📜

धम्मपच्चनीयानुलोमे दुकतिकपट्ठानं

१-१. हेतुदुक-कुसलत्तिकं

. नहेतुं नकुसलं धम्मं पच्चया हेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नकुसलं धम्मं पच्चया नहेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नकुसलं धम्मं पच्चया हेतु कुसलो च नहेतु कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि.

नहेतुं नअकुसलं धम्मं पच्चया हेतु अकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

. नहेतुं नअब्याकतं धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. ननहेतुं नअब्याकतं धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नअब्याकतञ्च ननहेतुं नअब्याकतञ्च धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया तीणि.

२-४-१. सहेतुकादिदुकानि-कुसलत्तिकं

. नसहेतुकं नकुसलं धम्मं पच्चया सहेतुको कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नसहेतुकं नअकुसलं धम्मं पच्चया सहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

. नसहेतुकं नअब्याकतं धम्मं पटिच्च अहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नअहेतुकं नअब्याकतं धम्मं पटिच्च अहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नसहेतुकं नअब्याकतञ्च नअहेतुकं नअब्याकतञ्च धम्मं पटिच्च अहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

. नहेतुसम्पयुत्तं नकुसलं धम्मं पच्चया….

. नहेतु चेव नअहेतुको च नकुसलो धम्मो हेतुस्स चेव सहेतुकस्स च कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नहेतु चेव नअहेतुको च नकुसलो धम्मो सहेतुकस्स चेव न च हेतुस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नहेतु चेव नअहेतुको च नकुसलो धम्मो हेतुस्स चेव सहेतुकस्स कुसलस्स च सहेतुकस्स चेव न च हेतुस्स कुसलस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. तीणि.

नअहेतुको चेव नन च हेतु नकुसलो धम्मो हेतुस्स चेव सहेतुकस्स च कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.

नहेतु चेव नअहेतुको नकुसलो च नअहेतुको चेव ननहेतु नकुसलो च धम्मा हेतुस्स चेव सहेतुकस्स च कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि. (सब्बत्थ नव पञ्हा.)

. नहेतु चेव नअहेतुको च नअकुसलो धम्मो हेतुस्स चेव सहेतुकस्स च अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं, नव पञ्हा).

नहेतु चेव नअहेतुको च नअब्याकतो धम्मो हेतुस्स चेव सहेतुकस्स च अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि. (नव पञ्हा.)

५-१. हेतुहेतुसम्पयुत्तदुक-कुसलत्तिकं

. नहेतु चेव नहेतुविप्पयुत्तो च नकुसलो धम्मो हेतुस्स चेव हेतुसम्पयुत्तस्स च कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं, नव पञ्हा कातब्बा).

नहेतु चेव नहेतुविप्पयुत्तो च नअकुसलो धम्मो हेतुस्स चेव हेतुसम्पयुत्तस्स च अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं, नव पञ्हा कातब्बा).

नहेतु चेव नहेतुविप्पयुत्तो च नअब्याकतो धम्मो हेतुस्स चेव हेतुसम्पयुत्तस्स च अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि. (नव पञ्हा कातब्बा.)

६-१. नहेतुसहेतुकदुक-कुसलत्तिकं

. नहेतुं नसहेतुकं नकुसलं धम्मं पच्चया नहेतु सहेतुको कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नहेतुं नसहेतुकं नअकुसलं धम्मं पच्चया नहेतु सहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नहेतुं नअहेतुकं नअब्याकतं धम्मं पटिच्च नहेतु अहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

७-१३-१. चूळन्तरदुकानि-कुसलत्तिकं

१०. नअप्पच्चयं नकुसलं धम्मं पच्चया सप्पच्चयो कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नअप्पच्चयं नअकुसलं धम्मं पच्चया सप्पच्चयो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नअप्पच्चयं नअब्याकतं धम्मं पटिच्च सप्पच्चयो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

११. नअसङ्खतं…पे… (सप्पच्चयदुकसदिसं).

१२. नसनिदस्सनं नकुसलं धम्मं पच्चया अनिदस्सनो कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नसनिदस्सनं नअकुसलं धम्मं पच्चया अनिदस्सनो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नसनिदस्सनं नअब्याकतं धम्मं पटिच्च सनिदस्सनो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नसनिदस्सनं नअब्याकतं धम्मं पटिच्च अनिदस्सनो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नसनिदस्सनं नअब्याकतं धम्मं पटिच्च सनिदस्सनो अब्याकतो च अनिदस्सनो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) …हेतुया तीणि.

१३. नसप्पटिघं नकुसलं धम्मं पच्चया अप्पटिघो कुसलो धम्मो उप्पज्जति हेतुपच्चया.

