📜

धम्मपच्चनीये दुकदुकपट्ठानं

१-१-५. हेतुदुक-सहेतुकादिदुकानि

. नहेतुं नसहेतुकं धम्मं पटिच्च नहेतु नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया तीणि, आरम्मणे एकं…पे… अविगते तीणि.

. नहेतुं नसहेतुकं धम्मं पटिच्च नहेतु नसहेतुको धम्मो उप्पज्जति नहेतुपच्चया. (१)

नहेतुं नसहेतुकं धम्मं पटिच्च नहेतु नसहेतुको धम्मो उप्पज्जति नआरम्मणपच्चया. (संखित्तं.)

नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया तीणि.

हेतु-आरम्मणपच्चया

. ननहेतु नसहेतुको धम्मो नहेतुस्स नसहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

नहेतु नसहेतुको धम्मो नहेतुस्स नसहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नहेतु नसहेतुको धम्मो ननहेतुस्स नसहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो.

हेतुया एकं, आरम्मणे चत्तारि…पे… अविगते चत्तारि.

. नहेतुं नअहेतुकं धम्मं पटिच्च नहेतु नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नअहेतुकं धम्मं पटिच्च ननहेतु नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नअहेतुकं धम्मं पटिच्च नहेतु नअहेतुको च ननहेतु नअहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

ननहेतुं नअहेतुकं धम्मं पटिच्च ननहेतु नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. ननहेतुं नअहेतुकं धम्मं पटिच्च नहेतु नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. ननहेतुं नअहेतुकं धम्मं पटिच्च नहेतु नअहेतुको च ननहेतु नअहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नहेतुं नअहेतुकञ्च ननहेतुं नअहेतुकञ्च धम्मं पटिच्च नहेतु नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नअहेतुकञ्च ननहेतुं नअहेतुकञ्च धम्मं पटिच्च ननहेतु नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नअहेतुकञ्च ननहेतुं नअहेतुकञ्च धम्मं पटिच्च नहेतु नअहेतुको च ननहेतु नअहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)

हेतुया नव, आरम्मणे नव…पे… अविगते नव. (सब्बत्थ नव.)

. नहेतुं नहेतुसम्पयुत्तं धम्मं पटिच्च नहेतु नहेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

. नहेतुं नहेतुविप्पयुत्तं धम्मं पटिच्च नहेतु नहेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

ननहेतुं नहेतुविप्पयुत्तं धम्मं पटिच्च ननहेतु नहेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नहेतुं नहेतुविप्पयुत्तञ्च ननहेतुं नहेतुविप्पयुत्तञ्च धम्मं पटिच्च नहेतु नहेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

हेतुया नव. (सब्बत्थ वित्थारो.)

. नहेतुं नहेतुञ्चेव नअहेतुकञ्च धम्मं पटिच्च नहेतु नहेतु चेव नअहेतुको च धम्मो उप्पज्जति हेतुपच्चया. (याव पञ्हावारेपि एकं.)

ननहेतुं नअहेतुकञ्चेव नन च हेतुं धम्मं पटिच्च ननहेतु नअहेतुको चेव नन च हेतु धम्मो उप्पज्जति हेतुपच्चया.

नहेतुं नहेतुञ्चेव नहेतुविप्पयुत्तञ्च धम्मं पटिच्च नहेतु नहेतु चेव नहेतुविप्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया.

ननहेतुं नहेतुविप्पयुत्तञ्चेव नन च हेतुं धम्मं पटिच्च ननहेतु नहेतुविप्पयुत्तो चेव नन च हेतु धम्मो उप्पज्जति हेतुपच्चया.

नहेतुं नसहेतुकं धम्मं पटिच्च नहेतु नसहेतुको धम्मो उप्पज्जति हेतुपच्चया.

नहेतुं नअहेतुकं धम्मं पटिच्च नहेतु नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. (सब्बत्थ एकं.)

