📜

धम्मपच्चनीयानुलोमे दुकपट्ठानं

१-६. हेतुगोच्छकं

१-७. पटिच्चवारादि

. नहेतुं धम्मं पटिच्च हेतु धम्मो उप्पज्जति हेतुपच्चया. नहेतुं धम्मं पटिच्च नहेतु धम्मो उप्पज्जति हेतुपच्चया. नहेतुं धम्मं पटिच्च हेतु च नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

ननहेतुं धम्मं पटिच्च हेतु धम्मो उप्पज्जति हेतुपच्चया. ननहेतुं धम्मं पटिच्च नहेतु धम्मो उप्पज्जति हेतुपच्चया. ननहेतुं धम्मं पटिच्च हेतु च नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नहेतुञ्च ननहेतुञ्च धम्मं पटिच्च हेतु धम्मो उप्पज्जति हेतुपच्चया. नहेतुञ्च ननहेतुञ्च धम्मं पटिच्च नहेतु धम्मो उप्पज्जति हेतुपच्चया. नहेतुञ्च ननहेतुञ्च धम्मं पटिच्च हेतु च नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.) हेतुया नव, आरम्मणे नव…पे… अविगते नव.

(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

. नसहेतुकं धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति हेतुपच्चया. नसहेतुकं धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति हेतुपच्चया. नसहेतुकं धम्मं पटिच्च सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

नअहेतुकं धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति हेतुपच्चया. नअहेतुकं धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति हेतुपच्चया. नअहेतुकं धम्मं पटिच्च सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

नसहेतुकञ्च नअहेतुकञ्च धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति हेतुपच्चया. नसहेतुकञ्च नअहेतुकञ्च धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति हेतुपच्चया. नसहेतुकञ्च नअहेतुकञ्च धम्मं पटिच्च सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि. हेतुया नव.

. नहेतुसम्पयुत्तं धम्मं पटिच्च हेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

. नहेतुञ्चेव नअहेतुकञ्च धम्मं पटिच्च हेतु चेव सहेतुको च धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

. नहेतुञ्चेव नहेतुविप्पयुत्तञ्च धम्मं पटिच्च हेतु चेव हेतुसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

. नहेतुं नसहेतुकं धम्मं पटिच्च नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

७-१३. चूळन्तरदुकादि

. नअप्पच्चयं धम्मं पटिच्च सप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

. नअसङ्खतं धम्मं पटिच्च सङ्खतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

. नसनिदस्सनं धम्मं पटिच्च सनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया. नसनिदस्सनं धम्मं पटिच्च अनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया. नसनिदस्सनं धम्मं पटिच्च सनिदस्सनो च अनिदस्सनो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.

नसनिदस्सनो धम्मो सनिदस्सनस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

नसनिदस्सनो धम्मो अनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नअनिदस्सनो धम्मो अनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो.

१०. नसप्पटिघं धम्मं पटिच्च सप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. नसप्पटिघं धम्मं पटिच्च अप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. नसप्पटिघं धम्मं पटिच्च सप्पटिघो च अप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

नअप्पटिघं धम्मं पटिच्च अप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. नअप्पटिघं धम्मं पटिच्च सप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. नअप्पटिघं धम्मं पटिच्च सप्पटिघो च अप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

नसप्पटिघञ्च नअप्पटिघञ्च धम्मं पटिच्च सप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… तीणि. हेतुया नव.

११. नरूपिं धम्मं पटिच्च रूपी धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

१२. नलोकियं धम्मं पटिच्च लोकियो धम्मो उप्पज्जति हेतुपच्चया. नलोकियं धम्मं पटिच्च लोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया. नलोकियं धम्मं पटिच्च लोकियो च लोकुत्तरो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नलोकुत्तरं धम्मं पटिच्च लोकियो धम्मो उप्पज्जति हेतुपच्चया. (१)

नलोकियञ्च नलोकुत्तरञ्च धम्मं पटिच्च लोकियो धम्मो उप्पज्जति हेतुपच्चया. (१). हेतुया पञ्च.

१३. नकेनचि विञ्ञेय्यं धम्मं पटिच्च केनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

१४-१९. आसवगोच्छकं

१४. नआसवं धम्मं पटिच्च आसवो धम्मो उप्पज्जति हेतुपच्चया. नआसवं धम्मं पटिच्च नोआसवो धम्मो उप्पज्जति हेतुपच्चया. नआसवं धम्मं पटिच्च आसवो च नोआसवो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

ननोआसवं धम्मं पटिच्च नोआसवो धम्मो उप्पज्जति हेतुपच्चया. ननोआसवं धम्मं पटिच्च आसवो धम्मो उप्पज्जति हेतुपच्चया. ननोआसवं धम्मं पटिच्च आसवो च नोआसवो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

नआसवञ्च ननोआसवञ्च धम्मं पटिच्च आसवो धम्मो उप्पज्जति हेतुपच्चया… तीणि. हेतुया नव.

