📜

धम्मानुलोमपच्चनीये दुकदुकपट्ठानं

१-१. हेतुदुक-सहेतुकदुकं

. हेतुं सहेतुकं धम्मं पटिच्च नहेतु नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. नहेतुं सहेतुकं धम्मं पटिच्च नहेतु नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुं सहेतुकञ्च नहेतुं सहेतुकञ्च धम्मं पटिच्च नहेतु नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.) हेतुया तीणि, आरम्मणे एकं…पे… अविगते पञ्च.

. नहेतुं सहेतुकं धम्मं पटिच्च ननहेतु नसहेतुको धम्मो उप्पज्जति नहेतुपच्चया… (संखित्तं.) नहेतुया एकं, नआरम्मणे तीणि…पे… नोविगते तीणि.

(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)

हेतु-आरम्मणपच्चया

. हेतु सहेतुको धम्मो नहेतुस्स नसहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

हेतु सहेतुको धम्मो नहेतुस्स नसहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. हेतु सहेतुको धम्मो ननहेतुस्स नसहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. हेतु सहेतुको धम्मो नहेतुस्स नसहेतुकस्स च ननहेतुस्स नसहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)

नहेतु सहेतुको धम्मो ननहेतुस्स नसहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नहेतु सहेतुको धम्मो नहेतुस्स नसहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नहेतु सहेतुको धम्मो नहेतुस्स नसहेतुकस्स च ननहेतुस्स नसहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (३) (संखित्तं.)

हेतुया एकं, आरम्मणे छ, अधिपतिया द्वे…पे… अविगते पञ्च. (पञ्हावारं वित्थारेतब्बं.)

. हेतुं अहेतुकं धम्मं पटिच्च नहेतु नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. (१)

नहेतुं अहेतुकं धम्मं पटिच्च ननहेतु नअहेतुको धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.) हेतुया चत्तारि.

१-२. हेतुदुक-हेतुसम्पयुत्तदुकं

. हेतुं हेतुसम्पयुत्तं धम्मं पटिच्च नहेतु नहेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (सहेतुकसदिसं.)

हेतुं हेतुविप्पयुत्तं धम्मं पटिच्च नहेतु नहेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)

नहेतुं हेतुविप्पयुत्तं धम्मं पटिच्च ननहेतु नहेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि. हेतुया चत्तारि.

१-३-५. हेतुदुक-हेतुसहेतुकादिदुकानि

. हेतुं हेतुञ्चेव सहेतुकञ्च धम्मं पटिच्च नहेतु नहेतु चेव नअहेतुको च धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नहेतुं सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च ननहेतु नअहेतुको चेव ननहेतु च धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

. हेतुं हेतुञ्चेव हेतुसम्पयुत्तञ्च धम्मं पटिच्च नहेतु नहेतु चेव नहेतुविप्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नहेतुं हेतुसम्पयुत्तञ्चेव न च हेतुं धम्मं पटिच्च ननहेतु नहेतुविप्पयुत्तो चेव ननहेतु च धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

. नहेतुं नहेतुं सहेतुकं धम्मं पटिच्च नहेतु नहेतु नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुया अधिपतिया एकं.

नहेतुं नहेतुं अहेतुकं धम्मं पटिच्च नहेतु नहेतु नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

१-६-१२. हेतुदुक-चूळन्तरदुकादि

. नहेतु अप्पच्चयो धम्मो ननहेतुस्स नअप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो…पे… नहेतु अप्पच्चयो धम्मो नहेतुस्स नअप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नहेतु अप्पच्चयो धम्मो नहेतुस्स नअप्पच्चयस्स च ननहेतुस्स नअप्पच्चयस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो…पे…. (असङ्खतं अप्पच्चयसदिसं.)

१०. नहेतु सनिदस्सनो धम्मो ननहेतुस्स नसनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नहेतु सनिदस्सनो धम्मो नहेतुस्स नसनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नहेतु सनिदस्सनो धम्मो नहेतुस्स नसनिदस्सनस्स च ननहेतुस्स नसनिदस्सनस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. आरम्मणे तीणि.

हेतुं अनिदस्सनं धम्मं पटिच्च नहेतु नअनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

११. नहेतुं सप्पटिघं धम्मं पटिच्च नहेतु नसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकं.