१४. नअरूपिं नकुसलं धम्मं पच्चया अरूपी कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नअरूपिं नअकुसलं धम्मं पच्चया अरूपी अकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नरूपिं नअब्याकतं धम्मं पटिच्च रूपी अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

१५. नलोकुत्तरं नकुसलं धम्मं पच्चया लोकियो कुसलो धम्मो उप्पज्जति हेतुपच्चया . नलोकुत्तरं नकुसलं धम्मं पच्चया लोकुत्तरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

नलोकुत्तरं नअकुसलं धम्मं पच्चया लोकियो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नलोकियं नअब्याकतं धम्मं पटिच्च लोकियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नलोकुत्तरं नअब्याकतं धम्मं पटिच्च लोकियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

१६. नकेनचि विञ्ञेय्यं नकुसलं धम्मं पच्चया केनचि विञ्ञेय्यो कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नकेनचि नविञ्ञेय्यं नकुसलं धम्मं पच्चया केनचि नविञ्ञेय्यो कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नकेनचि विञ्ञेय्यं नकुसलञ्च नकेनचि नविञ्ञेय्यं नकुसलञ्च धम्मं पच्चया केनचि विञ्ञेय्यो कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (सब्बत्थ नव.)

नकेनचि विञ्ञेय्यं नअकुसलं धम्मं पच्चया केनचि विञ्ञेय्यो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. नकेनचि नविञ्ञेय्यं नअकुसलं धम्मं पच्चया केनचि नविञ्ञेय्यो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

नकेनचि विञ्ञेय्यं नअब्याकतं धम्मं पटिच्च केनचि विञ्ञेय्यो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

१४-१. आसवदुक-कुसलत्तिकं

१७. नआसवं नकुसलं धम्मं पच्चया नोआसवो कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नआसवं नअकुसलं धम्मं पच्चया आसवो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नआसवं नअब्याकतं धम्मं पटिच्च नोआसवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. ननोआसवं नअब्याकतं धम्मं पटिच्च नोआसवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (दुकमूलकं एकं.)… हेतुया तीणि.

१५-१. सासवदुक-कुसलत्तिकं

१८. नअनासवं नकुसलं धम्मं पच्चया अनासवो कुसलो धम्मो उप्पज्जति हेतुपच्चया. नअनासवं नकुसलं धम्मं पच्चया सासवो कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

नअनासवं नअकुसलं धम्मं पच्चया सासवो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

१६-१. आसवसम्पयुत्तदुक-कुसलत्तिकं

१९. नआसवसम्पयुत्तं नकुसलं धम्मं पच्चया आसवविप्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नआसवसम्पयुत्तं नअकुसलं धम्मं पच्चया आसवसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नआसवसम्पयुत्तं नअब्याकतं धम्मं पटिच्च आसवविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१७-१. आसवसासवदुक-कुसलत्तिकं

२०. नआसवञ्चेव नअनासवञ्च नकुसलं धम्मं पच्चया सासवो चेव नोआसवो च कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नआसवञ्चेव नअनासवञ्च नअकुसलं धम्मं पच्चया आसवो चेव सासवो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नआसवञ्चेव नअनासवञ्च नअब्याकतं धम्मं पटिच्च सासवो चेव नो च आसवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

(आसवआसवसम्पयुत्तदुकं नत्थि.)

१९-१. आसवविप्पयुत्तसासवदुक-कुसलत्तिकं

२१. आसवविप्पयुत्तं नअनासवं नकुसलं धम्मं पच्चया आसवविप्पयुत्तो अनासवो कुसलो धम्मो उप्पज्जति हेतुपच्चया. आसवविप्पयुत्तं नअनासवं नकुसलं धम्मं पच्चया आसवविप्पयुत्तो सासवो कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

आसवविप्पयुत्तं नअनासवं नअकुसलं धम्मं पच्चया आसवविप्पयुत्तो सासवो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

आसवविप्पयुत्तं नसासवं नअब्याकतं धम्मं पटिच्च आसवविप्पयुत्तो सासवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. आसवविप्पयुत्तं नअनासवं नअब्याकतं धम्मं पटिच्च आसवविप्पयुत्तो सासवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

२०-५४-१. सञ्ञोजनादिछगोच्छकानि-कुसलत्तिकं

२२. नसञ्ञोजनं नअकुसलं धम्मं पच्चया सञ्ञोजनो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

२३. नगन्थं नअकुसलं धम्मं पच्चया गन्थो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

२४. नओघं नअकुसलं धम्मं पच्चया ओघो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

२५. नयोगं नअकुसलं धम्मं पच्चया योगो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

२६. ननीवरणं नअकुसलं धम्मं पच्चया नीवरणो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

२७. नपरामासं नअकुसलं धम्मं पच्चया परामासो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

५५-६८-१. महन्तरदुकानि-कुसलत्तिकं

२८. नसारम्मणं नकुसलं धम्मं पच्चया सारम्मणो कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नसारम्मणं नअकुसलं धम्मं पच्चया सारम्मणो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नअनारम्मणं नअब्याकतं धम्मं पटिच्च अनारम्मणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

२९. नोचित्तं नकुसलं धम्मं पच्चया चित्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि. (नअकुसले तीणि. नअब्याकते तीणि. संखित्तं.)

