📜

धम्मपच्चनीये तिकपट्ठानं

१. कुसलत्तिकं

१-६. पटिच्चवारादि

पच्चयचतुक्कं

हेतु-आरम्मणपच्चया

. नकुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया – अकुसलं अब्याकतं एकं खन्धं पटिच्च अकुसला अब्याकता तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं. नकुसलं धम्मं पटिच्च नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. नकुसलं धम्मं पटिच्च नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नकुसलं धम्मं पटिच्च नकुसलो च नअब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. नकुसलं धम्मं पटिच्च नकुसलो च नअकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. पञ्च.

. नअकुसलं धम्मं पटिच्च नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. नअकुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया. नअकुसलं धम्मं पटिच्च नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया . नअकुसलं धम्मं पटिच्च नअकुसलो च नअब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. नअकुसलं धम्मं पटिच्च नकुसलो च नअकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. पञ्च.

. नअब्याकतं धम्मं पटिच्च नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नअब्याकतं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया. नअब्याकतं धम्मं पटिच्च नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. नअब्याकतं धम्मं पटिच्च नकुसलो च नअब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. नअब्याकतं धम्मं पटिच्च नअकुसलो च नअब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. नअब्याकतं धम्मं पटिच्च नकुसलो च नअकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. छ.

. नकुसलञ्च नअब्याकतञ्च धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया. नकुसलञ्च नअब्याकतञ्च धम्मं पटिच्च नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. नकुसलञ्च नअब्याकतञ्च धम्मं पटिच्च नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नकुसलञ्च नअब्याकतञ्च धम्मं पटिच्च नकुसलो च नअब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. नकुसलञ्च नअब्याकतञ्च धम्मं पटिच्च नकुसलो च नअकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. पञ्च.

. नअकुसलञ्च नअब्याकतञ्च धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया. नअकुसलञ्च नअब्याकतञ्च धम्मं पटिच्च नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. नअकुसलञ्च नअब्याकतञ्च धम्मं पटिच्च नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नअकुसलञ्च नअब्याकतञ्च धम्मं पटिच्च नअकुसलो च नअब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. नअकुसलञ्च नअब्याकतञ्च धम्मं पटिच्च नकुसलो च नअकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. पञ्च.

. नकुसलञ्च नअकुसलञ्च धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया. नकुसलञ्च नअकुसलञ्च धम्मं पटिच्च नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. नकुसलञ्च नअकुसलञ्च धम्मं पटिच्च नकुसलो च नअकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. तीणि.

नकुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. (संखित्तं.)

. हेतुया एकूनतिंस, आरम्मणे चतुवीस…पे… अविगते एकूनतिंस.

(सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)

१. कुसलत्तिकं

७. पञ्हावारो

पच्चयचतुक्कं

हेतुआरम्मणपच्चयादि

. नकुसलो धम्मो नकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो…पे…. नकुसलो धम्मो नकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नकुसलो धम्मो नअकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नकुसलो धम्मो नअब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नकुसलो धम्मो नकुसलस्स च नअब्याकतस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. नकुसलो धम्मो नअकुसलस्स च नअब्याकतस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. नकुसलो धम्मो नकुसलस्स च नअकुसलस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. छ.

नअकुसलो धम्मो नअकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो…. छ.

नअब्याकतो धम्मो नअब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो…. छ.

नकुसलो च नअब्याकतो च धम्मा नकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो…. छ.

नअकुसलो च नअब्याकतो च धम्मा नकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो…. छ.

नकुसलो च नअकुसलो च धम्मा नकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो…. छ.

. नकुसलो धम्मो नकुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… अनन्तरपच्चयेन पच्चयो… समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. नकुसलो धम्मो नअकुसलस्स धम्मस्स पुरेजातपच्चयेन पच्चयो…पे… नकुसलो धम्मो नकुसलस्स च नअकुसलस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो. छ.

