📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मपिटके
पुग्गलपञ्ञत्तिपाळि
मातिका
१. एककउद्देसो
१. छ ¶ ¶ ¶ ¶ पञ्ञत्तियो – खन्धपञ्ञत्ति, आयतनपञ्ञत्ति, धातुपञ्ञत्ति, सच्चपञ्ञत्ति, इन्द्रियपञ्ञत्ति, पुग्गलपञ्ञत्तीति.
२. कित्तावता खन्धानं खन्धपञ्ञत्ति? यावता पञ्चक्खन्धा – रूपक्खन्धो, वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो; एत्तावता खन्धानं खन्धपञ्ञत्ति.
३. कित्तावता ¶ आयतनानं आयतनपञ्ञत्ति? यावता द्वादसायतनानि – चक्खायतनं, रूपायतनं, सोतायतनं, सद्दायतनं, घानायतनं, गन्धायतनं, जिव्हायतनं, रसायतनं, कायायतनं, फोट्ठब्बायतनं, मनायतनं, धम्मायतनं; एत्तावता आयतनानं आयतनपञ्ञत्ति.
४. कित्तावता ¶ धातूनं धातुपञ्ञत्ति? यावता अट्ठारस धातुयो – चक्खुधातु, रूपधातु, चक्खुविञ्ञाणधातु, सोतधातु, सद्दधातु, सोतविञ्ञाणधातु, घानधातु, गन्धधातु, घानविञ्ञाणधातु, जिव्हाधातु, रसधातु, जिव्हाविञ्ञाणधातु, कायधातु, फोट्ठब्बधातु, कायविञ्ञाणधातु, मनोधातु, धम्मधातु, मनोविञ्ञाणधातु; एत्तावता धातूनं धातुपञ्ञत्ति.
५. कित्तावता ¶ ¶ सच्चानं सच्चपञ्ञत्ति? यावता चत्तारि सच्चानि – दुक्खसच्चं, समुदयसच्चं, निरोधसच्चं, मग्गसच्चं; एत्तावता सच्चानं सच्चपञ्ञत्ति.
६. कित्तावता इन्द्रियानं इन्द्रियपञ्ञत्ति? यावता बावीसतिन्द्रियानि – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, मनिन्द्रियं, इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियं, सुखिन्द्रियं, दुक्खिन्द्रियं, सोमनस्सिन्द्रियं, दोमनस्सिन्द्रियं, उपेक्खिन्द्रियं, सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं, अनञ्ञातञ्ञस्सामीतिन्द्रियं, अञ्ञिन्द्रियं, अञ्ञाताविन्द्रियं; एत्तावता इन्द्रियानं इन्द्रियपञ्ञत्ति.
७. कित्तावता ¶ पुग्गलानं पुग्गलपञ्ञत्ति?
(१) समयविमुत्तो
(२) असमयविमुत्तो
(३) कुप्पधम्मो
(४) अकुप्पधम्मो
(५) परिहानधम्मो
(६) अपरिहानधम्मो
(७) चेतनाभब्बो ¶
(८) अनुरक्खणाभब्बो
(९) पुथुज्जनो
(१०) गोत्रभू
(११) भयूपरतो
(१२) अभयूपरतो
(१३) भब्बागमनो
(१४) अभब्बागमनो
(१५) नियतो
(१६) अनियतो
(१७) पटिपन्नको ¶
(१८) फलेठितो
(१९) समसीसी
(२०) ठितकप्पी
(२१) अरियो
(२२) अनरियो
(२३) सेक्खो
(२४) असेक्खो
(२५) नेवसेक्खनासेक्खो
(२६) तेविज्जो
(२७) छळभिञ्ञो
(२९) पच्चेकसम्बुद्धो [पच्चेकबुद्धो (सी.)]