३०. नचेतसिकं नकुसलं धम्मं पच्चया चेतसिको कुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३१. नचित्तसम्पयुत्तं नकुसलं धम्मं पच्चया चित्तसम्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

३२. नचित्तसंसट्ठं नकुसलं धम्मं पच्चया चित्तसंसट्ठो कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

३३. नचित्तसमुट्ठानं नकुसलं धम्मं पच्चया चित्तसमुट्ठानो कुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३४. नचित्तसहभुं नकुसलं धम्मं पच्चया चित्तसहभू कुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३५. नचित्तानुपरिवत्तिं नकुसलं धम्मं पच्चया चित्तानुपरिवत्ती कुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३६. नचित्तसंसट्ठसमुट्ठानं नकुसलं धम्मं पच्चया चित्तसंसट्ठसमुट्ठानो कुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३७. नचित्तसंसट्ठसमुट्ठानसहभुं नकुसलं धम्मं पच्चया चित्तसंसट्ठसमुट्ठानसहभू कुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३८. नचित्तसंसट्ठसमुट्ठानानुपरिवत्तिं नकुसलं धम्मं पच्चया चित्तसंसट्ठसमुट्ठानानुपरिवत्ती कुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३९. नअज्झत्तिकं नकुसलं धम्मं पच्चया अज्झत्तिको कुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

४०. ननोउपादा नकुसलं धम्मं पच्चया नोउपादा कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

४१. नअनुपादिन्नं नकुसलं धम्मं पच्चया अनुपादिन्नो कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

६९-७४-१. उपादानदुकादि-कुसलत्तिकं

४२. नउपादानं नअकुसलं धम्मं पच्चया उपादानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

७५-८२-१. किलेसदुकादि-कुसलत्तिकं

४३. नकिलेसं नअकुसलं धम्मं पच्चया किलेसो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

८३-१००-१. पिट्ठिदुकानि-कुसलत्तिकं

४४. नदस्सनेन पहातब्बं नकुसलं धम्मं पच्चया नदस्सनेन पहातब्बो कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नदस्सनेन पहातब्बं नअकुसलं धम्मं पच्चया दस्सनेन पहातब्बो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. नदस्सनेन पहातब्बं नअकुसलं धम्मं पच्चया नदस्सनेन पहातब्बो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

नदस्सनेन पहातब्बं नअब्याकतं धम्मं पटिच्च नदस्सनेन पहातब्बो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. ननदस्सनेन पहातब्बं नअब्याकतं धम्मं पटिच्च नदस्सनेन पहातब्बो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

४५. नभावनाय पहातब्बं नकुसलं धम्मं पच्चया नभावनाय पहातब्बो कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

४६. नदस्सनेन पहातब्बहेतुकं नकुसलं धम्मं पच्चया नदस्सनेन पहातब्बहेतुको कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

४७. नभावनाय पहातब्बहेतुकं नकुसलं धम्मं पच्चया नभावनाय पहातब्बहेतुको कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

४८. नसवितक्कं नकुसलं धम्मं पच्चया सवितक्को कुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

४९. नसविचारं नकुसलं धम्मं पच्चया सविचारो कुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

५०. नसप्पीतिकं नकुसलं धम्मं पच्चया सप्पीतिको कुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

५१. नपीतिसहगतं नकुसलं धम्मं पच्चया पीतिसहगतो कुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

५२. नसुखसहगतं नकुसलं धम्मं पच्चया सुखसहगतो कुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

५३. नउपेक्खासहगतं नकुसलं धम्मं पच्चया उपेक्खासहगतो कुसलो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

५४. ननकामावचरं नकुसलं धम्मं पच्चया नकामावचरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. ननकामावचरं नकुसलं धम्मं पच्चया कामावचरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

५५. नरूपावचरं नकुसलं धम्मं पच्चया रूपावचरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. नरूपावचरं नकुसलं धम्मं पच्चया नरूपावचरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

५६. नअरूपावचरं नकुसलं धम्मं पच्चया अरूपावचरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. नअरूपावचरं नकुसलं धम्मं पच्चया नअरूपावचरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

५७. नअपरियापन्नं नकुसलं धम्मं पच्चया अपरियापन्नो कुसलो धम्मो उप्पज्जति हेतुपच्चया. नअपरियापन्नं नकुसलं धम्मं पच्चया परियापन्नो कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

५८. ननिय्यानिकं नकुसलं धम्मं पच्चया निय्यानिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. ननिय्यानिकं नकुसलं धम्मं पच्चया नअनिय्यानिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

५९. ननियतं नकुसलं धम्मं पच्चया नियतो कुसलो धम्मो उप्पज्जति हेतुपच्चया. ननियतं नकुसलं धम्मं पच्चया अनियतो कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

६०. नअनुत्तरं नकुसलं धम्मं पच्चया अनुत्तरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. नअनुत्तरं नकुसलं धम्मं पच्चया सउत्तरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

६१. नसरणं नकुसलं धम्मं पच्चया अरणो कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नसरणं नअकुसलं धम्मं पच्चया सरणो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नसरणं नअब्याकतं धम्मं पटिच्च अरणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नअरणं नअब्याकतं धम्मं पटिच्च अरणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

१-२. हेतुदुक-वेदनात्तिकं

६२. नहेतुं नसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु सुखाय वेदनाय सम्पयुत्तो च नहेतु सुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. हेतुया तीणि. नहेतु नदुक्खाय वेदनाय सम्पयुत्तमूलं तीणियेव.

