📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मपिटके
कथावत्थुपाळि
१. पुग्गलकथा
१. सुद्धसच्चिकट्ठो
१. अनुलोमपच्चनीकं
१. [इमिना लक्खणेन सकवादीपुच्छा दस्सिता] पुग्गलो ¶ ¶ ¶ ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति [सच्चिकट्ठपरमट्ठेनाति (स्या. पी. क. सी.)]? आमन्ता. यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे [नो वत रे (स्या. पी.)] वत्तब्बे – ‘‘पुग्गलो ¶ उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
अनुलोमपञ्चकं.
२. [इमिना लक्खणेन परवादीपुच्छा दस्सिता] पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो ¶ सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
पटिकम्मचतुक्कं.
३. त्वं चे पन मञ्ञसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ ¶ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’ति, तेन तव [त्वं (स्या.) टीका ओलोकेतब्बा] तत्थ हेताय पटिञ्ञाय हेवं पटिजानन्तं [टीका ओलोकेतब्बा] हेवं निग्गहेतब्बे. अथ तं निग्गण्हाम. सुनिग्गहितो च [सुनिग्गहितोव (स्या.)] होसि.
हञ्चि ¶ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन ¶ , तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा.
निग्गहचतुक्कं.
४. एसे चे दुन्निग्गहिते हेवमेवं [हेवमेव (स्या.)] तत्थ दक्ख. वत्तब्बे खो – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’’ नो च वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. नो च मयं तया तत्थ हेताय पटिञ्ञाय हेवं पटिजानन्ता हेवं निग्गहेतब्बा. अथ मं निग्गण्हासि. दुन्निग्गहिता च [दुन्निग्गहिताव (स्या.)] होम.
हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो ¶ , ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति ¶ . यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो ¶ परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा.
उपनयनचतुक्कं.
५. न ¶ हेवं निग्गहेतब्बे. तेन हि यं निग्गण्हासि – ‘‘हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, नो च वत्तब्बे – यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा. तेन हि ये कते निग्गहे से निग्गहे ¶ दुक्कटे. सुकते पटिकम्मे. सुकता पटिपादनाति.
निग्गमनचतुक्कं.
पठमो निग्गहो.
१. सुद्धसच्चिकट्ठो
२. पच्चनीकानुलोमं
६. पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो ¶ परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
पच्चनीकपञ्चकं.
७. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति ¶ ? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
पटिकम्मचतुक्कं.
८. त्वं ¶ चे पन मञ्ञसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’ ¶ , नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो ¶ उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, तेन तव तत्थ हेताय पटिञ्ञाय हेवं पटिजानन्तं हेवं निग्गहेतब्बे. अथ तं निग्गण्हाम. सुनिग्गहितो च होसि.
हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ ¶ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा.
९. एसे चे दुन्निग्गहिते हेवमेवं तत्थ दक्ख. वत्तब्बे खो – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’’ नो च वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. नो च मयं तया तत्थ हेताय पटिञ्ञाय हेवं पटिजानन्ता हेवं निग्गहेतब्बा. अथ मं निग्गण्हासि. दुन्निग्गहिता च होम.
हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति ¶ सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत ¶ रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ ¶ नो च वत्तब्बे – ‘यो सच्चिकट्ठो ¶ परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा.
उपनयनचतुक्कं.
१०. न हेवं निग्गहेतब्बे. तेन हि यं निग्गण्हासि – ‘‘हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’ति. यं तत्थ वदेसि – ‘वत्तब्बे खो – पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, नो च वत्तब्बे – यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा. तेन हि ये कते निग्गहे से निग्गहे दुक्कटे. सुकते पटिकम्मे. सुकता पटिपादनाति.
निग्गमनचतुक्कं.
दुतियो निग्गहो.
२. (क) ओकाससच्चिकट्ठो
१. अनुलोमपच्चनीकं
११. पुग्गलो ¶ ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘सब्बत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘सब्बत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा…पे….
ततियो निग्गहो.
