📜
धम्मपच्चनीयानुलोमे तिकदुकपट्ठानं
१-१. कुसलत्तिक-हेतुदुकं
१. नकुसलं ¶ ¶ ¶ नहेतुं धम्मं पटिच्च अकुसलो हेतु धम्मो उप्पज्जति हेतुपच्चया. नकुसलं नहेतुं धम्मं पटिच्च अब्याकतो हेतु धम्मो उप्पज्जति हेतुपच्चया. (२)
नअकुसलं नहेतुं धम्मं पटिच्च कुसलो हेतु धम्मो उप्पज्जति हेतुपच्चया. नअकुसलं नहेतुं धम्मं पटिच्च अब्याकतो हेतु धम्मो उप्पज्जति हेतुपच्चया. (२)
नअब्याकतं नहेतुं धम्मं पटिच्च कुसलो हेतु धम्मो उप्पज्जति हेतुपच्चया. नअब्याकतं नहेतुं धम्मं पटिच्च अकुसलो हेतु धम्मो उप्पज्जति हेतुपच्चया. (२)
नकुसलं नहेतुञ्च नअब्याकतं नहेतुञ्च धम्मं पटिच्च अकुसलो हेतु धम्मो उप्पज्जति हेतुपच्चया. नअकुसलं नहेतुञ्च नअब्याकतं नहेतुञ्च धम्मं पटिच्च कुसलो हेतु धम्मो उप्पज्जति हेतुपच्चया. नकुसलं नहेतुञ्च नअकुसलं नहेतुञ्च धम्मं पटिच्च अब्याकतो हेतु धम्मो उप्पज्जति हेतुपच्चया. तीणि. (संखित्तं.) हेतुया नव.
२. नकुसलं ननहेतुं धम्मं पटिच्च अकुसलो नहेतु धम्मो उप्पज्जति हेतुपच्चया. नकुसलं ननहेतुं धम्मं पटिच्च अब्याकतो नहेतु धम्मो ¶ उप्पज्जति हेतुपच्चया. नकुसलं ननहेतुं ¶ ¶ धम्मं पटिच्च अकुसलो नहेतु च अब्याकतो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
नअकुसलं ननहेतुं धम्मं पटिच्च कुसलो नहेतु धम्मो उप्पज्जति हेतुपच्चया. नअकुसलं ननहेतुं धम्मं पटिच्च अब्याकतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. नअकुसलं ननहेतुं धम्मं पटिच्च कुसलो नहेतु च अब्याकतो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.
नअब्याकतं ननहेतुं धम्मं पटिच्च अब्याकतो नहेतु धम्मो उप्पज्जति हेतुपच्चया… पञ्च.
नकुसलं ननहेतुञ्च नअब्याकतं ननहेतुञ्च धम्मं पटिच्च अकुसलो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नअकुसलं ननहेतुञ्च नअब्याकतं ननहेतुञ्च धम्मं पटिच्च कुसलो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नकुसलं ननहेतुञ्च नअकुसलं ननहेतुञ्च धम्मं पटिच्च अब्याकतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं… हेतुया अट्ठारस.
१-२. कुसलत्तिक-सहेतुकदुकं
३. नकुसलं नसहेतुकं धम्मं पटिच्च अकुसलो सहेतुको धम्मो उप्पज्जति हेतुपच्चया. नकुसलं नसहेतुकं धम्मं पटिच्च अब्याकतो सहेतुको धम्मो उप्पज्जति हेतुपच्चया. नअकुसलं नसहेतुकं धम्मं पटिच्च अब्याकतो सहेतुको धम्मो उप्पज्जति हेतुपच्चया. नअब्याकतं नसहेतुकं धम्मं पटिच्च अकुसलो सहेतुको धम्मो उप्पज्जति हेतुपच्चया. नकुसलं नसहेतुकञ्च नअब्याकतं नसहेतुकञ्च धम्मं पटिच्च अकुसलो सहेतुको धम्मो उप्पज्जति हेतुपच्चया. नकुसलं नसहेतुकञ्च नअकुसलं नसहेतुकञ्च धम्मं पटिच्च अब्याकतो सहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुया ¶ छ.
४. नकुसलं नअहेतुकं धम्मं पटिच्च अब्याकतो अहेतुको धम्मो उप्पज्जति हेतुपच्चया. नअकुसलं नअहेतुकं धम्मं पटिच्च अब्याकतो अहेतुको धम्मो उप्पज्जति हेतुपच्चया ¶ . नअब्याकतं ¶ नअहेतुकं धम्मं पटिच्च अब्याकतो अहेतुको धम्मो उप्पज्जति हेतुपच्चया. नकुसलं नअहेतुकञ्च नअब्याकतं नअहेतुकञ्च धम्मं पटिच्च अब्याकतो अहेतुको धम्मो उप्पज्जति हेतुपच्चया. नअकुसलं नअहेतुकञ्च नअब्याकतं नअहेतुकञ्च धम्मं पटिच्च अब्याकतो अहेतुको धम्मो उप्पज्जति हेतुपच्चया. नकुसलं नअहेतुकञ्च नअकुसलं नअहेतुकञ्च धम्मं पटिच्च अब्याकतो अहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुया छ.
१-३. कुसलत्तिक-हेतुसम्पयुत्तदुकं
५. नकुसलं नहेतुसम्पयुत्तं धम्मं पटिच्च अकुसलो हेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नकुसलं नहेतुसम्पयुत्तं धम्मं पटिच्च अब्याकतो हेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नअकुसलं नहेतुसम्पयुत्तं धम्मं पटिच्च अब्याकतो हेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… छ. (सहेतुकसदिसं.)
नकुसलं ¶ नहेतुविप्पयुत्तं धम्मं पटिच्च अब्याकतो हेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… छ. (अहेतुकसदिसं, संखित्तं.)