नहेतुं नअदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१-३. हेतुदुक-विपाकत्तिकं

६३. नहेतुं नविपाकं धम्मं पटिच्च हेतु विपाको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नविपाकधम्मधम्मं पच्चया हेतु विपाकधम्मधम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं ननेवविपाकनविपाकधम्मधम्मं पटिच्च नहेतु नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१-४. हेतुदुक-उपादिन्नत्तिकं

६४. नहेतु नउपादिन्नुपादानियो धम्मो हेतुस्स उपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नहेतु नउपादिन्नुपादानियो धम्मो नहेतुस्स उपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नहेतु नउपादिन्नुपादानियो धम्मो हेतुस्स उपादिन्नुपादानियस्स च नहेतुस्स उपादिन्नुपादानियस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)

ननहेतु नउपादिन्नुपादानियो धम्मो नहेतुस्स उपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.

नहेतु नउपादिन्नुपादानियो च ननहेतु नउपादिन्नुपादानियो च धम्मा हेतुस्स उपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि. (नव पञ्हा संखित्तं.)

नहेतुं नअनुपादिन्नुपादानियं धम्मं पच्चया हेतु अनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नअनुपादिन्नअनुपादानियं धम्मं पच्चया हेतु अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१-५. हेतुदुक-संकिलिट्ठत्तिकं

६५. नहेतुं नसंकिलिट्ठसंकिलेसिकं धम्मं पच्चया हेतु संकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नअसंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च नहेतु असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नअसंकिलिट्ठअसंकिलेसिकं धम्मं पच्चया हेतु असंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१-६. हेतुदुक-वितक्कत्तिकं

६६. नहेतुं नसवितक्कसविचारं धम्मं पटिच्च हेतु सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नअवितक्कविचारमत्तं धम्मं पटिच्च हेतु अवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नअवितक्कअविचारं धम्मं पटिच्च नहेतु अवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१-७. हेतुदुक-पीतित्तिकं

६७. नहेतुं नपीतिसहगतं धम्मं पटिच्च हेतु पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नसुखसहगतं धम्मं पटिच्च हेतु सुखसहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नउपेक्खासहगतं धम्मं पटिच्च हेतु उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१-८. हेतुदुक-दस्सनत्तिकं

६८. नहेतुं नदस्सनेन पहातब्बं धम्मं पच्चया हेतु दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नभावनाय पहातब्बं धम्मं पच्चया हेतु भावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

६९. नहेतुं ननेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्च नहेतु नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. ननहेतुं ननेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्च नहेतु नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. (दुकमूलं एकं संखित्तं, सब्बत्थ तीणि.)

१-९. हेतुदुक-दस्सनहेतुत्तिकं

७०. ननहेतुं नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नहेतु दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

ननहेतुं नभावनाय पहातब्बहेतुकं धम्मं पटिच्च नहेतु भावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

७१. नहेतुं ननेवदस्सनेन नभावनाय पहातब्बहेतुकं धम्मं पटिच्च नहेतु नेवदस्सनेन नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया. ननहेतुं ननेवदस्सनेन नभावनाय पहातब्बहेतुकं धम्मं पटिच्च नहेतु नेवदस्सनेन नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… गणितकेन तीणि.

१-१०. हेतुदुक-आचयगामित्तिकं

७२. नहेतुं नआचयगामिं धम्मं पच्चया हेतु आचयगामी धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नअपचयगामिं धम्मं पच्चया हेतु अपचयगामी धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं ननेवाचयगामिनापचयगामिं धम्मं पटिच्च नहेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति हेतुपच्चया. ननहेतुं ननेवाचयगामिनापचयगामिं धम्मं पटिच्च नहेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति हेतुपच्चया… गणितकेन तीणि.

१-११. हेतुदुक-सेक्खत्तिकं

७३. नहेतुं नसेक्खं धम्मं पच्चया हेतु सेक्खो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नअसेक्खं धम्मं पच्चया हेतु असेक्खो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं ननेवसेक्खनासेक्खं धम्मं पटिच्च नहेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति हेतुपच्चया. ननहेतुं ननेवसेक्खनासेक्खं धम्मं पटिच्च नहेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति हेतुपच्चया… गणितकेन तीणि.

१-१२. हेतुदुक-परित्तत्तिकं

७४. नहेतुं नपरित्तं धम्मं पटिच्च नहेतु परित्तो धम्मो उप्पज्जति हेतुपच्चया. ननहेतुं नपरित्तं धम्मं पटिच्च नहेतु परित्तो धम्मो उप्पज्जति हेतुपच्चया… गणितकेन तीणि.