१-६. हेतुदुक-चूळन्तरदुकं

. नहेतुं नअप्पच्चयं धम्मं पटिच्च नहेतु नअप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नअप्पच्चयं धम्मं पटिच्च ननहेतु नअप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नअप्पच्चयं धम्मं पटिच्च नहेतु नअप्पच्चयो च ननहेतु नअप्पच्चयो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

ननहेतुं नअप्पच्चयं धम्मं पटिच्च ननहेतु नअप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया. ननहेतुं नअप्पच्चयं धम्मं पटिच्च नहेतु नअप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया. ननहेतुं नअप्पच्चयं धम्मं पटिच्च नहेतु नअप्पच्चयो च ननहेतु नअप्पच्चयो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नहेतुं नअप्पच्चयञ्च ननहेतुं नअप्पच्चयञ्च धम्मं पटिच्च नहेतु नअप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नअप्पच्चयञ्च ननहेतुं नअप्पच्चयञ्च धम्मं पटिच्च ननहेतु नअप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नअप्पच्चयञ्च ननहेतुं नअप्पच्चयञ्च धम्मं पटिच्च नहेतु नअप्पच्चयो च ननहेतु नअप्पच्चयो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३).

हेतुया नव.

नहेतुं नअसङ्खतं धम्मं पटिच्च….

नहेतुं नसनिदस्सनं धम्मं पटिच्च….

नहेतुं नसप्पटिघं धम्मं पटिच्च….

नहेतुं नअप्पटिघं धम्मं पटिच्च….

नहेतुं नरूपिं धम्मं पटिच्च….

नहेतुं नअरूपिं धम्मं पटिच्च….

नहेतुं नलोकियं धम्मं पटिच्च…पे… नहेतुं नलोकुत्तरं धम्मं पटिच्च….

नहेतुं नकेनचि विञ्ञेय्यं धम्मं पटिच्च…पे… नहेतुं ननकेनचि विञ्ञेय्यं धम्मं पटिच्च….

१-१३-१८. हेतुदुक-आसवादिगोच्छकानि

. नहेतुं नोआसवं धम्मं पटिच्च….

नहेतुं ननोआसवं धम्मं पटिच्च….

नहेतुं नसासवं धम्मं पटिच्च…पे… नहेतुं नअनासवं धम्मं पटिच्च….

नहेतुं नआसवसम्पयुत्तं धम्मं पटिच्च….

नहेतुं नआसवविप्पयुत्तं धम्मं पटिच्च….

नहेतुं नोआसवञ्चेव नअनासवञ्च धम्मं पटिच्च….

नहेतुं नअनासवञ्चेव ननो च आसवं धम्मं पटिच्च….

नहेतुं नआसवञ्चेव नआसवविप्पयुत्तञ्च धम्मं पटिच्च….

नहेतुं नआसवविप्पयुत्तञ्चेव ननो च आसवं धम्मं पटिच्च….

नहेतुं आसवविप्पयुत्तं नसासवं धम्मं पटिच्च…पे… नहेतुं आसवविप्पयुत्तं नअनासवं धम्मं पटिच्च….

१-१९-५३. हेतुदुक-सञ्ञोजनादिदुकानि

१०. नहेतुं नोसञ्ञोजनं धम्मं पटिच्च…पे… नहेतुं नोगन्थं धम्मं पटिच्च….

नहेतुं नोओघं धम्मं पटिच्च…पे… नहेतुं नोयोगं धम्मं पटिच्च….

नहेतुं नोनीवरणं धम्मं पटिच्च….

नहेतुं नोपरामासं धम्मं पटिच्च….

१-५४-८१. हेतुदुक-महन्तरदुकं

११. नहेतुं नसारम्मणं धम्मं पटिच्च…. (संखित्तं.)

नहेतुं नचित्तं धम्मं पटिच्च….

नहेतुं नचेतसिकं धम्मं पटिच्च….

नहेतुं नोचित्तसम्पयुत्तं धम्मं पटिच्च…पे… नहेतुं नचित्तसंसट्ठं धम्मं पटिच्च…पे… नहेतुं नचित्तसमुट्ठानं धम्मं पटिच्च….