नअकुसलो धम्मो नअकुसलस्स धम्मस्स पुरेजातपच्चयेन पच्चयो. नअकुसलो धम्मो नकुसलस्स धम्मस्स पुरेजातपच्चयेन पच्चयो…पे… नअकुसलो धम्मो नकुसलस्स च नअकुसलस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो. छ.

नकुसलो च नअकुसलो च धम्मा नकुसलस्स धम्मस्स पुरेजातपच्चयेन पच्चयो. नकुसलो च नअकुसलो च धम्मा नअकुसलस्स धम्मस्स पुरेजातपच्चयेन पच्चयो…पे… नकुसलो च नअकुसलो च धम्मा नकुसलस्स च नअकुसलस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो. छ. (संखित्तं.)

१०. हेतुया एकूनतिंस, आरम्मणे छत्तिंस, अधिपतिया पञ्चतिंस, अनन्तरे चतुत्तिंस, समनन्तरे चतुत्तिंस, सहजाते एकूनतिंस, अञ्ञमञ्ञे चतुवीस, निस्सये चतुत्तिंस, उपनिस्सये छत्तिंस, पुरेजाते अट्ठारस, पच्छाजाते अट्ठारस, आसेवने चतुवीस, कम्मे एकूनतिंस, विपाके नव, आहारे एकूनतिंस…पे… अविगते चतुत्तिंस.

(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं एवं गणेतब्बं.)

२. वेदनात्तिकं

१-७. पटिच्चवारादि

११. नसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नदुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. नसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नदुक्खाय वेदनाय सम्पयुत्तो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. नसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो च नदुक्खाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. नसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो च नदुक्खाय वेदनाय सम्पयुत्तो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. (७)

नदुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नदुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… सत्त.

नअदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… सत्त. (संखित्तं.)

३. विपाकत्तिकं

१-७. पटिच्चवारादि

१२. नविपाकं धम्मं पटिच्च नविपाको धम्मो उप्पज्जति हेतुपच्चया…पे….

नविपाकधम्मधम्मं पटिच्च नविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया…पे….

ननेवविपाकनविपाकधम्मधम्मं पटिच्च ननेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

४. उपादिन्नत्तिकं

१-७. पटिच्चवारादि

१३. नउपादिन्नुपादानियं धम्मं पटिच्च नउपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया…पे….

नअनुपादिन्नुपादानियं धम्मं पटिच्च नअनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया…पे….

नअनुपादिन्नअनुपादानियं धम्मं पटिच्च नअनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

५. संकिलिट्ठत्तिकं

१-७. पटिच्चवारादि

१४. नसंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च नसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया…पे….

नअसंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च नअसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया…पे….

नअसंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च नअसंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

६. वितक्कत्तिकं

१-७. पटिच्चवारादि

१५. नसवितक्कसविचारं धम्मं पटिच्च नसवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया…पे….

नअवितक्कविचारमत्तं धम्मं पटिच्च नअवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया…पे….

नअवितक्कअविचारं धम्मं पटिच्च नअवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

७. पीतित्तिकं

१-७. पटिच्चवारादि

१६. नपीतिसहगतं धम्मं पटिच्च नपीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया…पे….

नसुखसहगतं धम्मं पटिच्च…पे… नउपेक्खासहगतं धम्मं पटिच्च… (संखित्तं).

८. दस्सनत्तिकं

१-७. पटिच्चवारादि

१७. नदस्सनेन पहातब्बं धम्मं पटिच्च…पे… नभावनाय पहातब्बं धम्मं पटिच्च…पे… ननेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्च… (संखित्तं).

९. दस्सनहेतुत्तिकं

१-७. पटिच्चवारादि

१८. नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च…पे… नभावनाय पहातब्बहेतुकं धम्मं पटिच्च…पे… ननेवदस्सनेन नभावनाय पहातब्बहेतुकं धम्मं पटिच्च… (संखित्तं).

