📜

धम्मानुलोमपच्चनीये दुकपट्ठानं

१. हेतुदुकं

१-७. पटिच्चवारादि

१. पच्चयानुलोमं

हेतुपच्चयो

. हेतुं धम्मं पटिच्च नहेतु धम्मो उप्पज्जति हेतुपच्चया – हेतुं धम्मं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे…पे… हेतुं धम्मं पटिच्च ननहेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुं धम्मं पटिच्च नहेतु च ननहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नहेतुं धम्मं पटिच्च ननहेतु धम्मो उप्पज्जति हेतुपच्चया. नहेतुं धम्मं पटिच्च नहेतु धम्मो उप्पज्जति हेतुपच्चया. नहेतुं धम्मं पटिच्च नहेतु च ननहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

हेतुञ्च नहेतुञ्च धम्मं पटिच्च नहेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुञ्च नहेतुञ्च धम्मं पटिच्च ननहेतु धम्मो उप्पज्जति हेतुपच्चया. हेतुञ्च नहेतुञ्च धम्मं पटिच्च नहेतु च ननहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)

हेतुया नव, आरम्मणे नव…पे… अविगते नव. (सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)

हेतु-आरम्मणपच्चया

. हेतु धम्मो नहेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

हेतु धम्मो नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.

नहेतु धम्मो ननहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.

हेतु च नहेतु च धम्मा नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि. (संखित्तं.)

. हेतुया तीणि, आरम्मणे नव…पे… अविगते नव. (पञ्हावारम्पि एवं वित्थारेतब्बं.)

२. सहेतुकदुकं

१-७. पटिच्चवारादि

. सहेतुकं धम्मं पटिच्च नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. सहेतुकं धम्मं पटिच्च नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. सहेतुकं धम्मं पटिच्च नसहेतुको च नअहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

अहेतुकं धम्मं पटिच्च नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. अहेतुकं धम्मं पटिच्च नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. अहेतुकं धम्मं पटिच्च नसहेतुको च नअहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

सहेतुकञ्च अहेतुकञ्च धम्मं पटिच्च नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. सहेतुकञ्च अहेतुकञ्च धम्मं पटिच्च नअहेतुको धम्मो उप्पज्जति हेतुपच्चया. सहेतुकञ्च अहेतुकञ्च धम्मं पटिच्च नसहेतुको च नअहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)

हेतुया नव, आरम्मणे छ…पे… अविगते नव. (सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

३. हेतुसम्पयुत्तदुकं

१-७. पटिच्चवारादि

. हेतुसम्पयुत्तं धम्मं पटिच्च नहेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. हेतुसम्पयुत्तं धम्मं पटिच्च नहेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. हेतुसम्पयुत्तं धम्मं पटिच्च नहेतुसम्पयुत्तो च नहेतुविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

हेतुविप्पयुत्तं धम्मं पटिच्च नहेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. हेतुविप्पयुत्तं धम्मं पटिच्च नहेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. हेतुविप्पयुत्तं धम्मं पटिच्च नहेतुसम्पयुत्तो च नहेतुविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

हेतुसम्पयुत्तञ्च हेतुविप्पयुत्तञ्च धम्मं पटिच्च नहेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. हेतुसम्पयुत्तञ्च हेतुविप्पयुत्तञ्च धम्मं पटिच्च नहेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. हेतुसम्पयुत्तञ्च हेतुविप्पयुत्तञ्च धम्मं पटिच्च नहेतुसम्पयुत्तो च नहेतुविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)