नहेतुं नचित्तसहभुं धम्मं पटिच्च…पे… नहेतुं नचित्तानुपरिवत्तिं धम्मं पटिच्च….

नहेतुं नचित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च…पे… नहेतुं नचित्तसंसट्ठसमुट्ठानसहभुं धम्मं पटिच्च…पे… नहेतुं नचित्तसंसट्ठसमुट्ठानानुपरिवत्तिं धम्मं पटिच्च….

नहेतुं नअज्झत्तिकं धम्मं पटिच्च….

नहेतुं नबाहिरं धम्मं पटिच्च….

नहेतुं नउपादाधम्मं पटिच्च….

नहेतुं नउपादिन्नं धम्मं पटिच्च….

नहेतुं नअनुपादिन्नं धम्मं पटिच्च….

नहेतुं नोउपादानं धम्मं पटिच्च…पे… नहेतुं नोकिलेसं धम्मं पटिच्च…पे….

१-८२. हेतुदुक-पिट्ठिदुकं

१२. नहेतुं नदस्सनेन पहातब्बं धम्मं पटिच्च….

नहेतुं ननदस्सनेन पहातब्बं धम्मं पटिच्च….

१३. नहेतुं नभावनाय पहातब्बं धम्मं पटिच्च…पे… नहेतुं ननभावनाय पहातब्बं धम्मं पटिच्च…पे… नहेतुं नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च…पे… नहेतुं ननदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च…पे… नहेतुं नभावनाय पहातब्बहेतुकं धम्मं पटिच्च….

नहेतुं ननभावनाय पहातब्बहेतुकं धम्मं पटिच्च….

१४. नहेतुं नसवितक्कं धम्मं पटिच्च…पे… नहेतुं नअवितक्कं धम्मं पटिच्च…पे… नहेतुं नसविचारं धम्मं पटिच्च…पे… नहेतुं नअविचारं धम्मं पटिच्च…पे… नहेतुं नसप्पीतिकं धम्मं पटिच्च…पे… नहेतुं नअप्पीतिकं धम्मं पटिच्च…पे… नहेतुं नपीतिसहगतं धम्मं पटिच्च…पे… नहेतुं ननपीतिसहगतं धम्मं पटिच्च…पे… नहेतुं नसुखसहगतं धम्मं पटिच्च…पे… नहेतुं ननसुखसहगतं धम्मं पटिच्च…पे… नहेतुं नउपेक्खासहगतं धम्मं पटिच्च…पे… नहेतुं ननउपेक्खासहगतं धम्मं पटिच्च…पे….

१५. नहेतुं नकामावचरं धम्मं पटिच्च…पे… नहेतुं ननकामावचरं धम्मं पटिच्च…पे… नहेतुं नरूपावचरं धम्मं पटिच्च…पे… नहेतुं ननरूपावचरं धम्मं पटिच्च…पे… नहेतुं नअरूपावचरं धम्मं पटिच्च…पे… नहेतुं ननअरूपावचरं धम्मं पटिच्च…पे….

१६. नहेतुं नपरियापन्नं धम्मं पटिच्च…पे… नहेतुं नअपरियापन्नं धम्मं पटिच्च…पे… नहेतुं ननिय्यानिकं धम्मं पटिच्च…पे… नहेतुं नअनिय्यानिकं धम्मं पटिच्च…पे… नहेतुं ननियतं धम्मं पटिच्च…पे… नहेतुं नअनियतं धम्मं पटिच्च…पे….

नहेतुं नसउत्तरं धम्मं पटिच्च…पे…. नहेतुं नअनुत्तरं धम्मं पटिच्च…पे….

१७. नहेतुं नसरणं धम्मं पटिच्च नहेतु नसरणो धम्मो उप्पज्जति हेतुपच्चया. (नव.)

