📜

धम्मपच्चनीयानुलोमे तिकपट्ठानं

१. कुसलत्तिकं

१-२. पटिच्चवारादि

पच्चयचतुक्कं

हेतु-आरम्मणपच्चया

. नकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे पटिच्च द्वे खन्धा नकुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… नकुसलं धम्मं पटिच्च अकुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

नअकुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति हेतुपच्चया. नअकुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नअकुसलं धम्मं पटिच्च कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

नअब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नअब्याकतं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति हेतुपच्चया. नअब्याकतं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति हेतुपच्चया . नअब्याकतं धम्मं पटिच्च कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. नअब्याकतं धम्मं पटिच्च अकुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. पञ्च.

नकुसलञ्च नअब्याकतञ्च धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति हेतुपच्चया. नकुसलञ्च नअब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नकुसलञ्च नअब्याकतञ्च धम्मं पटिच्च अकुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

नअकुसलञ्च नअब्याकतञ्च धम्मं पटिच्च कुसलो धम्मो उप्पज्जति हेतुपच्चया. नअकुसलञ्च नअब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नअकुसलञ्च नअब्याकतञ्च धम्मं पटिच्च कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

नकुसलञ्च नअकुसलञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. एकं.

. नकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. नकुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति आरम्मणपच्चया. द्वे.

नअकुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति आरम्मणपच्चया. नअकुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति आरम्मणपच्चया. द्वे.

नअब्याकतं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति आरम्मणपच्चया. नअब्याकतं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. द्वे.

नकुसलञ्च नअब्याकतञ्च धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. एकं.

नअकुसलञ्च नअब्याकतञ्च धम्मं पटिच्च कुसलो धम्मो उप्पज्जति आरम्मणपच्चया. एकं.

नकुसलञ्च नअकुसलञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति आरम्मणपच्चया. एकं. हेतुया अट्ठारस, आरम्मणे नव, अधिपतिया अट्ठारस…पे… अविगते अट्ठारस.

पच्चनीयं

नहेतु-नआरम्मणपच्चया

. नकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. नकुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया…पे… नकुसलञ्च नअकुसलञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया.

. नकुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया…पे… नकुसलञ्च नअकुसलञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया. (संखित्तं.)

. नहेतुया छ, नआरम्मणे छ, नअधिपतिया अट्ठारस…पे… नोविगते छ.

हेतुपच्चया नआरम्मणे छ… (संखित्तं).

नहेतुपच्चया आरम्मणे छ… (संखित्तं).

(सहजातवारो पटिच्चवारसदिसो).

३-६. पच्चयवारादि

. नकुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति हेतुपच्चया. नकुसलं धम्मं पच्चया अकुसलो धम्मो उप्पज्जति हेतुपच्चया. नकुसलं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नकुसलं धम्मं पच्चया कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. नकुसलं धम्मं पच्चया अकुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. पञ्च.

नअकुसलं धम्मं पच्चया अकुसलो धम्मो उप्पज्जति हेतुपच्चया… पञ्च.

नअब्याकतं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… पञ्च.

नकुसलञ्च नअब्याकतञ्च धम्मं पच्चया… तीणि.

नअकुसलञ्च नअब्याकतञ्च धम्मं पच्चया… तीणि. नकुसलञ्च नअकुसलञ्च धम्मं पच्चया कुसलो धम्मो उप्पज्जति हेतुपच्चया… पञ्च. (संखित्तं.) हेतुया छब्बीसति, आरम्मणे तेरस…पे… अविगते छब्बीसति.

संसट्ठवारे हेतुया नव…पे… अविगते नव. (संखित्तं.)

७. पञ्हावारो

. नकुसलो धम्मो अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. नकुसलो धम्मो अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. नकुसलो धम्मो अकुसलस्स च अब्याकतस्स च धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

नअकुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

नअब्याकतो धम्मो अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… पञ्च.

नकुसलो च नअब्याकतो च धम्मा अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

नअकुसलो च नअब्याकतो च धम्मा कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

नकुसलो च नअकुसलो च धम्मा अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. एकं.

आरम्मणपच्चयो

. नकुसलो धम्मो कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.

नअकुसलो धम्मो अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.

नअब्याकतो धम्मो अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.

नकुसलो च नअब्याकतो च धम्मा कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नकुसलो च नअब्याकतो च धम्मा अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नकुसलो च नअब्याकतो च धम्मा अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. तीणि.

नअकुसलो च नअब्याकतो च धम्मा कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नअकुसलो च नअब्याकतो च धम्मा अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नअकुसलो च नअब्याकतो च धम्मा अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. तीणि.

