📜
धम्मानुलोमपच्चनीये तिकपट्ठानं
१. कुसलत्तिकं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१. कुसलं ¶ ¶ ¶ धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया – कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपं. कुसलं धम्मं पटिच्च नअकुसलो धम्मो उप्पज्जति हेतुपच्चया – कुसलं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… कुसलं धम्मं पटिच्च नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया – कुसलं एकं खन्धं पटिच्च तयो खन्धा…पे… कुसलं धम्मं पटिच्च नअकुसलो च नअब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया – कुसलं एकं खन्धं पटिच्च तयो खन्धा…पे… कुसलं धम्मं पटिच्च नकुसलो च नअकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया – कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (५)
२. अकुसलं धम्मं पटिच्च नअकुसलो धम्मो उप्पज्जति हेतुपच्चया – अकुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपं. अकुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया – अकुसलं एकं ¶ खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… अकुसलं धम्मं पटिच्च ¶ नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं धम्मं पटिच्च नकुसलो च नअब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. अकुसलं धम्मं पटिच्च नकुसलो च नअकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (५)
३. अब्याकतं ¶ धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… पटिसन्धिक्खणे…पे… एकं महाभूतं पटिच्च तयो महाभूता…पे… द्वे महाभूते पटिच्च द्वे महाभूता, महाभूते पटिच्च चित्तसमुट्ठानं रूपं. अब्याकतं धम्मं पटिच्च नअकुसलो धम्मो उप्पज्जति हेतुपच्चया – विपाकाब्याकतं…पे… पटिसन्धिक्खणे…पे… महाभूतं…पे… अब्याकतं धम्मं पटिच्च नकुसलो च नअकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया – विपाकाब्याकतं किरियाब्याकतं…पे…. (३) (संखित्तं.)
४. कुसलञ्च अब्याकतञ्च धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया – कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. कुसलञ्च अब्याकतञ्च धम्मं पटिच्च नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. कुसलञ्च अब्याकतञ्च धम्मं पटिच्च नकुसलो च नअकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अकुसलञ्च ¶ अब्याकतञ्च धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया. अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च नकुसलो च नअकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (चित्तसमुट्ठानरूपमेव एत्थ वत्तति, एकूनवीसति पञ्हा कातब्बा.)
आरम्मणपच्चयो
५. कुसलं धम्मं पटिच्च नअकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. कुसलं धम्मं पटिच्च नअब्याकतो धम्मो उप्पज्जति आरम्मणपच्चया. कुसलं धम्मं पटिच्च नअकुसलो च नअब्याकतो च धम्मा उप्पज्जन्ति आरम्मणपच्चया. (३)
अकुसलं ¶ धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. अकुसलं धम्मं पटिच्च नअब्याकतो धम्मो उप्पज्जति आरम्मणपच्चया. अकुसलं धम्मं पटिच्च नकुसलो च नअब्याकतो च धम्मा उप्पज्जन्ति आरम्मणपच्चया. (३)
अब्याकतं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. अब्याकतं धम्मं पटिच्च नअकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. अब्याकतं ¶ धम्मं पटिच्च नकुसलो च नअकुसलो च धम्मा उप्पज्जन्ति आरम्मणपच्चया. (३) (संखित्तं.)
हेतुया एकूनवीस, आरम्मणे नव, अधिपतिया एकूनवीस, अनन्तरे नव, समनन्तरे नव, सहजाते एकूनवीस…पे… अविगते एकूनवीस ¶ .
पच्चनीयं
नहेतु-नआरम्मणपच्चया
६. अकुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति नहेतुपच्चया. अकुसलं धम्मं पटिच्च नअब्याकतो धम्मो उप्पज्जति नहेतुपच्चया. अकुसलं धम्मं पटिच्च नकुसलो च नअब्याकतो च धम्मा उप्पज्जन्ति नहेतुपच्चया. (३)
अब्याकतं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति नहेतुपच्चया. अब्याकतं धम्मं पटिच्च नअकुसलो धम्मो उप्पज्जति नहेतुपच्चया. अब्याकतं धम्मं पटिच्च नकुसलो च नअकुसलो च धम्मा उप्पज्जन्ति नहेतुपच्चया. (३)
७. कुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति नआरम्मणपच्चया. कुसलं धम्मं पटिच्च नअकुसलो धम्मो उप्पज्जति नआरम्मणपच्चया. कुसलं धम्मं पटिच्च नकुसलो च नअकुसलो च धम्मा उप्पज्जन्ति नआरम्मणपच्चया. (३)
अकुसलं धम्मं पटिच्च नअकुसलो धम्मो उप्पज्जति नआरम्मणपच्चया. अकुसलं धम्मं ¶ पटिच्च नकुसलो धम्मो उप्पज्जति नआरम्मणपच्चया. अकुसलं धम्मं पटिच्च नकुसलो च नअकुसलो च धम्मा उप्पज्जन्ति नआरम्मणपच्चया. (३) (संखित्तं.)
नहेतुया छ, नआरम्मणे पन्नरस, नअधिपतिया एकूनवीस…पे… नोविगते पन्नरस.
(पच्चनीयं वित्थारेतब्बं. सहजातवारम्पि पच्चयवारम्पि वित्थारेतब्बं. पच्चयवारेपि ¶ हेतुया छब्बीस, आरम्मणे अट्ठारस…पे… अविगते छब्बीस. निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
१. कुसलत्तिकं
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
८. कुसलो ¶ धम्मो नकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. कुसलो धम्मो नअकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. कुसलो धम्मो नअब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. कुसलो धम्मो नअकुसलस्स च नअब्याकतस्स च धम्मस्स हेतुपच्चयेन पच्चयो. कुसलो धम्मो नकुसलस्स च नअकुसलस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (५)
९. अकुसलो धम्मो नअकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. अकुसलो धम्मो नकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. अकुसलो धम्मो नअब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. अकुसलो धम्मो नकुसलस्स च नअब्याकतस्स च धम्मस्स हेतुपच्चयेन पच्चयो. अकुसलो धम्मो नकुसलस्स च नअकुसलस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (५)
अब्याकतो ¶ धम्मो नकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. अब्याकतो धम्मो नअकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. अब्याकतो धम्मो नकुसलस्स च नअकुसलस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (३)
१०. कुसलो धम्मो नकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो ¶ …. (छ पञ्हा.)