(३०) उभतोभागविमुत्तो
(३१) पञ्ञाविमुत्तो
(३२) कायसक्खी
(३३) दिट्ठिप्पत्तो
(३४) सद्धाविमुत्तो
(३५) धम्मानुसारी
(३६) सद्धानुसारी
(३७) सत्तक्खत्तुपरमो
(३८) कोलङ्कोलो
(३९) एकबीजी
(४०) सकदागामी ¶
(४१) अनागामी
(४२) अन्तरापरिनिब्बायी
(४३) उपहच्चपरिनिब्बायी
(४४) असङ्खारपरिनिब्बायी
(४५) ससङ्खारपरिनिब्बायी
(४६) उद्धंसोतोअकनिट्ठगामी
(४७) सोतापन्नो
(४८) सोतापत्तिफलसच्छिकिरियाय पटिपन्नो
(४९) सकदागामी ¶
(५०) सकदागामिफलसच्छिकिरियाय पटिपन्नो
(५१) अनागामी
(५२) अनागामिफलसच्छिकिरियाय पटिपन्नो
(५३) अरहा
(५४) अरहत्तफलसच्छिकिरियाय [अरहत्ताय (सी.)] पटिपन्नो
एककं.
२. दुकउद्देसो
८. द्वे ¶ पुग्गला –
(१) कोधनो च, उपनाही च.
(२) मक्खी च, पळासी [पलासी (स्या. क.)] च.
(३) इस्सुकी च, मच्छरी च.
(४) सठो च, मायावी च.
(५) अहिरिको ¶ च, अनोत्तप्पी च.
(६) दुब्बचो च, पापमित्तो च.
(७) इन्द्रियेसु ¶ अगुत्तद्वारो च, भोजने अमत्तञ्ञू च.
(८) मुट्ठस्सति च, असम्पजानो च.
(९) सीलविपन्नो च, दिट्ठिविपन्नो च.
(१०) अज्झत्तसंयोजनो ¶ च, बहिद्धासंयोजनो च.
(११) अक्कोधनो च, अनुपनाही च.
(१२) अमक्खी च, अपळासी च.
(१३) अनिस्सुकी च, अमच्छरी च.
(१४) असठो च, अमायावी च.
(१५) हिरिमा च, ओत्तप्पी च.
(१६) सुवचो च, कल्याणमित्तो च.
(१७) इन्द्रियेसु गुत्तद्वारो च, भोजने मत्तञ्ञू च.
(१८) उपट्ठितस्सति च, सम्पजानो च.
(१९) सीलसम्पन्नो च, दिट्ठिसम्पन्नो च.
(२०) द्वे पुग्गला दुल्लभा लोकस्मिं.
(२१) द्वे पुग्गला दुत्तप्पया.
(२२) द्वे पुग्गला सुतप्पया.
(२३) द्विन्नं पुग्गलानं आसवा वड्ढन्ति.
(२४) द्विन्नं पुग्गलानं आसवा न वड्ढन्ति.
(२५) हीनाधिमुत्तो च, पणीताधिमुत्तो च.
(२६) तित्तो च, तप्पेता च.
दुकं.
३. तिकउद्देसो
(१) निरासो, आसंसो, विगतासो.
(२) तयो गिलानूपमा पुग्गला.
(३) कायसक्खी, दिट्ठिप्पत्तो, सद्धाविमुत्तो.
(४) गूथभाणी, पुप्फभाणी, मधुभाणी.
(५) अरुकूपमचित्तो पुग्गलो, विज्जूपमचित्तो पुग्गलो ¶ , वजिरूपमचित्तो पुग्गलो.
(६) अन्धो, एकचक्खु, द्विचक्खु.
(७) अवकुज्जपञ्ञो पुग्गलो, उच्छङ्गपञ्ञो [उच्चङ्गुपञ्ञो (स्या.)] पुग्गलो, पुथुपञ्ञो पुग्गलो.
(८) अत्थेकच्चो ¶ पुग्गलो कामेसु च भवेसु च अवीतरागो, अत्थेकच्चो पुग्गलो कामेसु वीतरागो भवेसु अवीतरागो, अत्थेकच्चो पुग्गलो कामेसु च भवेसु च वीतरागो.
(९) पासाणलेखूपमो पुग्गलो, पथविलेखूपमो पुग्गलो, उदकलेखूपमो पुग्गलो.
(१०) तयो पोत्थकूपमा पुग्गला.
(११) तयो कासिकवत्थूपमा पुग्गला.
(१२) सुप्पमेय्यो, दुप्पमेय्यो, अप्पमेय्यो.