नहेतुं नमहग्गतं धम्मं पटिच्च हेतु महग्गतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नअप्पमाणं धम्मं पच्चया हेतु अप्पमाणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१-१३. हेतुदुक-परित्तारम्मणत्तिकं

७५. नहेतुं नपरित्तारम्मणं धम्मं पटिच्च हेतु परित्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नमहग्गतारम्मणं धम्मं पच्चया हेतु महग्गतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नअप्पमाणारम्मणं धम्मं पच्चया हेतु अप्पमाणारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१-१४. हेतुदुक-हीनत्तिकं

७६. नहेतुं नहीनं धम्मं पच्चया हेतु हीनो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नमज्झिमं धम्मं पटिच्च नहेतु मज्झिमो धम्मो उप्पज्जति हेतुपच्चया. ननहेतुं नमज्झिमं धम्मं पटिच्च नहेतु मज्झिमो धम्मो उप्पज्जति हेतुपच्चया… गणितकेन तीणि.

नहेतुं नपणीतं धम्मं पच्चया हेतु पणीतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१-१५. हेतुदुक-मिच्छत्तनियतत्तिकं

७७. नहेतुं नमिच्छत्तनियतं धम्मं पच्चया हेतु मिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नसम्मत्तनियतं धम्मं पच्चया हेतु सम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नअनियतं धम्मं पटिच्च नहेतु अनियतो धम्मो उप्पज्जति हेतुपच्चया. ननहेतुं नअनियतं धम्मं पटिच्च नहेतु अनियतो धम्मो उप्पज्जति हेतुपच्चया… गणितकेन तीणि.

१-१६. हेतुदुक-मग्गारम्मणत्तिकं

७८. नहेतुं नमग्गारम्मणं धम्मं पच्चया हेतु मग्गारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नमग्गहेतुकं धम्मं पच्चया हेतु मग्गहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नमग्गाधिपतिं धम्मं पच्चया हेतु मग्गाधिपति धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१-१७. हेतुदुक-उप्पन्नत्तिकं

७९. नहेतु नउप्पन्नो धम्मो हेतुस्स उप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… आरम्मणे नव.

१-१८. हेतुदुक-अतीतत्तिकं

८०. नहेतु नपच्चुप्पन्नो धम्मो हेतुस्स पच्चुप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… आरम्मणे नव.

१-१९. हेतुदुक-अतीतारम्मणत्तिकं

८१. नहेतुं नअतीतारम्मणं धम्मं पटिच्च हेतु अतीतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नअनागतारम्मणं धम्मं पच्चया हेतु अनागतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नपच्चुप्पन्नारम्मणं धम्मं पटिच्च हेतु पच्चुप्पन्नारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१-२०. हेतुदुक-अज्झत्तत्तिकं

८२. नहेतु नअज्झत्तो धम्मो हेतुस्स अज्झत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (संखित्तं.)… आरम्मणे नव, अधिपतिया उपनिस्सये नव, पुरेजाते अत्थिया अविगते तीणि.

नहेतु नबहिद्धा धम्मो हेतुस्स बहिद्धा धम्मस्स आरम्मणपच्चयेन पच्चयो. (संखित्तं.)… आरम्मणे नव, अधिपतिया उपनिस्सये नव, पुरेजाते अत्थिया अविगते तीणि.

(अज्झत्तत्तिको न लब्भति पटिच्चवारादीसु.)

१-२१. हेतुदुक-अज्झत्तारम्मणत्तिकं

८३. नहेतुं नअज्झत्तारम्मणं धम्मं पच्चया हेतु अज्झत्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नबहिद्धारम्मणं धम्मं पच्चया हेतु बहिद्धारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि. (अज्झत्तबहिद्धारम्मणं नत्थि.)

१-२२. हेतुदुक-सनिदस्सनत्तिकं

८४. नहेतुं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नहेतु सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं.

ननहेतुं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नहेतु सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं.

(नहेतुनअनिदस्सनसप्पटिघमूलेपि तीणियेव.)

८५. नहेतुं नअनिदस्सनअप्पटिघं धम्मं पटिच्च नहेतु अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

२-५-२२. सहेतुकादिदुकानि-सनिदस्सनत्तिकं

८६. नसहेतुकं नसनिदस्सनसप्पटिघं धम्मं पटिच्च अहेतुको सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं.

नअहेतुकं नसनिदस्सनसप्पटिघं धम्मं पटिच्च अहेतुको सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं. गणितकेन तीणि पञ्हा.

(नसहेतुकनअनिदस्सनसप्पटिघमूलेपि तीणियेव.)

नसहेतुकं नअनिदस्सनअप्पटिघं धम्मं पटिच्च अहेतुको अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

(नहेतुसम्पयुत्तं नसनिदस्सनसप्पटिघं सहेतुकदुकसदिसं. तीणि पञ्हा. हेतुसहेतुकदुके च हेतुहेतुसम्पयुत्तदुके च पञ्हा नो लब्भति.)