अकुसलो धम्मो नअकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो …. (छ पञ्हा.)
अब्याकतो धम्मो नअब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो…. (छ पञ्हा, संखित्तं.)
११. हेतुया तेरस, आरम्मणे अट्ठारस, अधिपतिया सत्तरस, अनन्तरे सोळस, समनन्तरे सोळस, सहजाते एकूनवीस, अञ्ञमञ्ञे नव, निस्सये छब्बीस, उपनिस्सये अट्ठारस, पुरेजाते छ, पच्छाजाते नव, आसेवने नव, कम्मे तेरस, विपाके तीणि, आहारे तेरस…पे… मग्गे तेरस, सम्पयुत्ते नव, विप्पयुत्ते द्वादस…पे… अविगते छब्बीस. (पञ्हावारं वित्थारेतब्बं.)
२. वेदनात्तिकं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१२. सुखाय ¶ वेदनाय सम्पयुत्तं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – सुखाय वेदनाय सम्पयुत्ते खन्धे पटिच्च सुखवेदना चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे…पे… (महाभूता नत्थि). सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नदुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – सुखाय वेदनाय सम्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. सुखाय ¶ वेदनाय सम्पयुत्तं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो च नअदुक्खमसुखाय ¶ वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नदुक्खाय वेदनाय सम्पयुत्तो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो च नदुक्खाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो च नदुक्खाय वेदनाय सम्पयुत्तो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. (७)
१३. दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नदुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नदुक्खाय वेदनाय सम्पयुत्तो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो च नदुक्खाय वेदनाय सम्पयुत्तो च धम्मा ¶ उप्पज्जन्ति हेतुपच्चया. दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो च नदुक्खाय वेदनाय सम्पयुत्तो ¶ च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. (७)
१४. अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नदुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नदुक्खाय वेदनाय सम्पयुत्तो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च ¶ नसुखाय वेदनाय सम्पयुत्तो च नदुक्खाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो च नदुक्खाय वेदनाय सम्पयुत्तो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. (७) (संखित्तं.)
हेतुया एकवीस, आरम्मणे एकवीस…पे… अविगते एकवीस.
पच्चनीयं
नहेतुपच्चयो
१५. सुखाय ¶ वेदनाय सम्पयुत्तं धम्मं पटिच्च नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया. (संखित्तं.)
नहेतुया एकवीस, नआरम्मणे एकवीस…पे… नविप्पयुत्ते चुद्दस…पे… नोविगते एकवीस.
(सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
२. वेदनात्तिकं
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयो
१६. सुखाय वेदनाय सम्पयुत्तो धम्मो नसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. सुखाय वेदनाय सम्पयुत्तो ¶ धम्मो नदुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. सुखाय वेदनाय सम्पयुत्तो धम्मो नअदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. सुखाय वेदनाय सम्पयुत्तो धम्मो नसुखाय वेदनाय सम्पयुत्तस्स च नअदुक्खमसुखाय वेदनाय सम्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो. सुखाय वेदनाय सम्पयुत्तो धम्मो नदुक्खाय वेदनाय ¶ सम्पयुत्तस्स च नअदुक्खमसुखाय वेदनाय सम्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो. सुखाय वेदनाय सम्पयुत्तो धम्मो नसुखाय वेदनाय सम्पयुत्तस्स च नदुक्खाय वेदनाय सम्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो. सुखाय वेदनाय सम्पयुत्तो धम्मो नसुखाय वेदनाय सम्पयुत्तस्स च नदुक्खाय वेदनाय सम्पयुत्तस्स च नअदुक्खमसुखाय वेदनाय सम्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो ¶ . (७) (संखित्तं.)
हेतुया एकवीस, आरम्मणे एकवीस…पे… अविगते एकवीस. (पञ्हावारं वित्थारेतब्बं.)
३. विपाकत्तिकं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
१७. विपाकं धम्मं पटिच्च नविपाको धम्मो उप्पज्जति हेतुपच्चया. विपाकं धम्मं पटिच्च नविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. विपाकं धम्मं पटिच्च ननेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. विपाकं धम्मं पटिच्च नविपाकधम्मधम्मो च ननेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया. विपाकं धम्मं पटिच्च नविपाको च नविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया. (पञ्च पञ्हा.)
१८. विपाकधम्मधम्मं पटिच्च नविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. विपाकधम्मधम्मं पटिच्च नविपाको धम्मो उप्पज्जति हेतुपच्चया. विपाकधम्मधम्मं पटिच्च ननेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. विपाकधम्मधम्मं पटिच्च नविपाको च ननेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया. विपाकधम्मधम्मं पटिच्च नविपाको च नविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया. (पञ्च पञ्हा.)
१९. नेवविपाकनविपाकधम्मधम्मं ¶ ¶ पटिच्च ननेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. नेवविपाकनविपाकधम्मधम्मं पटिच्च ¶ नविपाको धम्मो उप्पज्जति हेतुपच्चया. नेवविपाकनविपाकधम्मधम्मं पटिच्च नविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. नेवविपाकनविपाकधम्मधम्मं पटिच्च नविपाकधम्मधम्मो च ननेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया. नेवविपाकनविपाकधम्मधम्मं पटिच्च नविपाको च नविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया. (पञ्च पञ्हा.)
