📜

धम्मानुलोमपच्चनीये तिकतिकपट्ठानं

१-१. कुसलत्तिक-वेदनात्तिकं

. कुसलं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. कुसलं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नअकुसलो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया…पे… कुसलं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नसुखाय वेदनाय सम्पयुत्तो च नअकुसलो नसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. पञ्च.

अकुसलं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नअकुसलो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया…पे… अकुसलं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नसुखाय वेदनाय सम्पयुत्तो च नअकुसलो नसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. पञ्च.

अब्याकतं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नअकुसलो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नसुखाय वेदनाय सम्पयुत्तो च नअकुसलो नसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि. (संखित्तं.)

हेतुया तेरस, आरम्मणे नव…पे… अविगते तेरस.

पच्चनीयं

नहेतुनआरम्मणपच्चयादि

. अब्याकतं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया … तीणि.

. कुसलं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नआरम्मणपच्चया. कुसलं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नअकुसलो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नआरम्मणपच्चया. कुसलं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नसुखाय वेदनाय सम्पयुत्तो च नअकुसलो नसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति नआरम्मणपच्चया. तीणि.

अकुसलं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नअकुसलो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नआरम्मणपच्चया… तीणि.

अब्याकतं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नआरम्मणपच्चया. अब्याकतं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नअकुसलो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नआरम्मणपच्चया. अब्याकतं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नसुखाय वेदनाय सम्पयुत्तो च नअकुसलो नसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति नआरम्मणपच्चया. तीणि.

. नहेतुया तीणि, नआरम्मणे नव, नअधिपतिया तेरस…पे… नोविगते नव.

हेतुपच्चया नआरम्मणे नव.

नहेतुपच्चया आरम्मणे तीणि.

(सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)

. कुसलो सुखाय वेदनाय सम्पयुत्तो धम्मो नकुसलस्स नसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो…पे….

आरम्मणे अट्ठारस. (पञ्हावारम्पि वित्थारेतब्बं.)

अकुसलपदं

हेतुपच्चयो

. अकुसलं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नअकुसलो नदुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नदुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया…पे… अकुसलं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नदुक्खाय वेदनाय सम्पयुत्तो च नअकुसलो नदुक्खाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया पञ्च, आरम्मणे छ…पे… अविगते अट्ठ.

अब्याकतपदं

पच्चनीयं

. अब्याकतं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नदुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया. अब्याकतं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नअकुसलो नदुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया. अब्याकतं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नदुक्खाय वेदनाय सम्पयुत्तो च नअकुसलो नदुक्खाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति नहेतुपच्चया.

नहेतुया तीणि. (सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

. कुसलं अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नअदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.) हेतुया तेरस. (सब्बत्थ वित्थारो).

१-२. कुसलत्तिक-विपाकत्तिकं

. अब्याकतं विपाकं धम्मं पटिच्च नकुसलो नविपाको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१०. कुसलं विपाकधम्मधम्मं पटिच्च नकुसलो नविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. कुसलं विपाकधम्मधम्मं पटिच्च नअकुसलो नविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. कुसलं विपाकधम्मधम्मं पटिच्च नकुसलो नविपाकधम्मधम्मो च नअकुसलो नविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

अकुसलं विपाकधम्मधम्मं पटिच्च नअकुसलो नविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. अकुसलं विपाकधम्मधम्मं पटिच्च नकुसलो नविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. अकुसलं विपाकधम्मधम्मं पटिच्च नकुसलो नविपाकधम्मधम्मो च नअकुसलो नविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) …हेतुया छ.

११. अब्याकतं नेवविपाकनविपाकधम्मधम्मं पटिच्च नकुसलो ननेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. अब्याकतं नेवविपाकनविपाकधम्मधम्मं पटिच्च नअकुसलो ननेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. अब्याकतं नेवविपाकनविपाकधम्मधम्मं पटिच्च नकुसलो ननेवविपाकनविपाकधम्मधम्मो च नअकुसलो नेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.