१५. नसासवं धम्मं पटिच्च सासवो धम्मो उप्पज्जति हेतुपच्चया. नसासवं धम्मं पटिच्च अनासवो धम्मो उप्पज्जति हेतुपच्चया. नसासवं धम्मं पटिच्च सासवो च अनासवो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

नअनासवं धम्मं पटिच्च सासवो धम्मो उप्पज्जति हेतुपच्चया. एकं.

नसासवञ्च नअनासवञ्च धम्मं पटिच्च सासवो धम्मो उप्पज्जति हेतुपच्चया. एकं. (संखित्तं.) हेतुया पञ्च.

१६. नआसवसम्पयुत्तं धम्मं पटिच्च आसवसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

१७. नआसवञ्चेव अनासवञ्च धम्मं पटिच्च आसवो चेव सासवो च धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

१८. नआसवञ्चेव नआसवविप्पयुत्तञ्च धम्मं पटिच्च आसवो चेव आसवसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

१९. आसवविप्पयुत्तं नसासवं धम्मं पटिच्च आसवविप्पयुत्तो सासवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

२०-५४. सञ्ञोजनादिछगोच्छकानि

२०. नसञ्ञोजनं धम्मं पटिच्च सञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया…पे….

नगन्थं धम्मं पटिच्च गन्थो धम्मो उप्पज्जति हेतुपच्चया…पे….

नओघं धम्मं पटिच्च ओघो धम्मो उप्पज्जति हेतुपच्चया …पे….

नयोगं धम्मं पटिच्च योगो धम्मो उप्पज्जति हेतुपच्चया…पे….

ननीवरणं धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति हेतुपच्चया…

२१. नपरामासं धम्मं पटिच्च परामासो धम्मो उप्पज्जति हेतुपच्चया….

५५-६८. महन्तरदुकादि

२२. नसारम्मणं धम्मं पटिच्च सारम्मणो धम्मो उप्पज्जति हेतुपच्चया. नसारम्मणं धम्मं पटिच्च अनारम्मणो धम्मो उप्पज्जति हेतुपच्चया. नसारम्मणं धम्मं पटिच्च सारम्मणो च अनारम्मणो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

नअनारम्मणं धम्मं पटिच्च अनारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नसारम्मणञ्च नअनारम्मणञ्च धम्मं पटिच्च सारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि. हेतुया नव.

२३. नचित्तं धम्मं पटिच्च चित्तो धम्मो उप्पज्जति हेतुपच्चया. नचित्तं धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति हेतुपच्चया. नचित्तं धम्मं पटिच्च चित्तो च नोचित्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

ननोचित्तं धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति हेतुपच्चया. एकं.

नचित्तञ्च ननोचित्तञ्च धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति हेतुपच्चया . एकं. हेतुया पञ्च.

२४. नचेतसिकं धम्मं पटिच्च चेतसिको धम्मो उप्पज्जति हेतुपच्चया. नचेतसिकं धम्मं पटिच्च अचेतसिको धम्मो उप्पज्जति हेतुपच्चया. नचेतसिकं धम्मं पटिच्च चेतसिको च अचेतसिको च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया नव.

२५. नचित्तसम्पयुत्तं धम्मं पटिच्च चित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नचित्तसम्पयुत्तं धम्मं पटिच्च चित्तविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नचित्तसम्पयुत्तं धम्मं पटिच्च चित्तसम्पयुत्तो च चित्तविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नचित्तविप्पयुत्तं धम्मं पटिच्च चित्तविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नचित्तविप्पयुत्तं धम्मं पटिच्च चित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नचित्तविप्पयुत्तं धम्मं पटिच्च चित्तसम्पयुत्तो च चित्तविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नचित्तसम्पयुत्तञ्च नचित्तविप्पयुत्तञ्च धम्मं पटिच्च चित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि. हेतुया नव.

२६. नचित्तसंसट्ठं धम्मं पटिच्च चित्तसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया. नचित्तसंसट्ठं धम्मं पटिच्च चित्तविसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया. नचित्तसंसट्ठं धम्मं पटिच्च चित्तसंसट्ठो च चित्तविसंसट्ठो च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया नव.

