📜

धम्मपच्चनीयानुलोमे दुकदुकपट्ठानं

१-१. हेतुदुक-सहेतुकदुकं

. नहेतुं नसहेतुकं धम्मं पटिच्च हेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नसहेतुकं धम्मं पटिच्च नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नसहेतुकं धम्मं पटिच्च हेतु सहेतुको च नहेतु सहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

ननहेतुं नसहेतुकं धम्मं पटिच्च नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया. एकं.

हेतुया चत्तारि, आरम्मणे चत्तारि…पे… अविगते चत्तारि.

. ननहेतु नअहेतुको धम्मो नहेतुस्स अहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो.

हेतुया एकं, आरम्मणे छ…पे… अविगते पञ्च. (पञ्हावारं वित्थारेतब्बं.)

. नहेतुं नअहेतुकं धम्मं पटिच्च नहेतु अहेतुको धम्मो उप्पज्जति हेतुपच्चया. एकं.

ननहेतुं नअहेतुकं धम्मं पटिच्च नहेतु अहेतुको धम्मो उप्पज्जति हेतुपच्चया. एकं.

नहेतुं नअहेतुकञ्च ननहेतुं नअहेतुकञ्च धम्मं पटिच्च नहेतु अहेतुको धम्मो उप्पज्जति हेतुपच्चया. एकं. हेतुया तीणि.

१-२-५. हेतुदुक-हेतुसम्पयुत्तादिदुकानि

. नहेतुं नहेतुसम्पयुत्तं धम्मं पटिच्च हेतु हेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया चत्तारि.

नहेतुं नहेतुविप्पयुत्तं धम्मं पटिच्च नहेतु हेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

. नहेतुं नहेतुञ्चेव नअहेतुकञ्च धम्मं पटिच्च हेतु हेतु चेव सहेतुको च धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

ननहेतुं नअहेतुकञ्चेव ननहेतुञ्च धम्मं पटिच्च नहेतु सहेतुको चेव न च हेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

. नहेतुं नहेतुञ्चेव नहेतुविप्पयुत्तञ्च धम्मं पटिच्च हेतु हेतु चेव हेतुसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

ननहेतुं नहेतुविप्पयुत्तञ्चेव ननहेतुञ्च धम्मं पटिच्च नहेतु हेतुसम्पयुत्तो चेव न च हेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

. नहेतुं नहेतुं नसहेतुकं धम्मं पटिच्च नहेतु नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नहेतुं नहेतुं नअहेतुकं धम्मं पटिच्च नहेतु नहेतु अहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

१-६-१२. हेतुदुक-चूळन्तरदुकानि

. नहेतु नसप्पच्चयो धम्मो हेतुस्स सप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… आरम्मणे तीणि. (सङ्खतं सप्पच्चयसदिसं.)

. नहेतुं नसनिदस्सनं धम्मं पटिच्च नहेतु सनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतु नअनिदस्सनो धम्मो हेतुस्स अनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… आरम्मणे तीणि.

१०. नहेतुं नसप्पटिघं धम्मं पटिच्च नहेतु सप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नअप्पटिघं धम्मं पटिच्च नहेतु अप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

११. नहेतुं नरूपिं धम्मं पटिच्च हेतु रूपी धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नअरूपिं धम्मं पटिच्च हेतु अरूपी धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१२. नहेतुं नलोकियं धम्मं पटिच्च नहेतु लोकियो धम्मो उप्पज्जति हेतुपच्चया. ननहेतुं नलोकियं धम्मं पटिच्च नहेतु लोकियो धम्मो उप्पज्जति हेतुपच्चया (गणितकेन तीणि.)

नहेतुं नलोकुत्तरं धम्मं पच्चया हेतु लोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१३. नहेतुं नकेनचि विञ्ञेय्यं धम्मं पटिच्च हेतु केनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

नहेतुं नकेनचि नविञ्ञेय्यं धम्मं पटिच्च हेतु केनचि नविञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

१-१३-१८. हेतुदुक-आसवगोच्छकानि

१४. नहेतुं नोआसवं धम्मं पटिच्च हेतु आसवो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नोआसवं धम्मं पटिच्च नहेतु आसवो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नोआसवं धम्मं पटिच्च हेतु आसवो च नहेतु आसवो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

ननहेतुं नोआसवं धम्मं पटिच्च हेतु आसवो धम्मो उप्पज्जति हेतुपच्चया. एकं.