नहेतुं नअरणं धम्मं पटिच्च नहेतु नअरणो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नअरणं धम्मं पटिच्च ननहेतु नअरणो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नअरणं धम्मं पटिच्च नहेतु नअरणो च ननहेतु नअरणो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

ननहेतुं नअरणं धम्मं पटिच्च ननहेतु नअरणो धम्मो उप्पज्जति हेतुपच्चया. ननहेतुं नअरणं धम्मं पटिच्च नहेतु नअरणो धम्मो उप्पज्जति हेतुपच्चया. ननहेतुं नअरणं धम्मं पटिच्च नहेतु नअरणो च ननहेतु नअरणो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नहेतुं नअरणञ्च ननहेतुं नअरणञ्च धम्मं पटिच्च नहेतु नअरणो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नअरणञ्च ननहेतुं नअरणञ्च धम्मं पटिच्च ननहेतु नअरणो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नअरणञ्च ननहेतुं नअरणञ्च धम्मं पटिच्च नहेतु नअरणो च ननहेतु नअरणो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.) हेतुया नव. (सब्बत्थ नव.)

२-६-१. सहेतुकादिदुकानि-हेतुदुकं

१८. नसहेतुकं नहेतुं धम्मं पटिच्च नसहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया. नसहेतुकं नहेतुं धम्मं पटिच्च नअहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया. नसहेतुकं नहेतुं धम्मं पटिच्च नसहेतुको नहेतु च नअहेतुको नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नअहेतुकं नहेतुं धम्मं पटिच्च नअहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया. नअहेतुकं नहेतुं धम्मं पटिच्च नसहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया. नअहेतुकं नहेतुं धम्मं पटिच्च नसहेतुको नहेतु च नअहेतुको नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नसहेतुकं नहेतुञ्च नअहेतुकं नहेतुञ्च धम्मं पटिच्च नसहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया. नसहेतुकं नहेतुञ्च नअहेतुकं नहेतुञ्च धम्मं पटिच्च नअहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया. नसहेतुकं नहेतुञ्च नअहेतुकं नहेतुञ्च धम्मं पटिच्च नसहेतुको नहेतु च नअहेतुको नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)

हेतुया नव. (सब्बत्थ वित्थारो.)

१९. नअहेतुकं ननहेतुं धम्मं पटिच्च नअहेतुको ननहेतु धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया एकं…पे… अविगते एकं. (सब्बत्थ एकं.)

२०. नहेतुसम्पयुत्तं नहेतुं धम्मं पटिच्च….

नहेतुविप्पयुत्तं ननहेतुं धम्मं पटिच्च….

२१. नहेतुञ्चेव नअहेतुकञ्च नहेतुं धम्मं पटिच्च…पे… नअहेतुकञ्चेव नन च हेतुं धम्मं पटिच्च…पे… नहेतुञ्चेव नहेतुविप्पयुत्तञ्च नहेतुं धम्मं पटिच्च…पे… नहेतुविप्पयुत्तञ्चेव नन च हेतुं धम्मं पटिच्च….

२२. नहेतुं नसहेतुकं नहेतुं धम्मं पटिच्च…पे… नहेतुं नअहेतुकं नहेतुं धम्मं पटिच्च….

७-१३-१. चूळन्तरदुकानि-हेतुदुकं

२३. नअप्पच्चयं नहेतुं धम्मं पटिच्च…पे… नअसङ्खतं नहेतुं धम्मं पटिच्च….

नसनिदस्सनं नहेतुं धम्मं पटिच्च….

नसप्पटिघं नहेतुं धम्मं पटिच्च…पे… नअप्पटिघं नहेतुं धम्मं पटिच्च….

नरूपिं नहेतुं धम्मं पटिच्च…पे… नअरूपिं नहेतुं धम्मं पटिच्च….

नलोकियं नहेतुं धम्मं पटिच्च…पे… नलोकुत्तरं नहेतुं धम्मं पटिच्च….