हेतुया नव. (सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

४. हेतुसहेतुकदुकं

१-७. पटिच्चवारादि

. हेतुञ्चेव सहेतुकञ्च धम्मं पटिच्च नहेतु चेव नअहेतुको च धम्मो उप्पज्जति हेतुपच्चया. हेतुञ्चेव सहेतुकञ्च धम्मं पटिच्च नअहेतुको चेव ननहेतु च धम्मो उप्पज्जति हेतुपच्चया. हेतुञ्चेव सहेतुकञ्च धम्मं पटिच्च नहेतु चेव नअहेतुको च नअहेतुको चेव ननहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च नअहेतुको चेव ननहेतु च धम्मो उप्पज्जति हेतुपच्चया. सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च नहेतु चेव नअहेतुको च धम्मो उप्पज्जति हेतुपच्चया. सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च नहेतु चेव नअहेतुको च नअहेतुको चेव ननहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

हेतुञ्चेव सहेतुकञ्च सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च नहेतु चेव नअहेतुको च धम्मो उप्पज्जति हेतुपच्चया. हेतुञ्चेव सहेतुकञ्च सहेतुकञ्चेव न च हेतुञ्च धम्मं पटिच्च नअहेतुको चेव ननहेतु च धम्मो उप्पज्जति हेतुपच्चया. हेतुञ्चेव सहेतुकञ्च सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च नहेतु चेव नअहेतुको च नअहेतुको चेव ननहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)

हेतुया नव. (सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

५. हेतुहेतुसम्पयुत्तदुकं

१-७. पटिच्चवारादि

. हेतुञ्चेव हेतुसम्पयुत्तञ्च धम्मं पटिच्च नहेतु चेव नहेतुविप्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया. हेतुञ्चेव हेतुसम्पयुत्तञ्च धम्मं पटिच्च नहेतुविप्पयुत्तो चेव ननहेतु च धम्मो उप्पज्जति हेतुपच्चया. हेतुञ्चेव हेतुसम्पयुत्तञ्च धम्मं पटिच्च नहेतु चेव नहेतुविप्पयुत्तो च नहेतुविप्पयुत्तो चेव ननहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

हेतुसम्पयुत्तञ्चेव न च हेतुं धम्मं पटिच्च नहेतुविप्पयुत्तो चेव ननहेतु च धम्मो उप्पज्जति हेतुपच्चया. हेतुसम्पयुत्तञ्चेव न च हेतुं धम्मं पटिच्च नहेतु चेव नहेतुविप्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया. हेतुसम्पयुत्तञ्चेव न च हेतुं धम्मं पटिच्च नहेतु चेव नहेतुविप्पयुत्तो च नहेतुविप्पयुत्तो चेव ननहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

हेतुञ्चेव हेतुसम्पयुत्तञ्च हेतुसम्पयुत्तञ्चेव न च हेतुञ्च धम्मं पटिच्च नहेतु चेव नहेतुविप्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया. हेतुञ्चेव हेतुसम्पयुत्तञ्च हेतुसम्पयुत्तञ्चेव न च हेतुञ्च धम्मं पटिच्च नहेतुविप्पयुत्तो चेव ननहेतु धम्मो च उप्पज्जति हेतुपच्चया. हेतुञ्चेव हेतुसम्पयुत्तञ्च हेतुसम्पयुत्तञ्चेव न च हेतुञ्च धम्मं पटिच्च नहेतु चेव नहेतुविप्पयुत्तो च नहेतुविप्पयुत्तो चेव ननहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)

हेतुया नव. (सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

६. नहेतुसहेतुकदुकं

१-७. पटिच्चवारादि

. नहेतुं सहेतुकं धम्मं पटिच्च नहेतु नसहेतुको धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव. (सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)

हेतुगोच्छकं निट्ठितं.

७-८. सप्पच्चयदुकादि

१-७. पटिच्चवारादि

. सप्पच्चयं धम्मं पटिच्च नअप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.) हेतुया एकं.

१०. सप्पच्चयो धम्मो नअप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो.

अप्पच्चयो धम्मो नअप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (सङ्खतं सप्पच्चयसदिसं.)

९. सनिदस्सनदुकं

१-७. पटिच्चवारादि

११. अनिदस्सनं धम्मं पटिच्च नअनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनं धम्मं पटिच्च नसनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनं धम्मं पटिच्च नसनिदस्सनो च नअनिदस्सनो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)

हेतुया तीणि. (सब्बत्थ वित्थारो.)