३. (क) कालसच्चिकट्ठो
१. अनुलोमपच्चनीकं
१२. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बदा पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘सब्बदा पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बदा पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘सब्बदा ¶ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो ¶ – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बदा ¶ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा…पे….
चतुत्थो निग्गहो.
४. (क) अवयवसच्चिकट्ठो
१. अनुलोमपच्चनीकं
१३. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बेसु पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘सब्बेसु पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बेसु पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘सब्बेसु पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बेसु पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा…पे….
पञ्चमो निग्गहो.
२. (ख) ओकाससच्चिकट्ठो
२. पच्चनीकानुलोमं
१४. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बत्थ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन ¶ , तेन वत रे वत्तब्बे – ‘‘सब्बत्थ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बत्थ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘सब्बत्थ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बत्थ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा…पे….
छट्ठो निग्गहो.
३. (ख) कालसच्चिकट्ठो
२. पच्चनीकानुलोमं
१५. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बदा पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘सब्बदा पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बदा पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘सब्बदा पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बदा पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा…पे….
सत्तमो निग्गहो.
४. (ख) अवयवसच्चिकट्ठो
२. पच्चनीकानुलोमं
१६. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो ¶ – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’ ¶ , नो च वत्तब्बे – ‘सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा…पे….
अट्ठकनिग्गहो.
५. सुद्धिकसंसन्दनं
१७. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति ¶ मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन’ ¶ , नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
१८. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सञ्ञा च उपलब्भति…पे… सङ्खारा च उपलब्भन्ति…पे… विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं विञ्ञाणं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति ¶ सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो ¶ च वत्तब्बे – ‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
१९. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, चक्खायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतायतनञ्च उपलब्भति… घानायतनञ्च उपलब्भति… जिव्हायतनञ्च उपलब्भति… कायायतनञ्च उपलब्भति… रूपायतनञ्च उपलब्भति… सद्दायतनञ्च उपलब्भति… गन्धायतनञ्च उपलब्भति… रसायतनञ्च उपलब्भति… फोट्ठब्बायतनञ्च उपलब्भति… मनायतनञ्च उपलब्भति… धम्मायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
२०. चक्खुधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतधातु च उपलब्भति… घानधातु च उपलब्भति… जिव्हाधातु च उपलब्भति… कायधातु च उपलब्भति… रूपधातु च उपलब्भति… सद्दधातु च उपलब्भति… गन्धधातु च उपलब्भति… रसधातु च उपलब्भति… फोट्ठब्बधातु च उपलब्भति… चक्खुविञ्ञाणधातु च उपलब्भति… सोतविञ्ञाणधातु च उपलब्भति… घानविञ्ञाणधातु च उपलब्भति… जिव्हाविञ्ञाणधातु च उपलब्भति… कायविञ्ञाणधातु च उपलब्भति… मनोधातु च उपलब्भति… मनोविञ्ञाणधातु च उपलब्भति… धम्मधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
२१. चक्खुन्द्रियञ्च ¶ ¶ उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतिन्द्रियञ्च उपलब्भति… घानिन्द्रियञ्च उपलब्भति… जिव्हिन्द्रियञ्च उपलब्भति… कायिन्द्रियञ्च उपलब्भति ¶ … मनिन्द्रियञ्च उपलब्भति… जीवितिन्द्रियञ्च उपलब्भति… इत्थिन्द्रियञ्च उपलब्भति… पुरिसिन्द्रियञ्च उपलब्भति… सुखिन्द्रियञ्च उपलब्भति… दुक्खिन्द्रियञ्च उपलब्भति… सोमनस्सिन्द्रियञ्च उपलब्भति… दोमनस्सिन्द्रियञ्च उपलब्भति… उपेक्खिन्द्रियञ्च उपलब्भति… सद्धिन्द्रियञ्च उपलब्भति… वीरियिन्द्रियञ्च उपलब्भति… सतिन्द्रियञ्च उपलब्भति… समाधिन्द्रियञ्च उपलब्भति… पञ्ञिन्द्रियञ्च उपलब्भति… अनञ्ञातञ्ञस्सामीतिन्द्रियञ्च उपलब्भति… अञ्ञिन्द्रियञ्च उपलब्भति… अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं ¶ अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
