📜
धम्मानुलोमपच्चनीये तिकदुकपट्ठानं
१-१. कुसलत्तिक-हेतुदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१. कुसलं ¶ ¶ हेतुं धम्मं पटिच्च नकुसलो नहेतु धम्मो उप्पज्जति हेतुपच्चया. कुसलं हेतुं धम्मं पटिच्च नअकुसलो नहेतु धम्मो उप्पज्जति हेतुपच्चया. कुसलं हेतुं धम्मं पटिच्च नअब्याकतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. कुसलं हेतुं धम्मं पटिच्च नअकुसलो नहेतु च नअब्याकतो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. कुसलं हेतुं धम्मं पटिच्च नकुसलो नहेतु च नअकुसलो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (५)
अकुसलं हेतुं धम्मं पटिच्च नअकुसलो नहेतु धम्मो उप्पज्जति ¶ हेतुपच्चया. अकुसलं हेतुं धम्मं पटिच्च नकुसलो नहेतु धम्मो उप्पज्जति हेतुपच्चया. अकुसलं हेतुं धम्मं पटिच्च नअब्याकतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. अकुसलं हेतुं धम्मं पटिच्च नकुसलो नहेतु च नअब्याकतो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. अकुसलं हेतुं धम्मं पटिच्च नकुसलो नहेतु च नअकुसलो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (५)
अब्याकतं ¶ ¶ हेतुं धम्मं पटिच्च नकुसलो नहेतु धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं हेतुं धम्मं पटिच्च नअकुसलो नहेतु धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं हेतुं धम्मं पटिच्च नकुसलो नहेतु च नअकुसलो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)
हेतुया तेरस, आरम्मणे नव…पे… अविगते तेरस.
पच्चनीयं
नआरम्मणपच्चयो
२. कुसलं हेतुं धम्मं पटिच्च नकुसलो नहेतु धम्मो उप्पज्जति नआरम्मणपच्चया. (संखित्तं.)
नआरम्मणे नव, नअधिपतिया तेरस…पे… नविप्पयुत्ते नव.
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
हेतु-आरम्मणपच्चया
३. कुसलो हेतु धम्मो नकुसलस्स नहेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. कुसलो हेतु धम्मो नअकुसलस्स नहेतुस्स धम्मस्स ¶ हेतुपच्चयेन पच्चयो. कुसलो हेतु धम्मो नअब्याकतस्स नहेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. कुसलो हेतु धम्मो नअकुसलस्स नहेतुस्स च नअब्याकतस्स नहेतुस्स च धम्मस्स हेतुपच्चयेन पच्चयो. कुसलो हेतु धम्मो नकुसलस्स नहेतुस्स च नअकुसलस्स नहेतुस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (५)
अकुसलो हेतु धम्मो नअकुसलस्स नहेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो… पञ्च.
अब्याकतो हेतु धम्मो नकुसलस्स नहेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
कुसलो हेतु धम्मो नकुसलस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (संखित्तं.)
४. हेतुया ¶ तेरस, आरम्मणे अट्ठारस…पे… अविगते तेरस. (पञ्हावारं वित्थारेतब्बं.)
५. कुसलं ¶ नहेतुं धम्मं पटिच्च नअकुसलो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. कुसलं नहेतुं धम्मं पटिच्च नअब्याकतो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया नव, आरम्मणे नव…पे… अविगते नव. (सब्बत्थ नव.)
१-२. कुसलत्तिक-सहेतुकदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
६. कुसलं सहेतुकं धम्मं पटिच्च नकुसलो नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. कुसलं सहेतुकं धम्मं पटिच्च नअकुसलो नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. कुसलं सहेतुकं धम्मं पटिच्च नकुसलो नसहेतुको च नअकुसलो नसहेतुको च धम्मा उप्पज्जन्ति ¶ हेतुपच्चया. तीणि.
अकुसलं सहेतुकं धम्मं पटिच्च नअकुसलो नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. अकुसलं सहेतुकं धम्मं पटिच्च नकुसलो नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. अकुसलं सहेतुकं धम्मं पटिच्च नकुसलो नसहेतुको च नअकुसलो नसहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
अब्याकतं सहेतुकं धम्मं पटिच्च नकुसलो नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं सहेतुकं धम्मं पटिच्च नअकुसलो नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं सहेतुकं धम्मं पटिच्च नकुसलो नसहेतुको च नअकुसलो नसहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
हेतुया ¶ नव, आरम्मणे तीणि…पे… अविगते एकादस. (सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
७. कुसलो सहेतुको धम्मो नकुसलस्स नसहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो. कुसलो सहेतुको धम्मो नअकुसलस्स नसहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो. कुसलो सहेतुको धम्मो नकुसलस्स नसहेतुकस्स च नअकुसलस्स नसहेतुकस्स च धम्मस्स हेतुपच्चयेन पच्चयो. तीणि.
अकुसलो ¶ सहेतुको धम्मो नअकुसलस्स नसहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो. अकुसलो सहेतुको धम्मो नकुसलस्स नसहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो. अकुसलो सहेतुको धम्मो नकुसलस्स नसहेतुकस्स च नअकुसलस्स ¶ नसहेतुकस्स च धम्मस्स हेतुपच्चयेन पच्चयो. तीणि.
अब्याकतो सहेतुको धम्मो नकुसलस्स नसहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो. अब्याकतो सहेतुको धम्मो नअकुसलस्स नसहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो. अब्याकतो सहेतुको धम्मो नकुसलस्स नसहेतुकस्स च नअकुसलस्स नसहेतुकस्स च धम्मस्स हेतुपच्चयेन पच्चयो. तीणि. (संखित्तं.)
८. हेतुया नव, आरम्मणे पन्नरस…पे… अविगते एकादस.
९. अकुसलं अहेतुकं धम्मं पटिच्च नकुसलो नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. अकुसलं अहेतुकं धम्मं पटिच्च नअब्याकतो नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. अकुसलं अहेतुकं धम्मं पटिच्च नकुसलो नअहेतुको च नअब्याकतो नअहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
अब्याकतं अहेतुकं धम्मं पटिच्च नकुसलो नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं अहेतुकं धम्मं पटिच्च नअकुसलो नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं ¶ अहेतुकं धम्मं पटिच्च नकुसलो नअहेतुको च नअकुसलो नअहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
हेतुया छ, आरम्मणे छ…पे… अविगते छ.
१-३. कुसलत्तिक-हेतुसम्पयुत्तदुकं
१०. कुसलं ¶ हेतुसम्पयुत्तं धम्मं पटिच्च नकुसलो नहेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (सहेतुकदुकसदिसं.)
१-४. कुसलत्तिक-हेतुसहेतुकदुकं
११. कुसलं हेतुञ्चेव सहेतुकञ्च धम्मं पटिच्च नअकुसलो नहेतु चेव नअहेतुको च धम्मो उप्पज्जति हेतुपच्चया. कुसलं हेतुञ्चेव ¶ सहेतुकञ्च धम्मं पटिच्च नअब्याकतो नहेतु चेव नअहेतुको च धम्मो उप्पज्जति हेतुपच्चया. कुसलं हेतुञ्चेव सहेतुकञ्च धम्मं पटिच्च नअकुसलो नहेतु चेव नअहेतुको च नअब्याकतो नहेतु चेव नअहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अकुसलं हेतुञ्चेव सहेतुकञ्च धम्मं पटिच्च नकुसलो नहेतु चेव नअहेतुको च धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं हेतुञ्चेव सहेतुकञ्च धम्मं पटिच्च नकुसलो नहेतु चेव नअहेतुको च धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं हेतुञ्चेव सहेतुकञ्च धम्मं पटिच्च नअकुसलो नहेतु चेव नअहेतुको च धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं हेतुञ्चेव सहेतुकञ्च धम्मं पटिच्च नकुसलो नहेतु चेव नअहेतुको च नअकुसलो नहेतु चेव नअहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)
हेतुया नव.
१२. कुसलं ¶ सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च नअकुसलो नअहेतुको चेव ननहेतु ¶ च धम्मो उप्पज्जति हेतुपच्चया. कुसलं सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च नअब्याकतो नअहेतुको चेव ननहेतु च धम्मो उप्पज्जति हेतुपच्चया. कुसलं सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च नअकुसलो नअहेतुको चेव ननहेतु च नअब्याकतो नअहेतुको चेव ननहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
अकुसलं सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च नकुसलो नअहेतुको चेव ननहेतु च धम्मो उप्पज्जति हेतुपच्चया. अकुसलं सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च नअब्याकतो नअहेतुको चेव ननहेतु च धम्मो उप्पज्जति हेतुपच्चया. अकुसलं सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च नअकुसलो नअहेतुको चेव ननहेतु च नअब्याकतो नअहेतुको चेव ननहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
अब्याकतं सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च नकुसलो नअहेतुको चेव ननहेतु च धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं ¶ सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च नअकुसलो नअहेतुको चेव ननहेतु च धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च नकुसलो नअहेतुको चेव ननहेतु च नअकुसलो नअहेतुको चेव ननहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
१-५. कुसलत्तिक-हेतुहेतुसम्पयुत्तदुकं
१३. कुसलं हेतुञ्चेव हेतुसम्पयुत्तञ्च धम्मं पटिच्च नअकुसलो नहेतु चेव नहेतुविप्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया. कुसलं हेतुञ्चेव हेतुसम्पयुत्तञ्च धम्मं पटिच्च नअब्याकतो नहेतु चेव नहेतुविप्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया. कुसलं हेतुञ्चेव हेतुसम्पयुत्तञ्च धम्मं पटिच्च नअकुसलो नहेतु चेव नहेतुविप्पयुत्तो च नअब्याकतो नहेतु चेव नहेतुविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
(अकुसलं तीणि कातब्बं, अब्याकतं तीणि ¶ कातब्बं.)
हेतुया नव.