हेतुं अप्पटिघं धम्मं पटिच्च नहेतु नअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१२. नहेतुं रूपिं धम्मं पटिच्च ननहेतु नरूपी धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

हेतुं अरूपिं धम्मं पटिच्च नहेतु नअरूपी धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१३. नहेतुं लोकियं धम्मं पच्चया ननहेतु नलोकियो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

हेतुं लोकुत्तरं धम्मं पटिच्च नहेतु नलोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं लोकुत्तरं धम्मं पटिच्च नहेतु नलोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया. हेतुं लोकुत्तरञ्च नहेतुं लोकुत्तरञ्च धम्मं पटिच्च नहेतु नलोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया. हेतुया तीणि.

१४. हेतुं केनचि विञ्ञेय्यं धम्मं पटिच्च नहेतु नकेनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

हेतुं नकेनचि विञ्ञेय्यं धम्मं पटिच्च नहेतु ननकेनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

१-१३-१८. हेतुदुक-आसवगोच्छकं

१५. हेतुं आसवं धम्मं पटिच्च नहेतु नआसवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

हेतुं नोआसवं धम्मं पटिच्च ननहेतु ननोआसवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

१६. नहेतुं सासवं धम्मं पच्चया ननहेतु नसासवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

हेतुं अनासवं धम्मं पटिच्च नहेतु नअनासवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१७. हेतुं आसवसम्पयुत्तं धम्मं पटिच्च नहेतु नआसवसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

हेतुं आसवविप्पयुत्तं धम्मं पटिच्च नहेतु नआसवविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१८. हेतुं आसवञ्चेव सासवञ्च धम्मं पटिच्च नहेतु नआसवो चेव नअनासवो च धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

हेतुं सासवञ्चेव नो च आसवं धम्मं पटिच्च ननहेतु नअनासवो चेव ननो च आसवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

१९. हेतुं आसवञ्चेव आसवसम्पयुत्तञ्च धम्मं पटिच्च नहेतु नआसवो चेव नआसवविप्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं आसवसम्पयुत्तञ्चेव नो च आसवं धम्मं पटिच्च ननहेतु नआसवविप्पयुत्तो चेव ननोआसवो च धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

२०. नहेतुं आसवविप्पयुत्तं सासवं धम्मं पच्चया ननहेतु आसवविप्पयुत्तो नसासवो धम्मो उप्पज्जति हेतुपच्चया. (लोकियसदिसं.)

हेतुं आसवविप्पयुत्तं अनासवं धम्मं पटिच्च नहेतु आसवविप्पयुत्तो नअनासवो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं आसवविप्पयुत्तं अनासवं धम्मं पटिच्च नहेतु आसवविप्पयुत्तो नअनासवो धम्मो उप्पज्जति हेतुपच्चया. हेतुं आसवविप्पयुत्तं अनासवञ्च नहेतुं आसवविप्पयुत्तं अनासवञ्च धम्मं पटिच्च नहेतु आसवविप्पयुत्तो नअनासवो धम्मो उप्पज्जति हेतुपच्चया. हेतुया तीणि.

१-१९-५३. हेतुदुक-सञ्ञोजनादिगोच्छकं

२१. हेतुं सञ्ञोजनं धम्मं पटिच्च नहेतु नोसञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

२२. हेतुं गन्थं धम्मं पटिच्च नहेतु नोगन्थो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

२३. हेतुं ओघं धम्मं पटिच्च नहेतु नोओघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

२४. हेतुं योगं धम्मं पटिच्च नहेतु नोयोगो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

२५. हेतुं नीवरणं धम्मं पटिच्च नहेतु नोनीवरणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

२६. नहेतुं परामासं धम्मं पटिच्च ननहेतु नोपरामासो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१-५४-८१. हेतुदुक-महन्तरदुकादि

२७. हेतुं सारम्मणं धम्मं पटिच्च नहेतु नसारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं अनारम्मणं धम्मं पटिच्च ननहेतु नअनारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

२८. नहेतुं चित्तं धम्मं पटिच्च ननहेतु नोचित्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

हेतुं नोचित्तं धम्मं पटिच्च नहेतु ननोचित्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