२२. [पु. प. मातिका ४.२४; अ. नि. ४.९५-९६] पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय ¶ पटिपन्नो, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, रूपञ्च उपलब्भति ¶ सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
२३. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ वेदना च उपलब्भति…पे… सञ्ञा च उपलब्भति…पे… सङ्खारा च उपलब्भन्ति…पे… विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं विञ्ञाणं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, नो च वत्तब्बे – ‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
२४. पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो ¶ अत्तहिताय पटिपन्नो,’’ चक्खायतनञ्च उपलब्भति ¶ सच्चिकट्ठपरमत्थेन…पे… सोतायतनञ्च उपलब्भति…पे… धम्मायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
२५. चक्खुधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… कायधातु च उपलब्भति…पे… रूपधातु च उपलब्भति…पे… फोट्ठब्बधातु च उपलब्भति…पे… चक्खुविञ्ञाणधातु च उपलब्भति…पे… मनोविञ्ञाणधातु च उपलब्भति…पे… धम्मधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
२६. चक्खुन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… अञ्ञिन्द्रियञ्च [अञ्ञाताविन्द्रियञ्च (बहूसु)] उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
२७. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो ¶ पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
सुद्धिकसंसन्दना.
६. ओपम्मसंसन्दनं
२८. रूपं ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदनाति? आमन्ता. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च ¶ उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे ¶ – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
२९. रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, सञ्ञा च उपलब्भति…पे… सङ्खारा च उपलब्भन्ति…पे… विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञं विञ्ञाणन्ति? आमन्ता. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञं विञ्ञाणं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन ¶ , अञ्ञं रूपं अञ्ञं विञ्ञाणं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञं विञ्ञाणं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञं विञ्ञाणं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति ¶ सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
३०. वेदना उपलब्भति सच्चिकट्ठपरमत्थेन, सञ्ञा च उपलब्भति…पे… सङ्खारा च उपलब्भन्ति…पे… विञ्ञाणञ्च उपलब्भति…पे… रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
३१. सञ्ञा उपलब्भति सच्चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति…पे… विञ्ञाणञ्च उपलब्भति…पे… रूपञ्च उपलब्भति…पे… वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
३२. सङ्खारा उपलब्भन्ति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति…पे… रूपञ्च उपलब्भति…पे… वेदना च उपलब्भति…पे… सञ्ञा ¶ च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
३३. विञ्ञाणं ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति…पे… वेदना च उपलब्भति…पे… सञ्ञा च उपलब्भति…पे… सङ्खारा च उपलब्भन्ति सच्चिकट्ठपरमत्थेन, अञ्ञं विञ्ञाणं अञ्ञे सङ्खाराति? आमन्ता. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं विञ्ञाणं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि विञ्ञाणं उपलब्भति सच्चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति सच्चिकट्ठपरमत्थेन, अञ्ञं विञ्ञाणं अञ्ञे सङ्खारा, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – ‘‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘विञ्ञाणं उपलब्भति सच्चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति सच्चिकट्ठपरमत्थेन, अञ्ञं विञ्ञाणं अञ्ञे सङ्खारा, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘विञ्ञाणं उपलब्भति सच्चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति सच्चिकट्ठपरमत्थेन, अञ्ञं विञ्ञाणं अञ्ञे सङ्खारा, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च ¶ उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ¶ – ‘‘वत्तब्बे खो – ‘विञ्ञाणं उपलब्भति सच्चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति सच्चिकट्ठपरमत्थेन, अञ्ञं विञ्ञाणं अञ्ञे सङ्खारा, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
३४. चक्खायतनं उपलब्भति सच्चिकट्ठपरमत्थेन, सोतायतनञ्च उपलब्भति…पे… धम्मायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतायतनं उपलब्भति…पे… धम्मायतनं उपलब्भति सच्चिकट्ठपरमत्थेन, चक्खायतनञ्च उपलब्भति…पे… मनायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