१-३. कुसलत्तिक-उपादिन्नत्तिकं

१२. अब्याकतं उपादिन्नुपादानियं धम्मं पटिच्च नकुसलो नउपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं उपादिन्नुपादानियं धम्मं पटिच्च नअकुसलो नउपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं उपादिन्नुपादानियं धम्मं पटिच्च नकुसलो नउपादिन्नुपादानियो च नअकुसलो नउपादिन्नुपादानियो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.

१३. कुसलो अनुपादिन्नुपादानियो धम्मो नकुसलस्स नअनुपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. कुसलो अनुपादिन्नुपादानियो धम्मो नअकुसलस्स नअनुपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. कुसलो अनुपादिन्नुपादानियो धम्मो नकुसलस्स नअनुपादिन्नुपादानियस्स च नअकुसलस्स नअनुपादिन्नुपादानियस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. तीणि.

अकुसले तीणि. अब्याकतं अनुपादिन्नुपादानिये तीणियेव…पे….

१४. कुसलं अनुपादिन्नअनुपादानियं धम्मं पटिच्च नकुसलो नअनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अब्याकतं अनुपादिन्नअनुपादानियं धम्मं पटिच्च नकुसलो नअनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि. …हेतुया छ.

१-४. कुसलत्तिक-संकिलिट्ठत्तिकं

१५. अकुसलं संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च नअकुसलो नसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

अब्याकतं असंकिलिट्ठसंकिलेसिकं धम्मं पच्चया नअब्याकतो नअसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं असंकिलिट्ठसंकिलेसिकं धम्मं पच्चया नकुसलो नअसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं असंकिलिट्ठसंकिलेसिकं धम्मं पच्चया नअकुसलो नअसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं असंकिलिट्ठसंकिलेसिकं धम्मं पच्चया नकुसलो नअसंकिलिट्ठसंकिलेसिको च नअब्याकतो नअसंकिलिट्ठसंकिलेसिको च धम्मा उप्पज्जन्ति हेतुपच्चया. अब्याकतं असंकिलिट्ठसंकिलेसिकं धम्मं पच्चया नअकुसलो नअसंकिलिट्ठसंकिलेसिको च नअब्याकतो नअसंकिलिट्ठसंकिलेसिको च धम्मा उप्पज्जन्ति हेतुपच्चया. अब्याकतं असंकिलिट्ठसंकिलेसिकं धम्मं पच्चया नकुसलो नअसंकिलिट्ठसंकिलेसिको च नअकुसलो नअसंकिलिट्ठसंकिलेसिको च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया छ.

१६. कुसलं असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च नकुसलो नअसंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अब्याकतं असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च नकुसलो नअसंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… तीणि… हेतुया छ.

१-५. कुसलत्तिक-वितक्कत्तिकं

१७. कुसलं सवितक्कसविचारं धम्मं पटिच्च नकुसलो नसवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तेरस. (कुसले पञ्च, अकुसले पञ्च, अब्याकते तीणि.)

कुसलं अवितक्कविचारमत्तं धम्मं पटिच्च नकुसलो नअवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तेरस.

कुसलं अवितक्कअविचारं धम्मं पटिच्च नकुसलो नअवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अब्याकतं अवितक्कअविचारं धम्मं पटिच्च नकुसलो नअवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया… तीणि… हेतुया छ.

१-६. कुसलत्तिक-पीतित्तिकं

१८. कुसलं पीतिसहगतं धम्मं पटिच्च नकुसलो नपीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया… पञ्च… हेतुया तेरस.

कुसलं सुखसहगतं धम्मं पटिच्च नकुसलो नसुखसहगतो धम्मो उप्पज्जति हेतुपच्चया… पञ्च… हेतुया तेरस.

कुसलं उपेक्खासहगतं धम्मं पटिच्च नकुसलो नउपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया… पञ्च… हेतुया तेरस.