नकेनचि विञ्ञेय्यं नहेतुं धम्मं पटिच्च…पे… ननकेनचि विञ्ञेय्यं नहेतुं धम्मं पटिच्च….

१४-१९-१. आसवगोच्छक-हेतुदुकं

२४. नोआसवं नहेतुं धम्मं पटिच्च…पे… ननोआसवं नहेतुं धम्मं पटिच्च….

नसासवं नहेतुं धम्मं पटिच्च…पे… नअनासवं नहेतुं धम्मं पटिच्च….

नआसवसम्पयुत्तं नहेतुं धम्मं पटिच्च…पे… नआसवविप्पयुत्तं नहेतुं धम्मं पटिच्च….

नआसवञ्चेव नअनासवं नहेतुं धम्मं पटिच्च…पे… नअनासवञ्चेव ननो च आसवं नहेतुं धम्मं पटिच्च….

नआसवञ्चेव नआसवविप्पयुत्तञ्च नहेतुं धम्मं पटिच्च….

नआसवविप्पयुत्तञ्चेव ननो च आसवं नहेतुं धम्मं पटिच्च…पे… आसवविप्पयुत्तं नसासवं नहेतुं धम्मं पटिच्च…पे… आसवविप्पयुत्तं नअनासवं नहेतुं धम्मं पटिच्च….

२०-५४-१. सञ्ञोजनादिदुकानि-हेतुदुकं

२५. नोसञ्ञोजनं नहेतुं धम्मं पटिच्च….

२६. नोगन्थं नहेतुं धम्मं पटिच्च….

२७. नोओघं नहेतुं धम्मं पटिच्च…पे… नोयोगं नहेतुं धम्मं पटिच्च….

२८. नोनीवरणं नहेतुं धम्मं पटिच्च….

२९. नोपरामासं नहेतुं धम्मं पटिच्च….

५५-६८-१. महन्तरदुकानि-हेतुदुकं

३०. नसारम्मणं नहेतुं धम्मं पटिच्च…. (संखित्तं.)

३१. नचित्तं नहेतुं धम्मं पटिच्च….

नचेतसिकं नहेतुं धम्मं पटिच्च….

नचित्तसम्पयुत्तं नहेतुं धम्मं पटिच्च…पे… नचित्तसंसट्ठं नहेतुं धम्मं पटिच्च….

नचित्तसमुट्ठानं नहेतुं धम्मं पटिच्च….

३२. नचित्तसहभुं नहेतुं धम्मं पटिच्च…पे… नचित्तानुपरिवत्तिं नहेतुं धम्मं पटिच्च…पे… नचित्तसंसट्ठसमुट्ठानं नहेतुं धम्मं पटिच्च…पे… नचित्तसंसट्ठसमुट्ठानसहभुं नहेतुं धम्मं पटिच्च…पे… नचित्तसंसट्ठसमुट्ठानानुपरिवत्तिं नहेतुं धम्मं पटिच्च….

३३. नअज्झत्तिकं नहेतुं धम्मं पटिच्च…पे… नबाहिरं नहेतुं धम्मं पटिच्च….

नोउपादा नहेतुं धम्मं पटिच्च….

३४. नउपादिन्नं नहेतुं धम्मं पटिच्च…पे… नअनुपादिन्नं नहेतुं धम्मं पटिच्च….

६९-८२-१. उपादानादिदुकानि-हेतुदुकं

३५. नोउपादानं नहेतुं धम्मं पटिच्च….

३६. नोकिलेसं नहेतुं धम्मं पटिच्च…पे… ननोकिलेसं नहेतुं धम्मं पटिच्च….

८३-१. पिट्ठिदुक-हेतुदुकं

३७. नदस्सनेन पहातब्बं नहेतुं धम्मं पटिच्च…पे… ननदस्सनेन पहातब्बं नहेतुं धम्मं पटिच्च…पे… नभावनाय पहातब्बं नहेतुं धम्मं पटिच्च …पे… ननभावनाय पहातब्बं नहेतुं धम्मं पटिच्च…पे… नदस्सनेन पहातब्बहेतुकं नहेतुं धम्मं पटिच्च…पे… ननदस्सनेन पहातब्बहेतुकं नहेतुं धम्मं पटिच्च…पे… नभावनाय पहातब्बहेतुकं नहेतुं धम्मं पटिच्च…पे… ननभावनाय पहातब्बहेतुकं नहेतुं धम्मं पटिच्च….