१०. सप्पटिघदुकं

१-७. पटिच्चवारादि

१२. सप्पटिघं धम्मं पटिच्च नसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. सप्पटिघं धम्मं पटिच्च नअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. सप्पटिघं धम्मं पटिच्च नसप्पटिघो च नअप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

अप्पटिघं धम्मं पटिच्च नअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. अप्पटिघं धम्मं पटिच्च नसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. अप्पटिघं धम्मं पटिच्च नसप्पटिघो च नअप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

सप्पटिघञ्च अप्पटिघञ्च धम्मं पटिच्च नसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. सप्पटिघञ्च अप्पटिघञ्च धम्मं पटिच्च नअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. सप्पटिघञ्च अप्पटिघञ्च धम्मं पटिच्च नसप्पटिघो च नअप्पटिघो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)

हेतुया नव. (सब्बत्थ वित्थारो.)

११. रूपीदुकं

१-७. पटिच्चवारादि

१३. रूपिं धम्मं पटिच्च नरूपी धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव. (सब्बत्थ वित्थारो.)

१२. लोकियदुकं

१-७. पटिच्चवारादि

१४. लोकियं धम्मं पटिच्च नलोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया. (१)

लोकुत्तरं धम्मं पटिच्च नलोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया. लोकुत्तरं धम्मं पटिच्च नलोकियो धम्मो उप्पज्जति हेतुपच्चया. (लोकुत्तरं धम्मं पटिच्च नलोकियो च नलोकुत्तरो च धम्मा उप्पज्जन्ति हेतुपच्चया.) [अयं सङ्ख्या विचारेतब्बा, नलोकियनलोकुत्तरधम्मो नाम नत्थि] (३)

लोकियञ्च लोकुत्तरञ्च धम्मं पटिच्च नलोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया पञ्च. (सब्बत्थ पञ्च.)

१३. केनचिविञ्ञेय्यदुकं

१-७. पटिच्चवारादि

१५. केनचि विञ्ञेय्यं धम्मं पटिच्च नकेनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया. केनचि विञ्ञेय्यं धम्मं पटिच्च ननकेनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया. केनचि विञ्ञेय्यं धम्मं पटिच्च नकेनचि विञ्ञेय्यो च ननकेनचि विञ्ञेय्यो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नकेनचि विञ्ञेय्यं धम्मं पटिच्च ननकेनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

केनचि विञ्ञेय्यञ्च नकेनचि विञ्ञेय्यञ्च धम्मं पटिच्च नकेनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.) हेतुया नव. (सब्बत्थ नव.)

चूळन्तरदुकं निट्ठितं.

१४. आसवदुकं

१-७. पटिच्चवारादि

१६. आसवं धम्मं पटिच्च नोआसवो धम्मो उप्पज्जति हेतुपच्चया. आसवं धम्मं पटिच्च ननोआसवो धम्मो उप्पज्जति हेतुपच्चया. आसवं धम्मं पटिच्च नोआसवो च ननोआसवो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नोआसवं धम्मं पटिच्च ननोआसवो धम्मो उप्पज्जति हेतुपच्चया. नोआसवं धम्मं पटिच्च नोआसवो धम्मो उप्पज्जति हेतुपच्चया. नोआसवं धम्मं पटिच्च नोआसवो च ननोआसवो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

आसवञ्च नोआसवञ्च धम्मं पटिच्च नोआसवो धम्मो उप्पज्जति हेतुपच्चया. आसवञ्च नोआसवञ्च धम्मं पटिच्च ननोआसवो धम्मो उप्पज्जति हेतुपच्चया. आसवञ्च नोआसवञ्च धम्मं पटिच्च नोआसवो च ननोआसवो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.) हेतुया नव. (सब्बत्थ नव.)