१-४-६. कुसलत्तिक-हेतुसहेतुकादिदुकानि
६. नकुसलं नहेतुञ्चेव नअहेतुकञ्च धम्मं पटिच्च अकुसलो हेतु चेव सहेतुको च धम्मो उप्पज्जति हेतुपच्चया. नकुसलं नहेतुञ्चेव नअहेतुकञ्च धम्मं पटिच्च अब्याकतो हेतु चेव सहेतुको च धम्मो उप्पज्जति हेतुपच्चया. द्वे.
(नअकुसले द्वे, नअब्याकते द्वे. पठमं गणितकेन एकं, दुतियं गणितकेन एकं, ततियं गणितकेन एकं, सब्बत्थ नव पञ्हा.)
नकुसलं नअहेतुकञ्चेव न च हेतुं धम्मं पटिच्च अकुसलो सहेतुको चेव न च हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
७. नकुसलं ¶ नहेतुञ्चेव नहेतुविप्पयुत्तञ्च धम्मं पटिच्च अकुसलो हेतु चेव हेतुसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
नकुसलं ¶ नहेतुविप्पयुत्तञ्चेव ननहेतुञ्च धम्मं पटिच्च अकुसलो हेतुसम्पयुत्तो चेव न च हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
८. नकुसलं ¶ नहेतुं नसहेतुकं धम्मं पटिच्च अब्याकतो नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
९. नकुसलं नहेतुं नअहेतुकं धम्मं पटिच्च अकुसलो नहेतु अहेतुको धम्मो उप्पज्जति हेतुपच्चया. (१)
नअकुसलं नहेतुं नअहेतुकं धम्मं पटिच्च अब्याकतो नहेतु अहेतुको धम्मो उप्पज्जति हेतुपच्चया. (१)
नअब्याकतं नहेतुं नअहेतुकं धम्मं पटिच्च अब्याकतो नहेतु अहेतुको धम्मो उप्पज्जति हेतुपच्चया. (१) (गणितकेन तीणि पञ्हा.)… हेतुया छ.
१-७-१३. कुसलत्तिक-चूळन्तरदुकानि
१०. नकुसलो नसप्पच्चयो धम्मो कुसलस्स सप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… आरम्मणे छ. (सङ्खतं सप्पच्चयसदिसं.)
११. नकुसलं नसनिदस्सनं धम्मं पटिच्च अब्याकतो सनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
नकुसलो नअनिदस्सनो धम्मो कुसलस्स अनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (नव पञ्हा कातब्बा).
१२. नकुसलं ¶ नसप्पटिघं धम्मं पटिच्च अब्याकतो सप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
नकुसलं ¶ नअप्पटिघं धम्मं पटिच्च अब्याकतो अप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१३. नकुसलं नरूपिं धम्मं पटिच्च अब्याकतो रूपी धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
नकुसलं ¶ नअरूपिं धम्मं पटिच्च अब्याकतो अरूपी धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१४. नकुसलं नलोकियं धम्मं पटिच्च अब्याकतो लोकियो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.
नकुसलं नलोकुत्तरं धम्मं पच्चया कुसलो लोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया. नकुसलं नलोकुत्तरं धम्मं पच्चया अब्याकतो लोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया. (छ ¶ पञ्हा कातब्बा.)
१५. नकुसलं नकेनचि विञ्ञेय्यं धम्मं पटिच्च अकुसलो केनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया… हेतुया अट्ठारस.
नकुसलं नकेनचि नविञ्ञेय्यं धम्मं पटिच्च अकुसलो केनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया… हेतुया अट्ठारस.
१-१४. कुसलत्तिक-आसवगोच्छकं
१६. नकुसलं नोआसवं धम्मं पटिच्च अकुसलो आसवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नकुसलं ननोआसवं धम्मं पटिच्च अकुसलो नोआसवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
१७. नकुसलं ¶ नसासवं धम्मं पटिच्च अब्याकतो सासवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.
नकुसलं नअनासवं धम्मं पच्चया कुसलो अनासवो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.) हेतुया छ…पे… विपाके तीणि…पे… अविगते छ.
१८. नकुसलं ¶ नआसवसम्पयुत्तं धम्मं पटिच्च अकुसलो आसवसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नकुसलं नआसवविप्पयुत्तं धम्मं पटिच्च अकुसलो आसवविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
१९. नकुसलं ¶ नआसवञ्चेव नअनासवञ्च धम्मं पटिच्च अकुसलो आसवो चेव सासवो च धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नकुसलं नअनासवञ्चेव ननो च आसवं धम्मं पटिच्च अकुसलो सासवो चेव नो च आसवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
२०. नकुसलं नआसवञ्चेव नआसवविप्पयुत्तञ्च धम्मं पटिच्च अकुसलो आसवो चेव आसवसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नकुसलं नआसवविप्पयुत्तञ्चेव ननो च आसवं धम्मं पटिच्च अकुसलो ¶ आसवसम्पयुत्तो चेव नो च आसवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२१. नकुसलं आसवविप्पयुत्तं नसासवं धम्मं पटिच्च अब्याकतो आसवविप्पयुत्तो सासवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.
१-२०-५४. कुसलत्तिक-सञ्ञोजनादिगोच्छकानि
२२. नकुसलं नोसञ्ञोजनं धम्मं पटिच्च अकुसलो सञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया.
२३. नकुसलं ¶ नोगन्थं धम्मं पटिच्च अकुसलो गन्थो धम्मो उप्पज्जति हेतुपच्चया.
२४. नकुसलं नोओघं धम्मं पटिच्च अकुसलो ओघो धम्मो उप्पज्जति हेतुपच्चया.
२५. नकुसलं नोयोगं धम्मं पटिच्च अकुसलो योगो धम्मो उप्पज्जति हेतुपच्चया.
२६. नकुसलं नोनीवरणं धम्मं पटिच्च अकुसलो नीवरणो धम्मो उप्पज्जति हेतुपच्चया.
२७. नकुसलं ¶ नोपरामासं धम्मं पटिच्च अकुसलो परामासो धम्मो उप्पज्जति हेतुपच्चया.