३८. नसवितक्कं नहेतुं धम्मं पटिच्च…पे… नअवितक्कं नहेतुं धम्मं पटिच्च…पे… नसविचारं नहेतुं धम्मं पटिच्च…पे… नअविचारं नहेतुं धम्मं पटिच्च…पे… नसप्पीतिकं नहेतुं धम्मं पटिच्च…पे… नअप्पीतिकं नहेतुं धम्मं पटिच्च…पे… नपीतिसहगतं नहेतुं धम्मं पटिच्च…पे… ननपीतिसहगतं नहेतुं धम्मं पटिच्च…पे… नसुखसहगतं नहेतुं धम्मं पटिच्च…पे… ननसुखसहगतं नहेतुं धम्मं पटिच्च…पे… नउपेक्खासहगतं नहेतुं धम्मं पटिच्च…पे… ननउपेक्खासहगतं नहेतुं धम्मं पटिच्च….

३९. नकामावचरं नहेतुं धम्मं पटिच्च…पे… ननकामावचरं नहेतुं धम्मं पटिच्च…पे… नरूपावचरं नहेतुं धम्मं पटिच्च…पे… ननरूपावचरं नहेतुं धम्मं पटिच्च….

४०. नअरूपावचरं नहेतुं धम्मं पटिच्च…पे… ननअरूपावचरं नहेतुं धम्मं पटिच्च….

नपरियापन्नं नहेतुं धम्मं पटिच्च…पे… नअपरियापन्नं नहेतुं धम्मं पटिच्च….

४१. ननिय्यानिकं नहेतुं धम्मं पटिच्च…पे… नअनिय्यानिकं नहेतुं धम्मं पटिच्च…पे… ननियतं नहेतुं धम्मं पटिच्च…पे… नअनियतं नहेतुं धम्मं पटिच्च….

नसउत्तरं नहेतुं धम्मं पटिच्च…पे… नअनुत्तरं नहेतुं धम्मं पटिच्च….

४२. नसरणं नहेतुं धम्मं पटिच्च नसरणो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)

नअरणं नहेतुं धम्मं पटिच्च नअरणो नहेतु धम्मो उप्पज्जति हेतुपच्चया. नअरणं नहेतुं धम्मं पटिच्च नसरणो नहेतु धम्मो उप्पज्जति हेतुपच्चया. नअरणं नहेतुं धम्मं पटिच्च नसरणो नहेतु च नअरणो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नसरणं नहेतुञ्च नअरणं नहेतुञ्च धम्मं पटिच्च नसरणो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)

हेतुया पञ्च…पे… अविगते पञ्च. (सब्बत्थ वित्थारो.)

४३. नसरणं ननहेतुं धम्मं पटिच्च नसरणो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)

नअरणं ननहेतुं धम्मं पटिच्च नअरणो ननहेतु धम्मो उप्पज्जति हेतुपच्चया. (१).

हेतुया द्वे…पे… अविगते द्वे. (सब्बत्थ वित्थारो.)

१००-२-६. सरणदुक-सहेतुकादिदुकानि

४४. नसरणं नसहेतुकं धम्मं पटिच्च…पे… नसरणं नअहेतुकं धम्मं पटिच्च…पे… नसरणं नहेतुसम्पयुत्तं धम्मं पटिच्च….

नसरणं नहेतुविप्पयुत्तं धम्मं पटिच्च….