२९. हेतुं चेतसिकं धम्मं पटिच्च नहेतु नचेतसिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं अचेतसिकं धम्मं पटिच्च ननहेतु नअचेतसिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३०. हेतुं चित्तसम्पयुत्तं धम्मं पटिच्च नहेतु नचित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं चित्तविप्पयुत्तं धम्मं पटिच्च ननहेतु नचित्तविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३१. हेतुं चित्तसंसट्ठं धम्मं पटिच्च नहेतु नचित्तसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं चित्तविसंसट्ठं धम्मं पटिच्च ननहेतु नचित्तविसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३२. हेतुं चित्तसमुट्ठानं धम्मं पटिच्च नहेतु नोचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नोचित्तसमुट्ठानं धम्मं पटिच्च ननहेतु ननोचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३३. हेतुं चित्तसहभुं धम्मं पटिच्च नहेतु नोचित्तसहभू धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नोचित्तसहभुं धम्मं पटिच्च ननहेतु ननोचित्तसहभू धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३४. हेतुं चित्तानुपरिवत्तिं धम्मं पटिच्च नहेतु नोचित्तानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नोचित्तानुपरिवत्तिं धम्मं पटिच्च ननहेतु ननोचित्तानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३५. हेतुं चित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च नहेतु नोचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नोचित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च ननहेतु ननोचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३६. हेतुं चित्तसंसट्ठसमुट्ठानसहभुं धम्मं पटिच्च नहेतु नोचित्तसंसट्ठसमुट्ठानसहभू धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नोचित्तसंसट्ठसमुट्ठानसहभुं धम्मं पटिच्च ननहेतु ननोचित्तसंसट्ठसमुट्ठानसहभू धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३७. हेतुं चित्तसंसट्ठसमुट्ठानानुपरिवत्तिं धम्मं पटिच्च नहेतु नोचित्तसंसट्ठसमुट्ठानानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नोचित्तसंसट्ठसमुट्ठानानुपरिवत्तिं धम्मं पटिच्च ननहेतु ननोचित्तसंसट्ठसमुट्ठानानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि (संखित्तं. नयवसेन वित्थारेतब्बं).

१-८२-९८. हेतुदुक-दस्सनेनपहातब्बदुकादि

३८. हेतुं दस्सनेन पहातब्बं धम्मं पटिच्च नहेतु नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नदस्सनेन पहातब्बं धम्मं पच्चया ननहेतु ननदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणिमेव.

३९. हेतुं दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नहेतु नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च ननहेतु ननदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकं.

१-९९. हेतुदुक-सरणदुकं

४०. हेतुं सरणं धम्मं पटिच्च नहेतु नसरणो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं सरणं धम्मं पटिच्च नहेतु नसरणो धम्मो उप्पज्जति हेतुपच्चया. हेतुं सरणञ्च नहेतुं सरणञ्च धम्मं पटिच्च नहेतु नसरणो धम्मो उप्पज्जति हेतुपच्चया. हेतुया तीणि.

नहेतुं अरणं धम्मं पच्चया ननहेतु नअरणो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं अरणं धम्मं पच्चया नहेतु नअरणो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं अरणं धम्मं पच्चया नहेतु नअरणो च ननहेतु नअरणो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.

२-१. सहेतुकदुक-हेतुदुकं

४१. सहेतुकं हेतुं धम्मं पटिच्च नसहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अहेतुकं हेतुं धम्मं पटिच्च नअहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि… हेतुया छ.

सहेतुकं नहेतुं धम्मं पटिच्च नअहेतुको ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३-१. हेतुसम्पयुत्तदुक-हेतुदुकं

४२. हेतुसम्पयुत्तं हेतुं धम्मं पटिच्च नहेतुसम्पयुत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

हेतुविप्पयुत्तं हेतुं धम्मं पटिच्च नहेतुविप्पयुत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि… हेतुया छ.