१४. कुसलं हेतुसम्पयुत्तञ्चेव न च हेतुं धम्मं पटिच्च नअकुसलो नहेतुविप्पयुत्तो चेव ¶ ननहेतु च धम्मो उप्पज्जति हेतुपच्चया. कुसलं हेतुसम्पयुत्तञ्चेव न च हेतुं धम्मं पटिच्च नअब्याकतो नहेतुविप्पयुत्तो चेव ननहेतु च धम्मो उप्पज्जति हेतुपच्चया. कुसलं हेतुसम्पयुत्तञ्चेव न च हेतुं धम्मं पटिच्च नअकुसलो नहेतुविप्पयुत्तो चेव ननहेतु च नअब्याकतो नहेतुविप्पयुत्तो चेव ननहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
अकुसलं हेतुसम्पयुत्तञ्चेव न च हेतुं धम्मं पटिच्च… तीणि. अब्याकतं… तीणि. हेतुया नव.
१-६. कुसलत्तिक-हेतुसहेतुकदुकं
१५. कुसलं नहेतुं सहेतुकं धम्मं पटिच्च नकुसलो नहेतु नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. कुसलं नहेतुं सहेतुकं धम्मं पटिच्च नअकुसलो नहेतु नसहेतुको धम्मो उप्पज्जति ¶ हेतुपच्चया. कुसलं नहेतुं सहेतुकं धम्मं पटिच्च नकुसलो नहेतु नसहेतुको च नअकुसलो नहेतु नसहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
अकुसलं नहेतुं सहेतुकं… तीणि.
अब्याकतं नहेतुं सहेतुकं धम्मं पटिच्च नकुसलो…पे… नअकुसलो…पे… नकुसलो नहेतु नसहेतुको च नअकुसलो नहेतु नसहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया… तीणि.
१६. अब्याकतं नहेतुं अहेतुकं धम्मं पटिच्च नकुसलो नहेतु नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं नहेतुं अहेतुकं धम्मं पटिच्च नअकुसलो नहेतु नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं नहेतुं अहेतुकं धम्मं पटिच्च नकुसलो नहेतु नअहेतुको च नअकुसलो नहेतु नअहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
हेतुगोच्छकं निट्ठितं.
१-७-८. कुसलत्तिक-सप्पच्चयादिदुकानि
१७. अब्याकतो ¶ अप्पच्चयो धम्मो नअब्याकतस्स नअप्पच्चयस्स ¶ धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो अप्पच्चयो धम्मो नकुसलस्स नअप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो अप्पच्चयो धम्मो नअकुसलस्स नअप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो अप्पच्चयो धम्मो नअकुसलस्स नअप्पच्चयस्स च नअब्याकतस्स नअप्पच्चयस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो अप्पच्चयो धम्मो नकुसलस्स नअप्पच्चयस्स च नअकुसलस्स नअप्पच्चयस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (५)
आरम्मणे पञ्च. (असङ्खतं अप्पच्चयसदिसं.)
१-९. कुसलत्तिक-सनिदस्सनदुकं
१८. अब्याकतो ¶ सनिदस्सनो धम्मो नअब्याकतस्स नसनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो सनिदस्सनो धम्मो नकुसलस्स नसनिदस्सनस्स…पे… (छ पञ्हा कातब्बा).
कुसलं अनिदस्सनं धम्मं पटिच्च नकुसलो नअनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया. अकुसलेन तीणियेव. अब्याकतेन तीणियेव. हेतुया नव.
१-१०. कुसलत्तिक-सप्पटिघदुकं
१९. अब्याकतं सप्पटिघं धम्मं पटिच्च नकुसलो नसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं सप्पटिघं धम्मं पटिच्च नअकुसलो नसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं सप्पटिघं धम्मं पटिच्च नकुसलो नसप्पटिघो च नअकुसलो नसप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
कुसलं अप्पटिघेन तीणि. अकुसलं अप्पटिघेन तीणि. अब्याकतं अप्पटिघेन तीणि. कुसलं अप्पटिघञ्च अब्याकतं अप्पटिघञ्च तीणि. अकुसलं अप्पटिघञ्च अब्याकतं ¶ अप्पटिघञ्च तीणि. हेतुया पन्नरस.
१-११. कुसलत्तिक-रूपीदुकं
२०. अब्याकतं ¶ रूपिं धम्मं पटिच्च नकुसलो नरूपी धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं रूपिं धम्मं पटिच्च नअकुसलो नरूपी धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं रूपिं धम्मं पटिच्च नकुसलो नरूपी च नअकुसलो नरूपी च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
कुसलं अरूपिं धम्मं पटिच्च तीणि. अकुसलं अरूपिं धम्मं पटिच्च तीणि. अब्याकतं अरूपिं धम्मं पटिच्च तीणि. हेतुया नव.
१-१२. कुसलत्तिक-लोकियदुकं
२१. अब्याकतं लोकियं धम्मं पच्चया नअब्याकतो नलोकियो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं लोकियं धम्मं पच्चया नकुसलो नलोकियो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं लोकियं ¶ धम्मं पच्चया नअकुसलो नलोकियो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं लोकियं धम्मं पच्चया नअकुसलो नलोकियो च नअब्याकतो नलोकियो च धम्मा उप्पज्जन्ति हेतुपच्चया. अब्याकतं लोकियं धम्मं पच्चया नकुसलो नलोकियो च नअकुसलो नलोकियो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया पञ्च.
कुसलं लोकुत्तरं धम्मं पटिच्च नकुसलो नलोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया. कुसलं लोकुत्तरं धम्मं पटिच्च नअकुसलो नलोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया. कुसलं लोकुत्तरं धम्मं पटिच्च नकुसलो नलोकुत्तरो च नअकुसलो नलोकुत्तरो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
अब्याकतं लोकुत्तरं धम्मं पटिच्च नकुसलो नलोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं लोकुत्तरं धम्मं पटिच्च नअकुसलो नलोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं लोकुत्तरं धम्मं पटिच्च नकुसलो नलोकुत्तरो च नअकुसलो नलोकुत्तरो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
१-१३. कुसलत्तिक-केनचिविञ्ञेय्यदुकं
२२. कुसलं ¶ केनचि विञ्ञेय्यं धम्मं पटिच्च नकुसलो नकेनचि ¶ विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया. कुसलं केनचि विञ्ञेय्यं धम्मं पटिच्च नअकुसलो नकेनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया. कुसलं केनचि विञ्ञेय्यं धम्मं पटिच्च नअब्याकतो नकेनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.) हेतुया एकूनवीसति.
२३. कुसलं केनचि नविञ्ञेय्यं धम्मं पटिच्च नकुसलो नकेनचि नविञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया. कुसलं केनचि नविञ्ञेय्यं धम्मं पटिच्च नअकुसलो नकेनचि नविञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया. कुसलं केनचि नविञ्ञेय्यं धम्मं पटिच्च नअब्याकतो नकेनचि नविञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
(एतेन उपायेन केनचि नविञ्ञेय्ये एकूनवीसति पञ्हा कातब्बा.)
१-१४-१९. कुसलत्तिक-आसवगोच्छकं
२४. अकुसलं ¶ आसवं धम्मं पटिच्च नअकुसलो नआसवो धम्मो…पे… नकुसलो नआसवो धम्मो…पे… नअब्याकतो नआसवो धम्मो…पे… नकुसलो नआसवो च नअब्याकतो नआसवो च धम्मा…पे… नकुसलो नआसवो च नअकुसलो नआसवो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया पञ्च, आरम्मणे तीणि…पे… अविगते पञ्च.
अकुसलं नोआसवं धम्मं पटिच्च नकुसलो ननोआसवो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं नोआसवं धम्मं पटिच्च नअब्याकतो ननोआसवो धम्मो…पे… नकुसलो ननोआसवो च नअब्याकतो ननोआसवो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि…पे… अविगते तीणि.
२५. अब्याकतं सासवं धम्मं पटिच्च…पे… (लोकियदुकसदिसं).
२६. अकुसलं ¶ आसवसम्पयुत्तं धम्मं पटिच्च नअकुसलो नआसवसम्पयुत्तो धम्मो ¶ …पे… नकुसलो नआसवसम्पयुत्तो धम्मो…पे… नअब्याकतो नआसवसम्पयुत्तो धम्मो…पे… नकुसलो नआसवसम्पयुत्तो च नअब्याकतो नआसवसम्पयुत्तो च धम्मा…पे… नकुसलो नआसवसम्पयुत्तो च नअकुसलो नआसवसम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया पञ्च.
अकुसलं आसवविप्पयुत्तं धम्मं पटिच्च नकुसलो नआसवविप्पयुत्तो धम्मो…पे… नअब्याकतो नआसवविप्पयुत्तो धम्मो…पे… नकुसलो नआसवविप्पयुत्तो च नअब्याकतो नआसवविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
२७. अकुसलं आसवञ्चेव सासवञ्च धम्मं पटिच्च नअकुसलो नआसवो चेव नअनासवो च धम्मो…पे… नकुसलो नआसवो चेव नअनासवो च धम्मो…पे… नअब्याकतो नआसवो चेव नअनासवो च धम्मो…पे… नकुसलो नआसवो चेव नअनासवो च नअब्याकतो नआसवो चेव नअनासवो च धम्मा…पे… नकुसलो नआसवो ¶ चेव नअनासवो च नअकुसलो नआसवो चेव नअनासवो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया पञ्च.
अकुसलं ¶ सासवञ्चेव नो च आसवं धम्मं पटिच्च नअकुसलो नअनासवो चेव ननो च आसवो धम्मो…पे… नअब्याकतो नअनासवो चेव ननो च आसवो धम्मो…पे… नकुसलो नअनासवो चेव ननो च आसवो नअब्याकतो नअनासवो चेव ननो आसवो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
२८. अकुसलं आसवञ्चेव आसवसम्पयुत्तञ्च धम्मं पटिच्च नकुसलो नआसवो चेव नआसवविप्पयुत्तो च धम्मो…पे… नअब्याकतो नआसवो चेव नआसवविप्पयुत्तो च धम्मो…पे… नकुसलो नआसवो चेव नआसवविप्पयुत्तो च नअब्याकतो नआसवो चेव नआसवविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
अकुसलं आसवसम्पयुत्तञ्चेव नो च आसवं धम्मं पटिच्च नकुसलो नआसवविप्पयुत्तो चेव ननो च आसवो धम्मो…पे… नअब्याकतो नआसवविप्पयुत्तो चेव ननो च आसवो धम्मो ¶ …पे… नकुसलो नआसवविप्पयुत्तो चेव ननोआसवो च नअब्याकतो नआसवविप्पयुत्तो चेव ननो च आसवो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
२९. अब्याकतं आसवविप्पयुत्तं सासवं धम्मं पटिच्च…पे… (लोकियदुकसदिसं).