६-२२. नहेतुसहेतुकदुक-सनिदस्सनत्तिकं

८७. नहेतुं नसहेतुकं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नहेतु अहेतुको सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नहेतुं नअहेतुकं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नहेतु अहेतुको सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं. गणितकेन तीणि.

नहेतुं नसहेतुकं नअनिदस्सनसप्पटिघं धम्मं पटिच्च… तीणियेव.

नहेतुं नसहेतुकं नअनिदस्सनअप्पटिघं धम्मं पटिच्च नहेतु अहेतुको अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

७-८-२२. सप्पच्चयदुकादि-सनिदस्सनत्तिकं

८८. नअप्पच्चयं नसनिदस्सनसप्पटिघं धम्मं पटिच्च सप्पच्चयो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नअप्पच्चयं नअनिदस्सनसप्पटिघं धम्मं पटिच्च सप्पच्चयो अनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

(नअप्पच्चयनअनिदस्सनअप्पटिघमूलेपि एकमेव.) हेतुया एकं, अधिपतिया एकं…पे… अविगते एकं.

(नसङ्खतं नसप्पच्चयसदिसं.)

९-२२. सनिदस्सनदुक-सनिदस्सनत्तिकं

८९. नसनिदस्सनं नसनिदस्सनसप्पटिघं धम्मं पटिच्च सनिदस्सनो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नसनिदस्सनं नअनिदस्सनसप्पटिघं धम्मं पटिच्च अनिदस्सनो अनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नसनिदस्सनं नअनिदस्सनअप्पटिघं धम्मं पटिच्च अनिदस्सनो अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

१०-२२. सप्पटिघदुक-सनिदस्सनत्तिकं

९०. नसप्पटिघं नसनिदस्सनसप्पटिघं धम्मं पटिच्च सप्पटिघो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं.

नअप्पटिघं नसनिदस्सनसप्पटिघं धम्मं पटिच्च सप्पटिघो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं.

नसप्पटिघं नसनिदस्सनसप्पटिघञ्च नअप्पटिघं नसनिदस्सनसप्पटिघञ्च धम्मं पटिच्च सप्पटिघो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं. (सब्बत्थ तीणि.)

नसप्पटिघं नअनिदस्सनसप्पटिघं धम्मं पटिच्च सप्पटिघो अनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नअप्पटिघं नअनिदस्सनअप्पटिघं धम्मं पटिच्च अप्पटिघो अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

११-२२. रूपीदुक-सनिदस्सनत्तिकं

९१. नरूपिं नसनिदस्सनसप्पटिघं धम्मं पटिच्च रूपी सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नरूपिं नअनिदस्सनसप्पटिघं धम्मं पटिच्च रूपी अनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नअरूपिं नअनिदस्सनअप्पटिघं धम्मं पटिच्च रूपी अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

१२-२२. लोकियदुक-सनिदस्सनत्तिकं

९२. नलोकियं नसनिदस्सनसप्पटिघं धम्मं पटिच्च लोकियो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं.

नलोकुत्तरं नसनिदस्सनसप्पटिघं धम्मं पटिच्च लोकियो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं.

(गणितकेन गणेतब्बा तीणि पञ्हा.)

नलोकियं नअनिदस्सनसप्पटिघं धम्मं पटिच्च लोकियो अनिदस्सनसप्पटिघो… (तीणियेव पञ्हा कातब्बा).

नलोकुत्तरं नअनिदस्सनअप्पटिघं धम्मं पटिच्च लोकियो अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

१३-२२. केनचिविञ्ञेय्यदुक-सनिदस्सनत्तिकं

९३. नकेनचि विञ्ञेय्यं नसनिदस्सनसप्पटिघं धम्मं पटिच्च केनचि विञ्ञेय्यो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. नकेनचि विञ्ञेय्यं नसनिदस्सनसप्पटिघं धम्मं पटिच्च केनचि नविञ्ञेय्यो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. नकेनचि विञ्ञेय्यं नसनिदस्सनसप्पटिघं धम्मं पटिच्च केनचि विञ्ञेय्यो सनिदस्सनसप्पटिघो च केनचि नविञ्ञेय्यो सनिदस्सनसप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नकेनचि नविञ्ञेय्यं नसनिदस्सनसप्पटिघं धम्मं पटिच्च… तीणियेव.

नकेनचि विञ्ञेय्यं नसनिदस्सनसप्पटिघञ्च नकेनचि नविञ्ञेय्यं नसनिदस्सनसप्पटिघञ्च धम्मं पटिच्च… तीणियेव. (सब्बत्थ नव.)

नकेनचि विञ्ञेय्यं नअनिदस्सनसप्पटिघस्स पुरिमसदिसं नवपञ्हं कातब्बं. नकेनचि विञ्ञेय्यं नअनिदस्सनअप्पटिघमूलस्स नवपञ्हमेव. हेतुया नव, अधिपतिया नव…पे… अविगते नव.