हेतुसम्पयुत्तं नहेतुं धम्मं पटिच्च नहेतुविप्पयुत्तो ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

४-१. हेतुसहेतुकदुक-हेतुदुकं

४३. हेतुञ्चेव सहेतुकं हेतुं धम्मं पटिच्च नहेतु चेव नअहेतुको च नहेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

सहेतुकञ्चेव न च हेतुं नहेतुं धम्मं पटिच्च नअहेतुको चेव नन च हेतु ननहेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

५-१. हेतुहेतुसम्पयुत्तदुक-हेतुदुकं

४४. हेतुञ्चेव हेतुसम्पयुत्तञ्च हेतुं धम्मं पटिच्च नहेतु चेव नहेतुविप्पयुत्तो च नहेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

हेतुसम्पयुत्तञ्चेव न च हेतुं नहेतुं धम्मं पटिच्च नहेतुविप्पयुत्तो चेव नन च हेतु ननहेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

७-१३-१. चूळन्तरदुकादि-हेतुदुकं

४५. सप्पच्चयं हेतुं धम्मं पटिच्च नअप्पच्चयो नहेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

सप्पच्चयं नहेतुं धम्मं पटिच्च नअप्पच्चयो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं. (सङ्खतं सप्पच्चयसदिसं).

४६. अनिदस्सनं हेतुं धम्मं पटिच्च नअनिदस्सनो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

अनिदस्सनं नहेतुं धम्मं पटिच्च नसनिदस्सनो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

४७. अप्पटिघं हेतुं धम्मं पटिच्च नअप्पटिघो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

अप्पटिघं नहेतुं धम्मं पटिच्च नसप्पटिघो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

४८. अरूपिं हेतुं धम्मं पटिच्च नअरूपी नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

रूपिं नहेतुं धम्मं पटिच्च नरूपी ननहेतु धम्मो उप्पज्जति हेतुपच्चया.

अरूपिं नहेतुं धम्मं पटिच्च नअरूपी ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

४९. लोकियं हेतुं धम्मं पटिच्च नलोकुत्तरो नहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं.

लोकुत्तरं हेतुं धम्मं पटिच्च नलोकुत्तरो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि… हेतुया चत्तारि.

लोकियं नहेतुं धम्मं पटिच्च नलोकुत्तरो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं.

लोकुत्तरं नहेतुं धम्मं पटिच्च नलोकियो ननहेतु धम्मो उप्पज्जति हेतुपच्चया एकं… हेतुया द्वे.

५०. केनचि विञ्ञेय्यं हेतुं धम्मं पटिच्च नकेनचि विञ्ञेय्यो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नकेनचि विञ्ञेय्यं हेतुं धम्मं पटिच्च ननकेनचि विञ्ञेय्यो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

केनचि विञ्ञेय्यं हेतुञ्च नकेनचि विञ्ञेय्यं हेतुञ्च धम्मं पटिच्च नकेनचि विञ्ञेय्यो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

केनचि विञ्ञेय्यं नहेतुं धम्मं पटिच्च नकेनचि विञ्ञेय्यो ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

१४-१. आसवदुक-हेतुदुकं

५१. आसवं हेतुं धम्मं पटिच्च नोआसवो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नोआसवं हेतुं धम्मं पटिच्च ननोआसवो नहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं.

आसवं हेतुञ्च नोआसवं हेतुञ्च धम्मं पटिच्च नोआसवो नहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं (सब्बत्थ पञ्च.)

नोआसवं नहेतुं धम्मं पटिच्च ननोआसवो ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

१५-१. सासवदुक-हेतुदुकं

५२. सासवं हेतुं धम्मं पटिच्च नअनासवो नहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं.

अनासवं हेतुं धम्मं पटिच्च नअनासवो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि… हेतुया चत्तारि. (लोकियदुकसदिसं.)

१६-१. आसवसम्पयुत्तदुक-हेतुदुकं

५३. आसवसम्पयुत्तं हेतुं धम्मं पटिच्च नआसवसम्पयुत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

आसवविप्पयुत्तं हेतुं धम्मं पटिच्च नआसवविप्पयुत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

आसवसम्पयुत्तं हेतुञ्च आसवविप्पयुत्तं हेतुञ्च धम्मं पटिच्च नआसवसम्पयुत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि… हेतुया नव.

आसवसम्पयुत्तं नहेतुं धम्मं पटिच्च नआसवसम्पयुत्तो ननहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

आसवविप्पयुत्तं नहेतुं धम्मं पटिच्च नआसवसम्पयुत्तो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं… हेतुया चत्तारि.