१-२०-५४. कुसलत्तिक-छगोच्छकदुकानि
३०. अकुसलं ¶ सञ्ञोजनं धम्मं पटिच्च…पे… गन्थं…पे… ओघं…पे… योगं…पे… नीवरणं…पे… परामासं. (संखित्तं.)
१-५५. कुसलत्तिक-सारम्मणदुकं
३१. कुसलं सारम्मणं धम्मं पटिच्च नकुसलो नसारम्मणो धम्मो उप्पज्जति हेतुपच्चया. कुसलं सारम्मणं धम्मं पटिच्च नअकुसलो नसारम्मणो धम्मो उप्पज्जति हेतुपच्चया. कुसलं सारम्मणं धम्मं पटिच्च ¶ नकुसलो नसारम्मणो च नअकुसलो नसारम्मणो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
अकुसलं सारम्मणं धम्मं पटिच्च नअकुसलो नसारम्मणो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं सारम्मणं धम्मं पटिच्च नकुसलो नसारम्मणो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं सारम्मणं धम्मं पटिच्च नकुसलो नसारम्मणो च नअकुसलो नसारम्मणो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
अब्याकतं सारम्मणं धम्मं पटिच्च नकुसलो नसारम्मणो धम्मो उप्पज्जति हेतुपच्चया. तीणि.
हेतुया नव.
३२. अब्याकतं अनारम्मणं धम्मं पटिच्च नकुसलो नअनारम्मणो ¶ धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं अनारम्मणं धम्मं पटिच्च नअकुसलो नअनारम्मणो धम्मो उप्पज्जति हेतुपच्चया ¶ . अब्याकतं अनारम्मणं धम्मं पटिच्च नकुसलो नअनारम्मणो च नअकुसलो नअनारम्मणो च धम्मा उप्पज्जन्ति हेतुपच्चया. (संखित्तं.) हेतुया तीणि.
१-५६. कुसलत्तिक-चित्तदुकं
३३. कुसलं चित्तं धम्मं पटिच्च नकुसलो नचित्तो धम्मो उप्पज्जति हेतुपच्चया. कुसलं चित्तं धम्मं पटिच्च नअकुसलो नचित्तो धम्मो उप्पज्जति हेतुपच्चया. कुसलं चित्तं धम्मं पटिच्च नअब्याकतो नचित्तो धम्मो उप्पज्जति हेतुपच्चया. कुसलं चित्तं धम्मं पटिच्च नअकुसलो नचित्तो च नअब्याकतो नचित्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. कुसलं चित्तं धम्मं पटिच्च नकुसलो नचित्तो च नअकुसलो नचित्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. पञ्च.
अकुसलं चित्तं धम्मं पटिच्च नअकुसलो नचित्तो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं चित्तं धम्मं पटिच्च नकुसलो नचित्तो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं चित्तं धम्मं पटिच्च नअब्याकतो नचित्तो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं चित्तं धम्मं पटिच्च नकुसलो नचित्तो च नअब्याकतो नचित्तो च धम्मा उप्पज्जन्ति हेतुपच्चया ¶ . अकुसलं ¶ चित्तं धम्मं पटिच्च नकुसलो नचित्तो च नअकुसलो नचित्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. पञ्च.
अब्याकतं चित्तं धम्मं पटिच्च नकुसलो नचित्तो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं चित्तं धम्मं पटिच्च नअकुसलो नचित्तो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं चित्तं धम्मं पटिच्च नकुसलो नचित्तो च नअकुसलो नचित्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि. हेतुया तेरस.
३४. कुसलं नोचित्तं धम्मं पटिच्च नअकुसलो ननोचित्तो धम्मो उप्पज्जति हेतुपच्चया. कुसलं नोचित्तं धम्मं पटिच्च नअब्याकतो ननोचित्तो धम्मो उप्पज्जति हेतुपच्चया. कुसलं नोचित्तं धम्मं पटिच्च नअकुसलो ननोचित्तो च नअब्याकतो ननोचित्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
अकुसलं ¶ नोचित्तं धम्मं पटिच्च नकुसलो ननोचित्तो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं नोचित्तं धम्मं पटिच्च नअब्याकतो ननोचित्तो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं नोचित्तं धम्मं पटिच्च नकुसलो ननोचित्तो च नअब्याकतो ननोचित्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
अब्याकतानि तीणि. हेतुया नव.
१-५७. कुसलत्तिक-चेतसिकदुकं
३५. कुसलं ¶ चेतसिकं धम्मं पटिच्च नकुसलो नचेतसिको धम्मो उप्पज्जति हेतुपच्चया. कुसलं चेतसिकं धम्मं पटिच्च नअकुसलो नचेतसिको धम्मो उप्पज्जति हेतुपच्चया. कुसलं चेतसिकं धम्मं पटिच्च नअब्याकतो नचेतसिको धम्मो उप्पज्जति हेतुपच्चया. कुसलं चेतसिकं धम्मं पटिच्च नअकुसलो नचेतसिको च नअब्याकतो नचेतसिको च धम्मा उप्पज्जन्ति हेतुपच्चया. कुसलं चेतसिकं धम्मं पटिच्च नकुसलो नचेतसिको च नअकुसलो नचेतसिको च धम्मा उप्पज्जन्ति हेतुपच्चया. पञ्च.
अकुसलं चेतसिकं धम्मं पटिच्च नअकुसलो नचेतसिको धम्मो उप्पज्जति हेतुपच्चया. अकुसलं चेतसिकं धम्मं पटिच्च नकुसलो नचेतसिको ¶ धम्मो उप्पज्जति हेतुपच्चया. अकुसलं चेतसिकं धम्मं पटिच्च नअब्याकतो नचेतसिको धम्मो उप्पज्जति हेतुपच्चया. अकुसलं चेतसिकं धम्मं पटिच्च नकुसलो नचेतसिको च नअब्याकतो नचेतसिको च धम्मा उप्पज्जन्ति हेतुपच्चया. अकुसलं चेतसिकं धम्मं पटिच्च नकुसलो नचेतसिको च नअकुसलो नचेतसिको च धम्मा उप्पज्जन्ति हेतुपच्चया. पञ्च.
अब्याकतं चेतसिकं धम्मं पटिच्च नकुसलो नचेतसिको धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं चेतसिकं धम्मं पटिच्च नअकुसलो नचेतसिको धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं चेतसिकं धम्मं पटिच्च नकुसलो ¶ नचेतसिको च नअकुसलो नचेतसिको च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
हेतुया तेरस. अचेतसिकानि नव.
१-५८. कुसलत्तिक-चित्तसम्पयुत्तदुकं
३६. कुसलं ¶ चित्तसम्पयुत्तं धम्मं पटिच्च नकुसलो नचित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. कुसलं चित्तसम्पयुत्तं धम्मं पटिच्च नअकुसलो नचित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. कुसलं चित्तसम्पयुत्तं धम्मं पटिच्च नअब्याकतो नचित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. कुसलं चित्तसम्पयुत्तं धम्मं पटिच्च नअकुसलो नचित्तसम्पयुत्तो च नअब्याकतो नचित्तसम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. कुसलं चित्तसम्पयुत्तं धम्मं पटिच्च नकुसलो नचित्तसम्पयुत्तो च नअकुसलो नचित्तसम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. पञ्च.
अकुसलं चित्तसम्पयुत्तं धम्मं पटिच्च नअकुसलो नचित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… पञ्च.
अब्याकतं चित्तसम्पयुत्तं धम्मं पटिच्च नकुसलो नचित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं चित्तसम्पयुत्तं धम्मं पटिच्च नअकुसलो नचित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं चित्तसम्पयुत्तं धम्मं पटिच्च नकुसलो नचित्तसम्पयुत्तो च नअकुसलो नचित्तसम्पयुत्तो ¶ च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि. (संखित्तं.) हेतुया तेरस. चित्तविप्पयुत्ते तीणि.
१-५९. कुसलत्तिक-चित्तसंसट्ठदुकं
३७. कुसलं ¶ चित्तसंसट्ठं धम्मं पटिच्च नकुसलो नचित्तसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया. कुसलं चित्तसंसट्ठं धम्मं पटिच्च नअकुसलो नचित्तसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया. कुसलं चित्तसंसट्ठं धम्मं पटिच्च नअब्याकतो नचित्तसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया. कुसलं चित्तसंसट्ठं धम्मं पटिच्च नअकुसलो नचित्तसंसट्ठो च नअब्याकतो नचित्तसंसट्ठो च धम्मा उप्पज्जन्ति हेतुपच्चया. कुसलं चित्तसंसट्ठं धम्मं पटिच्च नकुसलो नचित्तसंसट्ठो च नअकुसलो नचित्तसंसट्ठो च धम्मा उप्पज्जन्ति हेतुपच्चया. पञ्च.
अकुसलं चित्तसंसट्ठं धम्मं पटिच्च नअकुसलो नचित्तसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया ¶ . अकुसलं चित्तसंसट्ठं धम्मं पटिच्च नकुसलो नचित्तसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं चित्तसंसट्ठं धम्मं पटिच्च नअब्याकतो नचित्तसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं चित्तसंसट्ठं धम्मं पटिच्च नकुसलो नचित्तसंसट्ठो च नअब्याकतो नचित्तसंसट्ठो च धम्मा उप्पज्जन्ति हेतुपच्चया. अकुसलं चित्तसंसट्ठं धम्मं पटिच्च नकुसलो नचित्तसंसट्ठो च नअकुसलो नचित्तसंसट्ठो च धम्मा उप्पज्जन्ति हेतुपच्चया ¶ . पञ्च.