२०. विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च नविपाको धम्मो उप्पज्जति हेतुपच्चया. विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च नविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च ननेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च नविपाकधम्मधम्मो च ननेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया. विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च नविपाको च नविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया. (५)
विपाकधम्मधम्मञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च नविपाको धम्मो उप्पज्जति हेतुपच्चया. विपाकधम्मधम्मञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च नविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. विपाकधम्मधम्मञ्च नेवविपाकनविपाकधम्मधम्मञ्च ¶ धम्मं पटिच्च नविपाको च नविपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
२१. विपाकं धम्मं पटिच्च नविपाकधम्मधम्मो उप्पज्जति आरम्मणपच्चया… तीणि.
विपाकधम्मधम्मं पटिच्च नविपाको धम्मो उप्पज्जति आरम्मणपच्चया… तीणि.
नेवविपाकनविपाकधम्मधम्मं पटिच्च ननेवविपाकनविपाकधम्मधम्मो उप्पज्जति आरम्मणपच्चया… (पञ्च पञ्हा).
विपाकञ्च नेवविपाकनविपाकधम्मधम्मञ्च धम्मं पटिच्च नविपाकधम्मधम्मो उप्पज्जति आरम्मणपच्चया… तीणि. (संखित्तं.)
२२. हेतुया ¶ तेवीस, आरम्मणे चुद्दस…पे… अविगते तेवीस. (संखित्तं.)
नहेतुया अट्ठारस, नआरम्मणे पन्नरस.
(सहजातवारम्पि ¶ पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि वित्थारेतब्बं.)
३. विपाकत्तिकं
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
२३. विपाको धम्मो नविपाकस्स धम्मस्स हेतुपच्चयेन पच्चयो. विपाको धम्मो नविपाकधम्मधम्मस्स हेतुपच्चयेन पच्चयो. विपाको धम्मो ननेवविपाकनविपाकधम्मधम्मस्स हेतुपच्चयेन पच्चयो. विपाको धम्मो नविपाकधम्मधम्मस्स च ननेवविपाकनविपाकधम्मधम्मस्स च धम्मस्स हेतुपच्चयेन पच्चयो. विपाको धम्मो नविपाकस्स च नविपाकधम्मधम्मस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (५)
२४. विपाको ¶ धम्मो नविपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. विपाको धम्मो नविपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो. विपाको धम्मो ननेवविपाकनविपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो. विपाको धम्मो नविपाकस्स च ननेवविपाकनविपाकधम्मधम्मस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. विपाको धम्मो नविपाकधम्मधम्मस्स च ननेवविपाकनविपाकधम्मधम्मस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. विपाको धम्मो नविपाकस्स च नविपाकधम्मधम्मस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (६)
विपाकधम्मधम्मो नविपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो. विपाकधम्मधम्मो नविपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. विपाकधम्मधम्मो ननेवविपाकनविपाकधम्मधम्मस्स ¶ आरम्मणपच्चयेन पच्चयो. विपाकधम्मधम्मो नविपाकस्स च ननेवविपाकनविपाकधम्मधम्मस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. विपाकधम्मधम्मो नविपाकधम्मधम्मस्स च ननेवविपाकनविपाकधम्मधम्मस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. विपाकधम्मधम्मो नविपाकस्स च नविपाकधम्मधम्मस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (६)
नेवविपाकनविपाकधम्मधम्मो ननेवविपाकनविपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो…पे… छ. (संखित्तं.)
२५. हेतुया ¶ ¶ तेरस, आरम्मणे अट्ठारस, अधिपतिया सत्तरस, अनन्तरे सोळस…पे… पुरेजाते छ, पच्छाजाते नव, आसेवने छ, कम्मे चुद्दस, विपाके पञ्च, इन्द्रिये अट्ठारस…पे… विप्पयुत्ते द्वादस…पे… अविगते छब्बीस. (पञ्हावारं वित्थारेतब्बं.)
४. उपादिन्नत्तिकं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२६. उपादिन्नुपादानियं धम्मं पटिच्च नउपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया. उपादिन्नुपादानियं धम्मं पटिच्च नअनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया. उपादिन्नुपादानियं धम्मं पटिच्च नअनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया. उपादिन्नुपादानियं धम्मं पटिच्च नउपादिन्नुपादानियो च नअनुपादिन्नअनुपादानियो च धम्मा उप्पज्जन्ति हेतुपच्चया. उपादिन्नुपादानियं धम्मं पटिच्च नअनुपादिन्नुपादानियो च नअनुपादिन्नअनुपादानियो च धम्मा उप्पज्जन्ति हेतुपच्चया. (५)
अनुपादिन्नुपादानियं धम्मं पटिच्च नउपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया. अनुपादिन्नुपादानियं धम्मं पटिच्च नअनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया. अनुपादिन्नुपादानियं ¶ धम्मं पटिच्च नउपादिन्नुपादानियो च नअनुपादिन्नअनुपादानियो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अनुपादिन्नअनुपादानियं धम्मं पटिच्च नअनुपादिन्नअनुपादानियो ¶ धम्मो उप्पज्जति हेतुपच्चया. अनुपादिन्नअनुपादानियं धम्मं पटिच्च नउपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया. अनुपादिन्नअनुपादानियं धम्मं पटिच्च नअनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया. अनुपादिन्नअनुपादानियं धम्मं पटिच्च नउपादिन्नुपादानियो च नअनुपादिन्नअनुपादानियो च धम्मा उप्पज्जन्ति हेतुपच्चया. अनुपादिन्नअनुपादानियं धम्मं पटिच्च नउपादिन्नुपादानियो च नअनुपादिन्नुपादानियो च धम्मा उप्पज्जन्ति हेतुपच्चया. (५)
अनुपादिन्नुपादानियञ्च अनुपादिन्नअनुपादानियञ्च धम्मं पटिच्च नउपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया. अनुपादिन्नुपादानियञ्च अनुपादिन्नअनुपादानियञ्च धम्मं पटिच्च नअनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया. अनुपादिन्नुपादानियञ्च अनुपादिन्नअनुपादानियञ्च धम्मं पटिच्च नउपादिन्नुपादानियो च नअनुपादिन्नअनुपादानियो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
उपादिन्नुपादानियञ्च अनुपादिन्नुपादानियञ्च धम्मं पटिच्च नउपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया. उपादिन्नुपादानियञ्च अनुपादिन्नुपादानियञ्च धम्मं पटिच्च नअनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया. उपादिन्नुपादानियञ्च अनुपादिन्नुपादानियञ्च धम्मं पटिच्च नउपादिन्नुपादानियो ¶ च नअनुपादिन्नअनुपादानियो ¶ च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)
२७. हेतुया एकूनवीस, आरम्मणे नव, अधिपतिया एकादस…पे… सहजाते एकूनवीस. (सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि वित्थारेतब्बं.)