४५. नसरणं नहेतुञ्चेव नअहेतुकञ्च धम्मं पटिच्च…पे… नसरणं नअहेतुकञ्चेव नन च हेतुं धम्मं पटिच्च…पे… नसरणं नहेतुञ्चेव नहेतुविप्पयुत्तञ्च धम्मं पटिच्च…पे… नसरणं नहेतुविप्पयुत्तञ्चेव नन च हेतुं धम्मं पटिच्च….

नसरणं नहेतुं नसहेतुकं धम्मं पटिच्च….

नसरणं नहेतुं नअहेतुकं धम्मं पटिच्च….

१००-७-१३. सरणदुक-चूळन्तरदुकानि

४६. नसरणं नअप्पच्चयं धम्मं पटिच्च…पे… नसरणं नअसङ्खतं धम्मं पटिच्च….

नसरणं नसनिदस्सनं धम्मं पटिच्च….

नसरणं नसप्पटिघं धम्मं पटिच्च….

नसरणं नअप्पटिघं धम्मं पटिच्च….

नसरणं नरूपिं धम्मं पटिच्च….

नसरणं नअरूपिं धम्मं पटिच्च….

नसरणं नलोकुत्तरं धम्मं पटिच्च….

नसरणं नकेनचि विञ्ञेय्यं धम्मं पटिच्च…पे… नसरणं ननकेनचि विञ्ञेय्यं धम्मं पटिच्च….

१००-१४-१९. सरणदुक-आसवगोच्छकं

४७. नसरणं नोआसवं धम्मं पटिच्च….

नसरणं ननोआसवं धम्मं पटिच्च….

नसरणं नसासवं धम्मं पटिच्च….

नसरणं नअनासवं धम्मं पटिच्च….

नसरणं नआसवसम्पयुत्तं धम्मं पटिच्च….

नसरणं नआसवविप्पयुत्तं धम्मं पटिच्च….

नसरणं नआसवञ्चेव नअनासवञ्च धम्मं पटिच्च….

नसरणं नअनासवञ्चेव ननो च आसवं धम्मं पटिच्च….

नसरणं नआसवञ्चेव नआसवविप्पयुत्तञ्च धम्मं पटिच्च…पे… नसरणं नआसवविप्पयुत्तञ्चेव ननो च आसवं धम्मं पटिच्च….

नसरणं नआसवविप्पयुत्तं नसासवं धम्मं पटिच्च….

नसरणं नआसवविप्पयुत्तं नअनासवं धम्मं पटिच्च….

१००-२०-५४. सरणदुक-सञ्ञोजनादिदुकानि

४८. नसरणं नोसञ्ञोजनं धम्मं पटिच्च….

४९. नसरणं नोगन्थं धम्मं पटिच्च…पे… नसरणं नोओघं धम्मं पटिच्च…पे… नसरणं नोयोगं धम्मं पटिच्च…पे… नसरणं नोनीवरणं धम्मं पटिच्च…पे… नसरणं नोपरामासं धम्मं पटिच्च….

१००-५५-६८. सरणदुक-महन्तरदुकानि

५०. नसरणं नसारम्मणं धम्मं पटिच्च…. (संखित्तं.)

नसरणं नचित्तं धम्मं पटिच्च….

नसरणं नचेतसिकं धम्मं पटिच्च….

नसरणं नचित्तसम्पयुत्तं धम्मं पटिच्च…पे… नसरणं नचित्तसंसट्ठं धम्मं पटिच्च….

नसरणं नचित्तसमुट्ठानं धम्मं पटिच्च….

नसरणं नचित्तसहभुं धम्मं पटिच्च…पे… नसरणं नचित्तानुपरिवत्तिं धम्मं पटिच्च….

५१. नसरणं नचित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च…पे… नसरणं नचित्तसंसट्ठसमुट्ठानसहभुं धम्मं पटिच्च…पे… नसरणं नचित्तसंसट्ठसमुट्ठानानुपरिवत्तिं धम्मं पटिच्च….

नसरणं नअज्झत्तिकं धम्मं पटिच्च….

नसरणं नबाहिरं धम्मं पटिच्च….

नसरणं नउपादा धम्मं पटिच्च….