अब्याकतं चित्तसंसट्ठं धम्मं पटिच्च नकुसलो नचित्तसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं चित्तसंसट्ठं धम्मं पटिच्च नअकुसलो नचित्तसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं चित्तसंसट्ठं धम्मं पटिच्च नकुसलो नचित्तसंसट्ठो च नअकुसलो नचित्तसंसट्ठो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि. (संखित्तं.) हेतुया तेरस.
१-६०. कुसलत्तिक-चित्तसमुट्ठानदुकं
३८. कुसलं चित्तसमुट्ठानं धम्मं पटिच्च नअकुसलो नचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया. कुसलं चित्तसमुट्ठानं धम्मं पटिच्च नअब्याकतो नचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया. कुसलं चित्तसमुट्ठानं धम्मं पटिच्च नअकुसलो नचित्तसमुट्ठानो च नअब्याकतो नचित्तसमुट्ठानो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
अकुसलं ¶ चित्तसमुट्ठानं धम्मं पटिच्च नअकुसलो नचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं चित्तसमुट्ठानं धम्मं पटिच्च नअब्याकतो नचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं चित्तसमुट्ठानं धम्मं पटिच्च नकुसलो नचित्तसमुट्ठानो च नअब्याकतो नचित्तसमुट्ठानो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
अब्याकतं चित्तसमुट्ठानं धम्मं ¶ पटिच्च नकुसलो नचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया… तीणि. हेतुया नव…पे… अविगते नव.
३९. कुसलं नोचित्तसमुट्ठानं धम्मं पटिच्च नकुसलो ननोचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया… पञ्च.
अकुसलं ¶ नोचित्तसमुट्ठानं धम्मं पटिच्च नअकुसलो ननोचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया… पञ्च.
अब्याकतं नोचित्तसमुट्ठानं धम्मं पटिच्च नकुसलो ननोचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया… तीणि. हेतुया तेरस…पे… अविगते तेरस.
१-६१. कुसलत्तिक-चित्तसहभूदुकं
४०. कुसलं चित्तसहभुं धम्मं पटिच्च नकुसलो नचित्तसहभू धम्मो उप्पज्जति हेतुपच्चया… पञ्च.
अकुसलं चित्तसहभुं धम्मं पटिच्च नअकुसलो नचित्तसहभू धम्मो उप्पज्जति हेतुपच्चया… पञ्च.
अब्याकतं चित्तसहभुं धम्मं पटिच्च नकुसलो नचित्तसहभू धम्मो उप्पज्जति हेतुपच्चया… तीणि. हेतुया तेरस…पे… अविगते तेरस.
४१. कुसलं नोचित्तसहभुं धम्मं पटिच्च नकुसलो ननोचित्तसहभू धम्मो उप्पज्जति हेतुपच्चया… पञ्च.
अकुसलं नोचित्तसहभुं ¶ धम्मं पटिच्च नअकुसलो ननोचित्तसहभू धम्मो उप्पज्जति हेतुपच्चया… पञ्च.
अब्याकतं ¶ नोचित्तसहभुं धम्मं पटिच्च नकुसलो ननोचित्तसहभू धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.) हेतुया तेरस…पे… अविगते तेरस.
१-६२-६५. कुसलत्तिक-चित्तानुपरिवत्तादिदुकानि
४२. कुसलं चित्तानुपरिवत्तिं धम्मं पटिच्च… (संखित्तं.) हेतुया तेरस.
कुसलं नोचित्तानुपरिवत्तिं धम्मं पटिच्च… (संखित्तं.) हेतुया तेरस. (एते संखित्ता, दुकत्तयं चित्तदुकसदिसं.)
१-६६-६८. कुसलत्तिक-अज्झत्तिकादिदुकानि
४३. कुसलं ¶ अज्झत्तिकं धम्मं पटिच्च… (संखित्तं, चित्तदुकसदिसं).
कुसलं बाहिरं धम्मं पटिच्च नअकुसलो नबाहिरो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
४४. अब्याकतं उपादा धम्मं पटिच्च नकुसलो नउपादा धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
कुसलं नोउपादा धम्मं पटिच्च नकुसलो ननोउपादा धम्मो उप्पज्जति हेतुपच्चया… तीणि… नव.
४५. अब्याकतं ¶ उपादिन्नं धम्मं पटिच्च नकुसलो नउपादिन्नो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं उपादिन्नं धम्मं पटिच्च नअकुसलो नउपादिन्नो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं उपादिन्नं धम्मं पटिच्च नकुसलो नउपादिन्नो च नअकुसलो नउपादिन्नो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
१-६९-८२. कुसलत्तिक-उपादानादिदुकानि
४६. अकुसलं उपादानं धम्मं पटिच्च नअकुसलो नोउपादानो धम्मो उप्पज्जति हेतुपच्चया.
अकुसलं किलेसं धम्मं पटिच्च नअकुसलो नोकिलेसो धम्मो उप्पज्जति हेतुपच्चया.
१-८३. कुसलत्तिक-पिट्ठिदुकं
४७. अकुसलं ¶ दस्सनेन पहातब्बं धम्मं पटिच्च नअकुसलो नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं दस्सनेन पहातब्बं धम्मं पटिच्च नकुसलो नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं दस्सनेन पहातब्बं धम्मं पटिच्च नकुसलो नदस्सनेन पहातब्बो च नअकुसलो नदस्सनेन पहातब्बो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया ¶ तीणि.
अब्याकतं ¶ नदस्सनेन पहातब्बं धम्मं पच्चया नअब्याकतो ननदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं नदस्सनेन पहातब्बं धम्मं पच्चया नकुसलो ननदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं नदस्सनेन पहातब्बं धम्मं पच्चया नकुसलो ननदस्सनेन पहातब्बो च नअब्याकतो ननदस्सनेन पहातब्बो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
४८. अकुसलं भावनाय पहातब्बं धम्मं पटिच्च नअकुसलो नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं भावनाय पहातब्बं धम्मं पटिच्च नकुसलो नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं भावनाय पहातब्बं धम्मं पटिच्च नकुसलो नभावनाय पहातब्बो च नअकुसलो नभावनाय पहातब्बो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
अब्याकतं नभावनाय पहातब्बं धम्मं पच्चया नअब्याकतो ननभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
४९. अकुसलं ¶ दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नअकुसलो नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
अकुसलं नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नकुसलो ननदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
अब्याकतं ¶ नदस्सनेन पहातब्बहेतुकं धम्मं पच्चया नअब्याकतो ननदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
५०. अकुसलं भावनाय पहातब्बहेतुकं धम्मं पटिच्च नअकुसलो नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
अकुसलं ¶ नभावनाय पहातब्बहेतुकं धम्मं पटिच्च नकुसलो ननभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
५१. कुसलं ¶ सवितक्कं धम्मं पटिच्च नकुसलो नसवितक्को धम्मो उप्पज्जति हेतुपच्चया… हेतुया तेरस.
कुसलं अवितक्कं धम्मं पटिच्च नअकुसलो नअवितक्को धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
५२. कुसलं सविचारं धम्मं पटिच्च नकुसलो नसविचारो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तेरस.
कुसलं अविचारं धम्मं पटिच्च नअकुसलो नअविचारो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
५३. कुसलं सप्पीतिकं धम्मं पटिच्च नकुसलो नसप्पीतिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया ¶ तेरस.
कुसलं अप्पीतिकं धम्मं पटिच्च नअकुसलो नअप्पीतिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
५४. कुसलं पीतिसहगतं धम्मं पटिच्च नकुसलो नपीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तेरस.
कुसलं नपीतिसहगतं धम्मं पटिच्च नअकुसलो ननपीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
५५. कुसलं सुखसहगतं धम्मं पटिच्च नकुसलो नसुखसहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तेरस.
कुसलं ¶ ¶ नसुखसहगतं धम्मं पटिच्च नअकुसलो ननसुखसहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
५६. कुसलं ¶ उपेक्खासहगतं धम्मं पटिच्च नकुसलो नउपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तेरस.
कुसलं नउपेक्खासहगतं धम्मं पटिच्च नकुसलो ननउपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
५७. अब्याकतं कामावचरं धम्मं पटिच्च नकुसलो नकामावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
कुसलं नकामावचरं धम्मं पटिच्च नकुसलो ननकामावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
५८. कुसलं रूपावचरं धम्मं पटिच्च नकुसलो नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
अब्याकतं नरूपावचरं धम्मं पटिच्च नकुसलो ननरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
५९. कुसलं ¶ अरूपावचरं धम्मं पटिच्च नकुसलो नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
अब्याकतं नअरूपावचरं धम्मं पच्चया नअब्याकतो ननअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.
६०. अब्याकतं परियापन्नं धम्मं पच्चया नअब्याकतो नपरियापन्नो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.
कुसलं ¶ अपरियापन्नं धम्मं पटिच्च नकुसलो नअपरियापन्नो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
६१. कुसलं निय्यानिकं धम्मं पटिच्च नकुसलो ननिय्यानिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
अब्याकतं अनिय्यानिकं धम्मं पच्चया नअब्याकतो नअनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
६२. कुसलं ¶ नियतं धम्मं पटिच्च नकुसलो ननियतो धम्मो उप्पज्जति ¶ हेतुपच्चया… हेतुया छ.
अब्याकतं अनियतं धम्मं पच्चया नअब्याकतो नअनियतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.
६३. अब्याकतं सउत्तरं धम्मं पच्चया नअब्याकतो नसउत्तरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.
कुसलं अनुत्तरं धम्मं पटिच्च नकुसलो नअनुत्तरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
६४. अकुसलं सरणं धम्मं पटिच्च नअकुसलो नसरणो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं सरणं धम्मं पटिच्च नकुसलो नसरणो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं सरणं धम्मं पटिच्च नकुसलो नसरणो च नअकुसलो नसरणो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
अब्याकतं अरणं धम्मं पच्चया नअब्याकतो नअरणो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं अरणं धम्मं पच्चया नकुसलो नअरणो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं अरणं ¶ धम्मं पच्चया नकुसलो नअरणो च नअब्याकतो नअरणो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
२-१. वेदनात्तिक-हेतुदुकं
६५. सुखाय ¶ वेदनाय सम्पयुत्तं हेतुं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया. सुखाय वेदनाय सम्पयुत्तं हेतुं धम्मं पटिच्च नदुक्खाय वेदनाय सम्पयुत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया. सुखाय वेदनाय सम्पयुत्तं हेतुं धम्मं पटिच्च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया…पे… सत्त पञ्हा.