१४-२२. आसवदुक-सनिदस्सनत्तिकं

९४. नआसवं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नोआसवो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं.

ननोआसवं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नोआसवो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं. गणितकेन तीणि.

नोआसवं नअनिदस्सनसप्पटिघं धम्मं पटिच्च… (पुरिमनयेन तीणि पञ्हा).

नोआसवं नअनिदस्सनअप्पटिघं धम्मं पटिच्च नोआसवो अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

१५-२२. सासवदुक-सनिदस्सनत्तिकं

९५. नसासवं नसनिदस्सनसप्पटिघं धम्मं पटिच्च सासवो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं.

नअनासवं नसनिदस्सनसप्पटिघं धम्मं पटिच्च सासवो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं. गणितकेन तीणि.

(नसासवं नअनिदस्सनसप्पटिघमूलस्स पुरिमनयेन तीणि पञ्हा.)

नअनासवं नअनिदस्सनअप्पटिघं धम्मं पटिच्च सासवो अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

१६-२२. आसवसम्पयुत्तदुक-सनिदस्सनत्तिकं

९६. नआसवसम्पयुत्तं नसनिदस्सनसप्पटिघं धम्मं पटिच्च आसवविप्पयुत्तो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं.

नआसवविप्पयुत्तं नसनिदस्सनसप्पटिघं धम्मं पटिच्च आसवविप्पयुत्तो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं. गणितकेन तीणि.

(नआसवसम्पयुत्तनअनिदस्सनसप्पटिघमूले तीणियेव.)

नआसवसम्पयुत्तं नअनिदस्सनअप्पटिघं धम्मं पटिच्च आसवविप्पयुत्तो अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

१७-२२. आसवसासवदुकादि-सनिदस्सनत्तिकं

९७. नआसवञ्चेव नअनासवञ्च नसनिदस्सनसप्पटिघं धम्मं पटिच्च सासवो चेव नो च आसवो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया.

नअनासवञ्चेव ननो च आसवं नसनिदस्सनसप्पटिघं धम्मं पटिच्च सासवो चेव नो च आसवो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… गणितकेन तीणि.

(नआसवञ्चेव नअनासवं नअनिदस्सनसप्पटिघमूलेपि पुरिमनयेन तीणियेव.)

नआसवञ्चेव नअनासवञ्च नअनिदस्सनअप्पटिघं धम्मं पटिच्च सासवो चेव नो च आसवो अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

(आसवआसवसम्पयुत्तदुके पञ्हा न लब्भति.)

१९-२२. आसवविप्पयुत्तसासवदुक-सनिदस्सनत्तिकं

९८. आसवविप्पयुत्तं नसासवं नसनिदस्सनसप्पटिघं धम्मं पटिच्च आसवविप्पयुत्तो सासवो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं.

आसवविप्पयुत्तं नअनासवं नसनिदस्सनसप्पटिघं धम्मं पटिच्च आसवविप्पयुत्तो सासवो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं. गणितकेन तीणि.

(आसवविप्पयुत्तनसासवनअनिदस्सनसप्पटिघमूलेपि पुरिमनयेनेव तीणि पञ्हा.)

आसवविप्पयुत्तं नअनासवं नअनिदस्सनअप्पटिघं धम्मं पटिच्च आसवविप्पयुत्तो सासवो अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

२०-५४-२२. सञ्ञोजनादिछगोच्छकानि-सनिदस्सनत्तिकं

९९. नोसञ्ञोजनं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नोसञ्ञोजनो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया…. (तीणि पञ्हा.)

१००. नोगन्थं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नोगन्थो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१०१. नोओघं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नोओघो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१०२. नोयोगं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नोयोगो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१०३. नोनीवरणं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नोनीवरणो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१०४. नोपरामासं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नोपरामासो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

५५-६८-२२. महन्तरदुकादि-सनिदस्सनत्तिकं

१०५. नसारम्मणं नसनिदस्सनसप्पटिघं धम्मं पटिच्च अनारम्मणो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं.

नअनारम्मणं नसनिदस्सनसप्पटिघं धम्मं पटिच्च अनारम्मणो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं. गणितकेन तीणि.

(अनिदस्सनसप्पटिघे तीणियेव.)

नसारम्मणं नअनिदस्सनअप्पटिघं धम्मं पटिच्च अनारम्मणो अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

१०६. नोचित्तं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नोचित्तो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं.

ननोचित्तं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नोचित्तो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं. गणितकेन तीणि.

१०७. नचेतसिकं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नचेतसिको सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१०८. नचित्तसम्पयुत्तं नसनिदस्सनसप्पटिघं धम्मं पटिच्च चित्तविप्पयुत्तो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१०९. नचित्तसंसट्ठं नसनिदस्सनसप्पटिघं धम्मं पटिच्च चित्तविसंसट्ठो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

११०. नोचित्तसमुट्ठानं नसनिदस्सनसप्पटिघं धम्मं पटिच्च चित्तसमुट्ठानो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. (चित्तसमुट्ठानरूपेनेव तीणि, संखित्तं.)