(१३) अत्थेकच्चो पुग्गलो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो, अत्थेकच्चो पुग्गलो सेवितब्बो भजितब्बो पयिरुपासितब्बो, अत्थेकच्चो पुग्गलो सक्कत्वा गरुं कत्वा [गरुकत्वा (सी.)] सेवितब्बो भजितब्बो पयिरुपासितब्बो.
(१४) अत्थेकच्चो ¶ पुग्गलो जिगुच्छितब्बो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो, अत्थेकच्चो पुग्गलो अज्झुपेक्खितब्बो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो; अत्थेकच्चो पुग्गलो सेवितब्बो भजितब्बो पयिरुपासितब्बो.
(१५) अत्थेकच्चो पुग्गलो सीलेसु परिपूरकारी [परिपूरीकारी (स्या.)], समाधिस्मिं मत्तसो कारी, पञ्ञाय मत्तसो ¶ कारी; अत्थेकच्चो पुग्गलो सीलेसु च परिपूरकारी, समाधिस्मिञ्च परिपूरकारी, पञ्ञाय मत्तसो कारी; अत्थेकच्चो पुग्गलो सीलेसु च परिपूरकारी, समाधिस्मिञ्च परिपूरकारी, पञ्ञाय च परिपूरकारी.
(१६) तयो सत्थारो.
(१७) अपरेपि तयो सत्थारो.
तिकं.
४. चतुक्कउद्देसो
१०. चत्तारो ¶ पुग्गला –
(१) असप्पुरिसो, असप्पुरिसेन असप्पुरिसतरो, सप्पुरिसो, सप्पुरिसेन सप्पुरिसतरो.
(२) पापो, पापेन पापतरो, कल्याणो, कल्याणेन कल्याणतरो.
(३) पापधम्मो ¶ , पापधम्मेन पापधम्मतरो, कल्याणधम्मो, कल्याणधम्मेन कल्याणधम्मतरो.
(४) सावज्जो, वज्जबहुलो, अप्पवज्जो [अप्पसावज्जो (स्या. क.) अ. नि. ४.१३५], अनवज्जो.
(५) उग्घटितञ्ञू, विपञ्चितञ्ञू [विपचितञ्ञू (सी.) अ. नि. ४.१३३], नेय्यो, पदपरमो.
(६) युत्तप्पटिभानो ¶ , नो मुत्तप्पटिभानो, मुत्तप्पटिभानो, नो युत्तप्पटिभानो, युत्तप्पटिभानो च मुत्तप्पटिभानो च, नेव युत्तप्पटिभानो नो मुत्तप्पटिभानो.
(७) चत्तारो धम्मकथिका पुग्गला.
(८) चत्तारो वलाहकूपमा पुग्गला.
(९) चत्तारो मूसिकूपमा पुग्गला.
(१०) चत्तारो ¶ अम्बूपमा पुग्गला.
(११) चत्तारो कुम्भूपमा पुग्गला.
(१२) चत्तारो उदकरहदूपमा पुग्गला.
(१३) चत्तारो बलीबद्दूपमा [बलिबद्दूपमा (सी.)] पुग्गला.
(१४) चत्तारो आसीविसूपमा पुग्गला.
(१५) अत्थेकच्चो पुग्गलो अननुविच्च अपरियोगाहेत्वा अवण्णारहस्स वण्णं भासिता होति, अत्थेकच्चो पुग्गलो अननुविच्च अपरियोगाहेत्वा वण्णारहस्स अवण्णं भासिता होति, अत्थेकच्चो पुग्गलो अननुविच्च अपरियोगाहेत्वा अप्पसादनीये ठाने पसादं उपदंसिता होति, अत्थेकच्चो पुग्गलो अननुविच्च अपरियोगाहेत्वा पसादनीये ठाने अप्पसादं उपदंसिता होति.
(१६) अत्थेकच्चो पुग्गलो अनुविच्च परियोगाहेत्वा अवण्णारहस्स ¶ अवण्णं भासिता होति, अत्थेकच्चो पुग्गलो अनुविच्च परियोगाहेत्वा वण्णारहस्स वण्णं भासिता होति, अत्थेकच्चो पुग्गलो अनुविच्च परियोगाहेत्वा अप्पसादनीये ठाने अप्पसादं उपदंसिता होति, अत्थेकच्चो पुग्गलो अनुविच्च परियोगाहेत्वा पसादनीये ठाने पसादं उपदंसिता होति.