दुक्खाय वेदनाय सम्पयुत्तं हेतुं धम्मं पटिच्च नदुक्खाय वेदनाय सम्पयुत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया… सत्त पञ्हा.
अदुक्खमसुखाय ¶ वेदनाय सम्पयुत्तं हेतुं धम्मं पटिच्च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया… सत्त पञ्हा. हेतुया एकवीस…पे… अविगते एकवीस. (सब्बत्थ एकवीस.)
६६. सुखाय वेदनाय सम्पयुत्तं नहेतुं धम्मं पटिच्च नदुक्खाय वेदनाय सम्पयुत्तो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. सुखाय वेदनाय सम्पयुत्तं नहेतुं धम्मं पटिच्च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. सुखाय वेदनाय सम्पयुत्तं नहेतुं धम्मं पटिच्च नदुक्खाय वेदनाय सम्पयुत्तो ननहेतु च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो ननहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
दुक्खाय वेदनाय सम्पयुत्तं नहेतुं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो ननहेतु धम्मो ¶ उप्पज्जति हेतुपच्चया… तीणि.
अदुक्खमसुखाय वेदनाय सम्पयुत्तं नहेतुं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो ननहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि… हेतुया नव.
३-१. विपाकत्तिक-हेतुदुकं
६७. विपाकं ¶ हेतुं धम्मं पटिच्च नविपाको नहेतु धम्मो उप्पज्जति हेतुपच्चया. विपाकं हेतुं धम्मं पटिच्च नविपाकधम्मधम्मो नहेतु धम्मो उप्पज्जति हेतुपच्चया. विपाकं हेतुं धम्मं पटिच्च ननेवविपाकनविपाकधम्मधम्मो नहेतु धम्मो उप्पज्जति हेतुपच्चया. विपाकं हेतुं धम्मं पटिच्च नविपाकधम्मधम्मो नहेतु च ननेवविपाकनविपाकधम्मधम्मो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. विपाकं हेतुं धम्मं पटिच्च नविपाको नहेतु च नविपाकधम्मधम्मो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. पञ्च.
विपाकधम्मधम्मं हेतुं धम्मं पटिच्च नविपाकधम्मधम्मो नहेतु धम्मो उप्पज्जति हेतुपच्चया. विपाकधम्मधम्मं हेतुं धम्मं पटिच्च नविपाको नहेतु धम्मो उप्पज्जति हेतुपच्चया. विपाकधम्मधम्मं हेतुं धम्मं पटिच्च ननेवविपाकनविपाकधम्मधम्मो नहेतु धम्मो उप्पज्जति हेतुपच्चया. विपाकधम्मधम्मं हेतुं धम्मं पटिच्च नविपाको ¶ नहेतु च ननेवविपाकनविपाकधम्मधम्मो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. विपाकधम्मधम्मं हेतुं ¶ धम्मं पटिच्च नविपाको नहेतु च नविपाकधम्मधम्मो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. पञ्च.
नेवविपाकनविपाकधम्मधम्मं हेतुं धम्मं पटिच्च नविपाको नहेतु धम्मो उप्पज्जति हेतुपच्चया. नेवविपाकनविपाकधम्मधम्मं हेतुं धम्मं पटिच्च नविपाकधम्मधम्मो नहेतु धम्मो उप्पज्जति हेतुपच्चया. नेवविपाकनविपाकधम्मधम्मं हेतुं धम्मं पटिच्च नविपाको नहेतु च नविपाकधम्मधम्मो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि… हेतुया तेरस.
६८. विपाकं नहेतुं धम्मं पटिच्च नविपाकधम्मधम्मो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. विपाकं नहेतुं धम्मं पटिच्च ननेवविपाकनविपाकधम्मधम्मो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. विपाकं नहेतुं धम्मं पटिच्च नविपाकधम्मधम्मो ननहेतु च ननेवविपाकनविपाकधम्मधम्मो ननहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
विपाकधम्मधम्मं नहेतुं धम्मं पटिच्च नविपाको ननहेतु धम्मो उप्पज्जति हेतुपच्चया. विपाकधम्मधम्मं नहेतुं धम्मं पटिच्च ननेवविपाकनविपाकधम्मधम्मो ननहेतु धम्मो उप्पज्जति हेतुपच्चया ¶ . विपाकधम्मधम्मं नहेतुं धम्मं पटिच्च नविपाको ननहेतु च ननेवविपाकनविपाकधम्मधम्मो ननहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
नेवविपाकनविपाकधम्मधम्मं ¶ नहेतुं धम्मं पटिच्च ननेवविपाकनविपाकधम्मधम्मो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. नेवविपाकनविपाकधम्मधम्मं नहेतुं धम्मं पटिच्च नविपाको ननहेतु धम्मो उप्पज्जति हेतुपच्चया…पे…. नेवविपाकनविपाकधम्मधम्मं नहेतुञ्च धम्मं पटिच्च नविपाको ननहेतु च नविपाकधम्मधम्मो ननहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया… पञ्च.
विपाकं नहेतुञ्च नेवविपाकनविपाकधम्मधम्मं नहेतुञ्च धम्मं पटिच्च नविपाकधम्मधम्मो ननहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि… हेतुया चुद्दस.
४-१. उपादिन्नत्तिक-हेतुदुकं
६९. उपादिन्नुपादानियं हेतुं धम्मं पटिच्च नउपादिन्नुपादानियो नहेतु धम्मो उप्पज्जति हेतुपच्चया. उपादिन्नुपादानियं हेतुं धम्मं पटिच्च नअनुपादिन्नुपादानियो नहेतु धम्मो उप्पज्जति हेतुपच्चया. उपादिन्नुपादानियं ¶ हेतुं धम्मं पटिच्च नअनुपादिन्नअनुपादानियो नहेतु धम्मो उप्पज्जति हेतुपच्चया. उपादिन्नुपादानियं हेतुं धम्मं पटिच्च नउपादिन्नुपादानियो नहेतु च नअनुपादिन्नअनुपादानियो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. उपादिन्नुपादानियं हेतुं धम्मं पटिच्च नअनुपादिन्नुपादानियो नहेतु च नअनुपादिन्नअनुपादानियो नहेतु च धम्मा उप्पज्जन्ति ¶ हेतुपच्चया. पञ्च.
अनुपादिन्नुपादानियं हेतुं धम्मं पटिच्च नउपादिन्नुपादानियो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अनुपादिन्नअनुपादानियं हेतुं धम्मं पटिच्च नअनुपादिन्नअनुपादानियो नहेतु धम्मो उप्पज्जति हेतुपच्चया… पञ्च… हेतुया तेरस.
७०. उपादिन्नुपादानियं ¶ नहेतुं धम्मं पटिच्च नअनुपादिन्नुपादानियो ननहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि… हेतुया नव.
५-१. संकिलिट्ठत्तिक-हेतुदुकं
७१. संकिलिट्ठसंकिलेसिकं हेतुं धम्मं पटिच्च नसंकिलिट्ठसंकिलेसिको नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तेरस.
संकिलिट्ठसंकिलेसिकं नहेतुं धम्मं पटिच्च नअसंकिलिट्ठसंकिलेसिको ननहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि… हेतुया नव.
६-१. वितक्कत्तिक-हेतुदुकं
७२. सवितक्कसविचारं हेतुं धम्मं पटिच्च नसवितक्कसविचारो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया पन्नरस.
सवितक्कसविचारं ¶ नहेतुं धम्मं पटिच्च नअवितक्कविचारमत्तो ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया अट्ठवीस.
७-१. पीतित्तिक-हेतुदुकं
७३. पीतिसहगतं हेतुं धम्मं पटिच्च नपीतिसहगतो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया अट्ठवीस.
पीतिसहगतं ¶ नहेतुं धम्मं पटिच्च नउपेक्खासहगतो ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया अट्ठारस [हेतुया अट्ठ?].
८-१. दस्सनत्तिक-हेतुदुकं
७४. दस्सनेन पहातब्बं हेतुं धम्मं पटिच्च नदस्सनेन पहातब्बो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तेरस.
दस्सनेन ¶ पहातब्बं नहेतुं धम्मं पटिच्च नभावनाय पहातब्बो ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
९-१. दस्सनहेतुत्तिक-हेतुदुकं
७५. दस्सनेन पहातब्बहेतुकं हेतुं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको ¶ नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया सोळस.
दस्सनेन पहातब्बहेतुकं नहेतुं धम्मं पटिच्च नभावनाय पहातब्बहेतुको ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
१०-१. आचयगामित्तिक-हेतुदुकं
७६. आचयगामिं हेतुं धम्मं पटिच्च नआचयगामी नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तेरस.
आचयगामिं नहेतुं धम्मं पटिच्च नअपचयगामी ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
११-१. सेक्खत्तिक-हेतुदुकं
७७. सेक्खं हेतुं धम्मं पटिच्च नसेक्खो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तेरस.
सेक्खं नहेतुं धम्मं पटिच्च नअसेक्खो ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
१२-१. परित्तत्तिक-हेतुदुकं
७८. परित्तं ¶ ¶ हेतुं धम्मं पटिच्च नमहग्गतो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तेरस.
परित्तं ¶ नहेतुं धम्मं पटिच्च नपरित्तो ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया चुद्दस.
१३-१. परित्तारम्मणत्तिक-हेतुदुकं
७९. परित्तारम्मणं हेतुं धम्मं पटिच्च नपरित्तारम्मणो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
परित्तारम्मणं नहेतुं धम्मं पटिच्च नमहग्गतारम्मणो ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
१४-१. हीनत्तिक-हेतुदुकं
८०. हीनं हेतुं धम्मं पटिच्च नहीनो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तेरस.