नहेतुं नोआसवञ्च ननहेतुं नोआसवञ्च धम्मं पटिच्च हेतु आसवो धम्मो उप्पज्जति हेतुपच्चया. एकं. हेतुया पञ्च.

नहेतुं ननोआसवं धम्मं पटिच्च नहेतु नोआसवो धम्मो उप्पज्जति हेतुपच्चया. एकं.

ननहेतुं ननोआसवं धम्मं पटिच्च नहेतु नोआसवो धम्मो उप्पज्जति हेतुपच्चया. ननहेतुं ननोआसवं धम्मं पटिच्च हेतु नोआसवो धम्मो उप्पज्जति हेतुपच्चया. ननहेतुं ननोआसवं धम्मं पटिच्च हेतु नोआसवो च नहेतु नोआसवो च धम्मा उप्पज्जन्ति हेतुपच्चया तीणि.

नहेतुं ननोआसवञ्च ननहेतुं ननोआसवञ्च धम्मं पटिच्च नहेतु नोआसवो धम्मो उप्पज्जति हेतुपच्चया. एकं. हेतुया पञ्च.

१५. नहेतुं नसासवं धम्मं पटिच्च नहेतु सासवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नअनासवं धम्मं पच्चया हेतु अनासवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१६. ननहेतुं नआसवसम्पयुत्तं धम्मं पटिच्च नहेतु आसवसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नआसवविप्पयुत्तं धम्मं पटिच्च हेतु आसवविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

१७. नहेतुं नआसवञ्चेव नअनासवञ्च धम्मं पटिच्च हेतु आसवो चेव सासवो च धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

नहेतुं नअनासवञ्चेव ननो च आसवं धम्मं पटिच्च नहेतु सासवो चेव नो च आसवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

१८. नहेतुं नआसवञ्चेव नआसवविप्पयुत्तञ्च धम्मं पटिच्च हेतु आसवो चेव आसवसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नआसवविप्पयुत्तञ्चेव ननो च आसवं धम्मं पटिच्च नहेतु आसवसम्पयुत्तो चेव नो च आसवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१९. नहेतुं आसवविप्पयुत्तं नसासवं धम्मं पटिच्च नहेतु आसवविप्पयुत्तो सासवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं आसवविप्पयुत्तं नअनासवं धम्मं पच्चया हेतु आसवविप्पयुत्तो अनासवो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१-१९. हेतुदुक-सञ्ञोजनादिगोच्छकानि

२०. नहेतुं नोसञ्ञोजनं धम्मं पटिच्च हेतु सञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

२१. नहेतुं नोगन्थं धम्मं पटिच्च हेतु गन्थो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

२२. नहेतुं नोओघं धम्मं पटिच्च हेतु ओघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

२३. नहेतुं नोयोगं धम्मं पटिच्च हेतु योगो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

२४. नहेतुं नोनीवरणं धम्मं पटिच्च हेतु नीवरणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

२५. नहेतुं नोपरामासं धम्मं पटिच्च नहेतु परामासो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१-५४. हेतुदुक-महन्तरदुकं

२६. नहेतुं नसारम्मणं धम्मं पटिच्च हेतु सारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नअनारम्मणं धम्मं पटिच्च नहेतु अनारम्मणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

२७. नहेतुं नोचित्तं धम्मं पटिच्च नहेतु चित्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं ननोचित्तं धम्मं पटिच्च हेतु नोचित्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

२८. नहेतुं नचेतसिकं धम्मं पटिच्च हेतु चेतसिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नअचेतसिकं धम्मं पटिच्च नहेतु अचेतसिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