(१७) अत्थेकच्चो पुग्गलो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नो च खो वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन; अत्थेकच्चो पुग्गलो वण्णारहस्स वण्णं भासिता ¶ होति भूतं तच्छं कालेन, नो च खो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन; अत्थेकच्चो पुग्गलो अवण्णारहस्स च अवण्णं भासिता होति भूतं ¶ तच्छं कालेन; वण्णारहस्स च वण्णं भासिता होति भूतं तच्छं कालेन, अत्थेकच्चो पुग्गलो नेव अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नो च वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन.
(१८) उट्ठानफलूपजीवी नो पुञ्ञफलूपजीवी, पुञ्ञफलूपजीवी नो उट्ठानफलूपजीवी, उट्ठानफलूपजीवी च पुञ्ञफलूपजीवी च, नेव उट्ठानफलूपजीवी नो पुञ्ञफलूपजीवी.
(१९) तमो ¶ तमपरायनो, तमो जोतिपरायनो, जोति तमपरायनो, जोति जोतिपरायनो.
(२०) ओणतोणतो, ओणतुण्णतो, उण्णतोणतो, उण्णतुण्णतो.
(२१) चत्तारो रुक्खूपमा पुग्गला.
(२२) रूपप्पमाणो, रूपप्पसन्नो, घोसप्पमाणो, घोसप्पसन्नो.
(२३) लूखप्पमाणो, लूखप्पसन्नो ¶ , धम्मप्पमाणो, धम्मप्पसन्नो.
(२४) अत्थेकच्चो पुग्गलो अत्तहिताय पटिपन्नो होति, नो परहिताय; अत्थेकच्चो पुग्गलो परहिताय पटिपन्नो होति, नो अत्तहिताय; अत्थेकच्चो पुग्गलो अत्तहिताय चेव पटिपन्नो होति परहिताय च; अत्थेकच्चो पुग्गलो नेव अत्तहिताय पटिपन्नो होति नो परहिताय.
(२५) अत्थेकच्चो पुग्गलो अत्तन्तपो होति अत्तपरितापनानुयोगमनुयुत्तो; अत्थेकच्चो पुग्गलो परन्तपो होति परपरितापनानुयोगमनुयुत्तो; अत्थेकच्चो पुग्गलो अत्तन्तपो च होति अत्तपरितापनानुयोगमनुयुत्तो ¶ , परन्तपो च परपरितापनानुयोगमनुयुत्तो; अत्थेकच्चो पुग्गलो नेव अत्तन्तपो होति न अत्तपरितापनानुयोगमनुयुत्तो, न परन्तपो न परपरितापनानुयोगमनुयुत्तो. सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो [सीतिभूतो (सी. क.)] सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति.
(२६) सरागो, सदोसो, समोहो, समानो.
(२७) अत्थेकच्चो पुग्गलो लाभी होति अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय; अत्थेकच्चो ¶ पुग्गलो लाभी होति अधिपञ्ञाधम्मविपस्सनाय, न लाभी अज्झत्तं चेतोसमथस्स; अत्थेकच्चो पुग्गलो लाभी चेव होति अज्झत्तं चेतोसमथस्स, लाभी च अधिपञ्ञाधम्मविपस्सनाय; अत्थेकच्चो पुग्गलो नेव लाभी होति अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय.
(२८) अनुसोतगामी ¶ पुग्गलो, पटिसोतगामी पुग्गलो, ठितत्तो पुग्गलो, तिण्णो पारङ्गतो [पारगतो (सी. स्या.)] थले तिट्ठति ब्राह्मणो.
(२९) अप्पस्सुतो ¶ सुतेन अनुपपन्नो, अप्पस्सुतो सुतेन उपपन्नो, बहुस्सुतो सुतेन अनुपपन्नो, बहुस्सुतो सुतेन उपपन्नो.
(३०) समणमचलो, समणपदुमो, समणपुण्डरीको, समणेसु समणसुखुमालो.
चतुक्कं.
