिच्च ननकामावचरो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं. (अब्याकतमूलं द्वे.)
९४-१. रूपावचरदुक-कुसलत्तिकं
७३. रूपावचरं ¶ कुसलं धम्मं पटिच्च नरूपावचरो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. नरूपावचरं कुसलं धम्मं पटिच्च नरूपावचरो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
नरूपावचरं ¶ अकुसलं धम्मं पटिच्च नरूपावचरो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं. (अब्याकतमूलं द्वे.)
९५-१. अरूपावचरदुक-कुसलत्तिकं
७४. अरूपावचरं कुसलं धम्मं पटिच्च नअरूपावचरो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. नअरूपावचरं कुसलं धम्मं पटिच्च नअरूपावचरो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
नअरूपावचरं ¶ अकुसलं धम्मं पटिच्च नअरूपावचरो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं. (अब्याकतमूलं द्वे.)
९६-१. परियापन्नदुक-कुसलत्तिकं
७५. परियापन्नं कुसलं धम्मं पटिच्च नअपरियापन्नो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. अपरियापन्नं कुसलं धम्मं पटिच्च नअपरियापन्नो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
परियापन्नं अकुसलं धम्मं पटिच्च नअपरियापन्नो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं. (अब्याकतमूलं द्वे.)
९७-१. निय्यानिकदुक-कुसलत्तिकं
७६. निय्यानिकं ¶ कुसलं धम्मं पटिच्च ननिय्यानिको नकुसलो धम्मो उप्पज्जति हेतुपच्चया. अनिय्यानिकं कुसलं धम्मं पटिच्च ननिय्यानिको नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
अनिय्यानिकं अकुसलं धम्मं पटिच्च ननिय्यानिको नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं. (अब्याकतमूलं द्वे.)
९८-१. नियतदुक-कुसलत्तिकं
७७. नियतं ¶ कुसलं धम्मं पटिच्च ननियतो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. अनियतं कुसलं धम्मं पटिच्च ननियतो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
नियतं अकुसलं धम्मं पटिच्च ननियतो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. अनियतं अकुसलं धम्मं पटिच्च ननियतो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे. (अब्याकतमूले द्वे.)
९९-१. सउत्तरदुक-कुसलत्तिकं
७८. सउत्तरं कुसलं धम्मं पटिच्च नअनुत्तरो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. अनुत्तरं कुसलं धम्मं पटिच्च नअनुत्तरो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
सउत्तरं अकुसलं धम्मं पटिच्च नअनुत्तरो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं ¶ . (अब्याकतमूले द्वे.)
१००-१. सरणदुक-कुसलत्तिकं
७९. अरणं ¶ कुसलं धम्मं पटिच्च नसरणो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
सरणं अकुसलं धम्मं पटिच्च नसरणो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
अरणं अब्याकतं धम्मं पच्चया नअरणो नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया. अरणं अब्याकतं धम्मं पच्चया नसरणो नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे. (सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
८०. अरणो अब्याकतो धम्मो नअरणस्स नअब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अरणो अब्याकतो धम्मो नसरणस्स नअब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
आरम्मणे ¶ द्वे…पे… अविगते द्वे.
१००-२. सरणदुक-वेदनात्तिकं
८१. सरणं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नसरणो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. सरणं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नअरणो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. सरणं सुखाय वेदनाय सम्पयुत्तं ¶ धम्मं पटिच्च नसरणो नसुखाय वेदनाय सम्पयुत्तो च नअरणो नसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अरणं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नसरणो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
हेतुया चत्तारि.
८२. सरणं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नसरणो नदुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया तीणि.
सरणं ¶ अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नसरणो नअदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया….
हेतुया चत्तारि.
१००-३. सरणदुक-विपाकत्तिकं
८३. अरणं विपाकं धम्मं पटिच्च नसरणो नविपाको धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
सरणं विपाकधम्मधम्मं पटिच्च नसरणो नविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. अरणं विपाकधम्मधम्मं पटिच्च नसरणो नविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
अरणं ¶ नेवविपाकनविपाकधम्मधम्मं पटिच्च नसरणो ननेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
१००-४. सरणदुक-उपादिन्नत्तिकं
८४. अरणं उपादिन्नुपादानियं धम्मं पटिच्च नसरणो नउपादिन्नुपादानियो ¶ धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
अरणं अनुपादिन्नअनुपादानियं धम्मं पटिच्च नसरणो नअनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
१००-५. सरणदुक-संकिलिट्ठत्तिकं
८५. सरणं संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च नसरणो नसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
अरणं असंकिलिट्ठसंकिलेसिकं धम्मं पच्चया नअरणो नअसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. अरणं असंकिलिट्ठसंकिलेसिकं धम्मं पच्चया नसरणो नअसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
अरणं असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च नसरणो नअसंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
१००-६. सरणदुक-वितक्कत्तिकं
८६. सरणं ¶ सवितक्कसविचारं धम्मं पटिच्च नसरणो नसवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अरणं ¶ सवितक्कसविचारं धम्मं पटिच्च नअरणो नसवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया. एकं.