१०. आचयगामित्तिकं

१-७. पटिच्चवारादि

१९. नआचयगामिं धम्मं पटिच्च…पे… नअपचयगामिं धम्मं पटिच्च…पे… ननेवाचयगामिनापचयगामिं धम्मं पटिच्च… (संखित्तं).

११. सेक्खत्तिकं

१-७. पटिच्चवारादि

२०. नसेक्खं धम्मं पटिच्च…पे… नअसेक्खं धम्मं पटिच्च…पे… ननेवसेक्खनासेक्खं धम्मं पटिच्च… (संखित्तं).

१२. परित्तत्तिकं

१-७. पटिच्चवारादि

२१. नपरित्तं धम्मं पटिच्च…पे… नमहग्गतं धम्मं पटिच्च…पे… नअप्पमाणं धम्मं पटिच्च… (संखित्तं).

१३. परित्तारम्मणत्तिकं

१-७. पटिच्चवारादि

२२. नपरित्तारम्मणं धम्मं पटिच्च…पे… नमहग्गतारम्मणं धम्मं पटिच्च…पे… नअप्पमाणारम्मणं धम्मं पटिच्च… (संखित्तं).

१४. हीनत्तिकं

१-७. पटिच्चवारादि

२३. नहीनं धम्मं पटिच्च…पे… नमज्झिमं धम्मं पटिच्च…पे… नपणीतं धम्मं पटिच्च… (संखित्तं).

१५. मिच्छत्तत्तिकं

१-७. पटिच्चवारादि

२४. नमिच्छत्तनियतं धम्मं पटिच्च…पे… नसम्मत्तनियतं धम्मं पटिच्च…पे… नअनियतं धम्मं पटिच्च… (संखित्तं).

१६. मग्गारम्मणत्तिकं

१-७. पटिच्चवारादि

२५. नमग्गारम्मणं धम्मं पटिच्च…पे… नमग्गहेतुकं धम्मं पटिच्च…पे… नमग्गाधिपतिं धम्मं पटिच्च… (संखित्तं).

१७. उप्पन्नत्तिकं

१-७. पटिच्चवारादि

२६. नअनुप्पन्नं धम्मं पटिच्च नअनुप्पन्नो धम्मो उप्पज्जति हेतुपच्चया. नअनुप्पन्नं धम्मं पटिच्च नउप्पादी धम्मो उप्पज्जति हेतुपच्चया. नअनुप्पन्नं धम्मं पटिच्च नअनुप्पन्नो च नउप्पादी च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नउप्पादिं धम्मं पटिच्च नउप्पादी धम्मो उप्पज्जति हेतुपच्चया. नउप्पादिं धम्मं पटिच्च नअनुप्पन्नो धम्मो उप्पज्जति हेतुपच्चया. नउप्पादिं धम्मं पटिच्च नअनुप्पन्नो च नउप्पादी च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नअनुप्पन्नञ्च नउप्पादिञ्च धम्मं पटिच्च नअनुप्पन्नो धम्मो उप्पज्जति हेतुपच्चया. नअनुप्पन्नञ्च नउप्पादिञ्च धम्मं पटिच्च नउप्पादी धम्मो उप्पज्जति हेतुपच्चया. नअनुप्पन्नञ्च नउप्पादिञ्च धम्मं पटिच्च नअनुप्पन्नो च नउप्पादी च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)

१८. अतीतत्तिकं

१-७. पटिच्चवारादि

२७. नअतीतं धम्मं पटिच्च नअतीतो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

नअतीतो धम्मो नअतीतस्स धम्मस्स हेतुपच्चयेन पच्चयो. नअतीतो धम्मो नअनागतस्स धम्मस्स हेतुपच्चयेन पच्चयो. नअतीतो धम्मो नअतीतस्स च नअनागतस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (३)

नअनागतो धम्मो नअनागतस्स धम्मस्स हेतुपच्चयेन पच्चयो. नअनागतो धम्मो नअतीतस्स धम्मस्स हेतुपच्चयेन पच्चयो. नअनागतो धम्मो नअतीतस्स च नअनागतस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (३)

नअतीतो च नअनागतो च धम्मा नअतीतस्स धम्मस्स हेतुपच्चयेन पच्चयो. नअतीतो च नअनागतो च धम्मा नअनागतस्स धम्मस्स हेतुपच्चयेन पच्चयो. नअतीतो च नअनागतो च धम्मा नअतीतस्स च नअनागतस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (३) (संखित्तं.)