२७. नचित्तसमुट्ठानं धम्मं पटिच्च चित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया. नचित्तसमुट्ठानं धम्मं पटिच्च नोचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया. नचित्तसमुट्ठानं धम्मं पटिच्च चित्तसमुट्ठानो च नोचित्तसमुट्ठानो च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया नव.

२८. नचित्तसहभुं धम्मं पटिच्च चित्तसहभू धम्मो उप्पज्जति हेतुपच्चया. नचित्तसहभुं धम्मं पटिच्च नोचित्तसहभू धम्मो उप्पज्जति हेतुपच्चया. नचित्तसहभुं धम्मं पटिच्च चित्तसहभू च नोचित्तसहभू च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया नव.

२९. नचित्तानुपरिवत्तिं धम्मं पटिच्च चित्तानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया. नचित्तानुपरिवत्तिं धम्मं पटिच्च नोचित्तानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया. नचित्तानुपरिवत्तिं धम्मं पटिच्च चित्तानुपरिवत्ती च नोचित्तानुपरिवत्ती च धम्मा उप्पज्जन्ति हेतुपच्चया… हेतुया नव.

३०. नचित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

३१. नचित्तसंसट्ठसमुट्ठानसहभुं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानसहभू धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

३२. नचित्तसंसट्ठसमुट्ठानानुपरिवत्तिं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

३३. नअज्झत्तिकं धम्मं पटिच्च अज्झत्तिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नबाहिरं धम्मं पटिच्च बाहिरो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नअज्झत्तिकञ्च नबाहिरञ्च धम्मं पटिच्च अज्झत्तिको धम्मो उप्पज्जति हेतुपच्चया… तीणि. हेतुया नव.

३४. नउपादा धम्मं पटिच्च उपादा धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

३५. नउपादिन्नं धम्मं पटिच्च अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

६९-७४. उपादानगोच्छकं

३६. नउपादानं धम्मं पटिच्च उपादानो धम्मो उप्पज्जति हेतुपच्चया… (संखित्तं).

७५-८२. किलेसगोच्छकं

३७. नकिलेसं धम्मं पटिच्च किलेसो धम्मो उप्पज्जति हेतुपच्चया… (संखित्तं).

८३-९९. पिट्ठिदुकं

३८. नदस्सनेन पहातब्बं धम्मं पटिच्च नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. एकं.

ननदस्सनेन पहातब्बं धम्मं पटिच्च दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. ननदस्सनेन पहातब्बं धम्मं पटिच्च नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. ननदस्सनेन पहातब्बं धम्मं पटिच्च दस्सनेन पहातब्बो च नदस्सनेन पहातब्बो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

नदस्सनेन पहातब्बञ्च ननदस्सनेन पहातब्बञ्च धम्मं पटिच्च नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. एकं. हेतुया पञ्च.

३९. नभावनाय पहातब्बं धम्मं पटिच्च नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

४०. नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

४१. नभावनाय पहातब्बहेतुकं धम्मं पटिच्च भावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

४२. नसवितक्कं धम्मं पटिच्च सवितक्को धम्मो उप्पज्जति हेतुपच्चया. नसवितक्कं धम्मं पटिच्च अवितक्को धम्मो उप्पज्जति हेतुपच्चया. नसवितक्कं धम्मं पटिच्च सवितक्को च अवितक्को च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

नअवितक्कं धम्मं पटिच्च अवितक्को धम्मो उप्पज्जति हेतुपच्चया. नअवितक्कं धम्मं पटिच्च सवितक्को धम्मो उप्पज्जति हेतुपच्चया. नअवितक्कं धम्मं पटिच्च सवितक्को च अवितक्को च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नसवितक्कञ्च नअवितक्कञ्च धम्मं पटिच्च सवितक्को धम्मो उप्पज्जति हेतुपच्चया. नसवितक्कञ्च नअवितक्कञ्च धम्मं पटिच्च अवितक्को धम्मो उप्पज्जति हेतुपच्चया. नसवितक्कञ्च नअवितक्कञ्च धम्मं पटिच्च सवितक्को च अवितक्को च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) हेतुया नव.

४३. नसविचारं धम्मं पटिच्च सविचारो धम्मो उप्पज्जति हेतुपच्चया … हेतुया नव.