हीनं नहेतुं धम्मं पटिच्च नमज्झिमो ननहेतु धम्मो उप्पज्जति ¶ हेतुपच्चया… हेतुया नव.
१५-१. मिच्छत्तनियतत्तिक-हेतुदुकं
८१. मिच्छत्तनियतं हेतुं धम्मं पटिच्च नमिच्छत्तनियतो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तेरस.
मिच्छत्तनियतं नहेतुं धम्मं पटिच्च नसम्मत्तनियतो ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
१६-१. मग्गारम्मणत्तिक-हेतुदुकं
८२. मग्गारम्मणं हेतुं धम्मं पटिच्च नमग्गारम्मणो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्चवीस.
मग्गारम्मणं नहेतुं धम्मं पटिच्च नमग्गहेतुको ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तेरस [हेतुया अट्ठ?].
१७-१. उप्पन्नत्तिक-हेतुदुकं
८३. उप्पन्नो ¶ ¶ हेतु धम्मो नअनुपन्नस्स नहेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. उप्पन्नो हेतु धम्मो नउप्पादिस्स ¶ नहेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. उप्पन्नो हेतु धम्मो नअनुप्पन्नस्स नहेतुस्स च नउप्पादिस्स नहेतुस्स च धम्मस्स हेतुपच्चयेन पच्चयो. हेतुया तीणि.
१८-१. अतीतत्तिक-हेतुदुकं
८४. पच्चुप्पन्नो हेतु धम्मो नअतीतस्स नहेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. पच्चुप्पन्नो हेतु धम्मो नअनागतस्स नहेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. पच्चुप्पन्नो हेतु धम्मो नअतीतस्स नहेतुस्स च नअनागतस्स नहेतुस्स च धम्मस्स हेतुपच्चयेन पच्चयो. हेतुया तीणि.
१९-१. अतीतारम्मणत्तिक-हेतुदुकं
८५. अतीतारम्मणं हेतुं धम्मं पटिच्च नअतीतारम्मणो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
अतीतारम्मणं नहेतुं धम्मं पटिच्च नअनागतारम्मणो ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
२०-१. अज्झत्तत्तिक-हेतुदुकं
८६. अज्झत्तं ¶ हेतुं धम्मं पटिच्च नबहिद्धा नहेतु धम्मो उप्पज्जति हेतुपच्चया. बहिद्धा हेतुं धम्मं पटिच्च नअज्झत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
अज्झत्तं नहेतुं धम्मं पटिच्च नबहिद्धा ननहेतु धम्मो उप्पज्जति हेतुपच्चया. बहिद्धा नहेतुं धम्मं पटिच्च नअज्झत्तो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.
२१-१. अज्झत्तारम्मणत्तिक-हेतुदुकं
८७. अज्झत्तारम्मणं ¶ हेतुं धम्मं पटिच्च नअज्झत्तारम्मणो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
अज्झत्तारम्मणं ¶ नहेतुं धम्मं पटिच्च नबहिद्धारम्मणो ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया द्वे.
२२-१. सनिदस्सनत्तिक-हेतुदुकं
८८. अनिदस्सनअप्पटिघं हेतुं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नहेतु धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं ¶ हेतुं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नहेतु धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं हेतुं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नहेतु च नअनिदस्सनसप्पटिघो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया छ.
८९. अनिदस्सनअप्पटिघं नहेतुं धम्मं पटिच्च नसनिदस्सनसप्पटिघो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं नहेतुं धम्मं पटिच्च नअनिदस्सनसप्पटिघो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं नहेतुं धम्मं पटिच्च नसनिदस्सनसप्पटिघो ननहेतु च नअनिदस्सनसप्पटिघो ननहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
२२-२. सनिदस्सनत्तिक-सहेतुकदुकं
९०. अनिदस्सनअप्पटिघं सहेतुकं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं सहेतुकं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नसहेतुको धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं सहेतुकं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नसहेतुको च नअनिदस्सनसप्पटिघो नसहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया ¶ छ.
अनिदस्सनअप्पटिघं ¶ अहेतुकं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.) हेतुया तीणि.
२२-३. सनिदस्सनत्तिक-हेतुसम्पयुत्तदुकं
९१. अनिदस्सनअप्पटिघं हेतुसम्पयुत्तं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नहेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं ¶ हेतुसम्पयुत्तं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नहेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं हेतुसम्पयुत्तं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नहेतुसम्पयुत्तो च नअनिदस्सनसप्पटिघो नहेतुसम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया छ.
अनिदस्सनअप्पटिघं हेतुविप्पयुत्तं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नहेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-४. सनिदस्सनत्तिक-हेतुसहेतुकदुकं
९२. अनिदस्सनअप्पटिघं हेतुञ्चेव सहेतुकञ्च धम्मं पटिच्च नसनिदस्सनसप्पटिघो ¶ नहेतु चेव नअहेतुको च धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
अनिदस्सनअप्पटिघं सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअहेतुको चेव ननहेतु च धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-५. सनिदस्सनत्तिक-हेतुहेतुसम्पयुत्तदुकं
९३. अनिदस्सनअप्पटिघं हेतुञ्चेव हेतुसम्पयुत्तञ्च धम्मं पटिच्च नसनिदस्सनसप्पटिघो नहेतु चेव नहेतुविप्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
अनिदस्सनअप्पटिघं हेतुसम्पयुत्तञ्चेव न च हेतुं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नहेतुविप्पयुत्तो चेव ननहेतु च धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-६. सनिदस्सनत्तिक-नहेतुसहेतुकदुकं
९४. अनिदस्सनअप्पटिघं ¶ नहेतुं सहेतुकं धम्मं पटिच्च नअनिदस्सनअप्पटिघो ¶ नहेतु नसहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
अनिदस्सनअप्पटिघं ¶ नहेतुं अहेतुकं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नहेतु नअहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-७. सनिदस्सनत्तिक-सप्पच्चयदुकं
९५. अनिदस्सनअप्पटिघो अप्पच्चयो धम्मो नसनिदस्सनसप्पटिघस्स नअप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो.
आरम्मणे तीणि, अधिपतिया तीणि, उपनिस्सये तीणि. (संखित्तं.)
२२-९. सनिदस्सनत्तिक-सनिदस्सनदुकं
९६. सनिदस्सनसप्पटिघो नसनिदस्सनो धम्मो नसनिदस्सनसप्पटिघस्स नसनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (संखित्तं.) आरम्मणे तीणि, अधिपतिया तीणि, उपनिस्सये पुरेजाते अत्थिया अविगते तीणि.
अनिदस्सनसप्पटिघं अनिदस्सनं धम्मं पटिच्च नअनिदस्सनसप्पटिघो नअनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
२२-१०. सनिदस्सनत्तिक-सप्पटिघदुकं
९७. अनिदस्सनसप्पटिघं सप्पटिघं धम्मं पटिच्च नअनिदस्सनसप्पटिघो नसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनसप्पटिघं सप्पटिघं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनसप्पटिघं सप्पटिघं ¶ धम्मं पटिच्च नसनिदस्सनसप्पटिघो नसप्पटिघो च नअनिदस्सनसप्पटिघो नसप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
अनिदस्सनअप्पटिघं ¶ अप्पटिघं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं अप्पटिघं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं अप्पटिघं धम्मं पटिच्च नअनिदस्सनसप्पटिघो नअप्पटिघो च नअनिदस्सनअप्पटिघो नअप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया पञ्च.
२२-११. सनिदस्सनत्तिक-रूपीदुकं
९८. अनिदस्सनअप्पटिघं ¶ रूपिं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नरूपी धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
अनिदस्सनअप्पटिघं अरूपिं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नअरूपी धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं अरूपिं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअरूपी धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं अरूपिं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअरूपी च नअनिदस्सनसप्पटिघो नअरूपी च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया छ.
२२-१२. सनिदस्सनत्तिक-लोकियदुकं
९९. अनिदस्सनअप्पटिघं लोकियं धम्मं पच्चया नसनिदस्सनसप्पटिघो नलोकियो धम्मो उप्पज्जति हेतुपच्चया… (संखित्तं). हेतुया तीणि… अविगते तीणि.
अनिदस्सनअप्पटिघं ¶ लोकुत्तरं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नलोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
२२-१३. सनिदस्सनत्तिक-केनचिविञ्ञेय्यदुकं
१००. अनिदस्सनसप्पटिघं ¶ केनचि विञ्ञेय्यं धम्मं पटिच्च नअनिदस्सनसप्पटिघो नकेनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनसप्पटिघं केनचि विञ्ञेय्यं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नकेनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनसप्पटिघं केनचि विञ्ञेय्यं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नकेनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनसप्पटिघं केनचि विञ्ञेय्यं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नकेनचि विञ्ञेय्यो च नअनिदस्सनसप्पटिघो नकेनचि विञ्ञेय्यो च धम्मा उप्पज्जन्ति हेतुपच्चया… छ.
अनिदस्सनअप्पटिघं केनचि विञ्ञेय्यं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नकेनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया… छ.
अनिदस्सनसप्पटिघं केनचि विञ्ञेय्यञ्च अनिदस्सनअप्पटिघं केनचि विञ्ञेय्यञ्च धम्मं पटिच्च नसनिदस्सनसप्पटिघो नकेनचि विञ्ञेय्यो धम्मो उप्पज्जति ¶ हेतुपच्चया… छ… हेतुया अट्ठारस.
अनिदस्सनसप्पटिघं ¶ केनचि विञ्ञेय्यं धम्मं पटिच्च नसनिदस्सनसप्पटिघो ननकेनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया… हेतुया अट्ठारस.
२२-१४. सनिदस्सनत्तिक-आसवदुकं
१०१. अनिदस्सनअप्पटिघं आसवं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नोआसवो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं आसवं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नोआसवो धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं आसवं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नोआसवो च नअनिदस्सनसप्पटिघो नोआसवो च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया छ.