२९. नहेतुं नचित्तसम्पयुत्तं धम्मं पटिच्च हेतु चित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नचित्तविप्पयुत्तं धम्मं पटिच्च नहेतु चित्तविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३०. नहेतुं नचित्तसंसट्ठं धम्मं पटिच्च हेतु चित्तसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नचित्तविसंसट्ठं धम्मं पटिच्च नहेतु चित्तविसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३१. नहेतुं नोचित्तसमुट्ठानं धम्मं पटिच्च हेतु चित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं ननोचित्तसमुट्ठानं धम्मं पटिच्च हेतु नोचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३२. नहेतुं नोचित्तसहभुं धम्मं पटिच्च हेतु चित्तसहभू धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं ननोचित्तसहभुं धम्मं पटिच्च नहेतु नोचित्तसहभू धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३३. नहेतुं नचित्तानुपरिवत्तिं धम्मं पटिच्च हेतु चित्तानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं ननोचित्तानुपरिवत्तिं धम्मं पटिच्च नहेतु नोचित्तानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३४. नहेतुं नचित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च हेतु चित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं ननोचित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च नहेतु नोचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३५. नहेतुं नोचित्तसंसट्ठसमुट्ठानसहभुं धम्मं पटिच्च हेतु चित्तसंसट्ठसमुट्ठानसहभू धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं ननोचित्तसंसट्ठसमुट्ठानसहभुं धम्मं पटिच्च नहेतु नोचित्तसंसट्ठसमुट्ठानसहभू धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३६. नहेतुं नोचित्तसंसट्ठसमुट्ठानानुपरिवत्तिं धम्मं पटिच्च हेतु चित्तसंसट्ठसमुट्ठानानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं ननोचित्तसंसट्ठसमुट्ठानानुपरिवत्तिं धम्मं पटिच्च नहेतु नोचित्तसंसट्ठसमुट्ठानानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३७. नहेतुं नअज्झत्तिकं धम्मं पटिच्च नहेतु अज्झत्तिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नबाहिरं धम्मं पटिच्च हेतु बाहिरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३८. नहेतुं नउपादा धम्मं पटिच्च नहेतु उपादा धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं ननोउपादा धम्मं पटिच्च हेतु नोउपादा धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

३९. नहेतुं नअनुपादिन्नं धम्मं पटिच्च नहेतु अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१-६८. हेतुदुक-उपादानगोच्छकं

४०. नहेतुं नउपादानं धम्मं पटिच्च हेतु उपादानो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

१-७४. हेतुदुक-किलेसगोच्छकं

४१. नहेतुं नकिलेसं धम्मं पटिच्च हेतु किलेसो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

१-८२. हेतुदुक-पिट्ठिदुकं

४२. नहेतुं नदस्सनेन पहातब्बं धम्मं पच्चया हेतु दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं ननदस्सनेन पहातब्बं धम्मं पटिच्च नहेतु नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

४३. नहेतुं नभावनाय पहातब्बं धम्मं पच्चया हेतु भावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं ननभावनाय पहातब्बं धम्मं पटिच्च नहेतु नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

४४. ननहेतुं नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नहेतु दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकं.

नहेतुं ननदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नहेतु नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

४५. ननहेतुं नभावनाय पहातब्बहेतुकं धम्मं पटिच्च नहेतु भावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया एकं.

नहेतुं ननभावनाय पहातब्बहेतुकं धम्मं पटिच्च नहेतु नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

४६. नहेतुं नसवितक्कं धम्मं पटिच्च हेतु सवितक्को धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि. (सब्बत्थ संखित्तं.)

४७. नहेतुं नसरणं धम्मं पच्चया हेतु सरणो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नहेतुं नअरणं धम्मं पटिच्च नहेतु अरणो धम्मो उप्पज्जति हेतुपच्चया. ननहेतुं नअरणं धम्मं पटिच्च नहेतु अरणो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नअरणञ्च ननहेतुं नअरणञ्च धम्मं पटिच्च नहेतु अरणो धम्मो उप्पज्जति हेतुपच्चया. हेतुया तीणि.

२-१. सहेतुकादिदुकानि-हेतुदुकं

४८. नसहेतुकं नहेतुं धम्मं पटिच्च सहेतुको हेतु धम्मो उप्पज्जति हेतुपच्चया. नअहेतुकं नहेतुं धम्मं पटिच्च सहेतुको हेतु धम्मो उप्पज्जति हेतुपच्चया. नसहेतुकं नहेतुञ्च नअहेतुकं नहेतुञ्च धम्मं पटिच्च सहेतुको हेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया तीणि.

नसहेतुकं ननहेतुं धम्मं पटिच्च सहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नअहेतुकं ननहेतुं धम्मं पटिच्च अहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि. हेतुया छ.

४९. नहेतुसम्पयुत्तं नहेतुं धम्मं पटिच्च हेतुसम्पयुत्तो हेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि. (सहेतुकदुकसदिसं.)