४४. नसप्पीतिकं धम्मं पटिच्च सप्पीतिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

४५. नपीतिसहगतं धम्मं पटिच्च पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

४६. नसुखसहगतं धम्मं पटिच्च सुखसहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

४७. नउपेक्खासहगतं धम्मं पटिच्च उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया. नउपेक्खासहगतं धम्मं पटिच्च नउपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया. नउपेक्खासहगतं धम्मं पटिच्च उपेक्खासहगतो च नउपेक्खासहगतो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

ननउपेक्खासहगतं धम्मं पटिच्च नउपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नउपेक्खासहगतञ्च ननउपेक्खासहगतञ्च धम्मं पटिच्च उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया. नउपेक्खासहगतञ्च ननउपेक्खासहगतञ्च धम्मं पटिच्च नउपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया. नउपेक्खासहगतञ्च ननउपेक्खासहगतञ्च धम्मं पटिच्च उपेक्खासहगतो च नउपेक्खासहगतो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि. हेतुया नव.

४८. नकामावचरं धम्मं पटिच्च कामावचरो धम्मो उप्पज्जति हेतुपच्चया. नकामावचरं धम्मं पटिच्च नकामावचरो धम्मो उप्पज्जति हेतुपच्चया. नकामावचरं धम्मं पटिच्च कामावचरो च नकामावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया… तीणि.

ननकामावचरं धम्मं पटिच्च नकामावचरो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नकामावचरञ्च ननकामावचरञ्च धम्मं पटिच्च कामावचरो धम्मो उप्पज्जति हेतुपच्चया… तीणि. हेतुया नव.

४९. नरूपावचरं धम्मं पटिच्च रूपावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

५०. नअरूपावचरं धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

५१. नपरियापन्नं धम्मं पटिच्च परियापन्नो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नअपरियापन्नं धम्मं पटिच्च परियापन्नो धम्मो उप्पज्जति हेतुपच्चया. एकं.

नपरियापन्नञ्च नअपरियापन्नञ्च धम्मं पटिच्च परियापन्नो धम्मो उप्पज्जति हेतुपच्चया. एकं. हेतुया पञ्च.

५२. ननिय्यानिकं धम्मं पटिच्च अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया. एकं.

नअनिय्यानिकं धम्मं पटिच्च अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.

ननिय्यानिकञ्च नअनिय्यानिकञ्च धम्मं पटिच्च अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया. एकं. हेतुया पञ्च.

५३. ननियतं धम्मं पटिच्च अनियतो धम्मो उप्पज्जति हेतुपच्चया. एकं.

नअनियतं धम्मं पटिच्च अनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

ननियतञ्च नअनियतञ्च धम्मं पटिच्च अनियतो धम्मो उप्पज्जति हेतुपच्चया. एकं. हेतुया पञ्च.

५४. नसउत्तरं धम्मं पटिच्च सउत्तरो धम्मो उप्पज्जति हेतुपच्चया. नसउत्तरं धम्मं पटिच्च अनुत्तरो धम्मो उप्पज्जति हेतुपच्चया. नसउत्तरं धम्मं पटिच्च सउत्तरो च अनुत्तरो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

नअनुत्तरं धम्मं पटिच्च सउत्तरो धम्मो उप्पज्जति हेतुपच्चया. एकं.

नसउत्तरञ्च नअनुत्तरञ्च धम्मं पटिच्च सउत्तरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

१००. सरणदुकं

१-७. पटिच्चवारादि

५५. नसरणं धम्मं पटिच्च अरणो धम्मो उप्पज्जति हेतुपच्चया. एकं.

नअरणं धम्मं पटिच्च अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नसरणञ्च नअरणञ्च धम्मं पटिच्च अरणो धम्मो उप्पज्जति हेतुपच्चया. एकं. हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च.

पच्चनीयं

नहेतुपच्चयो

५६. नसरणं धम्मं पटिच्च अरणो धम्मो उप्पज्जति नहेतुपच्चया. नअरणं धम्मं पटिच्च सरणो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).

नहेतुया द्वे, नआरम्मणे तीणि…पे… नोविगते तीणि.

(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)

हेतु-आरम्मणपच्चया

५७. नसरणो धम्मो अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

नअरणो धम्मो अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. नअरणो धम्मो सरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. नअरणो धम्मो सरणस्स च अरणस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (३)

५८. नसरणो धम्मो सरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नसरणो धम्मो अरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. द्वे.

नअरणो धम्मो अरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नअरणो धम्मो सरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. द्वे.

५९. हेतुया चत्तारि, आरम्मणे चत्तारि…पे… अविगते सत्त.

पच्चनीयुद्धारो

६०. नसरणो धम्मो सरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, उपनिस्सयपच्चयेन पच्चयो, पुरेजातपच्चयेन पच्चयो (संखित्तं).

नहेतुया सत्त, नआरम्मणे सत्त…पे… नोअविगते चत्तारि.

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

धम्मपच्चनीयानुलोमे दुकपट्ठानं निट्ठितं.