अनिदस्सनअप्पटिघं नोआसवं धम्मं पटिच्च नसनिदस्सनसप्पटिघो ननोआसवो धम्मो उप्पज्जति ¶ हेतुपच्चया. अनिदस्सनअप्पटिघं नोआसवं धम्मं पटिच्च नअनिदस्सनसप्पटिघो ननोआसवो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं नोआसवं धम्मं पटिच्च नसनिदस्सनसप्पटिघो ननोआसवो च नअनिदस्सनसप्पटिघो ननोआसवो ¶ च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
२२-१५. सनिदस्सनत्तिक-सासवदुकं
१०२. अनिदस्सनअप्पटिघं सासवं धम्मं पच्चया नसनिदस्सनसप्पटिघो नसासवो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं सासवं धम्मं पच्चया नअनिदस्सनसप्पटिघो नसासवो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं सासवं धम्मं पच्चया नसनिदस्सनसप्पटिघो नसासवो च नअनिदस्सनसप्पटिघो नसासवो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
अनिदस्सनअप्पटिघं अनासवं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नअनासवो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं अनासवं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअनासवो धम्मो उप्पज्जति हेतुपच्चया…पे…. अनिदस्सनअप्पटिघं अनासवं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअनासवो च नअनिदस्सनसप्पटिघो नअनासवो च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया छ.
२२-१६. सनिदस्सनत्तिक-आसवसम्पयुत्तदुकं
१०३. अनिदस्सनअप्पटिघं ¶ आसवसम्पयुत्तं धम्मं पटिच्च नअनिदस्सनअप्पटिघो ¶ नआसवसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं आसवसम्पयुत्तं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नआसवसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं आसवसम्पयुत्तं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नआसवसम्पयुत्तो च नअनिदस्सनसप्पटिघो नआसवसम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया छ.
अनिदस्सनअप्पटिघं आसवविप्पयुत्तं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नआसवविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-१७. सनिदस्सनत्तिक-आसवसासवदुकं
१०४. अनिदस्सनअप्पटिघं ¶ आसवञ्चेव सासवञ्च धम्मं पटिच्च नअनिदस्सनअप्पटिघो नआसवो चेव नअनासवो च धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं आसवञ्चेव सासवञ्च धम्मं पटिच्च नसनिदस्सनसप्पटिघो नआसवो चेव नअनासवो च धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं आसवञ्चेव सासवञ्च धम्मं पटिच्च नसनिदस्सनसप्पटिघो नआसवो चेव नअनासवो च नअनिदस्सनसप्पटिघो नआसवो चेव नअनासवो च धम्मा उप्पज्जन्ति ¶ हेतुपच्चया… हेतुया छ.
अनिदस्सनअप्पटिघं सासवञ्चेव नो च आसवं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअनासवो चेव ननोआसवो च धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं सासवञ्चेव नो च आसवं धम्मं पटिच्च नअनिदस्सनसप्पटिघो नअनासवो चेव ननो च आसवो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनसप्पटिघं सासवञ्चेव नो च आसवं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअनासवो चेव ननो च आसवो नअनिदस्सनसप्पटिघो नअनासवो चेव ननो आसवो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
२२-१८. सनिदस्सनत्तिक-आसवआसवसम्पयुत्तदुकं
१०५. अनिदस्सनअप्पटिघं ¶ आसवञ्चेव आसवसम्पयुत्तञ्च धम्मं पटिच्च नसनिदस्सनसप्पटिघो नआसवो चेव नआसवविप्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं आसवञ्चेव आसवसम्पयुत्तञ्च धम्मं पटिच्च नअनिदस्सनसप्पटिघो नआसवो चेव नआसवविप्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं आसवञ्चेव आसवसम्पयुत्तञ्च धम्मं पटिच्च नसनिदस्सनसप्पटिघो नआसवो चेव नआसवविप्पयुत्तो च नअनिदस्सनसप्पटिघो नआसवो ¶ चेव नआसवविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
अनिदस्सनअप्पटिघं आसवसम्पयुत्तञ्चेव नो च आसवं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नआसवविप्पयुत्तो चेव ननो च आसवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-१९. सनिदस्सनत्तिक-आसवविप्पयुत्तसासवदुकं
१०६. अनिदस्सनअप्पटिघं ¶ आसवविप्पयुत्तं सासवं धम्मं पच्चया नसनिदस्सनसप्पटिघो आसवविप्पयुत्तो नसासवो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं आसवविप्पयुत्तं सासवं धम्मं पच्चया नअनिदस्सनसप्पटिघो आसवविप्पयुत्तो नसासवो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं आसवविप्पयुत्तं सासवं धम्मं पच्चया नसनिदस्सनसप्पटिघो आसवविप्पयुत्तो नसासवो च नअनिदस्सनसप्पटिघो आसवविप्पयुत्तो नसासवो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
अनिदस्सनअप्पटिघं आसवविप्पयुत्तं अनासवं धम्मं पटिच्च नअनिदस्सनअप्पटिघो आसवविप्पयुत्तो नअनासवो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं आसवविप्पयुत्तं अनासवं धम्मं पटिच्च ¶ नसनिदस्सनसप्पटिघो आसवविप्पयुत्तो नअनासवो धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं आसवविप्पयुत्तं अनासवं धम्मं पटिच्च नसनिदस्सनसप्पटिघो आसवविप्पयुत्तो नअनासवो च नअनिदस्सनसप्पटिघो आसवविप्पयुत्तो नअनासवो च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया छ.
२२-२०-५४. सनिदस्सनत्तिक-सञ्ञोजनादिदुकानि
१०७. अनिदस्सनअप्पटिघं ¶ सञ्ञोजनं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नोसञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया.
१०८. अनिदस्सनअप्पटिघं गन्थं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नोगन्थो धम्मो उप्पज्जति हेतुपच्चया…पे….
अनिदस्सनअप्पटिघं ओघं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नोओघो धम्मो उप्पज्जति हेतुपच्चया…पे….
अनिदस्सनअप्पटिघं योगं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नोयोगो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
१०९. अनिदस्सनअप्पटिघं ¶ नीवरणं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नोनीवरणो धम्मो उप्पज्जति हेतुपच्चया.
११०. अनिदस्सनअप्पटिघं परामासं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नोपरामासो धम्मो उप्पज्जति हेतुपच्चया.
२२-५५. सनिदस्सनत्तिक-सारम्मणदुकं
१११. अनिदस्सनअप्पटिघं ¶ सारम्मणं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नसारम्मणो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं सारम्मणं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नसारम्मणो धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं सारम्मणं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नसारम्मणो च नअनिदस्सनसप्पटिघो नसारम्मणो च धम्मा उप्पज्जन्ति हेतुपच्चया.
अनिदस्सनअप्पटिघं अनारम्मणं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअनारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-५६. सनिदस्सनत्तिक-चित्तदुकं
११२. अनिदस्सनअप्पटिघं चित्तं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नोचित्तो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं चित्तं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नोचित्तो धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं ¶ चित्तं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नोचित्तो ¶ च नअनिदस्सनसप्पटिघो नोचित्तो च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया छ.
अनिदस्सनअप्पटिघं नोचित्तं धम्मं पटिच्च नसनिदस्सनसप्पटिघो ननोचित्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-५७. सनिदस्सनत्तिक-चेतसिकदुकं
११३. अनिदस्सनअप्पटिघं ¶ चेतसिकं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नचेतसिको धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं चेतसिकं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नचेतसिको धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं चेतसिकं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नचेतसिको च नअनिदस्सनसप्पटिघो नचेतसिको च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया छ.
२२-५८. सनिदस्सनत्तिक-चित्तसम्पयुत्तदुकं
११४. अनिदस्सनअप्पटिघं चित्तसम्पयुत्तं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नचित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं चित्तसम्पयुत्तं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नचित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया ¶ …पे… अनिदस्सनअप्पटिघं चित्तसम्पयुत्तं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नचित्तसम्पयुत्तो च नअनिदस्सनसप्पटिघो नचित्तसम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया छ.
२२-५९. सनिदस्सनत्तिक-चित्तसंसट्ठदुकं
११५. अनिदस्सनअप्पटिघं चित्तसंसट्ठं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नचित्तसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं चित्तसंसट्ठं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नचित्तसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं चित्तसंसट्ठं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नचित्तसंसट्ठो च नअनिदस्सनसप्पटिघो नचित्तसंसट्ठो च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया छ.
२२-६०. सनिदस्सनत्तिक-चित्तसमुट्ठानदुकं
११६. अनिदस्सनअप्पटिघं ¶ चित्तसमुट्ठानं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नोचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
२२-६१. सनिदस्सनत्तिक-चित्तसहभूदुकं
११७. अनिदस्सनअप्पटिघं ¶ ¶ चित्तसहभुं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नोचित्तसहभू धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
२२-६२. सनिदस्सनत्तिक-चित्तानुपरिवत्तिदुकं
११८. अनिदस्सनअप्पटिघं चित्तानुपरिवत्तिं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नोचित्तानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
२२-६३-६५. सनिदस्सनत्तिक-चित्तसंसट्ठसमुट्ठानादिदुकानि
११९. अनिदस्सनअप्पटिघं चित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नोचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
१२०. अनिदस्सनअप्पटिघं चित्तसंसट्ठसमुट्ठानसहभुं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नोचित्तसंसट्ठसमुट्ठानसहभू धम्मो उप्पज्जति हेतुपच्चया ¶ … हेतुया छ.
१२१. अनिदस्सनअप्पटिघं चित्तसंसट्ठसमुट्ठानानुपरिवत्तिं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नोचित्तसंसट्ठसमुट्ठानानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
२२-६६. सनिदस्सनत्तिक-अज्झत्तदुकं
१२२. अनिदस्सनअप्पटिघं अज्झत्तिकं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नअज्झत्तिको धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं अज्झत्तिकं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअज्झत्तिको धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं अज्झत्तिकं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअज्झत्तिको च नअनिदस्सनसप्पटिघो नअज्झत्तिको च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया छ. आरम्मणे तीणि…पे… अविगते छ.
अनिदस्सनसप्पटिघं ¶ ¶ बाहिरं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नबाहिरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया ¶ एकादस.