५. पञ्चकउद्देसो
(१) अत्थेकच्चो पुग्गलो आरभति [आरम्भति (सी. स्या.)] च विप्पटिसारी च होति, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते उप्पन्ना पापका ¶ अकुसला धम्मा अपरिसेसा निरुज्झन्ति. अत्थेकच्चो पुग्गलो आरभति न विप्पटिसारी च होति, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति. अत्थेकच्चो पुग्गलो नारभति विप्पटिसारी च होति, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति. अत्थेकच्चो पुग्गलो नारभति न विप्पटिसारी होति, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति. अत्थेकच्चो पुग्गलो नारभति न विप्पटिसारी होति, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं पजानाति, यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा ¶ निरुज्झन्ति.
(२) दत्वा ¶ ¶ अवजानाति, संवासेन अवजानाति, आधेय्यमुखो होति, लोलो होति, मन्दो मोमूहो होति.
(३) पञ्च योधाजीवूपमा पुग्गला.
(४) पञ्च पिण्डपातिका.
(५) पञ्च खलुपच्छाभत्तिका.
(६) पञ्च एकासनिका.
(७) पञ्च पंसुकूलिका.
(८) पञ्च तेचीवरिका.
(९) पञ्च आरञ्ञिका.
(१०) पञ्च रुक्खमूलिका.
(११) पञ्च अब्भोकासिका.
(१२) पञ्च नेसज्जिका.
(१३) पञ्च यथासन्थतिका.
(१४) पञ्च सोसानिका.
पञ्चकं.
६. छक्कउद्देसो
१२. छ ¶ पुग्गला –
(१) अत्थेकच्चो पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झति, तत्थ च सब्बञ्ञुतं पापुणाति बलेसु [फलेसु (पी.)] च वसीभावं. अत्थेकच्चो पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु ¶ सामं सच्चानि अभिसम्बुज्झति, न च तत्थ सब्बञ्ञुतं पापुणाति न च बलेसु वसीभावं. अत्थेकच्चो पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अनभिसम्बुज्झति, दिट्ठे चेव धम्मे दुक्खस्सन्तकरो होति सावकपारमिञ्च पापुणाति. अत्थेकच्चो पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अनभिसम्बुज्झति ¶ , दिट्ठेव धम्मे दुक्खस्सन्तकरो होति, न च सावकपारमिं पापुणाति. अत्थेकच्चो पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अनभिसम्बुज्झति, न च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति, अनागामी होति अनागन्ता [अनागन्त्वा (स्या. क.) अ. नि. ४.१७१] इत्थत्तं. अत्थेकच्चो पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अनभिसम्बुज्झति, न च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति, आगामी [सोतापन्नसकदागामी (स्या. क.)] होति आगन्ता इत्थत्तं.
छक्कं.
७. सत्तकउद्देसो
(१) सत्त ¶ उदकूपमा पुग्गला. सकिं निमुग्गो निमुग्गोव होति, उम्मुज्जित्वा निमुज्जति, उम्मुज्जित्वा ठितो होति, उम्मुज्जित्वा विपस्सति विलोकेति, उम्मुज्जित्वा पतरति, उम्मुज्जित्वा पटिगाधप्पत्तो होति, उम्मुज्जित्वा तिण्णो होति पारङ्गतो थले तिट्ठति ब्राह्मणो.
(२) उभतोभागविमुत्तो ¶ , पञ्ञाविमुत्तो, कायसक्खी, दिट्ठिप्पत्तो, सद्धाविमुत्तो, धम्मानुसारी, सद्धानुसारी.
सत्तकं.
८. अट्ठकउद्देसो
१४. अट्ठ ¶ पुग्गला –
(१) चत्तारो मग्गसमङ्गिनो, चत्तारो फलसमङ्गिनो पुग्गला.
अट्ठकं.
९. नवकउद्देसो
१५. नव ¶ पुग्गला –
(१) सम्मासम्बुद्धो, पच्चेकसम्बुद्धो, उभतोभागविमुत्तो, पञ्ञाविमुत्तो, कायसक्खी, दिट्ठिप्पत्तो, सद्धाविमुत्तो, धम्मानुसारी, सद्धानुसारी.
नवकं.
१०. दसकउद्देसो
(१) पञ्चन्नं इध निट्ठा, पञ्चन्नं इध विहाय निट्ठा.
दसकं.
पुग्गलपञ्ञत्तिमातिका निट्ठिता.