४. उपादिन्नत्तिकं
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
२८. उपादिन्नुपादानियो ¶ धम्मो नउपादिन्नुपादानियस्स धम्मस्स हेतुपच्चयेन पच्चयो. उपादिन्नुपादानियो धम्मो नअनुपादिन्नुपादानियस्स धम्मस्स हेतुपच्चयेन पच्चयो…पे….
२९. उपादिन्नुपादानियो धम्मो नउपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. उपादिन्नुपादानियो धम्मो नअनुपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. उपादिन्नुपादानियो धम्मो नअनुपादिन्नअनुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. उपादिन्नुपादानियो धम्मो नउपादिन्नुपादानियस्स च नअनुपादिन्नअनुपादानियस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. उपादिन्नुपादानियो धम्मो नअनुपादिन्नुपादानियस्स च नअनुपादिन्नअनुपादानियस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (५)
अनुपादिन्नुपादानियो धम्मो नअनुपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अनुपादिन्नुपादानियो धम्मो नउपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अनुपादिन्नुपादानियो ¶ धम्मो नअनुपादिन्नअनुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अनुपादिन्नुपादानियो ¶ धम्मो नउपादिन्नुपादानियस्स च नअनुपादिन्नअनुपादानियस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. अनुपादिन्नुपादानियो धम्मो नअनुपादिन्नुपादानियस्स च नअनुपादिन्नअनुपादानियस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (५)
अनुपादिन्नअनुपादानियो धम्मो नअनुपादिन्नअनुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो…पे… पञ्च. (संखित्तं.)
३०. हेतुया तेरस, आरम्मणे पन्नरस, अधिपतिया एकादस. (पञ्हावारम्पि वित्थारेतब्बं.)
५. संकिलिट्ठत्तिकं
१-७. पटिच्चवारादि
१. पच्चयानुलोमं
हेतुपच्चयो
३१. संकिलिट्ठसंकिलेसिकं ¶ धम्मं पटिच्च नसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च नअसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च नअसंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च नसंकिलिट्ठसंकिलेसिको च नअसंकिलिट्ठअसंकिलेसिको च धम्मा उप्पज्जन्ति हेतुपच्चया. संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च नअसंकिलिट्ठसंकिलेसिको च नअसंकिलिट्ठअसंकिलेसिको च धम्मा उप्पज्जन्ति हेतुपच्चया ¶ . (५)
असंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च नसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. असंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च नअसंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. असंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च नसंकिलिट्ठसंकिलेसिको च नअसंकिलिट्ठअसंकिलेसिको च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च नअसंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च नसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च नअसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया ¶ . असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च नसंकिलिट्ठसंकिलेसिको च नअसंकिलिट्ठअसंकिलेसिको च धम्मा उप्पज्जन्ति हेतुपच्चया. असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च नसंकिलिट्ठसंकिलेसिको च नअसंकिलिट्ठसंकिलेसिको च धम्मा उप्पज्जन्ति हेतुपच्चया. (५)
असंकिलिट्ठसंकिलेसिकञ्च ¶ असंकिलिट्ठअसंकिलेसिकञ्च धम्मं पटिच्च नसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.
संकिलिट्ठसंकिलेसिकञ्च असंकिलिट्ठसंकिलेसिकञ्च धम्मं पटिच्च नसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया…पे… तीणि ¶ . (संखित्तं.)
हेतुया एकूनवीस, आरम्मणे नव…पे… अविगते एकूनवीस. (सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि वित्थारेतब्बं. पञ्हावारे न सदिसं.)
३२. हेतुया तेरस, आरम्मणे पन्नरस, अधिपतिया पन्नरस, अनन्तरे सोळस…पे… पुरेजाते छ, पच्छाजाते नव, आसेवने अट्ठ, कम्मे तेरस, विपाके अट्ठ, आहारे तेरस…पे… मग्गे तेरस, विप्पयुत्ते द्वादस…पे… अविगते छब्बीस.
६. वितक्कत्तिकं
१-७. पटिच्चवारादि
१. पच्चयानुलोमं
हेतुपच्चयो
३३. सवितक्कसविचारं धम्मं पटिच्च नसवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया. सवितक्कसविचारं धम्मं पटिच्च नअवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया. सवितक्कसविचारं धम्मं पटिच्च नअवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया. सवितक्कसविचारं धम्मं पटिच्च नसवितक्कसविचारो च नअवितक्कअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया. सवितक्कसविचारं धम्मं पटिच्च नअवितक्कविचारमत्तो च नअवितक्कअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया. सवितक्कसविचारं धम्मं पटिच्च नसवितक्कसविचारो च नअवितक्कविचारमत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. सवितक्कसविचारं ¶ धम्मं पटिच्च नसवितक्कसविचारो च नअवितक्कविचारमत्तो च नअवितक्कअविचारो ¶ च धम्मा उप्पज्जन्ति हेतुपच्चया. (७)
३४. अवितक्कविचारमत्तं ¶ धम्मं पटिच्च नअवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया. अवितक्कविचारमत्तं धम्मं पटिच्च नसवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया. अवितक्कविचारमत्तं धम्मं पटिच्च नअवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया. अवितक्कविचारमत्तं धम्मं पटिच्च नसवितक्कसविचारो च नअवितक्कअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया. अवितक्कविचारमत्तं धम्मं पटिच्च नअवितक्कविचारमत्तो च नअवितक्कअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया. अवितक्कविचारमत्तं धम्मं पटिच्च नसवितक्कसविचारो च नअवितक्कविचारमत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. अवितक्कविचारमत्तं धम्मं पटिच्च नसवितक्कसविचारो च नअवितक्कविचारमत्तो च नअवितक्कअविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया. (७)
अवितक्कअविचारं धम्मं पटिच्च नअवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया…पे… सत्त.