५०. नहेतुञ्चेव नअहेतुकं नहेतुं धम्मं पटिच्च हेतु चेव सहेतुको च हेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नअहेतुकञ्चेव नन च हेतुं ननहेतुं धम्मं पटिच्च सहेतुको चेव न च हेतु नहेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

५१. नहेतुञ्चेव नहेतुविप्पयुत्तञ्च नहेतुं धम्मं पटिच्च हेतु चेव हेतुसम्पयुत्तो च हेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नहेतुविप्पयुत्तञ्चेव ननहेतुञ्च ननहेतुं धम्मं पटिच्च हेतुसम्पयुत्तो चेव न च हेतु नहेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं. (अन्तिमदुकं न लब्भति.)

७-१३-१. चूळन्तरदुकानि-हेतुदुकं

५२. नअप्पच्चयं नहेतुं धम्मं पटिच्च सप्पच्चयो हेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नअप्पच्चयं ननहेतुं धम्मं पटिच्च सप्पच्चयो नहेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं. (सङ्खतं सप्पच्चयसदिसं.)

५३. नसनिदस्सनं नहेतुं धम्मं पटिच्च अनिदस्सनो हेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नसनिदस्सनं ननहेतुं धम्मं पटिच्च सनिदस्सनो नहेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया तीणि.

५४. नसप्पटिघं नहेतुं धम्मं पटिच्च अप्पटिघो हेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नसप्पटिघं ननहेतुं धम्मं पटिच्च सप्पटिघो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

५५. नरूपिं नहेतुं धम्मं पटिच्च अरूपी हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नरूपिं ननहेतुं धम्मं पटिच्च अरूपी नहेतु धम्मो उप्पज्जति हेतुपच्चया… गणितकेन तीणि.

५६. नलोकियं नहेतुं धम्मं पटिच्च लोकुत्तरो हेतु धम्मो उप्पज्जति हेतुपच्चया. एकं.

नलोकुत्तरं नहेतुं धम्मं पटिच्च लोकियो हेतु धम्मो उप्पज्जति हेतुपच्चया. एकं. हेतुया द्वे.

नलोकियं ननहेतुं धम्मं पटिच्च लोकियो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नलोकुत्तरं ननहेतुं धम्मं पटिच्च लोकियो नहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं. हेतुया चत्तारि.

५७. नकेनचि विञ्ञेय्यं नहेतुं धम्मं पटिच्च केनचि विञ्ञेय्यो हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

नकेनचि नविञ्ञेय्यं ननहेतुं धम्मं पटिच्च केनचि नविञ्ञेय्यो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

१४-१. आसवगोच्छक-हेतुदुकं

५८. नोआसवं नहेतुं धम्मं पटिच्च आसवो हेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

ननोआसवं नहेतुं धम्मं पटिच्च आसवो हेतु धम्मो उप्पज्जति हेतुपच्चया. एकं.

नोआसवं नहेतुञ्च ननोआसवं नहेतुञ्च धम्मं पटिच्च आसवो हेतु धम्मो उप्पज्जति हेतुपच्चया. एकं. हेतुया पञ्च.

नोआसवं ननहेतुं धम्मं पटिच्च नोआसवो नहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं.

ननोआसवं ननहेतुं धम्मं पटिच्च नोआसवो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नोआसवं ननहेतुञ्च ननोआसवं ननहेतुञ्च धम्मं पटिच्च नोआसवो नहेतु धम्मो उप्पज्जति हेतुपच्चया. एकं. हेतुया पञ्च.

५५-१. महन्तरदुक-हेतुदुकं

५९. नसारम्मणं नहेतुं धम्मं पटिच्च सारम्मणो हेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नअनारम्मणं ननहेतुं धम्मं पटिच्च सारम्मणो नहेतु धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि. (संखित्तं.)

१००-१. सरणदुक-हेतुदुकं

६०. नसरणं नहेतुं धम्मं पटिच्च अरणो हेतु धम्मो उप्पज्जति हेतुपच्चया. नअरणं नहेतुं धम्मं पटिच्च सरणो हेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

नसरणं ननहेतुं धम्मं पटिच्च अरणो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)

नअरणं ननहेतुं धम्मं पटिच्च अरणो नहेतु धम्मो उप्पज्जति हेतुपच्चया. नअरणं ननहेतुं धम्मं पटिच्च सरणो नहेतु धम्मो उप्पज्जति हेतुपच्चया. नअरणं ननहेतुं धम्मं पटिच्च सरणो नहेतु च अरणो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया… तीणि. (संखित्तं.)