१-५५-९२. कुसलत्तिक-महन्तरदुकानि
२८. नकुसलं नसारम्मणं धम्मं पटिच्च अब्याकतो सारम्मणो धम्मो उप्पज्जति हेतुपच्चया…पे….
१-९३. कुसलत्तिक-कामावचरदुकं
२९. नकुसलं ¶ नकामावचरं धम्मं पटिच्च अब्याकतो कामावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.
नकुसलं ननकामावचरं धम्मं पटिच्च अब्याकतो नकामावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१-९४. कुसलत्तिक-रूपावचरदुकं
३०. नकुसलं नरूपावचरं धम्मं पटिच्च अब्याकतो रूपावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नकुसलं ननरूपावचरं धम्मं पटिच्च अब्याकतो नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.
१-९५. कुसलत्तिक-अरूपावचरदुकं
३१. नकुसलं ¶ नअरूपावचरं धम्मं पच्चया कुसलो अरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
नकुसलं ननअरूपावचरं धम्मं पटिच्च अब्याकतो नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया ¶ पञ्च.
१-९६. कुसलत्तिक-परियापन्नदुकं
३२. नकुसलं नपरियापन्नं धम्मं पटिच्च अब्याकतो परियापन्नो धम्मो उप्पज्जति हेतुपच्चया. नअकुसलं नपरियापन्नं धम्मं पटिच्च अब्याकतो परियापन्नो धम्मो उप्पज्जति हेतुपच्चया. नअब्याकतं नपरियापन्नं धम्मं पटिच्च अब्याकतो परियापन्नो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.
नकुसलं ¶ नअपरियापन्नं धम्मं पच्चया कुसलो अपरियापन्नो धम्मो उप्पज्जति हेतुपच्चया. नकुसलं नअपरियापन्नं धम्मं पच्चया अब्याकतो अपरियापन्नो धम्मो उप्पज्जति हेतुपच्चया. द्वे. (अकुसलमूले द्वे, दुकमूले द्वे.)… हेतुया छ.
१-९७. कुसलत्तिक-निय्यानिकदुकं
३३. नकुसलं ननिय्यानिकं धम्मं पच्चया कुसलो निय्यानिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नकुसलं नअनिय्यानिकं धम्मं पटिच्च अब्याकतो अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया. नअब्याकतं नअनिय्यानिकं धम्मं पटिच्च अब्याकतो अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया. नअकुसलं नअनिय्यानिकञ्च नअब्याकतं नअनिय्यानिकञ्च धम्मं पटिच्च अब्याकतो अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया. हेतुया तीणि.
१-९८. कुसलत्तिक-नियतदुकं
३४. नकुसलं ¶ ¶ ननियतं धम्मं पच्चया कुसलो नियतो धम्मो उप्पज्जति हेतुपच्चया… (अपरियापन्नसदिसं छ पञ्हा).
नकुसलं नअनियतं धम्मं पटिच्च अब्याकतो अनियतो धम्मो उप्पज्जति हेतुपच्चया. नअकुसलं नअनियतं धम्मं पटिच्च अब्याकतो अनियतो धम्मो उप्पज्जति हेतुपच्चया. नअब्याकतं नअनियतं धम्मं पटिच्च अब्याकतो अनियतो धम्मो उप्पज्जति हेतुपच्चया. नकुसलं नअनियतञ्च नअब्याकतं नअनियतञ्च धम्मं पटिच्च अब्याकतो अनियतो धम्मो उप्पज्जति हेतुपच्चया. नअकुसलं नअनियतञ्च नअब्याकतं नअनियतञ्च धम्मं पटिच्च अब्याकतो अनियतो धम्मो उप्पज्जति हेतुपच्चया. हेतुया पञ्च.
१-९९. कुसलत्तिक-सउत्तरदुकं
३५. नकुसलं नसउत्तरं धम्मं पटिच्च अब्याकतो सउत्तरो धम्मो उप्पज्जति हेतुपच्चया. नअकुसलं नसउत्तरं धम्मं पटिच्च अब्याकतो सउत्तरो धम्मो उप्पज्जति हेतुपच्चया. नअब्याकतं नसउत्तरं धम्मं पटिच्च ¶ अब्याकतो सउत्तरो धम्मो उप्पज्जति हेतुपच्चया. नअकुसलं नसउत्तरञ्च नअब्याकतं नसउत्तरञ्च धम्मं पटिच्च अब्याकतो सउत्तरो धम्मो उप्पज्जति हेतुपच्चया. नकुसलं नसउत्तरञ्च नअकुसलं नसउत्तरञ्च धम्मं पटिच्च अब्याकतो सउत्तरो धम्मो उप्पज्जति हेतुपच्चया. हेतुया पञ्च.
नकुसलं नअनुत्तरं धम्मं पच्चया कुसलो अनुत्तरो धम्मो उप्पज्जति हेतुपच्चया… (संखित्तं.) हेतुया छ…पे… विपाके तीणि…पे… अविगते छ.
१-१००. कुसलत्तिक-सरणदुकं
३६. नकुसलं नसरणं धम्मं पच्चया अकुसलो सरणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नकुसलं ¶ नअरणं धम्मं पटिच्च अब्याकतो अरणो धम्मो उप्पज्जति हेतुपच्चया. नअब्याकतं ¶ नअरणं धम्मं पटिच्च अब्याकतो अरणो धम्मो उप्पज्जति हेतुपच्चया. नकुसलं नअरणञ्च नअब्याकतं नअरणञ्च धम्मं पटिच्च अब्याकतो अरणो धम्मो उप्पज्जति हेतुपच्चया. हेतुया तीणि.
२-१. वेदनात्तिक-हेतुदुकं
३७. नसुखाय वेदनाय सम्पयुत्तं नहेतुं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो हेतु धम्मो उप्पज्जति हेतुपच्चया. नसुखाय वेदनाय सम्पयुत्तं नहेतुं धम्मं पटिच्च दुक्खाय वेदनाय सम्पयुत्तो हेतु धम्मो उप्पज्जति हेतुपच्चया. नसुखाय वेदनाय सम्पयुत्तं नहेतुं धम्मं पटिच्च अदुक्खमसुखाय वेदनाय सम्पयुत्तो हेतु धम्मो उप्पज्जति हेतुपच्चया. तीणि.