नकुसलो च नअकुसलो च धम्मा कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि. (संखित्तं.)

. हेतुया अट्ठारस, आरम्मणे अट्ठारस, अधिपतिया तेवीस…पे… अविगते द्वावीस. (पञ्हावारं वित्थारेतब्बं.)

२. वेदनात्तिकं

१-७. पटिच्चवारादि

१०. नसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च दुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (३)

नदुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च दुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नदुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नदुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (३)

नअदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नअदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नअदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च दुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (३) (संखित्तं.) हेतुया एकवीस, अधिपतिया एकवीस…पे… अविगते एकवीस.

३. विपाकत्तिकं

१-७. पटिच्चवारादि

११. नविपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति हेतुपच्चया. नविपाकं धम्मं पटिच्च विपाकधम्मधम्मो उप्पज्जति हेतुपच्चया… पञ्च.

नविपाकधम्मधम्मं पटिच्च विपाको धम्मो उप्पज्जति हेतुपच्चया. नविपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया… तीणि.

ननेवविपाकनविपाकधम्मधम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. ननेवविपाकनविपाकधम्मधम्मं पटिच्च विपाको धम्मो उप्पज्जति हेतुपच्चया… पञ्च. हेतुया द्वावीस.

४. उपादिन्नत्तिकं

१-७. पटिच्चवारादि

१२. नउपादिन्नुपादानियं धम्मं पटिच्च अनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नअनुपादिन्नुपादानियं धम्मं पटिच्च अनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… पञ्च.

नअनुपादिन्नअनुपादानियं धम्मं पटिच्च उपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नउपादिन्नुपादानियञ्च नअनुपादिन्नअनुपादानियञ्च धम्मं पटिच्च अनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया. एकं.

नअनुपादिन्नुपादानियञ्च नअनुपादिन्नअनुपादानियञ्च धम्मं पटिच्च उपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नउपादिन्नुपादानियञ्च नअनुपादिन्नुपादानियञ्च धम्मं पटिच्च अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि. हेतुया अट्ठारस.

५. संकिलिट्ठत्तिकं

१-७. पटिच्चवारादि

१३. नसंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. नसंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च असंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. नसंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको च असंकिलिट्ठअसंकिलेसिको च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

नअसंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… पञ्च.

नअसंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च संकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. नअसंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. नअसंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च संकिलिट्ठसंकिलेसिको च असंकिलिट्ठसंकिलेसिको च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि. हेतुया अट्ठारस.

६. वितक्कत्तिकं

१-७. पटिच्चवारादि

१४. नसवितक्कसविचारं धम्मं पटिच्च सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया. नसवितक्कसविचारं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया. नसवितक्कसविचारं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया… सत्त.

नअवितक्कविचारमत्तं धम्मं पटिच्च अवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया… सत्त.

नअवितक्कअविचारं धम्मं पटिच्च अवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया… सत्त. हेतुया एकूनपञ्ञास.

७. पीतित्तिकं

१-७. पटिच्चवारादि

१५. नपीतिसहगतं धम्मं पटिच्च पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया… चत्तारि.

नसुखसहगतं धम्मं पटिच्च सुखसहगतो धम्मो उप्पज्जति हेतुपच्चया… चत्तारि.

नउपेक्खासहगतं धम्मं पटिच्च उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया. नउपेक्खासहगतं धम्मं पटिच्च पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया… चत्तारि. हेतुया अट्ठवीस.

८. दस्सनत्तिकं

१-७. पटिच्चवारादि

१६. नदस्सनेन पहातब्बं धम्मं पटिच्च भावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. नदस्सनेन पहातब्बं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. नदस्सनेन पहातब्बं धम्मं पटिच्च भावनाय पहातब्बो च नेवदस्सनेन नभावनाय पहातब्बो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

नभावनाय पहातब्बं धम्मं पटिच्च दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. नभावनाय पहातब्बं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. नभावनाय पहातब्बं धम्मं पटिच्च दस्सनेन पहातब्बो च नेवदस्सनेन नभावनाय पहातब्बो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

नेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. ननेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्च दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… पञ्च. (संखित्तं.) हेतुया अट्ठारस.

९. दस्सनहेतुत्तिकं

१-७. पटिच्चवारादि

१७. नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया छब्बीस.

१०. आचयगामित्तिकं

१-७. पटिच्चवारादि

१८. नआचयगामिं धम्मं पटिच्च अपचयगामी धम्मो उप्पज्जति हेतुपच्चया… हेतुया अट्ठारस.