सवितक्कसविचारञ्च अवितक्कअविचारञ्च धम्मं पटिच्च नसवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया…पे… सत्त.
अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च नसवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया…पे… सत्त.
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च धम्मं पटिच्च नसवितक्कसविचारो धम्मो ¶ उप्पज्जति हेतुपच्चया…पे… सत्त.
सवितक्कसविचारञ्च अवितक्कविचारमत्तञ्च अवितक्कअविचारञ्च धम्मं पटिच्च नसवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया…पे… सत्त. (संखित्तं.)
हेतुया एकूनपञ्ञास, आरम्मणे एकूनपञ्ञास…पे… अविगते एकूनपञ्ञास. (सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
७. पीतित्तिकं
१-७. पटिच्चवारादि
१. पच्चयानुलोमं
हेतुपच्चयो
३५. पीतिसहगतं ¶ धम्मं पटिच्च नपीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया. पीतिसहगतं धम्मं पटिच्च नसुखसहगतो धम्मो उप्पज्जति हेतुपच्चया. पीतिसहगतं धम्मं पटिच्च नउपेक्खासहगतो धम्मो उप्पज्जति ¶ हेतुपच्चया. पीतिसहगतं धम्मं पटिच्च नपीतिसहगतो च नउपेक्खासहगतो च धम्मा उप्पज्जन्ति हेतुपच्चया. पीतिसहगतं धम्मं पटिच्च नसुखसहगतो च नउपेक्खासहगतो च धम्मा उप्पज्जन्ति हेतुपच्चया. पीतिसहगतं धम्मं पटिच्च नपीतिसहगतो च नसुखसहगतो च धम्मा उप्पज्जन्ति हेतुपच्चया. पीतिसहगतं धम्मं पटिच्च नपीतिसहगतो च नसुखसहगतो च नउपेक्खासहगतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (७)
सुखसहगतं धम्मं पटिच्च नसुखसहगतो धम्मो उप्पज्जति हेतुपच्चया…पे… सत्त.
उपेक्खासहगतं ¶ धम्मं पटिच्च नउपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया…पे… सत्त.
पीतिसहगतञ्च सुखसहगतञ्च धम्मं पटिच्च नपीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया…पे… सत्त. (संखित्तं.)
हेतुया अट्ठवीस, आरम्मणे चतुवीस…पे… अविगते अट्ठवीस.
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पञ्हावारम्पि सब्बत्थ वित्थारेतब्बं).
८. दस्सनत्तिकं
१-७. पटिच्चवारादि
१. पच्चयानुलोमं
हेतुपच्चयो
३६. दस्सनेन ¶ पहातब्बं धम्मं पटिच्च नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. दस्सनेन पहातब्बं धम्मं पटिच्च नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. दस्सनेन पहातब्बं धम्मं पटिच्च ननेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. दस्सनेन पहातब्बं धम्मं पटिच्च नभावनाय पहातब्बो च ननेवदस्सनेन नभावनाय पहातब्बो च धम्मा उप्पज्जन्ति हेतुपच्चया. दस्सनेन पहातब्बं धम्मं पटिच्च नदस्सनेन पहातब्बो च नभावनाय पहातब्बो च धम्मा उप्पज्जन्ति हेतुपच्चया. (५)
भावनाय पहातब्बं धम्मं पटिच्च नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… पञ्च.
नेवदस्सनेन ¶ नभावनाय पहातब्बं धम्मं पटिच्च नदस्सनेन ¶ पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
दस्सनेन पहातब्बञ्च नेवदस्सनेन नभावनाय पहातब्बञ्च धम्मं पटिच्च नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
भावनाय पहातब्बञ्च नेवदस्सनेन नभावनाय पहातब्बञ्च धम्मं पटिच्च नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.)
हेतुया एकूनवीस…पे… अविगते एकूनवीस. (सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पञ्हावारम्पि वित्थारेतब्बं.)
९. दस्सनहेतुत्तिकं
१-७. पटिच्चवारादि
३७. दस्सनेन ¶ पहातब्बहेतुकं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)
हेतुया छब्बीस…पे… अविगते छब्बीस. (वित्थारेतब्बं.)