१५. सासवदुकं

१-७. पटिच्चवारादि

१७. सासवं धम्मं पटिच्च नअनासवो धम्मो उप्पज्जति हेतुपच्चया. (१)

अनासवं धम्मं पटिच्च नअनासवो धम्मो उप्पज्जति हेतुपच्चया. अनासवं धम्मं पटिच्च नसासवो धम्मो उप्पज्जति हेतुपच्चया. अनासवं धम्मं पटिच्च नसासवो च नअनासवो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

सासवञ्च अनासवञ्च धम्मं पटिच्च नअनासवो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया पञ्च. (सब्बत्थ वित्थारो.)

१६. आसवसम्पयुत्तदुकं

१-७. पटिच्चवारादि

१८. आसवसम्पयुत्तं धम्मं पटिच्च नआसवसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. आसवसम्पयुत्तं धम्मं पटिच्च नआसवविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. आसवसम्पयुत्तं धम्मं पटिच्च नआसवसम्पयुत्तो च नआसवविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

आसवविप्पयुत्तं धम्मं पटिच्च नआसवविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. आसवविप्पयुत्तं धम्मं पटिच्च नआसवसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. आसवविप्पयुत्तं धम्मं पटिच्च नआसवसम्पयुत्तो च नआसवविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पटिच्च नआसवसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पटिच्च नआसवविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्च धम्मं पटिच्च नआसवसम्पयुत्तो च नआसवविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)

हेतुया नव. (सब्बत्थ नव.)

१७. आसवसासवदुकं

१-७. पटिच्चवारादि

१९. आसवञ्चेव सासवञ्च धम्मं पटिच्च नआसवो चेव नअनासवो च धम्मो उप्पज्जति हेतुपच्चया. आसवञ्चेव सासवञ्च धम्मं पटिच्च नअनासवो चेव ननो च आसवो धम्मो उप्पज्जति हेतुपच्चया. आसवञ्चेव सासवञ्च धम्मं पटिच्च नआसवो चेव नअनासवो च नअनासवो चेव ननो च आसवो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

सासवञ्चेव नो च आसवं धम्मं पटिच्च नअनासवो चेव ननो च आसवो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

आसवञ्चेव सासवञ्च सासवञ्चेव नो च आसवञ्च धम्मं पटिच्च नआसवो चेव नअनासवो च धम्मो उप्पज्जति हेतुपच्चया… तीणि. हेतुया नव. (सब्बत्थ नव.)

१८. आसवआसवसम्पयुत्तदुकं

१-७. पटिच्चवारादि

२०. आसवञ्चेव आसवसम्पयुत्तञ्च धम्मं पटिच्च नआसवो चेव नआसवविप्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया… तीणि.

आसवसम्पयुत्तञ्चेव नो च आसवं धम्मं पटिच्च नआसवविप्पयुत्तो चेव ननो च आसवो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

आसवञ्चेव आसवसम्पयुत्तञ्च आसवविप्पयुत्तञ्चेव नो च आसवञ्च धम्मं पटिच्च नोआसवो चेव नआसवविप्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.) हेतुया नव. (सब्बत्थ नव).

१९. आसवविप्पयुत्तसासवदुकं

१-७. पटिच्चवारादि

२१. आसवविप्पयुत्तं सासवं धम्मं पटिच्च आसवविप्पयुत्तो नअनासवो धम्मो उप्पज्जति हेतुपच्चया. (१)

आसवविप्पयुत्तं अनासवं धम्मं पटिच्च आसवविप्पयुत्तो नअनासवो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

आसवविप्पयुत्तं सासवञ्च आसवविप्पयुत्तं अनासवञ्च धम्मं पटिच्च आसवविप्पयुत्तो ननोअनासवो धम्मो उप्पज्जति हेतुपच्चया. (१)

हेतुया पञ्च…पे… अविगते पञ्च. (सब्बत्थ वित्थारो.)

आसवगोच्छकं निट्ठितं.