नदुक्खाय वेदनाय सम्पयुत्तं नहेतुं धम्मं पटिच्च दुक्खाय वेदनाय सम्पयुत्तो हेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नअदुक्खमसुखाय वेदनाय सम्पयुत्तं नहेतुं धम्मं पटिच्च अदुक्खमसुखाय वेदनाय सम्पयुत्तो हेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नसुखाय ¶ वेदनाय सम्पयुत्तं नहेतुञ्च नअदुक्खमसुखाय वेदनाय सम्पयुत्तं नहेतुञ्च धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो हेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि (दुतियं गणितकेन तीणि). हेतुया ¶ एकवीस.
नसुखाय वेदनाय सम्पयुत्तं ननहेतुं धम्मं पटिच्च दुक्खाय वेदनाय सम्पयुत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया… द्वे.
नदुक्खाय वेदनाय सम्पयुत्तं ननहेतुं धम्मं पटिच्च… (द्वे पञ्हायेव).
नअदुक्खमसुखाय वेदनाय सम्पयुत्तं ननहेतुं धम्मं पटिच्च… (द्वेयेव. पठमं गणितकेन एकं, दुतियं गणितकेन एकं, ततियं गणितकेन एकं कातब्बं.) हेतुया नव.
३-१. विपाकत्तिक-हेतुदुकं
३८. नविपाकं ¶ नहेतुं धम्मं पटिच्च विपाको हेतु धम्मो उप्पज्जति हेतुपच्चया. नविपाकं नहेतुं धम्मं पटिच्च विपाकधम्मधम्मो हेतु धम्मो उप्पज्जति हेतुपच्चया. नविपाकं नहेतुं धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो हेतु धम्मो उप्पज्जति हेतुपच्चया. तीणि.
नविपाकधम्मधम्मं नहेतुं धम्मं पटिच्च विपाको हेतु धम्मो उप्पज्जति हेतुपच्चया. नविपाकधम्मधम्मं नहेतुं धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो हेतु धम्मो उप्पज्जति हेतुपच्चया. द्वे.
ननेवविपाकनविपाकधम्मधम्मं नहेतुं धम्मं पटिच्च विपाको हेतु धम्मो उप्पज्जति हेतुपच्चया. ननेवविपाकनविपाकधम्मधम्मं नहेतुं धम्मं पटिच्च विपाकधम्मधम्मो हेतु धम्मो उप्पज्जति हेतुपच्चया. द्वे.
नविपाकं नहेतुञ्च ननेवविपाकनविपाकधम्मधम्मं नहेतुञ्च धम्मं पटिच्च विपाकधम्मधम्मो हेतु धम्मो उप्पज्जति हेतुपच्चया. एकं.
नविपाकधम्मधम्मं नहेतुञ्च ननेवविपाकनविपाकधम्मधम्मं नहेतुञ्च धम्मं पटिच्च विपाको हेतु धम्मो ¶ उप्पज्जति हेतुपच्चया. एकं.
नविपाकं नहेतुञ्च नविपाकधम्मधम्मं नहेतुञ्च धम्मं पटिच्च विपाको हेतु धम्मो उप्पज्जति हेतुपच्चया. नविपाकं नहेतुञ्च नविपाकधम्मधम्मं नहेतुञ्च ¶ धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो हेतु धम्मो उप्पज्जति हेतुपच्चया. द्वे. (संखित्तं.) हेतुया एकादस.
नविपाकं ननहेतुं धम्मं पटिच्च विपाकधम्मधम्मो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया अट्ठारस. (संखित्तं.)
४-१. उपादिन्नत्तिक-हेतुदुकं
३९. नउपादिन्नुपादानियं ¶ नहेतुं धम्मं पटिच्च अनुपादिन्नुपादानियो हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
नउपादिन्नुपादानियं ननहेतुं धम्मं पटिच्च अनुपादिन्नुपादानियो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया अट्ठारस.
५-१. संकिलिट्ठत्तिक-हेतुदुकं
४०. नसंकिलिट्ठसंकिलेसिकं ¶ नहेतुं धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
६-११-१. वितक्कादित्तिकानि-हेतुदुकं
४१. नसवितक्कसविचारं नहेतुं धम्मं पटिच्च सवितक्कसविचारो हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया पन्नरस.
४२. नपीतिसहगतं नहेतुं धम्मं पटिच्च पीतिसहगतो हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया अट्ठवीस.
४३. नदस्सनेन पहातब्बं नहेतुं धम्मं पटिच्च भावनाय पहातब्बो हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
४४. नदस्सनेन पहातब्बहेतुकं नहेतुं धम्मं पटिच्च भावनाय पहातब्बहेतुको हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया ¶ नव.
४५. नआचयगामिं नहेतुं धम्मं पटिच्च अपचयगामी हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
४६. नसेक्खं ¶ ¶ नहेतुं धम्मं पटिच्च असेक्खो हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
१२-१३-१. परित्तत्तिकद्वय-हेतुदुकं
४७. नपरित्तं नहेतुं धम्मं पटिच्च महग्गतो हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकादस.
४८. नपरित्तारम्मणं नहेतुं धम्मं पटिच्च परित्तारम्मणो हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तेरस.
१४-१७-१. हीनादित्तिकानि-हेतुदुकं
४९. नहीनं नहेतुं धम्मं पटिच्च मज्झिमो हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
५०. नमिच्छत्तनियतं ¶ नहेतुं धम्मं पटिच्च सम्मत्तनियतो हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
५१. नमग्गारम्मणं नहेतुं धम्मं पटिच्च मग्गहेतुको हेतु धम्मो उप्पज्जति हेतुपच्चया… (संखित्तं.) हेतुया दस.