१०. आचयगामित्तिकं
१-७. पटिच्चवारादि
१. पच्चयानुलोमं
हेतुपच्चयो
३८. आचयगामिं धम्मं पटिच्च नआचयगामी धम्मो उप्पज्जति हेतुपच्चया. आचयगामिं धम्मं पटिच्च नअपचयगामी धम्मो उप्पज्जति हेतुपच्चया. आचयगामिं धम्मं पटिच्च ननेवाचयगामिनापचयगामी धम्मो उप्पज्जति हेतुपच्चया. आचयगामिं धम्मं पटिच्च नअपचयगामी च ननेवाचयगामिनापचयगामी च धम्मा उप्पज्जन्ति हेतुपच्चया. आचयगामिं धम्मं पटिच्च नआचयगामी च नअपचयगामी ¶ च धम्मा उप्पज्जन्ति हेतुपच्चया. (५)
अपचयगामिं धम्मं पटिच्च नअपचयगामी धम्मो उप्पज्जति हेतुपच्चया. अपचयगामिं धम्मं पटिच्च नआचयगामी धम्मो उप्पज्जति हेतुपच्चया. अपचयगामिं धम्मं पटिच्च ननेवाचयगामिनापचयगामी धम्मो उप्पज्जति हेतुपच्चया. अपचयगामिं धम्मं पटिच्च नआचयगामी च ननेवाचयगामिनापचयगामी च धम्मा उप्पज्जन्ति हेतुपच्चया. अपचयगामिं धम्मं पटिच्च नआचयगामी च नअपचयगामी च धम्मा उप्पज्जन्ति हेतुपच्चया. (५)
नेवाचयगामिनापचयगामिं ¶ ¶ धम्मं पटिच्च नआचयगामी धम्मो उप्पज्जति हेतुपच्चया. नेवाचयगामिनापचयगामिं धम्मं पटिच्च नअपचयगामी धम्मो उप्पज्जति हेतुपच्चया. नेवाचयगामिनापचयगामिं धम्मं पटिच्च नआचयगामी च नअपचयगामी च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
आचयगामिञ्च नेवाचयगामिनापचयगामिञ्च धम्मं पटिच्च नआचयगामी धम्मो उप्पज्जति हेतुपच्चया. आचयगामिञ्च नेवाचयगामिनापचयगामिञ्च धम्मं पटिच्च नअपचयगामी धम्मो उप्पज्जति हेतुपच्चया. आचयगामिञ्च नेवाचयगामिनापचयगामिञ्च धम्मं पटिच्च नआचयगामी च नअपचयगामी च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अपचयगामिञ्च नेवाचयगामिनापचयगामिञ्च धम्मं पटिच्च नआचयगामी ¶ धम्मो उप्पज्जति हेतुपच्चया. अपचयगामिञ्च नेवाचयगामिनापचयगामिञ्च धम्मं पटिच्च नअपचयगामी धम्मो उप्पज्जति हेतुपच्चया. अपचयगामिञ्च नेवाचयगामिनापचयगामिञ्च धम्मं पटिच्च नआचयगामी च नअपचयगामी च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)
हेतुया एकूनवीस. (सब्बत्थ वित्थारो.)
११. सेक्खत्तिकं
१-७. पटिच्चवारादि
१. पच्चयानुलोमं
हेतुपच्चयो
३९. सेक्खं धम्मं पटिच्च नसेक्खो धम्मो उप्पज्जति हेतुपच्चया. सेक्खं धम्मं पटिच्च नअसेक्खो धम्मो उप्पज्जति हेतुपच्चया. सेक्खं धम्मं पटिच्च ननेवसेक्खनासेक्खो धम्मो उप्पज्जति हेतुपच्चया. सेक्खं धम्मं पटिच्च नअसेक्खो च ननेवसेक्खनासेक्खो च धम्मा उप्पज्जन्ति हेतुपच्चया. सेक्खं धम्मं पटिच्च नसेक्खो च नअसेक्खो च धम्मा उप्पज्जन्ति हेतुपच्चया. (५)
असेक्खं ¶ धम्मं पटिच्च नअसेक्खो धम्मो उप्पज्जति हेतुपच्चया. असेक्खं धम्मं पटिच्च नसेक्खो धम्मो उप्पज्जति हेतुपच्चया. असेक्खं धम्मं पटिच्च ननेवसेक्खनासेक्खो धम्मो उप्पज्जति हेतुपच्चया. असेक्खं धम्मं पटिच्च नसेक्खो च ननेवसेक्खनासेक्खो च धम्मा उप्पज्जन्ति हेतुपच्चया. असेक्खं धम्मं पटिच्च नसेक्खो च नअसेक्खो च धम्मा उप्पज्जन्ति हेतुपच्चया ¶ . (५)
नेवसेक्खनासेक्खं ¶ धम्मं पटिच्च नसेक्खो धम्मो उप्पज्जति हेतुपच्चया. नेवसेक्खनासेक्खं धम्मं पटिच्च नअसेक्खो धम्मो उप्पज्जति हेतुपच्चया. नेवसेक्खनासेक्खं धम्मं पटिच्च नसेक्खो च नअसेक्खो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
सेक्खञ्च नेवसेक्खनासेक्खञ्च धम्मं पटिच्च नसेक्खो धम्मो उप्पज्जति हेतुपच्चया. सेक्खञ्च नेवसेक्खनासेक्खञ्च धम्मं पटिच्च नअसेक्खो धम्मो उप्पज्जति हेतुपच्चया. सेक्खञ्च नेवसेक्खनासेक्खञ्च धम्मं पटिच्च नसेक्खो च नअसेक्खो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
असेक्खञ्च नेवसेक्खनासेक्खञ्च धम्मं पटिच्च नसेक्खो धम्मो उप्पज्जति हेतुपच्चया. असेक्खञ्च नेवसेक्खनासेक्खञ्च धम्मं पटिच्च नअसेक्खो धम्मो उप्पज्जति हेतुपच्चया. असेक्खञ्च नेवसेक्खनासेक्खञ्च धम्मं पटिच्च नसेक्खो च नअसेक्खो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)
हेतुया एकूनवीस. (सब्बत्थ वित्थारो.)