८७. सरणं अवितक्कविचारमत्तं धम्मं पटिच्च नसरणो नअवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया चत्तारि.
अरणं अवितक्कअविचारं धम्मं पटिच्च नसरणो नअवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
१००-७. सरणदुक-पीतित्तिकं
८८. सरणं ¶ पीतिसहगतं धम्मं पटिच्च नसरणो नपीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अरणं पीतिसहगतं धम्मं पटिच्च नसरणो नपीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया. एकं.
सरणं सुखसहगतं धम्मं पटिच्च नसरणो नसुखसहगतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अरणं सुखसहगतं धम्मं पटिच्च नसरणो नसुखसहगतो धम्मो उप्पज्जति हेतुपच्चया. एकं.
सरणं उपेक्खासहगतं धम्मं पटिच्च नसरणो नउपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया चत्तारि.
१००-८. सरणदुक-दस्सनत्तिकं
८९. सरणं दस्सनेन पहातब्बं धम्मं पटिच्च नसरणो नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
सरणं भावनाय पहातब्बं धम्मं पटिच्च नसरणो नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
अरणं ¶ ¶ नेवदस्सनेन नभावनाय पहातब्बं धम्मं पच्चया नअरणो ननेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
१००-९. सरणदुक-दस्सनहेतुत्तिकं
९०. सरणं दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नसरणो नदस्सनेन ¶ पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
सरणं भावनाय पहातब्बहेतुकं धम्मं पटिच्च नसरणो नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
अरणं नेवदस्सनेन नभावनाय पहातब्बहेतुकं धम्मं पटिच्च नअरणो ननेवदस्सनेन नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
१००-१०. सरणदुक-आचयगामित्तिकं
९१. सरणं आचयगामिं धम्मं पटिच्च नसरणो नआचयगामी धम्मो उप्पज्जति हेतुपच्चया… हेतुया द्वे.
अरणं अपचयगामिं धम्मं पटिच्च नसरणो नअपचयगामी धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
अरणं नेवाचयगामिनापचयगामिं धम्मं पच्चया नअरणो ननेवाचयगामिनापचयगामी धम्मो उप्पज्जति हेतुपच्चया.
१००-११. सरणदुक-सेक्खत्तिकं
९२. अरणं सेक्खं धम्मं पटिच्च नसरणो नसेक्खो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
अरणं ¶ असेक्खं धम्मं पटिच्च नसरणो नअसेक्खो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
अरणं ¶ नेवसेक्खनासेक्खं धम्मं पच्चया नसरणो ननेवसेक्खनासेक्खो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
१००-१२. सरणदुक-परित्तत्तिकं
९३. अरणं ¶ परित्तं धम्मं पटिच्च नसरणो नपरित्तो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
अरणं महग्गतं धम्मं पटिच्च नसरणो नमहग्गतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
अरणं अप्पमाणं धम्मं पटिच्च नसरणो नअप्पमाणो धम्मो उप्पज्जति हेतुपच्चया ¶ . हेतुया एकं.
१००-१३. सरणदुक-परित्तारम्मणत्तिकं
९४. सरणं परित्तारम्मणं धम्मं पटिच्च नसरणो नपरित्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया. अरणं परित्तारम्मणं धम्मं पटिच्च नसरणो नपरित्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
सरणं महग्गतारम्मणं धम्मं पटिच्च नसरणो नमहग्गतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. अरणं महग्गतारम्मणं धम्मं पटिच्च नसरणो नमहग्गतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
अरणं अप्पमाणारम्मणं धम्मं पटिच्च नसरणो नअप्पमाणारम्मणो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
१००-१४. सरणदुक-हीनत्तिकं
९५. सरणं हीनं धम्मं पटिच्च नसरणो नहीनो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
अरणं ¶ मज्झिमं धम्मं पच्चया नअरणो नमज्झिमो धम्मो उप्पज्जति हेतुपच्चया. अरणं मज्झिमं धम्मं पच्चया नसरणो नमज्झिमो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
अरणं पणीतं धम्मं पटिच्च नसरणो नपणीतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
१००-१५. सरणदुक-मिच्छत्तनियतत्तिकं
९६. सरणं ¶ मिच्छत्तनियतं धम्मं पटिच्च नसरणो नमिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
अरणं सम्मत्तनियतं धम्मं पटिच्च नसरणो नसम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
अरणं अनियतं धम्मं पच्चया नअरणो नअनियतो धम्मो उप्पज्जति हेतुपच्चया. अरणं अनियतं धम्मं पच्चया नसरणो नअनियतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
१००-१६. सरणदुक-मग्गारम्मणत्तिकं
९७. अरणं मग्गारम्मणं धम्मं पटिच्च नसरणो नमग्गारम्मणो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
अरणं मग्गहेतुकं धम्मं पटिच्च नसरणो नमग्गहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
अरणं मग्गाधिपतिं धम्मं पटिच्च नसरणो नमग्गाधिपति धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.