१-७. कुसलत्तिक-दस्सनत्तिकं

१९. अकुसलं दस्सनेन पहातब्बं धम्मं पटिच्च नअकुसलो नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

अकुसलं भावनाय पहातब्बं धम्मं पटिच्च नअकुसलो नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

अब्याकतं नेवदस्सनेन नभावनाय पहातब्बं धम्मं पच्चया नअब्याकतो ननेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१-८. कुसलत्तिक-दस्सनहेतुत्तिकं

२०. अकुसलं दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नअकुसलो नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

अकुसलं भावनाय पहातब्बहेतुकं धम्मं पटिच्च नअकुसलो नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

अकुसलं नेवदस्सनेन नभावनाय पहातब्बहेतुकं धम्मं पटिच्च नकुसलो ननेवदस्सनेन नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

अब्याकतं नेवदस्सनेन नभावनाय पहातब्बहेतुकं धम्मं पच्चया नअब्याकतो ननेवदस्सनेन नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१-९. कुसलत्तिक-आचयगामित्तिकं

२१. कुसलं आचयगामिं धम्मं पटिच्च नकुसलो नआचयगामी धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.

कुसलं अपचयगामिं धम्मं पटिच्च नकुसलो नअपचयगामी धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

अब्याकतं नेवाचयगामिनापचयगामिं धम्मं पच्चया नअब्याकतो ननेवाचयगामिनापचयगामी धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

१-१०. कुसलत्तिक-सेक्खत्तिकं

२२. कुसलं सेक्खं धम्मं पटिच्च नकुसलो नसेक्खो धम्मो उप्पज्जति हेतुपच्चया. (द्वे मूलानि.)… हेतुया छ.

अब्याकतं असेक्खं धम्मं पटिच्च नकुसलो नअसेक्खो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

अब्याकतं नेवसेक्खनासेक्खं धम्मं पच्चया नअब्याकतो ननेवसेक्खनासेक्खो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

१-११. कुसलत्तिक-परित्तत्तिकं

२३. अब्याकतं परित्तं धम्मं पटिच्च नकुसलो नपरित्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

कुसलं महग्गतं धम्मं पटिच्च नकुसलो नमहग्गतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.

कुसलं अप्पमाणं धम्मं पटिच्च नकुसलो नअप्पमाणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.

१-१२. कुसलत्तिक-परित्तारम्मणत्तिकं

२४. कुसलं परित्तारम्मणं धम्मं पटिच्च नकुसलो नपरित्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

कुसलं महग्गतारम्मणं धम्मं पटिच्च नकुसलो नमहग्गतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

कुसलं अप्पमाणारम्मणं धम्मं पटिच्च नकुसलो नअप्पमाणारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.

१-१३. कुसलत्तिक-हीनत्तिकं

२५. अकुसलं हीनं धम्मं पटिच्च नअकुसलो नहीनो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

अब्याकतं मज्झिमं धम्मं पच्चया नअब्याकतो नमज्झिमो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.

कुसलं पणीतं धम्मं पटिच्च नकुसलो नपणीतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.

१-१४. कुसलत्तिक-मिच्छत्तनियतत्तिकं

२६. अकुसलं मिच्छत्तनियतं धम्मं पटिच्च नअकुसलो नमिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

कुसलं सम्मत्तनियतं धम्मं पटिच्च नकुसलो नसम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

अब्याकतं अनियतं धम्मं पच्चया नअब्याकतो नअनियतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

१-१५. कुसलत्तिक-मग्गारम्मणत्तिकं

२७. कुसलं मग्गारम्मणं धम्मं पटिच्च नकुसलो नमग्गारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.

कुसलं मग्गहेतुकं धम्मं पटिच्च नकुसलो नमग्गहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

कुसलं मग्गाधिपतिं धम्मं पटिच्च नकुसलो नमग्गाधिपति धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.

१-१६. कुसलत्तिक-उप्पन्नत्तिकं

२८. कुसलो अनुप्पन्नो धम्मो नकुसलस्स नअनुप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… आरम्मणे अट्ठारस. (उप्पादी अनुप्पन्नसदिसं.)

१-१७. कुसलत्तिक-अतीतत्तिकं

२९. कुसलो अतीतो धम्मो नकुसलस्स नअतीतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो.

आरम्मणे अट्ठारस. (अनागतं अतीतसदिसं.)