५२. नअनुप्पन्नो ननहेतु धम्मो उप्पन्नस्स नहेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. नउप्पादी ननहेतु धम्मो उप्पन्नस्स नहेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. नअनुप्पन्नो ननहेतु च नउप्पादी ननहेतु च धम्मा उप्पन्नस्स नहेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. हेतुया तीणि.
१८-१९-१. अतीतत्तिकद्वय-हेतुदुकं
५३. नअतीतो ननहेतु धम्मो पच्चुप्पन्नस्स नहेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. नअनागतो ननहेतु धम्मो पच्चुप्पन्नस्स नहेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. नअतीतो ननहेतु ¶ च नअनागतो ननहेतु च धम्मा पच्चुप्पन्नस्स नहेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. हेतुया तीणि.
५४. नअतीतारम्मणं ¶ नहेतुं धम्मं पटिच्च अतीतारम्मणो हेतु ¶ धम्मो उप्पज्जति हेतुपच्चया… हेतुया सत्तरस.
२०-२१-१. अज्झत्तत्तिकद्वय-हेतुदुकं
५५. नअज्झत्तं नहेतुं धम्मं पटिच्च बहिद्धा हेतु धम्मो उप्पज्जति हेतुपच्चया.
नबहिद्धा नहेतुं धम्मं पटिच्च अज्झत्तो हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया द्वे.
५६. नअज्झत्तारम्मणं नहेतुं धम्मं पटिच्च अज्झत्तारम्मणो हेतु धम्मो उप्पज्जति हेतुपच्चया… द्वे.
नबहिद्धारम्मणं नहेतुं धम्मं पटिच्च बहिद्धारम्मणो हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया छ.
२२-१. सनिदस्सनत्तिक-हेतुदुकं
५७. नसनिदस्सनसप्पटिघं ¶ नहेतुं धम्मं पटिच्च अनिदस्सनअप्पटिघो हेतु धम्मो उप्पज्जति हेतुपच्चया. नअनिदस्सनसप्पटिघं नहेतुं धम्मं पटिच्च अनिदस्सनअप्पटिघो हेतु धम्मो उप्पज्जति हेतुपच्चया. नसनिदस्सनसप्पटिघं नहेतुञ्च नअनिदस्सनसप्पटिघं नहेतुञ्च धम्मं पटिच्च अनिदस्सनअप्पटिघो हेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया तीणि.
नसनिदस्सनसप्पटिघं ननहेतुं धम्मं पटिच्च सनिदस्सनसप्पटिघो नहेतु धम्मो उप्पज्जति हेतुपच्चया. नसनिदस्सनसप्पटिघं ननहेतुं धम्मं पटिच्च अनिदस्सनसप्पटिघो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (नहेतु ननहेतु ओवत्ता, तीणि मूलानि, एकवीसति पञ्हा कातब्बा.)
२२-२. सनिदस्सनत्तिक-सहेतुकदुकं
५८. नसनिदस्सनसप्पटिघं ¶ नसहेतुकं धम्मं पटिच्च अनिदस्सनअप्पटिघो सहेतुको धम्मो उप्पज्जति हेतुपच्चया. नअनिदस्सनसप्पटिघं नसहेतुकं धम्मं पटिच्च अनिदस्सनअप्पटिघो सहेतुको धम्मो उप्पज्जति हेतुपच्चया ¶ . नसनिदस्सनसप्पटिघं नसहेतुकञ्च नअनिदस्सनसप्पटिघं नसहेतुकञ्च धम्मं पटिच्च अनिदस्सनअप्पटिघो सहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुया तीणि.
नसनिदस्सनसप्पटिघं नअहेतुकं धम्मं पटिच्च सनिदस्सनसप्पटिघो अहेतुको धम्मो उप्पज्जति हेतुपच्चया… सत्त.
नअनिदस्सनसप्पटिघं नअहेतुकं धम्मं पटिच्च अनिदस्सनसप्पटिघो अहेतुको धम्मो उप्पज्जति हेतुपच्चया… सत्त.
नसनिदस्सनसप्पटिघं नअहेतुकञ्च नअनिदस्सनसप्पटिघं नअहेतुकञ्च धम्मं पटिच्च अनिदस्सनसप्पटिघो अहेतुको धम्मो उप्पज्जति हेतुपच्चया… सत्त. हेतुया एकवीस.
२२-३-६. सनिदस्सनत्तिक-हेतुसम्पयुत्तादिदुकानि
५९. नसनिदस्सनसप्पटिघं नहेतुसम्पयुत्तं धम्मं पटिच्च अनिदस्सनअप्पटिघो हेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया ¶ तीणि.
नसनिदस्सनसप्पटिघं नहेतुविप्पयुत्तं धम्मं पटिच्च सनिदस्सनसप्पटिघो हेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
६०. नसनिदस्सनसप्पटिघं नहेतुञ्चेव नअहेतुकञ्च धम्मं पटिच्च अनिदस्सनअप्पटिघो हेतु चेव सहेतुको च धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं नअहेतुकञ्चेव नन च हेतुं धम्मं पटिच्च अनिदस्सनअप्पटिघो सहेतुको चेव न च हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
६१. नसनिदस्सनसप्पटिघं ¶ नहेतुञ्चेव नहेतुविप्पयुत्तञ्च धम्मं पटिच्च अनिदस्सनअप्पटिघो हेतु चेव हेतुसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं ¶ नहेतुविप्पयुत्तञ्चेव नन च हेतुं धम्मं पटिच्च अनिदस्सनअप्पटिघो हेतुसम्पयुत्तो चेव न च हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
६२. नसनिदस्सनसप्पटिघं ¶ नहेतुं नसहेतुकं धम्मं पटिच्च अनिदस्सनअप्पटिघो नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं नहेतुं नअहेतुकं धम्मं पटिच्च सनिदस्सनसप्पटिघो नहेतु अहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
२२-७-१३. सनिदस्सनत्तिक-चूळन्तरदुकानि
६३. नसनिदस्सनसप्पटिघो नसप्पच्चयो धम्मो अनिदस्सनअप्पटिघस्स सप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (संखित्तं.) आरम्मणे तीणि, अधिपतिया उपनिस्सये तीणि.