१००-२. सरणदुक-सहेतुकदुकं

६१. नसरणं नसहेतुकं धम्मं पटिच्च अरणो सहेतुको धम्मो उप्पज्जति हेतुपच्चया. नअरणं नसहेतुकं धम्मं पटिच्च सरणो सहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

६२. नसरणं नअहेतुकं धम्मं पटिच्च अरणो अहेतुको धम्मो उप्पज्जति हेतुपच्चया. नअरणं नअहेतुकं धम्मं पटिच्च अरणो अहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

१००-३. सरणदुक-हेतुसम्पयुत्तदुकं

६३. नसरणं नहेतुसम्पयुत्तं धम्मं पटिच्च अरणो हेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नअरणं नहेतुसम्पयुत्तं धम्मं पटिच्च सरणो हेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

६४. नसरणं नहेतुविप्पयुत्तं धम्मं पटिच्च अरणो हेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नअरणं नहेतुविप्पयुत्तं धम्मं पटिच्च अरणो हेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

१००-४. सरणदुक-हेतुसहेतुकदुकादि

६५. नसरणं नहेतुञ्चेव नअहेतुकञ्च धम्मं पटिच्च अरणो हेतु चेव सहेतुको च धम्मो उप्पज्जति हेतुपच्चया. नअरणं नहेतुञ्चेव नअहेतुकञ्च धम्मं पटिच्च सरणो हेतु चेव सहेतुको च धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

नसरणं नअहेतुकञ्चेव ननहेतुञ्च धम्मं पटिच्च अरणो सहेतुको चेव न च हेतु धम्मो उप्पज्जति हेतुपच्चया. नअरणं नअहेतुकञ्चेव ननहेतुञ्च धम्मं पटिच्च सरणो सहेतुको चेव न च हेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे. (हेतुहेतुसम्पयुत्तदुकं संखित्तं.)

१००-६. सरणदुक-नहेतुसहेतुकदुकं

६६. नसरणं नहेतुं नसहेतुकं धम्मं पटिच्च अरणो नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नसरणं नहेतुं नअहेतुकं धम्मं पटिच्च अरणो नहेतु अहेतुको धम्मो उप्पज्जति हेतुपच्चया. एकं.

नअरणं नहेतुं नअहेतुकं धम्मं पटिच्च अरणो नहेतु अहेतुको धम्मो उप्पज्जति हेतुपच्चया. एकं. हेतुया द्वे.

१००-७. सरणदुक-चूळन्तरदुकं

६७. नसरणो नसप्पच्चयो धम्मो अरणस्स सप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. आरम्मणे एकं.

६८. नसरणो नसङ्खतो धम्मो… (संखित्तं).

६९. नसरणं नसनिदस्सनं धम्मं पटिच्च अरणो सनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

नसरणो नअनिदस्सनो धम्मो सरणस्स अनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नसरणो नअनिदस्सनो धम्मो अरणस्स अनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. आरम्मणे द्वे.

७०. नसरणं नसप्पटिघं धम्मं पटिच्च अरणो सप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… हेतुया तीणि.

७१. नसरणं नरूपिं धम्मं पटिच्च अरणो रूपी धम्मो उप्पज्जति हेतुपच्चया. नअरणं नरूपिं धम्मं पटिच्च अरणो रूपी धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

नसरणं नअरूपिं धम्मं पच्चया सरणो अरूपी धम्मो उप्पज्जति हेतुपच्चया. नसरणं नअरूपिं धम्मं पच्चया अरणो अरूपी धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

७२. नसरणं नलोकियं धम्मं पटिच्च अरणो लोकियो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नसरणं नलोकुत्तरं धम्मं पच्चया अरणो लोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

७३. नसरणं नकेनचि विञ्ञेय्यं धम्मं पटिच्च अरणो केनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

नसरणं नकेनचि नविञ्ञेय्यं धम्मं पटिच्च अरणो केनचि नविञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया… हेतुया पञ्च.