१-१८. कुसलत्तिक-अतीतारम्मणत्तिकं

३०. कुसलं अतीतारम्मणं धम्मं पटिच्च नकुसलो नअतीतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

कुसलं अनागतारम्मणं धम्मं पटिच्च नकुसलो नअनागतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

कुसलं पच्चुप्पन्नारम्मणं धम्मं पटिच्च नकुसलो नपच्चुप्पन्नारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

१-१९-२०. कुसलत्तिक-अज्झत्तत्तिकद्वयं

३१. कुसलो अज्झत्तो धम्मो नअज्झत्तस्स नकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (संखित्तं.)… आरम्मणे अट्ठारस.

कुसलो बहिद्धा धम्मो नबहिद्धा नकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (संखित्तं.)… आरम्मणे अट्ठारस.

३२. कुसलं अज्झत्तारम्मणं धम्मं पटिच्च नकुसलो नअज्झत्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

कुसलं बहिद्धारम्मणं धम्मं पटिच्च नकुसलो नबहिद्धारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

१-२१. कुसलत्तिक-सनिदस्सनत्तिकं

३३. अब्याकतो सनिदस्सनसप्पटिघो धम्मो नअब्याकतस्स नसनिदस्सनसप्पटिघस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… आरम्मणे छ. (तीणि वेदितकं कातब्बं.)

३४. अब्याकतं अनिदस्सनसप्पटिघं धम्मं पटिच्च कुसलो नअनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं अनिदस्सनसप्पटिघं धम्मं पटिच्च नअकुसलो नअनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं अनिदस्सनसप्पटिघं धम्मं पटिच्च नकुसलो नअनिदस्सनसप्पटिघो च नअकुसलो नअनिदस्सनसप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.

३५. कुसलं अनिदस्सनअप्पटिघं धम्मं पटिच्च नकुसलो नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. कुसलं अनिदस्सनअप्पटिघं धम्मं पटिच्च नअकुसलो नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया . कुसलं अनिदस्सनअप्पटिघं धम्मं पटिच्च नकुसलो नअनिदस्सनअप्पटिघो च नअकुसलो नअनिदस्सनअप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

अकुसलं अनिदस्सनअप्पटिघं धम्मं पटिच्च नअकुसलो नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं अनिदस्सनअप्पटिघं धम्मं पटिच्च नकुसलो नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं अनिदस्सनअप्पटिघं धम्मं पटिच्च नकुसलो नअनिदस्सनअप्पटिघो च नअकुसलो नअनिदस्सनअप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

अब्याकतं अनिदस्सनअप्पटिघं धम्मं पटिच्च नकुसलो नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं अनिदस्सनअप्पटिघं धम्मं पटिच्च नअकुसलो नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. अब्याकतं अनिदस्सनअप्पटिघं धम्मं पटिच्च नकुसलो नअनिदस्सनअप्पटिघो च नअकुसलो नअनिदस्सनअप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

कुसलं अनिदस्सनअप्पटिघञ्च अब्याकतं अनिदस्सनअप्पटिघञ्च धम्मं पटिच्च नकुसलो नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अकुसलं अनिदस्सनअप्पटिघञ्च अब्याकतं अनिदस्सनअप्पटिघञ्च धम्मं पटिच्च नकुसलो नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… तीणि… हेतुया पन्नरस.

२-१. वेदनात्तिक-कुसलत्तिकं

३६. सुखाय वेदनाय सम्पयुत्तं कुसलं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. सुखाय वेदनाय सम्पयुत्तं कुसलं धम्मं पटिच्च नदुक्खाय वेदनाय सम्पयुत्तो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. सुखाय वेदनाय सम्पयुत्तं कुसलं धम्मं पटिच्च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. सुखाय वेदनाय सम्पयुत्तं कुसलं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो नकुसलो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो नकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया . सुखाय वेदनाय सम्पयुत्तं कुसलं धम्मं पटिच्च नदुक्खाय वेदनाय सम्पयुत्तो नकुसलो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो नकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. सुखाय वेदनाय सम्पयुत्तं कुसलं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो नकुसलो च नदुक्खाय वेदनाय सम्पयुत्तो नकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. सुखाय वेदनाय सम्पयुत्तं कुसलं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो नकुसलो च नदुक्खाय वेदनाय सम्पयुत्तो नकुसलो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो नकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. सत्त.