६४. नसनिदस्सनसप्पटिघं नसनिदस्सनं धम्मं पटिच्च सनिदस्सनसप्पटिघो सनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.
नअनिदस्सनअप्पटिघो ननसनिदस्सनो धम्मो अनिदस्सनअप्पटिघस्स नसनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (संखित्तं.) आरम्मणे तीणि, अधिपतिया उपनिस्सये पुरेजाते अत्थिया अविगते तीणि.
६५. नसनिदस्सनसप्पटिघं नसप्पटिघं धम्मं पटिच्च सनिदस्सनसप्पटिघो सप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.
नसनिदस्सनसप्पटिघं ¶ ¶ नअप्पटिघं धम्मं पटिच्च अनिदस्सनअप्पटिघो अप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
६६. नसनिदस्सनसप्पटिघं नरूपिं धम्मं पटिच्च सनिदस्सनसप्पटिघो रूपी धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
नसनिदस्सनसप्पटिघं नअरूपिं धम्मं पटिच्च अनिदस्सनअप्पटिघो अरूपी धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
६७. नसनिदस्सनसप्पटिघं नलोकियं धम्मं पटिच्च सनिदस्सनसप्पटिघो लोकियो धम्मो उप्पज्जति हेतुपच्चया… सत्त.
नअनिदस्सनसप्पटिघं ¶ नलोकियं धम्मं पटिच्च अनिदस्सनसप्पटिघो लोकियो धम्मो उप्पज्जति हेतुपच्चया… सत्त. हेतुया एकवीस.
नसनिदस्सनसप्पटिघं नलोकुत्तरं धम्मं पच्चया अनिदस्सनअप्पटिघो लोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.) हेतुया तीणि…पे… अविगते तीणि.
नसनिदस्सनसप्पटिघं नलोकुत्तरं धम्मं पच्चया अनिदस्सनअप्पटिघो लोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.) हेतुया तीणि…पे… अविगते तीणि.
६८. नसनिदस्सनसप्पटिघं नकेनचि विञ्ञेय्यं धम्मं पटिच्च सनिदस्सनसप्पटिघो केनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया… हेतुया ¶ पञ्चतिंस.
नसनिदस्सनसप्पटिघं ननकेनचि विञ्ञेय्यं धम्मं पटिच्च सनिदस्सनसप्पटिघो नकेनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्चतिंस.
२२-१४-१९. सनिदस्सनत्तिक-आसवगोच्छकानि
६९. नसनिदस्सनसप्पटिघं ¶ नोआसवं धम्मं पटिच्च अनिदस्सनअप्पटिघो आसवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं ननोआसवं धम्मं पटिच्च सनिदस्सनसप्पटिघो नोआसवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
७०. नसनिदस्सनसप्पटिघं नसासवं धम्मं पटिच्च सनिदस्सनसप्पटिघो सासवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
नसनिदस्सनसप्पटिघं नअनासवं धम्मं पच्चया अनिदस्सनअप्पटिघो अनासवो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.) हेतुया तीणि…पे… अविगते तीणि.
७१. नसनिदस्सनसप्पटिघं नआसवसम्पयुत्तं धम्मं पटिच्च अनिदस्सनअप्पटिघो आसवसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं ¶ ¶ नआसवविप्पयुत्तं धम्मं पटिच्च सनिदस्सनसप्पटिघो आसवविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
७२. नसनिदस्सनसप्पटिघं नआसवञ्चेव नअनासवञ्च धम्मं पटिच्च अनिदस्सनअप्पटिघो आसवो चेव सासवो च धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं नअनासवञ्चेव ननो च आसवं धम्मं पटिच्च सनिदस्सनसप्पटिघो सासवो चेव नो च आसवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
७३. नसनिदस्सनसप्पटिघं नआसवञ्चेव नआसवविप्पयुत्तञ्च धम्मं पटिच्च अनिदस्सनअप्पटिघो आसवो चेव आसवसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं ¶ नआसवविप्पयुत्तञ्चेव ननो च आसवं धम्मं ¶ पटिच्च अनिदस्सनअप्पटिघो आसवसम्पयुत्तो चेव नो च आसवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
७४. नसनिदस्सनसप्पटिघं आसवविप्पयुत्तं नसासवं धम्मं पटिच्च सनिदस्सनसप्पटिघो आसवविप्पयुत्तो सासवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
नसनिदस्सनसप्पटिघं आसवविप्पयुत्तं नअनासवं धम्मं पच्चया अनिदस्सनअप्पटिघो आसवविप्पयुत्तो अनासवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-२०-५४. सनिदस्सनत्तिक-सञ्ञोजनादिगोच्छकानि
७५. नसनिदस्सनसप्पटिघं नोसञ्ञोजनं धम्मं पटिच्च अनिदस्सनअप्पटिघो सञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
७६. नसनिदस्सनसप्पटिघं नोगन्थं धम्मं पटिच्च अनिदस्सनअप्पटिघो ¶ गन्थो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
७७. नसनिदस्सनसप्पटिघं ¶ नोओघं धम्मं पटिच्च अनिदस्सनअप्पटिघो ओघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
७८. नसनिदस्सनसप्पटिघं नोयोगं धम्मं पटिच्च अनिदस्सनअप्पटिघो योगो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
७९. नसनिदस्सनसप्पटिघं नोनीवरणं धम्मं पटिच्च अनिदस्सनअप्पटिघो नीवरणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
८०. नसनिदस्सनसप्पटिघं नोपरामासं धम्मं पटिच्च अनिदस्सनअप्पटिघो ¶ परामासो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-५५-६८. सनिदस्सनत्तिक-महन्तरदुकानि
८१. नसनिदस्सनसप्पटिघं ¶ नसारम्मणं धम्मं पटिच्च अनिदस्सनअप्पटिघो सारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं नअनारम्मणं धम्मं पटिच्च सनिदस्सनसप्पटिघो अनारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
८२. नसनिदस्सनसप्पटिघं नोचित्तं धम्मं पटिच्च अनिदस्सनअप्पटिघो चित्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं ननोचित्तं धम्मं पटिच्च सनिदस्सनसप्पटिघो नोचित्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
८३. नसनिदस्सनसप्पटिघं नचेतसिकं धम्मं पटिच्च अनिदस्सनअप्पटिघो चेतसिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया ¶ तीणि.