२२-६७. सनिदस्सनत्तिक-उपादादुकं
१२३. अनिदस्सनअप्पटिघं उपादा धम्मं पटिच्च नसनिदस्सनसप्पटिघो नोउपादा धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
अनिदस्सनसप्पटिघं नोउपादा धम्मं पटिच्च नअनिदस्सनसप्पटिघो ननोउपादा धम्मो उप्पज्जति हेतुपच्चया… छ.
अनिदस्सनअप्पटिघं नोउपादा धम्मं पटिच्च नअनिदस्सनअप्पटिघो ननोउपादा धम्मो उप्पज्जति हेतुपच्चया… छ.
अनिदस्सनसप्पटिघं नोउपादा च अनिदस्सनअप्पटिघं नोउपादा च धम्मं पटिच्च नसनिदस्सनसप्पटिघो ननोउपादा धम्मो उप्पज्जति हेतुपच्चया… छ. हेतुया अट्ठारस.
२२-६८. सनिदस्सनत्तिक-उपादिन्नदुकं
१२४. अनिदस्सनअप्पटिघं उपादिन्नं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नउपादिन्नो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं उपादिन्नं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नउपादिन्नो धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं उपादिन्नं धम्मं ¶ पटिच्च नसनिदस्सनसप्पटिघो नउपादिन्नो च नअनिदस्सनसप्पटिघो नउपादिन्नो च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया छ.
१२५. सनिदस्सनसप्पटिघो अनुपादिन्नो धम्मो नसनिदस्सनसप्पटिघस्स नअनुपादिन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (संखित्तं.) आरम्मणे नव.
२२-६९-८२. सनिदस्सनत्तिक-उपादानादिदुकानि
१२६. अनिदस्सनअप्पटिघं ¶ उपादानं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नोउपादानो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
१२७. अनिदस्सनअप्पटिघं किलेसं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नोकिलेसो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
२२-८३. सनिदस्सनत्तिक-दस्सनेनपहातब्बदुकं
१२८. अनिदस्सनअप्पटिघं ¶ दस्सनेन पहातब्बं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
अनिदस्सनअप्पटिघं नदस्सनेन पहातब्बं धम्मं पच्चया नसनिदस्सनसप्पटिघो ¶ ननदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं नदस्सनेन पहातब्बं धम्मं पच्चया नअनिदस्सनसप्पटिघो ननदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं नदस्सनेन पहातब्बं धम्मं पच्चया नसनिदस्सनसप्पटिघो ननदस्सनेन पहातब्बो च नअनिदस्सनसप्पटिघो ननदस्सनेन पहातब्बो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
२२-८४. सनिदस्सनत्तिक-भावनायपहातब्बदुकं
१२९. अनिदस्सनअप्पटिघं भावनाय पहातब्बं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
अनिदस्सनअप्पटिघं नभावनाय पहातब्बं धम्मं पच्चया नसनिदस्सनसप्पटिघो ननभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-८५. सनिदस्सनत्तिक-दस्सनेनपहातब्बहेतुकदुकं
१३०. अनिदस्सनअप्पटिघं ¶ दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नअनिदस्सनअप्पटिघो ¶ नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
अनिदस्सनअप्पटिघं नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नसनिदस्सनसप्पटिघो ननदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-८६. सनिदस्सनत्तिक-भावनायपहातब्बहेतुकदुकं
१३१. अनिदस्सनअप्पटिघं ¶ भावनाय पहातब्बहेतुकं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
अनिदस्सनअप्पटिघं नभावनाय पहातब्बहेतुकं धम्मं पटिच्च नसनिदस्सनसप्पटिघो ननभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-८७. सनिदस्सनत्तिक-सवितक्कदुकं
१३२. अनिदस्सनअप्पटिघं सवितक्कं धम्मं पटिच्च नअनिदस्सनअप्पटिघो ¶ नसवितक्को धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं सवितक्कं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नसवितक्को धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं सवितक्कं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नसवितक्को च नअनिदस्सनसप्पटिघो नसवितक्को च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया छ.
१३३. अनिदस्सनअप्पटिघं अवितक्कं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअवितक्को धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं अवितक्कं धम्मं पटिच्च नअनिदस्सनसप्पटिघो नअवितक्को धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं अवितक्कं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअवितक्को च नअनिदस्सनसप्पटिघो नअवितक्को च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
२२-८८. सनिदस्सनत्तिक-सविचारदुकं
१३४. अनिदस्सनअप्पटिघं ¶ सविचारं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नसविचारो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
अनिदस्सनअप्पटिघं अविचारं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअविचारो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं ¶ अविचारं धम्मं पटिच्च नअनिदस्सनसप्पटिघो नअविचारो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं अविचारं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअविचारो च नअनिदस्सनसप्पटिघो नअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.
२२-८९. सनिदस्सनत्तिक-सप्पीतिकदुकं
१३५. अनिदस्सनअप्पटिघं ¶ सप्पीतिकं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नसप्पीतिको धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं सप्पीतिकं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नसप्पीतिको धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं सप्पीतिकं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नसप्पीतिको च नअनिदस्सनसप्पटिघो नसप्पीतिको च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया छ.
अनिदस्सनअप्पटिघं अप्पीतिकं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअप्पीतिको धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं अप्पीतिकं धम्मं पटिच्च नअनिदस्सनसप्पटिघो नअप्पीतिको धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं अप्पीतिकं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअप्पीतिको च नअनिदस्सनसप्पटिघो नअप्पीतिको च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया ¶ तीणि.
२२-९०. सनिदस्सनत्तिक-पीतिसहगतदुकं
१३६. अनिदस्सनअप्पटिघं पीतिसहगतं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नपीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं पीतिसहगतं धम्मं पटिच्च नसनिदस्सनसप्पटिघो ¶ नपीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं पीतिसहगतं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नपीतिसहगतो च नअनिदस्सनसप्पटिघो नपीतिसहगतो च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया छ.
अनिदस्सनअप्पटिघं नपीतिसहगतं धम्मं पटिच्च नसनिदस्सनसप्पटिघो ननपीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-९१. सनिदस्सनत्तिक-सुखसहगतदुकं
१३७. अनिदस्सनअप्पटिघं सुखसहगतं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नसुखसहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
अनिदस्सनअप्पटिघं नसुखसहगतं धम्मं पटिच्च नसनिदस्सनसप्पटिघो ¶ ननसुखसहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-९२. सनिदस्सनत्तिक-उपेक्खासहगतदुकं
१३८. अनिदस्सनअप्पटिघं ¶ उपेक्खासहगतं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नउपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं उपेक्खासहगतं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नउपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं उपेक्खासहगतं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नउपेक्खासहगतो च नअनिदस्सनसप्पटिघो नउपेक्खासहगतो च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया छ.
अनिदस्सनअप्पटिघं नउपेक्खासहगतं धम्मं पटिच्च नसनिदस्सनसप्पटिघो ननउपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-९३. सनिदस्सनत्तिक-कामावचरदुकं
१३९. अनिदस्सनअप्पटिघं ¶ कामावचरं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नकामावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया ¶ तीणि.
अनिदस्सनअप्पटिघं नकामावचरं धम्मं पटिच्च नअनिदस्सनअप्पटिघो ननकामावचरो धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं नकामावचरं धम्मं पटिच्च नसनिदस्सनसप्पटिघो ननकामावचरो च नअनिदस्सनसप्पटिघो ननकामावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया छ.
२२-९४. सनिदस्सनत्तिक-रूपावचरदुकं
१४०. अनिदस्सनअप्पटिघं रूपावचरं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
अनिदस्सनअप्पटिघं नरूपावचरं धम्मं पटिच्च नसनिदस्सनसप्पटिघो ननरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-९५. सनिदस्सनत्तिक-अरूपावचरदुकं
१४१. अनिदस्सनअप्पटिघं अरूपावचरं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
अनिदस्सनअप्पटिघं ¶ ¶ नअरूपावचरं धम्मं पच्चया नसनिदस्सनसप्पटिघो ननअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-९६. सनिदस्सनत्तिक-परियापन्नदुकं
१४२. अनिदस्सनअप्पटिघं परियापन्नं धम्मं पच्चया नसनिदस्सनसप्पटिघो नपरियापन्नो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
अनिदस्सनअप्पटिघं ¶ अपरियापन्नं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नअपरियापन्नो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं अपरियापन्नं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअपरियापन्नो धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं अपरियापन्नं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअपरियापन्नो च नअनिदस्सनसप्पटिघो नअपरियापन्नो च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया छ.
२२-९७. सनिदस्सनत्तिक-निय्यानिकदुकं
१४३. अनिदस्सनअप्पटिघं निय्यानिकं धम्मं पटिच्च नअनिदस्सनअप्पटिघो ननिय्यानिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया ¶ छ.
अनिदस्सनअप्पटिघं अनिय्यानिकं धम्मं पच्चया नसनिदस्सनसप्पटिघो नअनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-९८. सनिदस्सनत्तिक-नियतदुकं
१४४. अनिदस्सनअप्पटिघं नियतं धम्मं पटिच्च नअनिदस्सनअप्पटिघो ननियतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
अनिदस्सनअप्पटिघं अनियतं धम्मं पच्चया नसनिदस्सनसप्पटिघो नअनियतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-९९. सनिदस्सनत्तिक-सउत्तरदुकं
१४५. अनिदस्सनअप्पटिघं सउत्तरं धम्मं पच्चया नसनिदस्सनसप्पटिघो नसउत्तरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
अनिदस्सनअप्पटिघं अनुत्तरं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नअनुत्तरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
२२-१००. सनिदस्सनत्तिक-सरणदुकं
१४६. अनिदस्सनअप्पटिघं ¶ ¶ ¶ सरणं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नसरणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
अनिदस्सनअप्पटिघं अरणं धम्मं पच्चया नसनिदस्सनसप्पटिघो नअरणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
१४७. सनिदस्सनसप्पटिघो अरणो धम्मो नसनिदस्सनसप्पटिघस्स नअरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो.
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
धम्मानुलोमपच्चनीये तिकदुकपट्ठानं निट्ठितं.