१२. परित्तत्तिकं
१-७. पटिच्चवारादि
१. पच्चयानुलोमं
हेतुपच्चयो
४०. परित्तं ¶ धम्मं पटिच्च नपरित्तो धम्मो उप्पज्जति हेतुपच्चया. परित्तं धम्मं पटिच्च नमहग्गतो धम्मो उप्पज्जति हेतुपच्चया ¶ . परित्तं धम्मं पटिच्च नअप्पमाणो धम्मो उप्पज्जति हेतुपच्चया. परित्तं धम्मं पटिच्च नपरित्तो च नअप्पमाणो च धम्मा उप्पज्जन्ति हेतुपच्चया. परित्तं धम्मं पटिच्च नमहग्गतो च नअप्पमाणो च धम्मा उप्पज्जन्ति हेतुपच्चया. (५)
महग्गतं धम्मं पटिच्च नमहग्गतो धम्मो उप्पज्जति हेतुपच्चया. महग्गतं धम्मं पटिच्च नपरित्तो धम्मो उप्पज्जति हेतुपच्चया. महग्गतं धम्मं पटिच्च नअप्पमाणो धम्मो उप्पज्जति हेतुपच्चया. महग्गतं धम्मं पटिच्च नपरित्तो च नअप्पमाणो च धम्मा उप्पज्जन्ति हेतुपच्चया. महग्गतं धम्मं पटिच्च नमहग्गतो च नअप्पमाणो च धम्मा उप्पज्जन्ति हेतुपच्चया. (५)
अप्पमाणं धम्मं पटिच्च नअप्पमाणो धम्मो उप्पज्जति हेतुपच्चया. अप्पमाणं धम्मं पटिच्च नपरित्तो धम्मो उप्पज्जति हेतुपच्चया. अप्पमाणं धम्मं पटिच्च ¶ नमहग्गतो धम्मो उप्पज्जति हेतुपच्चया. अप्पमाणं धम्मं पटिच्च नमहग्गतो च नअप्पमाणो च धम्मा उप्पज्जन्ति हेतुपच्चया. अप्पमाणं धम्मं पटिच्च नपरित्तो च नमहग्गतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (५)
परित्तञ्च अप्पमाणञ्च धम्मं पटिच्च नमहग्गतो धम्मो उप्पज्जति हेतुपच्चया. परित्तञ्च अप्पमाणञ्च धम्मं पटिच्च ¶ नअप्पमाणो धम्मो उप्पज्जति हेतुपच्चया. परित्तञ्च अप्पमाणञ्च ¶ धम्मं पटिच्च नमहग्गतो च नअप्पमाणो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
परित्तञ्च महग्गतञ्च धम्मं पटिच्च नपरित्तो धम्मो उप्पज्जति हेतुपच्चया. परित्तञ्च महग्गतञ्च धम्मं पटिच्च नमहग्गतो धम्मो उप्पज्जति हेतुपच्चया. परित्तञ्च महग्गतञ्च धम्मं पटिच्च नअप्पमाणो धम्मो उप्पज्जति हेतुपच्चया. परित्तञ्च महग्गतञ्च धम्मं पटिच्च नपरित्तो च नअप्पमाणो च धम्मा उप्पज्जन्ति हेतुपच्चया. परित्तञ्च महग्गतञ्च धम्मं पटिच्च नमहग्गतो च नअप्पमाणो च धम्मा उप्पज्जन्ति हेतुपच्चया. (५) (संखित्तं.)
हेतुया तेवीस, आरम्मणे चुद्दस. (सब्बत्थ वित्थारेतब्बं.)
१३. परित्तारम्मणत्तिकं
१-७. पटिच्चवारादि
४१. परित्तारम्मणं धम्मं पटिच्च नपरित्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया….
हेतुया एकवीस…पे… अविगते एकवीस.
१४. हीनत्तिकं
१-७. पटिच्चवारादि
४२. हीनं धम्मं पटिच्च नहीनो धम्मो उप्पज्जति हेतुपच्चया. (संकिलिट्ठसंकिलेसिकत्तिकसदिसं.)
हेतुया ¶ एकूनवीस…पे… अविगते एकूनवीस.
१५. मिच्छत्तत्तिकं
१-७. पटिच्चवारादि
१. पच्चयानुलोमं
हेतुपच्चयो
४३. मिच्छत्तनियतं ¶ धम्मं पटिच्च नमिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया. मिच्छत्तनियतं धम्मं पटिच्च नसम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया ¶ . मिच्छत्तनियतं धम्मं पटिच्च नअनियतो धम्मो उप्पज्जति हेतुपच्चया. मिच्छत्तनियतं धम्मं पटिच्च नसम्मत्तनियतो च नअनियतो च धम्मा उप्पज्जन्ति हेतुपच्चया. मिच्छत्तनियतं धम्मं पटिच्च नमिच्छत्तनियतो च नसम्मत्तनियतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (५)
सम्मत्तनियतं धम्मं पटिच्च नसम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया. सम्मत्तनियतं धम्मं पटिच्च नमिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया. सम्मत्तनियतं धम्मं पटिच्च नअनियतो धम्मो उप्पज्जति हेतुपच्चया. सम्मत्तनियतं धम्मं पटिच्च नमिच्छत्तनियतो च नअनियतो च धम्मा उप्पज्जन्ति हेतुपच्चया. सम्मत्तनियतं धम्मं पटिच्च नमिच्छत्तनियतो च नसम्मत्तनियतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (५)
अनियतं धम्मं पटिच्च नमिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
मिच्छत्तनियतञ्च अनियतञ्च धम्मं पटिच्च नमिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
सम्मत्तनियतञ्च ¶ अनियतञ्च धम्मं पटिच्च नमिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.)
हेतुया एकूनवीस. (सब्बत्थ वित्थारेतब्बं.)