१७-१. आसवसासवदुक-हेतुदुकं

५४. आसवञ्चेव सासवञ्च हेतुं धम्मं पटिच्च नआसवो चेव नअनासवो च नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

सासवञ्चेव नो च आसवं हेतुं धम्मं पटिच्च नआसवो चेव नअनासवो च नहेतु धम्मो उप्पज्जति हेतुपच्चया… एकं.

आसवञ्चेव सासवं हेतुञ्च सासवञ्चेव नो च आसवं हेतुञ्च धम्मं पटिच्च नआसवो चेव नअनासवो च नहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं… हेतुया पञ्च.

आसवञ्चेव सासवञ्च नहेतुं धम्मं पटिच्च नअनासवो चेव ननोआसवो च ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

१८-१. आसवआसवसम्पयुत्तदुक-हेतुदुकं

५५. आसवञ्चेव आसवसम्पयुत्तञ्च हेतुं धम्मं पटिच्च नआसवो चेव नआसवविप्पयुत्तो च नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

आसवसम्पयुत्तञ्चेव नो च आसवं हेतुं धम्मं पटिच्च नआसवो चेव नआसवविप्पयुत्तो च नहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं… हेतुया चत्तारि.

आसवञ्चेव आसवसम्पयुत्तञ्च नहेतुं धम्मं पटिच्च नआसवविप्पयुत्तो चेव ननो च आसवो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं.

आसवसम्पयुत्तञ्चेव नो च आसवं नहेतुं धम्मं पटिच्च नआसवविप्पयुत्तो चेव ननो च आसवो ननहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि… हेतुया चत्तारि.

१९-१. आसवविप्पयुत्तसासवदुक-हेतुदुकं

५६. आसवविप्पयुत्तं सासवं हेतुं धम्मं पटिच्च आसवविप्पयुत्तो नअनासवो नहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं.

आसवविप्पयुत्तं अनासवं हेतुं धम्मं पटिच्च आसवविप्पयुत्तो नअनासवो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि… हेतुया चत्तारि.

आसवविप्पयुत्तं सासवं नहेतुं धम्मं पटिच्च आसवविप्पयुत्तो नअनासवो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. आसवविप्पयुत्तं अनासवं नहेतुं धम्मं पटिच्च आसवविप्पयुत्तो नसासवो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

२०-५४-१. सञ्ञोजनगोच्छकादि-हेतुदुकं

५७. सञ्ञोजनं हेतुं धम्मं पटिच्च नोसञ्ञोजनो नहेतु धम्मो उप्पज्जति हेतुपच्चया.

५८. गन्थं हेतुं धम्मं पटिच्च नोगन्थो नहेतु धम्मो उप्पज्जति हेतुपच्चया.

५९. ओघं हेतुं धम्मं पटिच्च नोओघो नहेतु धम्मो उप्पज्जति हेतुपच्चया.

६०. योगं हेतुं धम्मं पटिच्च नोयोगो नहेतु धम्मो उप्पज्जति हेतुपच्चया.

६१. नीवरणं हेतुं धम्मं पटिच्च नोनीवरणो नहेतु धम्मो उप्पज्जति हेतुपच्चया.

६२. नोपरामासं हेतुं धम्मं पटिच्च ननोपरामासो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

५५-६८-१. महन्तरदुकादि-हेतुदुकं

६३. सारम्मणं हेतुं धम्मं पटिच्च नसारम्मणो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

सारम्मणं नहेतुं धम्मं पटिच्च नअनारम्मणो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. अनारम्मणं नहेतुं धम्मं पटिच्च नअनारम्मणो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. सारम्मणं नहेतुञ्च अनारम्मणं नहेतुञ्च धम्मं पटिच्च नअनारम्मणो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया तीणि.

६४. नोचित्तं हेतुं धम्मं पटिच्च ननोचित्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

चित्तं नहेतुं धम्मं पटिच्च नोचित्तो ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

६५. चेतसिकं हेतुं धम्मं पटिच्च नचेतसिको नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

चेतसिकं नहेतुं धम्मं पटिच्च नअचेतसिको ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

६६. चित्तसम्पयुत्तं हेतुं धम्मं पटिच्च नचित्तसम्पयुत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि. (संखित्तं.)