२०-४९. सञ्ञोजनदुकादि

१-७. पटिच्चवारादि

२२. सञ्ञोजनं धम्मं पटिच्च नोसञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया…पे… गन्थं धम्मं पटिच्च नोगन्थो धम्मो उप्पज्जति हेतुपच्चया…पे… ओघं धम्मं पटिच्च नोओघो धम्मो उप्पज्जति हेतुपच्चया…पे… योगं धम्मं पटिच्च नोयोगो धम्मो उप्पज्जति हेतुपच्चया…पे… नीवरणं धम्मं पटिच्च नोनीवरणो धम्मो उप्पज्जति हेतुपच्चया.

५०-५४. परामासदुकानि

१-७. पटिच्चवारादि

२३. परामासं धम्मं पटिच्च नोपरामासो धम्मो उप्पज्जति हेतुपच्चया. (आसवगोच्छकसदिसं.)

५५. सारम्मणदुकं

१-७. पटिच्चवारादि

२४. सारम्मणं धम्मं पटिच्च नसारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अनारम्मणं धम्मं पटिच्च नअनारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

सारम्मणञ्च अनारम्मणञ्च धम्मं पटिच्च नसारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (संखित्तं.)

हेतुया नव…पे… अविगते नव. (सब्बत्थ वित्थारो.)

५६. चित्तदुकं

१-७. पटिच्चवारादि

२५. चित्तं धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति हेतुपच्चया. एकं.

नोचित्तं धम्मं पटिच्च ननोचित्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

चित्तञ्च नोचित्तञ्च धम्मं पटिच्च नोचित्तो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं. पञ्च).

५७-६८. चेतसिकदुकादि

१-७. पटिच्चवारादि

२६. चेतसिकं धम्मं पटिच्च नचेतसिको धम्मो उप्पज्जति हेतुपच्चया.

२७. चित्तसम्पयुत्तं धम्मं पटिच्च नचित्तसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया…पे….

चित्तसंसट्ठं धम्मं पटिच्च नचित्तसंसट्ठो धम्मो उप्पज्जति हेतुपच्चया.

२८. चित्तसमुट्ठानं धम्मं पटिच्च नचित्तसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया.

२९. चित्तसहभुं धम्मं पटिच्च नचित्तसहभू धम्मो उप्पज्जति हेतुपच्चया…पे… चित्तानुपरिवत्तिं धम्मं पटिच्च नचित्तानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया…पे… चित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च नचित्तसंसट्ठसमुट्ठानो धम्मो उप्पज्जति हेतुपच्चया…पे… चित्तसंसट्ठसमुट्ठानसहभुं धम्मं पटिच्च नचित्तसंसट्ठसमुट्ठानसहभू धम्मो उप्पज्जति हेतुपच्चया…पे… चित्तसंसट्ठसमुट्ठानानुपरिवत्तिं धम्मं पटिच्च नचित्तसंसट्ठसमुट्ठानानुपरिवत्ती धम्मो उप्पज्जति हेतुपच्चया.

३०. अज्झत्तिकं धम्मं पटिच्च नअज्झत्तिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.

बाहिरं धम्मं पटिच्च नबाहिरो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अज्झत्तिकञ्च बाहिरञ्च धम्मं पटिच्च नअज्झत्तिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.

३१. उपादा धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति हेतुपच्चया. (१)

नोउपादा धम्मं पटिच्च ननोउपादा धम्मो उप्पज्जति हेतुपच्चया… तीणि.

उपादा च नोउपादा च धम्मं पटिच्च नोउपादा धम्मो उप्पज्जति हेतुपच्चया. (१)

३२. उपादिन्नं धम्मं पटिच्च नउपादिन्नो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अनुपादिन्नं धम्मं पटिच्च नअनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया. (१)

उपादिन्नञ्च अनुपादिन्नञ्च धम्मं पटिच्च नउपादिन्नो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया पञ्च…पे… अविगते पञ्च. (सब्बत्थ वित्थारो.)

महन्तरदुकं निट्ठितं.