११. सेक्खत्तिकं

१-७. पटिच्चवारादि

१९. नसेक्खं धम्मं पटिच्च असेक्खो धम्मो उप्पज्जति हेतुपच्चया… हेतुया अट्ठारस.

१२-१६. परित्तत्तिकादि

१-७. पटिच्चवारादि

२०. नपरित्तं धम्मं पटिच्च परित्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया द्वावीस.

२१. नपरित्तारम्मणं धम्मं पटिच्च परित्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तेरस.

२२. नहीनं धम्मं पटिच्च मज्झिमो धम्मो उप्पज्जति हेतुपच्चया… हेतुया अट्ठारस.

२३. नमिच्छत्तनियतं धम्मं पटिच्च सम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया अट्ठारस.

२४. नमग्गारम्मणं धम्मं पटिच्च मग्गहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया दस [हेतुया अट्ठ?].

१७. उप्पन्नत्तिकं

७. पञ्हावारो

२५. नअनुप्पन्नो धम्मो उप्पन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. नउप्पादी धम्मो उप्पन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. नअनुप्पन्नो च नउप्पादी च धम्मा उप्पन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. हेतुया तीणि.

१८-१९. अतीतत्तिकद्वयं

१-७. पटिच्चवारादि

२६. नअतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. नअनागतो धम्मो पच्चुप्पन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. नअतीतो च नअनागतो च धम्मा पच्चुप्पन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. हेतुया तीणि.

२७. नअतीतारम्मणं धम्मं पटिच्च अतीतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. नअतीतारम्मणं धम्मं पटिच्च अनागतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. नअतीतारम्मणं धम्मं पटिच्च पच्चुप्पन्नारम्मणो धम्मो उप्पज्जति हेतुपच्चया. तीणि.

नअनागतारम्मणं धम्मं पटिच्च अतीतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. नअनागतारम्मणं धम्मं पटिच्च पच्चुप्पन्नारम्मणो धम्मो उप्पज्जति हेतुपच्चया. द्वे.

नपच्चुप्पन्नारम्मणं धम्मं पटिच्च पच्चुप्पन्नारम्मणो धम्मो उप्पज्जति हेतुपच्चया. नपच्चुप्पन्नारम्मणं धम्मं पटिच्च अतीतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. नपच्चुप्पन्नारम्मणं धम्मं पटिच्च अनागतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. तीणि. (संखित्तं.) हेतुया सत्तरस.

२०-२१. अज्झत्तत्तिकद्वयं

१-७. पटिच्चवारादि

२८. नअज्झत्तं धम्मं पटिच्च बहिद्धा धम्मो उप्पज्जति हेतुपच्चया. एकं.

नबहिद्धा धम्मं पटिच्च अज्झत्तो धम्मो उप्पज्जति हेतुपच्चया. एकं. हेतुया द्वे.

२९. नअज्झत्तारम्मणं धम्मं पटिच्च अज्झत्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… द्वे.

नबहिद्धारम्मणं धम्मं पटिच्च बहिद्धारम्मणो धम्मो उप्पज्जति हेतुपच्चया… द्वे.

नअज्झत्तारम्मणञ्च नबहिद्धारम्मणञ्च धम्मं पटिच्च अज्झत्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… द्वे. हेतुया छ.

२२. सनिदस्सनत्तिकं

१-७. पटिच्चवारादि

३०. नसनिदस्सनसप्पटिघं धम्मं पटिच्च सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. नसनिदस्सनसप्पटिघं धम्मं पटिच्च अनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. नसनिदस्सनसप्पटिघं धम्मं पटिच्च अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. नसनिदस्सनसप्पटिघं धम्मं पटिच्च सनिदस्सनसप्पटिघो च अनिदस्सनअप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. नसनिदस्सनसप्पटिघं धम्मं पटिच्च अनिदस्सनसप्पटिघो च अनिदस्सनअप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. नसनिदस्सनसप्पटिघं धम्मं पटिच्च सनिदस्सनसप्पटिघो च अनिदस्सनसप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. नसनिदस्सनसप्पटिघं धम्मं पटिच्च सनिदस्सनसप्पटिघो च अनिदस्सनसप्पटिघो च अनिदस्सनअप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. सत्त.

नअनिदस्सनसप्पटिघं धम्मं पटिच्च अनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. नअनिदस्सनसप्पटिघं धम्मं पटिच्च सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… सत्त.

नअनिदस्सनअप्पटिघं धम्मं पटिच्च अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… सत्त. हेतुया पञ्चतिंस. (पञ्हावारम्पि वित्थारेतब्बं.)

धम्मपच्चनीयानुलोमे तिकपट्ठानं निट्ठितं.