६७. चित्तसंसट्ठं हेतुं धम्मं पटिच्च नचित्तसंसट्ठो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

६८. चित्तसमुट्ठानं हेतुं धम्मं पटिच्च नोचित्तसमुट्ठानो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

६९. चित्तसहभुं हेतुं धम्मं पटिच्च नोचित्तसहभू नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

७०. चित्तानुपरिवत्तिं हेतुं धम्मं पटिच्च नोचित्तानुपरिवत्ती नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

७१. चित्तसंसट्ठसमुट्ठानं हेतुं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

७२. चित्तसंसट्ठसमुट्ठानसहभुं हेतुं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानसहभू नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

७३. चित्तसंसट्ठसमुट्ठानानुपरिवत्तिं हेतुं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानानुपरिवत्ती नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

७४. बाहिरं हेतुं धम्मं पटिच्च नबाहिरो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

अज्झत्तिकं नहेतुं धम्मं पटिच्च नअज्झत्तिको ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

७५. नोउपादा हेतुं धम्मं पटिच्च ननोउपादा नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

उपादा नहेतुं धम्मं पटिच्च नोउपादा ननहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

७६. उपादिन्नं हेतुं धम्मं पटिच्च नउपादिन्नो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अनुपादिन्नं हेतुं धम्मं पटिच्च नउपादिन्नो नहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं… हेतुया चत्तारि.

उपादिन्नं नहेतुं धम्मं पटिच्च नअनुपादिन्नो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं.

अनुपादिन्नं नहेतुं धम्मं पटिच्च नउपादिन्नो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं… हेतुया द्वे.

६९-८२-१. उपादानगोच्छकादि-हेतुदुकं

७७. उपादानं हेतुं धम्मं पटिच्च नोउपादानो नहेतु धम्मो उप्पज्जति हेतुपच्चया.

७८. किलेसं हेतुं धम्मं पटिच्च नोकिलेसो नहेतु धम्मो उप्पज्जति हेतुपच्चया.

८३-१. पिट्ठिदुक-हेतुदुकं

७९. दस्सनेन पहातब्बं हेतुं धम्मं पटिच्च नदस्सनेन पहातब्बो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नदस्सनेन पहातब्बं हेतुं धम्मं पटिच्च नदस्सनेन पहातब्बो नहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं… हेतुया चत्तारि.

दस्सनेन पहातब्बं नहेतुं धम्मं पटिच्च ननदस्सनेन पहातब्बो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं.

नदस्सनेन पहातब्बं नहेतुं धम्मं पटिच्च नदस्सनेन पहातब्बो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं… हेतुया द्वे.

८०. भावनाय पहातब्बं हेतुं धम्मं पटिच्च नभावनाय पहातब्बो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि. नभावनाय पहातब्बं हेतुं धम्मं पटिच्च नभावनाय पहातब्बो नहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं… हेतुया चत्तारि.

भावनाय पहातब्बं नहेतुं धम्मं पटिच्च ननभावनाय पहातब्बो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं.

नभावनाय पहातब्बं नहेतुं धम्मं पटिच्च नभावनाय पहातब्बो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं… हेतुया द्वे.

८१. दस्सनेन पहातब्बहेतुकं हेतुं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नदस्सनेन पहातब्बहेतुकं हेतुं धम्मं पटिच्च ननदस्सनेन पहातब्बहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि. (सब्बत्थ पञ्हे संखित्तं.)

दस्सनेन पहातब्बहेतुकं नहेतुं धम्मं पटिच्च ननदस्सनेन पहातब्बहेतुको ननहेतु धम्मो उप्पज्जति हेतुपच्चया. नदस्सनेन पहातब्बहेतुकं नहेतुं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको ननहेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे. (संखित्तं.)

१००-१-६. सरणदुक-हेतुदुकादि

८२. सरणं हेतुं धम्मं पटिच्च नसरणो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अरणं हेतुं धम्मं पटिच्च नसरणो नहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं… हेतुया चत्तारि.

सरणं नहेतुं धम्मं पटिच्च नअरणो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं.

अरणं नहेतुं धम्मं पटिच्च नसरणो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं… हेतुया द्वे.

८३. सरणं सहेतुकं धम्मं पटिच्च नसरणो नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. एकं.

अरणं सहेतुकं धम्मं पटिच्च नसरणो नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. एकं… हेतुया द्वे.