अदुक्खमसुखाय वेदनाय सम्पयुत्तं कुसलं धम्मं पटिच्च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो नकुसलो धम्मो उप्पज्जति हेतुपच्चया… सत्त… हेतुया चुद्दस.

३७. सुखाय वेदनाय सम्पयुत्तं अकुसलं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो नकुसलो धम्मो उप्पज्जति हेतुपच्चया… सत्त.

दुक्खाय वेदनाय सम्पयुत्तं अकुसलं धम्मं पटिच्च नदुक्खाय वेदनाय सम्पयुत्तो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… सत्त.

अदुक्खमसुखाय वेदनाय सम्पयुत्तं अकुसलं धम्मं पटिच्च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… सत्त. (एकवीसति पञ्हा.)

३८. सुखाय वेदनाय सम्पयुत्तो अब्याकतो धम्मो नसुखाय वेदनाय सम्पयुत्तस्स नअब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (संखित्तं.)

आरम्मणे एकवीसति. (दुक्खाय वेदनाय सम्पयुत्तअब्याकतमूलं अदुक्खमसुखाय वेदनाय सम्पयुत्तअब्याकतमूलम्पि कातब्बं.)

३-१. विपाकत्तिक-कुसलत्तिकं

३९. विपाकधम्मधम्मं कुसलं धम्मं पटिच्च नविपाकधम्मधम्मो नकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

विपाकधम्मधम्मं अकुसलं धम्मं पटिच्च नविपाकधम्मधम्मो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नेवविपाकनविपाकधम्मधम्मं अब्याकतं धम्मं पच्चया ननेवविपाकनविपाकधम्मधम्मो नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

४-१. उपादिन्नत्तिक-कुसलत्तिकं

४०. अनुपादिन्नुपादानियं कुसलं धम्मं पटिच्च नउपादिन्नुपादानियो नकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अनुपादिन्नअनुपादानियं कुसलं धम्मं पटिच्च नअनुपादिन्नअनुपादानियो नकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि हेतुया छ.

अनुपादिन्नुपादानियं अकुसलं धम्मं पटिच्च नउपादिन्नुपादानियो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

उपादिन्नुपादानियं अब्याकतं धम्मं पच्चया नउपादिन्नुपादानियो नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

५-१. संकिलिट्ठत्तिक-कुसलत्तिकं

४१. असंकिलिट्ठसंकिलेसिकं कुसलं धम्मं पटिच्च नसंकिलिट्ठसंकिलेसिको नकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

असंकिलिट्ठअसंकिलेसिकं कुसलं धम्मं पटिच्च नअसंकिलिट्ठअसंकिलेसिको नकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि… हेतुया छ.

संकिलिट्ठसंकिलेसिकं अकुसलं धम्मं पटिच्च नसंकिलिट्ठसंकिलेसिको नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

असंकिलिट्ठसंकिलेसिकं अब्याकतं धम्मं पच्चया नअसंकिलिट्ठसंकिलेसिको नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया… (संखित्तं.) हेतुया छ…पे… अविगते छ.

६-१. वितक्कत्तिक-कुसलत्तिकं

४२. सवितक्कसविचारं कुसलं धम्मं पटिच्च नसवितक्कसविचारो नकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अवितक्कविचारमत्तं कुसलं धम्मं पटिच्च नअवितक्कविचारमत्तो नकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पन्नरस.

सवितक्कसविचारं अकुसलं धम्मं पटिच्च नसवितक्कसविचारो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

७-१. पीतित्तिक-कुसलत्तिकं

४३. पीतिसहगतं कुसलं धम्मं पटिच्च नपीतिसहगतो नकुसलो धम्मो उप्पज्जति हेतुपच्चया… सत्त.

सुखसहगतं कुसलं धम्मं पटिच्च नसुखसहगतो नकुसलो धम्मो उप्पज्जति हेतुपच्चया… सत्त.

उपेक्खासहगतं कुसलं धम्मं पटिच्च नउपेक्खासहगतो नकुसलो धम्मो उप्पज्जति हेतुपच्चया… सत्त . (वेदनात्तिकसदिसं. संखित्तं.)