१९. अतीतारम्मणत्तिकं

१-७. पटिच्चवारादि

२८. नअतीतारम्मणं धम्मं पटिच्च…पे… नअनागतारम्मणं धम्मं पटिच्च…पे… नपच्चुप्पन्नारम्मणं धम्मं पटिच्च… (संखित्तं).

२०. अज्झत्तत्तिकं

१-७. पटिच्चवारादि

२९. नअज्झत्तं धम्मं पटिच्च नअज्झत्तो धम्मो उप्पज्जति हेतुपच्चया.

नबहिद्धा धम्मं पटिच्च नबहिद्धा धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

२१. अज्झत्तारम्मणत्तिकं

१-७. पटिच्चवारादि

३०. नअज्झत्तारम्मणं धम्मं पटिच्च नअज्झत्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया. नअज्झत्तारम्मणं धम्मं पटिच्च नबहिद्धारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (२)

नबहिद्धारम्मणं धम्मं पटिच्च नबहिद्धारम्मणो धम्मो उप्पज्जति हेतुपच्चया. नबहिद्धारम्मणं धम्मं पटिच्च नअज्झत्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (२) (संखित्तं.)

२२. सनिदस्सनत्तिकं

१-७. पटिच्चवारादि

३१. नसनिदस्सनसप्पटिघं धम्मं पटिच्च नसनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. नसनिदस्सनसप्पटिघं धम्मं पटिच्च नअनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. नसनिदस्सनसप्पटिघं धम्मं पटिच्च नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. नसनिदस्सनसप्पटिघं धम्मं पटिच्च नसनिदस्सनसप्पटिघो च नअनिदस्सनअप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. नसनिदस्सनसप्पटिघं धम्मं पटिच्च नअनिदस्सनसप्पटिघो च नअनिदस्सनअप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. नसनिदस्सनसप्पटिघं धम्मं पटिच्च नसनिदस्सनसप्पटिघो च नअनिदस्सनसप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. (६)

३२. नअनिदस्सनसप्पटिघं धम्मं पटिच्च नअनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. नअनिदस्सनसप्पटिघं धम्मं पटिच्च नसनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. नअनिदस्सनसप्पटिघं धम्मं पटिच्च नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. नअनिदस्सनसप्पटिघं धम्मं पटिच्च नसनिदस्सनसप्पटिघो च नअनिदस्सनअप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. नअनिदस्सनसप्पटिघं धम्मं पटिच्च नअनिदस्सनसप्पटिघो च नअनिदस्सनअप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. नअनिदस्सनसप्पटिघं धम्मं पटिच्च नसनिदस्सनसप्पटिघो च नअनिदस्सनसप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. (६)

३३. नअनिदस्सनअप्पटिघं धम्मं पटिच्च नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. नअनिदस्सनअप्पटिघं धम्मं पटिच्च नसनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. नअनिदस्सनअप्पटिघं धम्मं पटिच्च नअनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया…. छ.

नसनिदस्सनसप्पटिघञ्च नअनिदस्सनअप्पटिघञ्च धम्मं पटिच्च नसनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया…. छ.

नसनिदस्सनसप्पटिघञ्च नअनिदस्सनसप्पटिघञ्च धम्मं पटिच्च नसनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया…. छ. (संखित्तं.)

३४. हेतुया तिंस…पे… अविगते तिंस.

(यथा कुसलत्तिके सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि पञ्हावारम्पि गणितं एवं गणेतब्बं.)

धम्मपच्चनीये तिकपट्ठानं निट्ठितं.