६९-७४. उपादानगोच्छकं

३३. उपादानं धम्मं पटिच्च नोउपादानो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

७५-८२. किलेसगोच्छकं

३४. किलेसं धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

८३. दस्सनेनपहातब्बदुकं

३५. दस्सनेन पहातब्बं धम्मं पटिच्च नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. दस्सनेन पहातब्बं धम्मं पटिच्च ननदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. दस्सनेन पहातब्बं धम्मं पटिच्च नदस्सनेन पहातब्बो च ननदस्सनेन पहातब्बो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नदस्सनेन पहातब्बं धम्मं पटिच्च नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. (१)

दस्सनेन पहातब्बञ्च नदस्सनेन पहातब्बञ्च धम्मं पटिच्च नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)

हेतुया पञ्च…पे… अविगते पञ्च.

८४. भावनायपहातब्बदुकं

३६. भावनाय पहातब्बं धम्मं पटिच्च नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. भावनाय पहातब्बं धम्मं पटिच्च ननभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. भावनाय पहातब्बं धम्मं पटिच्च नभावनाय पहातब्बो च ननभावनाय पहातब्बो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

नभावनाय पहातब्बं धम्मं पटिच्च नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. (१)

भावनाय पहातब्बञ्च नभावनाय पहातब्बञ्च धम्मं पटिच्च नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. (१)

हेतुया पञ्च.

८५. दस्सनेनपहातब्बहेतुकदुकं

३७. दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया. दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च ननदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.)

हेतुया नव.

८६. भावनायपहातब्बहेतुकदुकं

३८. भावनाय पहातब्बहेतुकं धम्मं पटिच्च नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया. भावनाय पहातब्बहेतुकं धम्मं पटिच्च ननभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

८७-८८. सवितक्कदुकादि

३९. सवितक्कं धम्मं पटिच्च नसवितक्को धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अवितक्कं धम्मं पटिच्च नअवितक्को धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.) हेतुया नव.

४०. सविचारं धम्मं पटिच्च नसविचारो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अविचारं धम्मं पटिच्च नअविचारो धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं.) हेतुया नव.

८९-९२. सप्पीतिकदुकादि

४१. सप्पीतिकं धम्मं पटिच्च नसप्पीतिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अप्पीतिकं धम्मं पटिच्च नअप्पीतिको धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

४२. पीतिसहगतं धम्मं पटिच्च नपीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नपीतिसहगतं धम्मं पटिच्च ननपीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

४३. सुखसहगतं धम्मं पटिच्च नसुखसहगतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नसुखसहगतं धम्मं पटिच्च ननसुखसहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

४४. उपेक्खासहगतं धम्मं पटिच्च नउपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नउपेक्खासहगतं धम्मं पटिच्च ननउपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

९३-९५. कामावचरादिदुकानि

४५. कामावचरं धम्मं पटिच्च नकामावचरो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नकामावचरं धम्मं पटिच्च ननकामावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

४६. रूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नरूपावचरं धम्मं पटिच्च ननरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… हेतुया नव.

४७. अरूपावचरं धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नअरूपावचरं धम्मं पटिच्च ननअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया. (१)

अरूपावचरञ्च नअरूपावचरञ्च धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया. (१) हेतुया पञ्च.

९६. परियापन्नदुकं

४८. परियापन्नं धम्मं पटिच्च नअपरियापन्नो धम्मो उप्पज्जति हेतुपच्चया. (१)

अपरियापन्नं धम्मं पटिच्च नअपरियापन्नो धम्मो उप्पज्जति हेतुपच्चया. अपरियापन्नं धम्मं पटिच्च नपरियापन्नो धम्मो उप्पज्जति हेतुपच्चया. अपरियापन्नं धम्मं पटिच्च नपरियापन्नो च नअपरियापन्नो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

परियापन्नञ्च अपरियापन्नञ्च धम्मं पटिच्च नअपरियापन्नो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.) हेतुया पञ्च.