सरणं अहेतुकं धम्मं पटिच्च नअरणो नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. एकं.

अरणं अहेतुकं धम्मं पटिच्च नसरणो नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. एकं… हेतुया द्वे.

८४. सरणं हेतुसम्पयुत्तं धम्मं पटिच्च नसरणो नहेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. एकं. अरणं हेतुसम्पयुत्तं धम्मं पटिच्च नसरणो नहेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. एकं… हेतुया द्वे. (सहेतुकदुकसदिसं.)

८५. सरणं हेतुञ्चेव सहेतुकञ्च धम्मं पटिच्च नअरणो नहेतु चेव नअहेतुको च धम्मो उप्पज्जति हेतुपच्चया. एकं.

अरणं हेतुञ्चेव सहेतुकञ्च धम्मं पटिच्च नसरणो नहेतु चेव नअहेतुको च धम्मो उप्पज्जति हेतुपच्चया. एकं… हेतुया द्वे.

सरणं सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च नअरणो नअहेतुको चेव नन च हेतु धम्मो उप्पज्जति हेतुपच्चया. एकं.

अरणं सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च नसरणो नअहेतुको चेव नन च हेतु धम्मो उप्पज्जति हेतुपच्चया. एकं… हेतुया द्वे.

८६. सरणं हेतुञ्चेव हेतुसम्पयुत्तञ्च धम्मं पटिच्च नअरणो नहेतु चेव नहेतुविप्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया. (हेतुसहेतुकदुकसदिसं.)

८७. सरणं नहेतुं सहेतुकं धम्मं पटिच्च नसरणो नहेतु नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. एकं.

अरणं नहेतुं सहेतुकं धम्मं पटिच्च नसरणो नहेतु नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. एकं… हेतुया द्वे.

अरणं नहेतुं अहेतुकं धम्मं पटिच्च नसरणो नहेतु नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

१००-७-१३. सरणदुक-चूळन्तरदुकादि

८८. अरणो अप्पच्चयो धम्मो नसरणस्स नअप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो.

८९. अरणो असङ्खतो धम्मो नसरणस्स नअसङ्खतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो.

९०. अरणो सनिदस्सनो धम्मो नअरणस्स नसनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अरणो सनिदस्सनो धम्मो नसरणस्स नसनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (संखित्तं.)

१००-१४-५४. सरणदुक-आसवादिगोच्छकानि

९१. सरणं आसवं धम्मं पटिच्च नसरणो नोआसवो धम्मो उप्पज्जति हेतुपच्चया. सरणं आसवं धम्मं पटिच्च नअरणो नोआसवो धम्मो उप्पज्जति हेतुपच्चया. सरणं आसवं धम्मं पटिच्च नसरणो नोआसवो च नअरणो नोआसवो च धम्मा उप्पज्जन्ति हेतुपच्चया.

सरणं नोआसवं धम्मं पटिच्च नअरणो ननोआसवो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

९२. अरणं सासवं धम्मं पच्चया नसरणो नसासवो धम्मो उप्पज्जति हेतुपच्चया.

अरणं अनासवं धम्मं पटिच्च नसरणो नअनासवो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं. (एतेन उपायेन सब्बत्थ वित्थारेतब्बं.)

१००-५५-८२. सरणदुक-महन्तरदुकादि

९३. सरणं सारम्मणं धम्मं पटिच्च नसरणो नसारम्मणो धम्मो उप्पज्जति हेतुपच्चया. अरणं सारम्मणं धम्मं पटिच्च नसरणो नसारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

१००-८३. सरणदुक-पिट्ठिदुकं

९४. सरणं दस्सनेन पहातब्बं धम्मं पटिच्च नसरणो नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

अरणं नदस्सनेन पहातब्बं धम्मं पच्चया नअरणो ननदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

९५. अरणं सउत्तरं धम्मं पच्चया नसरणो नसउत्तरो धम्मो उप्पज्जति हेतुपच्चया.

अरणं अनुत्तरं धम्मं पटिच्च नसरणो नअनुत्तरो धम्मो उप्पज्जति हेतुपच्चया. (सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

धम्मानुलोमपच्चनीये दुकदुकपट्ठानं निट्ठितं.

अनुलोमपच्चनीयपट्ठानं निट्ठितं.