१००-१४-५४. सरणदुक-आसवगोच्छकादि

७४. नअरणं नआसवं धम्मं पटिच्च सरणो आसवो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

७५. नअरणं नसञ्ञोजनं धम्मं पटिच्च सरणो सञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

७६. नअरणं नगन्थं धम्मं पटिच्च सरणो गन्थो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

७७. नअरणं नओघं धम्मं पटिच्च सरणो ओघो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

७८. नअरणं नोयोगं धम्मं पटिच्च सरणो योगो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

७९. नअरणं ननीवरणं धम्मं पटिच्च सरणो नीवरणो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

८०. नअरणं नपरामासं धम्मं पटिच्च सरणो परामासो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

१००-५५-८२. सरणदुक-महन्तरदुकादि

८१. नसरणं नसारम्मणं धम्मं पटिच्च अरणो सारम्मणो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नसरणं नअनारम्मणं धम्मं पटिच्च अरणो अनारम्मणो धम्मो उप्पज्जति हेतुपच्चया. नअरणं नअनारम्मणं धम्मं पटिच्च अरणो अनारम्मणो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

८२. नसरणं नचित्तं धम्मं पटिच्च अरणो चित्तो धम्मो उप्पज्जति हेतुपच्चया. नअरणं नचित्तं धम्मं पटिच्च सरणो चित्तो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे. (संखित्तं.)

८३. नसरणं नचेतसिकं धम्मं पटिच्च अरणो चेतसिको धम्मो उप्पज्जति हेतुपच्चया. नअरणं नचेतसिकं धम्मं पटिच्च सरणो चेतसिको धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

८४. नसरणं नचित्तसम्पयुत्तं धम्मं पटिच्च अरणो चित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नअरणं नचित्तसम्पयुत्तं धम्मं पटिच्च सरणो चित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

८५. नसरणं नचित्तसंसट्ठं धम्मं पटिच्च अरणो चित्तसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया. नअरणं नचित्तसंसट्ठं धम्मं पटिच्च सरणो चित्तसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया. हेतुया द्वे.

१००-८३. सरणदुक-पिट्ठिदुकं

८६. नसरणं नदस्सनेन पहातब्बं धम्मं पटिच्च सरणो दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

नअरणं ननदस्सनेन पहातब्बं धम्मं पटिच्च अरणो नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं. (संखित्तं.)

८७. नसरणं नसउत्तरं धम्मं पटिच्च अरणो सउत्तरो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं.

(सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)

पञ्हावारो

हेतु-आरम्मणपच्चया

८८. नसरणो नसउत्तरो धम्मो अरणस्स सउत्तरस्स धम्मस्स हेतुपच्चयेन पच्चयो. एकं.

नसरणो नसउत्तरो धम्मो अरणस्स सउत्तरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. एकं. हेतुया एकं.

पच्चनीयुद्धारो

८९. नसरणो नसउत्तरो धम्मो अरणस्स सउत्तरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… (संखित्तं.) नहेतुया एकं, नआरम्मणे एकं.

हेतुपच्चया नआरम्मणे एकं. (संखित्तं.)

नहेतुपच्चया आरम्मणे एकं. (संखित्तं.)

(यथा कुसलत्तिके पञ्हावारं एवं वित्थारेतब्बं.)

अनुत्तरपदं

हेतु-अनन्तरपच्चया

९०. नसरणं नअनुत्तरं धम्मं पच्चया अरणो अनुत्तरो धम्मो उप्पज्जति हेतुपच्चया. हेतुया एकं…पे… अविगते एकं.

९१. नसरणो नअनुत्तरो धम्मो अरणस्स अनुत्तरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. अनन्तरे एकं, समनन्तरे एकं, उपनिस्सये द्वे, पुरेजाते एकं, आसेवने एकं, विप्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकं.

पच्चनीयुद्धारो

९२. नसरणो नअनुत्तरो धम्मो अरणस्स अनुत्तरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो.

नअरणो नअनुत्तरो धम्मो अरणस्स अनुत्तरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. नहेतुया द्वे, नआरम्मणे द्वे…पे… नउपनिस्सये एकं, नपुरेजाते द्वे…पे… नोअविगते द्वे.

उपनिस्सयपच्चया नहेतुया द्वे. (संखित्तं.)

नहेतुपच्चया उपनिस्सये द्वे, पुरेजाते एकं…पे… अत्थिया एकं…पे… अविगते एकं. (संखित्तं.)

(यथा कुसलत्तिके पञ्हावारं एवं वित्थारेतब्बं.)

अनुलोमदुकतिकपट्ठानतो पट्ठाय याव परियोसाना तिंसमत्तेहि भाणवारेहि पट्ठानं.

धम्मपच्चनीयानुलोमे दुकदुकपट्ठानं निट्ठितं.

पच्चनीयानुलोमपट्ठानं निट्ठितं.

पट्ठानपकरणं निट्ठितं.