नसरणं नउपादिन्नं धम्मं पटिच्च….

नसरणं नअनुपादिन्नं धम्मं पटिच्च….

१००-६९-८२. सरणदुक-उपादानादिदुकानि

५२. नसरणं नउपादानं धम्मं पटिच्च….

५३. नसरणं नोकिलेसं धम्मं पटिच्च….

१००-८३. सरणदुक-दस्सनादिदुकानि

५४. नसरणं नदस्सनेन पहातब्बं धम्मं पटिच्च…पे… नसरणं ननदस्सनेन पहातब्बं धम्मं पटिच्च…पे… नसरणं नभावनाय पहातब्बं धम्मं पटिच्च…पे… नसरणं ननभावनाय पहातब्बं धम्मं पटिच्च …पे… नसरणं नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च …पे… नसरणं ननदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च…पे… नसरणं नभावनाय पहातब्बहेतुकं धम्मं पटिच्च….

नसरणं ननभावनाय पहातब्बहेतुकं धम्मं पटिच्च….

५५. नसरणं नसवितक्कं धम्मं पटिच्च…पे… नसरणं नअवितक्कं धम्मं पटिच्च…पे… नसरणं नसविचारं धम्मं पटिच्च….

नसरणं नअविचारं धम्मं पटिच्च….

५६. नसरणं नसप्पीतिकं धम्मं पटिच्च…पे… नसरणं नअप्पीतिकं धम्मं पटिच्च…पे… नसरणं नपीतिसहगतं धम्मं पटिच्च…पे… नसरणं ननपीतिसहगतं धम्मं पटिच्च…पे… नसरणं नसुखसहगतं धम्मं पटिच्च…पे… नसरणं ननसुखसहगतं धम्मं पटिच्च…पे… नसरणं नउपेक्खासहगतं धम्मं पटिच्च….

५७. नसरणं ननउपेक्खासहगतं धम्मं पटिच्च….

नसरणं नकामावचरं धम्मं पटिच्च….

नसरणं ननकामावचरं धम्मं पटिच्च….

५८. नसरणं नरूपावचरं धम्मं पटिच्च…पे… नसरणं ननरूपावचरं धम्मं पटिच्च…पे… नसरणं नअरूपावचरं धम्मं पटिच्च….

नसरणं ननअरूपावचरं धम्मं पटिच्च….

नसरणं नपरियापन्नं धम्मं पटिच्च….

नसरणं नअपरियापन्नं धम्मं पटिच्च….

५९. नसरणं ननिय्यानिकं धम्मं पटिच्च….

नसरणं नअनिय्यानिकं धम्मं पटिच्च….

नसरणं ननियतं धम्मं पटिच्च….

नसरणं नअनियतं धम्मं पटिच्च….

६०. नसरणं नसउत्तरं धम्मं पटिच्च नसरणो नसउत्तरो धम्मो उप्पज्जति हेतुपच्चया.

नसरणं नअनुत्तरं धम्मं पटिच्च नसरणो नअनुत्तरो धम्मो उप्पज्जति हेतुपच्चया. (१)

नअरणं नअनुत्तरं धम्मं पटिच्च नअरणो नअनुत्तरो धम्मो उप्पज्जति हेतुपच्चया. नअरणं नअनुत्तरं धम्मं पटिच्च नसरणो नअनुत्तरो धम्मो उप्पज्जति हेतुपच्चया. नअरणं नअनुत्तरं धम्मं पटिच्च नसरणो नअनुत्तरो च नअरणो नअनुत्तरो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नसरणं नअनुत्तरञ्च नअरणं नअनुत्तरञ्च धम्मं पटिच्च नसरणो नअनुत्तरो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया पञ्च. (सब्बत्थ वित्थारो. सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि पञ्हावारम्पि वित्थारेतब्बं.)

धम्मपच्चनीये दुकदुकपट्ठानं निट्ठितं.

पच्चनीयपट्ठानं निट्ठितं.