नसनिदस्सनसप्पटिघं नअचेतसिकं धम्मं पटिच्च सनिदस्सनसप्पटिघो अचेतसिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
८४. नसनिदस्सनसप्पटिघं नचित्तसम्पयुत्तं धम्मं पटिच्च अनिदस्सनअप्पटिघो चित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं ¶ नचित्तविप्पयुत्तं धम्मं पटिच्च सनिदस्सनसप्पटिघो चित्तविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
८५. नसनिदस्सनसप्पटिघं नचित्तसंसट्ठं धम्मं पटिच्च अनिदस्सनअप्पटिघो चित्तसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं ¶ नचित्तविसंसट्ठं धम्मं पटिच्च सनिदस्सनसप्पटिघो चित्तविसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
८६. नसनिदस्सनसप्पटिघं ¶ नोचित्तसमुट्ठानं धम्मं पटिच्च सनिदस्सनसप्पटिघो चित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
नसनिदस्सनसप्पटिघं ननोचित्तसमुट्ठानं धम्मं पटिच्च अनिदस्सनअप्पटिघो नोचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
८७. नसनिदस्सनसप्पटिघं नोचित्तसहभुं धम्मं पटिच्च अनिदस्सनअप्पटिघो चित्तसहभू धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.
नसनिदस्सनसप्पटिघं ननोचित्तसहभुं धम्मं पटिच्च सनिदस्सनसप्पटिघो नोचित्तसहभू धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
८८. नसनिदस्सनसप्पटिघं नोचित्तानुपरिवत्तिं धम्मं पटिच्च अनिदस्सनअप्पटिघो चित्तानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया… हेतुया ¶ पञ्च.
नसनिदस्सनसप्पटिघं ननोचित्तानुपरिवत्तिं धम्मं पटिच्च सनिदस्सनसप्पटिघो नोचित्तानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
८९. नसनिदस्सनसप्पटिघं नोचित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च अनिदस्सनअप्पटिघो चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं ननोचित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च सनिदस्सनसप्पटिघो नोचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
९०. नसनिदस्सनसप्पटिघं ¶ ¶ नोचित्तसंसट्ठसमुट्ठानसहभुं धम्मं पटिच्च अनिदस्सनअप्पटिघो चित्तसंसट्ठसमुट्ठानसहभू धम्मो उप्पज्जति हेतुपच्चया… हेतुया ¶ तीणि.
नसनिदस्सनसप्पटिघं ननोचित्तसंसट्ठसमुट्ठानसहभुं धम्मं पटिच्च सनिदस्सनसप्पटिघो नोचित्तसंसट्ठसमुट्ठानसहभू धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
९१. नसनिदस्सनसप्पटिघं नोचित्तसंसट्ठसमुट्ठानानुपरिवत्तिं धम्मं पटिच्च अनिदस्सनअप्पटिघो चित्तसंसट्ठसमुट्ठानानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं ननोचित्तसंसट्ठसमुट्ठानानुपरिवत्तिं धम्मं पटिच्च सनिदस्सनसप्पटिघो नोचित्तसंसट्ठसमुट्ठानानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
९२. नसनिदस्सनसप्पटिघं नअज्झत्तिकं धम्मं पटिच्च अनिदस्सनसप्पटिघो अज्झत्तिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकादस.
नसनिदस्सनसप्पटिघं ¶ नबाहिरं धम्मं पटिच्च सनिदस्सनसप्पटिघो बाहिरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
९३. नसनिदस्सनसप्पटिघं नोउपादा धम्मं पटिच्च सनिदस्सनसप्पटिघो उपादा धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्चतिंस.
नसनिदस्सनसप्पटिघं ननोउपादा धम्मं पटिच्च अनिदस्सनअप्पटिघो नोउपादा धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
९४. नसनिदस्सनसप्पटिघं नअनुपादिन्नं धम्मं पटिच्च सनिदस्सनसप्पटिघो अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
२२-६९-७४. सनिदस्सनत्तिक-उपादानादिदुकानि
९५. नसनिदस्सनसप्पटिघं ¶ नोउपादानं धम्मं पटिच्च अनिदस्सनअप्पटिघो उपादानो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-७५-८२. सनिदस्सनत्तिक-किलेसादिदुकानि
९६. नसनिदस्सनसप्पटिघं ¶ ¶ नोकिलेसं धम्मं पटिच्च अनिदस्सनअप्पटिघो किलेसो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
२२-८३-९९. सनिदस्सनत्तिक-पिट्ठिदुकानि
९७. नसनिदस्सनसप्पटिघं नदस्सनेन पहातब्बं धम्मं पच्चया अनिदस्सनअप्पटिघो दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं ननदस्सनेन पहातब्बं धम्मं पटिच्च सनिदस्सनसप्पटिघो नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
९८. नसनिदस्सनसप्पटिघं नभावनाय पहातब्बं धम्मं पच्चया अनिदस्सनअप्पटिघो भावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया ¶ तीणि.
नसनिदस्सनसप्पटिघं ननभावनाय पहातब्बं धम्मं पटिच्च सनिदस्सनसप्पटिघो नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
९९. नसनिदस्सनसप्पटिघं नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च अनिदस्सनअप्पटिघो दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं ननदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च सनिदस्सनसप्पटिघो नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
१००. नसनिदस्सनसप्पटिघं ¶ नभावनाय पहातब्बहेतुकं धम्मं पच्चया अनिदस्सनअप्पटिघो भावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया ¶ तीणि.