१००-१७. सरणदुक-उप्पन्नत्तिकं
९८. सरणो अनुप्पन्नो धम्मो नसरणस्स नअनुप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… आरम्मणे चत्तारि.
अरणो ¶ उप्पादी धम्मो नअरणस्स नउप्पादिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अरणो उप्पादी धम्मो नसरणस्स नउप्पादिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो ¶ . आरम्मणे द्वे.
१००-१८. सरणदुक-अतीतत्तिकं
९९. सरणो अतीतो धम्मो नसरणस्स नअतीतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… आरम्मणे चत्तारि. (अनागतो अतीतसदिसो.)
१००-१९. सरणदुक-अतीतारम्मणत्तिकं
१००. सरणं ¶ अतीतारम्मणं धम्मं पटिच्च नसरणो नअतीतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. अरणं अतीतारम्मणं धम्मं पटिच्च नसरणो नअतीतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
सरणं अनागतारम्मणं धम्मं पटिच्च नसरणो नअनागतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. अरणं अनागतारम्मणं धम्मं पटिच्च नसरणो नअनागतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
सरणं पच्चुप्पन्नारम्मणं धम्मं पटिच्च नसरणो नपच्चुप्पन्नारम्मणो धम्मो उप्पज्जति हेतुपच्चया. अरणं पच्चुप्पन्नारम्मणं धम्मं पटिच्च नसरणो नपच्चुप्पन्नारम्मणो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
१००-२१. सरणदुक-अज्झत्तारम्मणत्तिकं
१०१. सरणं अज्झत्तारम्मणं धम्मं पटिच्च नसरणो नअज्झत्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया. अरणं अज्झत्तारम्मणं धम्मं पटिच्च नसरणो नअज्झत्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
सरणं ¶ बहिद्धारम्मणं धम्मं पटिच्च नसरणो नबहिद्धारम्मणो धम्मो उप्पज्जति हेतुपच्चया. अरणं बहिद्धारम्मणं धम्मं पटिच्च नसरणो नबहिद्धारम्मणो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
१००-२२. सरणदुक-सनिदस्सनत्तिकं
१०२. अरणं ¶ अनिदस्सनसप्पटिघं धम्मं पटिच्च नसरणो नअनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. (एकं.)
सरणं अनिदस्सनअप्पटिघं धम्मं पटिच्च नसरणो नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. अरणं अनिदस्सनअप्पटिघं धम्मं पटिच्च नसरणो नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. सरणं अनिदस्सनअप्पटिघञ्च अरणं अनिदस्सनअप्पटिघञ्च धम्मं पटिच्च नसरणो नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. (३)
हेतुया तीणि…पे… अविगते तीणि.
नहेतु-नआरम्मणपच्चया
१०३. अरणं ¶ अनिदस्सनअप्पटिघं धम्मं पटिच्च नसरणो नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति नहेतुपच्चया. (१)
सरणं अनिदस्सनअप्पटिघं धम्मं पटिच्च नसरणो नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति नआरम्मणपच्चया.
नहेतुया एकं, नआरम्मणे तीणि…पे… नोविगते तीणि.
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
१०४. सरणो अनिदस्सनअप्पटिघो धम्मो नसरणस्स नअनिदस्सनअप्पटिघस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अरणो ¶ अनिदस्सनअप्पटिघो धम्मो नसरणस्स नअनिदस्सनअप्पटिघस्स धम्मस्स ¶ हेतुपच्चयेन पच्चयो. (१)
हेतुया द्वे, अधिपतिया द्वे…पे… अविगते तीणि.
पच्चनीयुद्धारो
१०५. सरणो अनिदस्सनअप्पटिघो धम्मो नसरणस्स नअनिदस्सनअप्पटिघस्स धम्मस्स सहजातपच्चयेन पच्चयो, पच्छाजातपच्चयेन पच्चयो, कम्मपच्चयेन पच्चयो. (संखित्तं.) नहेतुया तीणि, नआरम्मणे तीणि…पे… नोअविगते तीणि.
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
धम्मानुलोमपच्चनीये दुकतिकपट्ठानं निट्ठितं.