९७. निय्यानिकदुकं

४९. निय्यानिकं धम्मं पटिच्च ननिय्यानिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अनिय्यानिकं धम्मं पटिच्च ननिय्यानिको धम्मो उप्पज्जति हेतुपच्चया. (१)

निय्यानिकञ्च अनिय्यानिकञ्च धम्मं पटिच्च ननिय्यानिको धम्मो उप्पज्जति हेतुपच्चया. (१) हेतुया पञ्च.

९८. नियतदुकं

५०. नियतं धम्मं पटिच्च ननियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

अनियतं धम्मं पटिच्च ननियतो धम्मो उप्पज्जति हेतुपच्चया. (१)

नियतञ्च अनियतञ्च धम्मं पटिच्च ननियतो धम्मो उप्पज्जति हेतुपच्चया. (१) हेतुया पञ्च.

९९. सउत्तरदुकं

५१. सउत्तरं धम्मं पटिच्च नअनुत्तरो धम्मो उप्पज्जति हेतुपच्चया. (१)

अनुत्तरं धम्मं पटिच्च नअनुत्तरो धम्मो उप्पज्जति हेतुपच्चया. अनुत्तरं धम्मं पटिच्च नसउत्तरो धम्मो उप्पज्जति हेतुपच्चया. अनुत्तरं धम्मं पटिच्च नसउत्तरो च नअनुत्तरो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

सउत्तरञ्च अनुत्तरञ्च धम्मं पटिच्च नअनुत्तरो धम्मो उप्पज्जति हेतुपच्चया. (१) हेतुया पञ्च.

१००. सरणदुकं

१-६. पटिच्चवारादि

५२. सरणं धम्मं पटिच्च नसरणो धम्मो उप्पज्जति हेतुपच्चया. सरणं धम्मं पटिच्च नअरणो धम्मो उप्पज्जति हेतुपच्चया. सरणं धम्मं पटिच्च नसरणो च नअरणो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)

अरणं धम्मं पटिच्च नअरणो धम्मो उप्पज्जति हेतुपच्चया. (१)

सरणञ्च अरणञ्च धम्मं पटिच्च नसरणो धम्मो उप्पज्जति हेतुपच्चया. (१) हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च.

पच्चनीयं

नहेतुपच्चयो

५३. सरणं धम्मं पटिच्च नसरणो धम्मो उप्पज्जति नहेतुपच्चया. (१)

अरणं धम्मं पटिच्च ननअरणो धम्मो उप्पज्जति नहेतुपच्चया. (संखित्तं.)

नहेतुया द्वे, न आरम्मणे तीणि…पे… नोविगते तीणि.

(सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)

१००. सरणदुकं

७. पञ्हावारो

५४. सरणो धम्मो नसरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. सरणो धम्मो नअरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. सरणो धम्मो नसरणस्स च नअरणस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (३)

अरणो धम्मो नसरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)

५५. सरणो धम्मो नसरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. सरणो धम्मो नअरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (संखित्तं.)

हेतुया चत्तारि, आरम्मणे चत्तारि, अधिपतिया पञ्च, अनन्तरे चत्तारि…पे… अविगते सत्त.

पच्चनीयुद्धारो

५६. सरणो धम्मो नसरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, सहजातपच्चयेन पच्चयो, उपनिस्सयपच्चयेन पच्चयो, पच्छाजातपच्चयेन पच्चयो, कम्मपच्चयेन पच्चयो.

सरणो धम्मो नअरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, सहजातपच्चयेन पच्चयो, उपनिस्सयपच्चयेन पच्चयो. (संखित्तं.)

५७. नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त…पे… नोअविगते चत्तारि.

हेतुपच्चया नआरम्मणे चत्तारि. (संखित्तं.)

नहेतुपच्चया आरम्मणे चत्तारि. (संखित्तं.)

(यथा कुसलत्तिके पञ्हावारं एवं वित्थारेतब्बं.)

धम्मानुलोमपच्चनीये दुकपट्ठानं निट्ठितं.