१६. मग्गारम्मणत्तिकं
१-७. पटिच्चवारादि
४४. मग्गारम्मणं ¶ धम्मं पटिच्च नमग्गारम्मणो धम्मो उप्पज्जति हेतुपच्चया. मग्गारम्मणं धम्मं पटिच्च नमग्गहेतुको धम्मो उप्पज्जति हेतुपच्चया. मग्गारम्मणं धम्मं पटिच्च नमग्गाधिपति धम्मो उप्पज्जति हेतुपच्चया. मग्गारम्मणं धम्मं पटिच्च नमग्गारम्मणो च नमग्गाधिपति च धम्मा उप्पज्जन्ति हेतुपच्चया. मग्गारम्मणं धम्मं पटिच्च नमग्गहेतुको च नमग्गाधिपति च धम्मा उप्पज्जन्ति हेतुपच्चया. मग्गारम्मणं धम्मं पटिच्च नमग्गारम्मणो च नमग्गहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. मग्गारम्मणं धम्मं पटिच्च नमग्गारम्मणो च नमग्गहेतुको च नमग्गाधिपति च धम्मा उप्पज्जन्ति हेतुपच्चया. (७) (संखित्तं.)
हेतुया पञ्चतिंस…पे… अविगते पञ्चतिंस. (सब्बत्थ वित्थारेतब्बं.)
१७. उप्पन्नत्तिकं
७. पञ्हावारो
४५. उप्पन्नो ¶ धम्मो नअनुप्पन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. (संखित्तं.)
हेतुया तीणि, आरम्मणे नव.
१८. अतीतत्तिकं
७. पञ्हावारो
४६. पच्चुप्पन्नो ¶ धम्मो नअतीतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (संखित्तं.)
हेतुया तीणि, आरम्मणे नव.
१९. अतीतारम्मणत्तिकं
१-७. पटिच्चवारादि
४७. अतीतारम्मणं ¶ धम्मं पटिच्च नअतीतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. अतीतारम्मणं धम्मं पटिच्च नअनागतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. अतीतारम्मणं धम्मं पटिच्च नपच्चुप्पन्नारम्मणो धम्मो उप्पज्जति हेतुपच्चया. अतीतारम्मणं धम्मं पटिच्च नअतीतारम्मणो च नपच्चुप्पन्नारम्मणो च धम्मा उप्पज्जन्ति हेतुपच्चया. अतीतारम्मणं धम्मं पटिच्च नअनागतारम्मणो च नपच्चुप्पन्नारम्मणो च धम्मा उप्पज्जन्ति हेतुपच्चया. अतीतारम्मणं धम्मं पटिच्च नअतीतारम्मणो च नअनागतारम्मणो च धम्मा उप्पज्जन्ति हेतुपच्चया. अतीतारम्मणं धम्मं पटिच्च नअतीतारम्मणो च नअनागतारम्मणो च नपच्चुप्पन्नारम्मणो च धम्मा उप्पज्जन्ति हेतुपच्चया. (७) (संखित्तं.)
हेतुया एकवीस…पे… अविगते एकवीस.
२०. अज्झत्तत्तिकं
१-७. पटिच्चवारादि
४८. अज्झत्तं धम्मं पटिच्च नबहिद्धा धम्मो उप्पज्जति हेतुपच्चया. (१)
बहिद्धा धम्मं पटिच्च नअज्झत्तो धम्मो उप्पज्जति हेतुपच्चया ¶ … हेतुया द्वे. (सब्बत्थ वित्थारो.)
२१. अज्झत्तारम्मणत्तिकं
१-७. पटिच्चवारादि
४९. अज्झत्तारम्मणं ¶ धम्मं पटिच्च नअज्झत्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया.
हेतुया छ.
२२. सनिदस्सनत्तिकं
१-७. पटिच्चवारादि
१. पच्चयानुलोमं
हेतुपच्चयो
५०. अनिदस्सनसप्पटिघं ¶ धम्मं पटिच्च नअनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनसप्पटिघं धम्मं पटिच्च नसनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनसप्पटिघं धम्मं पटिच्च नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनसप्पटिघं धम्मं पटिच्च नसनिदस्सनसप्पटिघो च नअनिदस्सनअप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. अनिदस्सनसप्पटिघं धम्मं पटिच्च नअनिदस्सनसप्पटिघो च नअनिदस्सनअप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. अनिदस्सनसप्पटिघं धम्मं पटिच्च नसनिदस्सनसप्पटिघो च नअनिदस्सनसप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. (६)
अनिदस्सनअप्पटिघं धम्मं पटिच्च नअनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… छ.
अनिदस्सनसप्पटिघञ्च अनिदस्सनअप्पटिघञ्च धम्मं पटिच्च नसनिदस्सनसप्पटिघो ¶ धम्मो उप्पज्जति हेतुपच्चया… छ. (संखित्तं.)
हेतुया अट्ठारस, आरम्मणे तीणि…पे… अविगते अट्ठारस. (सब्बत्थ वित्थारो. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)
हेतु-आरम्मणपच्चया
५१. अनिदस्सनअप्पटिघो धम्मो नअनिदस्सनअप्पटिघस्स धम्मस्स हेतुपच्चयेन पच्चयो. अनिदस्सनअप्पटिघो धम्मो नसनिदस्सनसप्पटिघस्स धम्मस्स हेतुपच्चयेन पच्चयो. अनिदस्सनअप्पटिघो धम्मो नअनिदस्सनसप्पटिघस्स धम्मस्स हेतुपच्चयेन पच्चयो. अनिदस्सनअप्पटिघो ¶ ¶ धम्मो नसनिदस्सनसप्पटिघस्स च नअनिदस्सनअप्पटिघस्स च धम्मस्स हेतुपच्चयेन पच्चयो. नअनिदस्सनअप्पटिघो धम्मो नअनिदस्सनसप्पटिघस्स च नअनिदस्सनअप्पटिघस्स च धम्मस्स हेतुपच्चयेन पच्चयो. अनिदस्सनअप्पटिघो धम्मो नसनिदस्सनसप्पटिघस्स च नअनिदस्सनसप्पटिघस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (६)
सनिदस्सनसप्पटिघो धम्मो नसनिदस्सनसप्पटिघस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि. (संखित्तं.)
५२. हेतुया छ, आरम्मणे नव. (पञ्हावारं वित्थारेतब्बं.)
धम्मानुलोमपच्चनीये तिकपट्ठानं निट्ठितं.