१११. नोचित्तसहभुं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नोचित्तसहभू सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

११२. नोचित्तानुपरिवत्तिं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नोचित्तानुपरिवत्ती सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

११३. नोचित्तसंसट्ठसमुट्ठानं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

११४. नोचित्तसंसट्ठसमुट्ठानसहभुं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानसहभू सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

११५. नोचित्तसंसट्ठसमुट्ठानानुपरिवत्तिं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानानुपरिवत्ती सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

११६. नअज्झत्तिकं नसनिदस्सनसप्पटिघं धम्मं पटिच्च बाहिरो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं.

नबाहिरं नसनिदस्सनसप्पटिघं धम्मं पटिच्च बाहिरो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं. गणितकेन तीणि.

११७. नोउपादा नसनिदस्सनसप्पटिघं धम्मं पटिच्च उपादा सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

११८. नउपादिन्नं नसनिदस्सनसप्पटिघं धम्मं पटिच्च अनुपादिन्नो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

६९-७४-२२. उपादानदुकादि-सनिदस्सनत्तिकं

११९. नोउपादानं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नोउपादानो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

७५-८२-२२. किलेसदुकादि-सनिदस्सनत्तिकं

१२०. नोकिलेसं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नोकिलेसो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

८३-१००-२२. पिट्ठिदुकादि-सनिदस्सनत्तिकं

१२१. नदस्सनेन पहातब्बं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नदस्सनेन पहातब्बो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१२२. नभावनाय पहातब्बं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नभावनाय पहातब्बो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१२३. नदस्सनेन पहातब्बहेतुकं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१२४. नभावनाय पहातब्बहेतुकं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नभावनाय पहातब्बहेतुको सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१२५. नसवितक्कं नसनिदस्सनसप्पटिघं धम्मं पटिच्च अवितक्को सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१२६. नसविचारं नसनिदस्सनसप्पटिघं धम्मं पटिच्च अविचारो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१२७. नसप्पीतिकं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नसप्पीतिको सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१२८. नपीतिसहगतं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नपीतिसहगतो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१२९. नसुखसहगतं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नसुखसहगतो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१३०. नउपेक्खासहगतं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नउपेक्खासहगतो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१३१. नकामावचरं नसनिदस्सनसप्पटिघं धम्मं पटिच्च कामावचरो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१३२. नरूपावचरं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नरूपावचरो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१३३. नअरूपावचरं नसनिदस्सनसप्पटिघं धम्मं पटिच्च नअरूपावचरो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१३४. नपरियापन्नं नसनिदस्सनसप्पटिघं धम्मं पटिच्च परियापन्नो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१३५. ननिय्यानिकं नसनिदस्सनसप्पटिघं धम्मं पटिच्च अनिय्यानिको सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१३६. ननियतं नसनिदस्सनसप्पटिघं धम्मं पटिच्च अनियतो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१३७. नसउत्तरं नसनिदस्सनसप्पटिघं धम्मं पटिच्च सउत्तरो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१३८. नसरणं नसनिदस्सनसप्पटिघं धम्मं पटिच्च अरणो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं.

नअरणं नसनिदस्सनसप्पटिघं धम्मं पटिच्च अरणो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. एकं.

नसरणं नसनिदस्सनसप्पटिघञ्च नअरणं नसनिदस्सनसप्पटिघञ्च धम्मं पटिच्च अरणो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि. (अनिदस्सनसप्पटिघे तीणियेव.)

नसरणं नअनिदस्सनअप्पटिघं धम्मं पटिच्च अरणो अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

पच्चनीयं

नहेतु-नआरम्मणपच्चया

१३९. नसरणं नसनिदस्सनसप्पटिघं धम्मं पटिच्च अरणो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति नहेतुपच्चया. एकं.

नसरणं नसनिदस्सनसप्पटिघं धम्मं पटिच्च अरणो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति नआरम्मणपच्चया… तीणि. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया तीणि…पे… नोविगते तीणि.

हेतुपच्चया नआरम्मणे तीणि… नआरम्मणपच्चया हेतुया तीणि.

(सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि वित्थारेतब्बं.)

७. पञ्हावारो

हेतुपच्चयो

१४०. नसरणो नसनिदस्सनसप्पटिघो धम्मो अरणस्स सनिदस्सनसप्पटिघस्स धम्मस्स हेतुपच्चयेन पच्चयो. नअरणो नसनिदस्सनसप्पटिघो धम्मो अरणस्स सनिदस्सनसप्पटिघस्स धम्मस्स हेतुपच्चयेन पच्चयो.

हेतुया द्वे, अधिपतिया द्वे…पे… अविगते तीणि.

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)

धम्मपच्चनीयानुलोमे दुकतिकपट्ठानं निट्ठितं.