नसनिदस्सनसप्पटिघं ननभावनाय पहातब्बहेतुकं धम्मं पटिच्च सनिदस्सनसप्पटिघो नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
१०१. नसनिदस्सनसप्पटिघं ¶ नसवितक्कं धम्मं पटिच्च अनिदस्सनअप्पटिघो सवितक्को धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं नअवितक्कं धम्मं पटिच्च सनिदस्सनसप्पटिघो अवितक्को धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
१०२. नसनिदस्सनसप्पटिघं नसविचारं धम्मं पटिच्च अनिदस्सनअप्पटिघो सविचारो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं नअविचारं धम्मं पटिच्च सनिदस्सनसप्पटिघो अविचारो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
१०३. नसनिदस्सनसप्पटिघं ¶ नसप्पीतिकं धम्मं पटिच्च अनिदस्सनअप्पटिघो सप्पीतिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं नअप्पीतिकं धम्मं पटिच्च सनिदस्सनसप्पटिघो अप्पीतिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
१०४. नसनिदस्सनसप्पटिघं नपीतिसहगतं धम्मं पटिच्च अनिदस्सनअप्पटिघो पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं ¶ ननपीतिसहगतं धम्मं पटिच्च सनिदस्सनसप्पटिघो नपीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
१०५. नसनिदस्सनसप्पटिघं नसुखसहगतं धम्मं पटिच्च अनिदस्सनअप्पटिघो सुखसहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं ननसुखसहगतं धम्मं पटिच्च सनिदस्सनसप्पटिघो नसुखसहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया ¶ एकवीस.
१०६. नसनिदस्सनसप्पटिघं नउपेक्खासहगतं धम्मं पटिच्च अनिदस्सनअप्पटिघो उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं ¶ ननउपेक्खासहगतं धम्मं पटिच्च सनिदस्सनसप्पटिघो नउपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
१०७. नसनिदस्सनसप्पटिघं नकामावचरं धम्मं पटिच्च सनिदस्सनसप्पटिघो कामावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
नसनिदस्सनसप्पटिघं ननकामावचरं धम्मं पटिच्च अनिदस्सनअप्पटिघो नकामावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१०८. नसनिदस्सनसप्पटिघं नरूपावचरं धम्मं पटिच्च अनिदस्सनअप्पटिघो रूपावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया ¶ तीणि.
नसनिदस्सनसप्पटिघं ननरूपावचरं धम्मं पटिच्च सनिदस्सनसप्पटिघो नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
१०९. नसनिदस्सनसप्पटिघं ¶ नअरूपावचरं धम्मं पच्चया अनिदस्सनअप्पटिघो अरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं ननअरूपावचरं धम्मं पटिच्च सनिदस्सनसप्पटिघो नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
११०. नसनिदस्सनसप्पटिघं नपरियापन्नं धम्मं पटिच्च सनिदस्सनसप्पटिघो परियापन्नो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
नसनिदस्सनसप्पटिघं नअपरियापन्नं धम्मं पच्चया अनिदस्सनअप्पटिघो अपरियापन्नो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
१११. नसनिदस्सनसप्पटिघं ¶ ननिय्यानिकं धम्मं पच्चया अनिदस्सनअप्पटिघो निय्यानिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं नअनिय्यानिकं धम्मं पटिच्च सनिदस्सनसप्पटिघो अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
११२. नसनिदस्सनसप्पटिघं ¶ ननियतं धम्मं पच्चया अनिदस्सनअप्पटिघो नियतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं नअनियतं धम्मं पटिच्च सनिदस्सनसप्पटिघो अनियतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
११३. नसनिदस्सनसप्पटिघं नसउत्तरं धम्मं पटिच्च सनिदस्सनसप्पटिघो सउत्तरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकवीस.
नसनिदस्सनसप्पटिघं ¶ नअनुत्तरं धम्मं पच्चया अनिदस्सनअप्पटिघो अनुत्तरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया ¶ तीणि.
२२-१००. सनिदस्सनत्तिक-सरणदुकं
११४. नसनिदस्सनसप्पटिघं नसरणं धम्मं पच्चया अनिदस्सनअप्पटिघो सरणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.
नसनिदस्सनसप्पटिघं नअरणं धम्मं पटिच्च सनिदस्सनसप्पटिघो अरणो धम्मो उप्पज्जति हेतुपच्चया… सत्त.
नअनिदस्सनसप्पटिघं नअरणं धम्मं पटिच्च सनिदस्सनसप्पटिघो अरणो धम्मो उप्पज्जति हेतुपच्चया… सत्त.
नसनिदस्सनसप्पटिघं नअरणञ्च नअनिदस्सनसप्पटिघं नअरणञ्च धम्मं पटिच्च सनिदस्सनसप्पटिघो अरणो धम्मो उप्पज्जति हेतुपच्चया… सत्त. हेतुया एकवीस.
(सहजातवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
हेतुआरम्मणपच्चयादि
११५. नसनिदस्सनसप्पटिघो नअरणो धम्मो सनिदस्सनसप्पटिघस्स ¶ अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… सत्त.
नअनिदस्सनसप्पटिघो नअरणो धम्मो सनिदस्सनसप्पटिघस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… सत्त.
नसनिदस्सनसप्पटिघो ¶ नअरणो च नअनिदस्सनसप्पटिघो नअरणो च धम्मा सनिदस्सनसप्पटिघस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… सत्त.
११६. नसनिदस्सनसप्पटिघो ¶ नअरणो धम्मो अनिदस्सनअप्पटिघस्स अरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नअनिदस्सनसप्पटिघो नअरणो धम्मो अनिदस्सनअप्पटिघस्स अरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नसनिदस्सनसप्पटिघो नअरणो च नअनिदस्सनसप्पटिघो नअरणो च धम्मा अनिदस्सनअप्पटिघस्स अरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो.
११७. हेतुया एकवीस, आरम्मणे तीणि…पे… अविगते एकवीस.
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
धम्मपच्चनीयानुलोमे तिकदुकपट्ठानं निट्ठितं.