२२-१. सनिदस्सनत्तिक-कुसलत्तिकं

४४. अनिदस्सनअप्पटिघं कुसलं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नकुसलो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं कुसलं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नकुसलो धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं कुसलं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नकुसलो च नअनिदस्सनसप्पटिघो नकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया छ.

अनिदस्सनअप्पटिघं अकुसलं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं अकुसलं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नकुसलो धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं अकुसलं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नकुसलो च नअनिदस्सनसप्पटिघो नअकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया (संखित्तं.) हेतुया छ…पे… अविगते छ.

अनिदस्सनअप्पटिघं अब्याकतं धम्मं पच्चया नसनिदस्सनसप्पटिघो नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं अब्याकतं धम्मं पच्चया नअनिदस्सनसप्पटिघो नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया . अनिदस्सनअप्पटिघं अब्याकतं धम्मं पच्चया नसनिदस्सनसप्पटिघो नअब्याकतो च नअनिदस्सनसप्पटिघो नअब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया तीणि…पे… अविगते तीणि.

२२-२. सनिदस्सनत्तिक-वेदनात्तिकं

४५. अनिदस्सनअप्पटिघं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.

अनिदस्सनअप्पटिघं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नदुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.

अनिदस्सनअप्पटिघं अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नअदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.

२२-३. सनिदस्सनत्तिक-विपाकत्तिकं

४६. अनिदस्सनअप्पटिघं विपाकं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नविपाको धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.

अनिदस्सनअप्पटिघं विपाकधम्मधम्मं पटिच्च नअनिदस्सनअप्पटिघो नविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.

अनिदस्सनअप्पटिघं नेवविपाकनविपाकधम्मधम्मं पटिच्च नसनिदस्सनसप्पटिघो ननेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

२२-४. सनिदस्सनत्तिक-उपादिन्नत्तिकं

४७. अनिदस्सनअप्पटिघं उपादिन्नुपादानियं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नउपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.

सनिदस्सनसप्पटिघो अनुपादिन्नुपादानियो धम्मो नसनिदस्सनसप्पटिघस्स नअनुपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… (संखित्तं.) आरम्मणे नव, अनन्तरे तीणि…पे… उपनिस्सये पुरेजाते नव…पे… अविगते नव.

अनिदस्सनअप्पटिघं अनुपादिन्नअनुपादानियं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नअनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.

२२-५. सनिदस्सनत्तिक-संकिलिट्ठत्तिकं

४८. अनिदस्सनअप्पटिघं संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.

अनिदस्सनअप्पटिघं असंकिलिट्ठसंकिलेसिकं धम्मं पच्चया नसनिदस्सनसप्पटिघो नअसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

अनिदस्सनअप्पटिघं असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नअसंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.

२२-६-२०. सनिदस्सनत्तिक-वितक्कत्तिकादि

४९. अनिदस्सनअप्पटिघं सवितक्कसविचारं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नसवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.

अनिदस्सनअप्पटिघं अवितक्कविचारमत्तं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नअवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.

अनिदस्सनअप्पटिघं अवितक्कअविचारं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नअवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

२२-२१. सनिदस्सनत्तिक-अज्झत्तारम्मणत्तिकं

५०. अनिदस्सनअप्पटिघं अज्झत्तारम्मणं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नअज्झत्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.

अनिदस्सनअप्पटिघं बहिद्धारम्मणं धम्मं पटिच्च नअनिदस्सनअप्पटिघो नबहिद्धारम्मणो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं बहिद्धारम्मणं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नबहिद्धारम्मणो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं बहिद्धारम्मणं धम्मं पटिच्च नअनिदस्सनसप्पटिघो नबहिद्धारम्मणो धम्मो उप्पज्जति हेतुपच्चया…पे… अनिदस्सनअप्पटिघं बहिद्धारम्मणं धम्मं पटिच्च नसनिदस्सनसप्पटिघो नबहिद्धारम्मणो च नअनिदस्सनसप्पटिघो नबहिद्धारम्मणो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया छ…पे… अविगते छ. (पञ्हावारं वित्थारेतब्बं.)

धम्मानुलोमपच्चनीये तिकतिकपट्ठानं निट्ठितं.