३५. चक्खुधातु ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, सोतधातु च उपलब्भति…पे… धम्मधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतधातु उपलब्भति…पे… धम्मधातु उपलब्भति सच्चिकट्ठपरमत्थेन, चक्खुधातु च उपलब्भति…पे… मनोविञ्ञाणधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
३६. चक्खुन्द्रियं ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, सोतिन्द्रियञ्च उपलब्भति…पे… अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतिन्द्रियं ¶ उपलब्भति…पे… अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन…पे… चक्खुन्द्रियञ्च उपलब्भति…पे… अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियन्ति? आमन्ता. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च ¶ उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, पुग्गलो उपलब्भति ¶ सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
३७. रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदनाति? आमन्ता. वुत्तं ¶ भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – अञ्ञं रूपं अञ्ञो पुग्गलोति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे ¶ – ‘‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
३८. रूपं ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, सञ्ञा च उपलब्भति… सङ्खारा च उपलब्भन्ति… विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
३९. वेदना ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, सञ्ञा च उपलब्भति… सङ्खारा च उपलब्भन्ति… विञ्ञाणञ्च उपलब्भति… रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
४०. सञ्ञा उपलब्भति सच्चिकट्ठपरमत्थेन, सङ्खारा च ¶ उपलब्भन्ति… विञ्ञाणञ्च उपलब्भति… रूपञ्च उपलब्भति… वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
४१. सङ्खारा उपलब्भन्ति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति… रूपञ्च उपलब्भति… वेदना च उपलब्भति… सञ्ञा च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
४२. विञ्ञाणं ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति… वेदना च उपलब्भति… सञ्ञा च उपलब्भति… सङ्खारा च उपलब्भन्ति सच्चिकट्ठपरमत्थेन…पे….
४३. चक्खायतनं उपलब्भति सच्चिकट्ठपरमत्थेन, सोतायतनञ्च उपलब्भति…पे… धम्मायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतायतनं उपलब्भति…पे… धम्मायतनं उपलब्भति सच्चिकट्ठपरमत्थेन चक्खायतनञ्च उपलब्भति…पे… मनायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
४४. चक्खुधातु उपलब्भति सच्चिकट्ठपरमत्थेन, सोतधातु च उपलब्भति…पे… धम्मधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतधातु उपलब्भति सच्चिकट्ठपरमत्थेन…पे… धम्मधातु उपलब्भति सच्चिकट्ठपरमत्थेन, चक्खुधातु च उपलब्भति…पे… मनोविञ्ञाणधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
४५. चक्खुन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, सोतिन्द्रियञ्च उपलब्भति…पे… अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतिन्द्रियं उपलब्भति…पे… अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, चक्खुन्द्रियञ्च उपलब्भति…पे… अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; अञ्ञं ¶ अञ्ञाताविन्द्रियं ¶ अञ्ञं अञ्ञिन्द्रियन्ति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ अञ्ञाताविन्द्रियञ्च ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि ¶ पटिकम्मं. हञ्चि अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति ¶ सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
ओपम्मसंसन्दनं.
७. चतुक्कनयसंसन्दनं
४६. पुग्गलो ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. रूपं पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘रूपं पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘रूपं पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘रूपं पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘रूपं पुग्गलो’’’ति मिच्छा…पे….
४७. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. रूपस्मिं पुग्गलो…पे… अञ्ञत्र रूपा पुग्गलो…पे… पुग्गलस्मिं रूपन्ति? न ¶ हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘पुग्गलस्मिं रूप’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन ¶ ,’ नो च वत्तब्बे – ‘पुग्गलस्मिं रूप’’’न्ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘पुग्गलस्मिं रूप’’न्ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘पुग्गलस्मिं रूप’’’न्ति मिच्छा…पे….
४८. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वेदना पुग्गलो…पे… वेदनाय पुग्गलो…पे… अञ्ञत्र वेदनाय पुग्गलो…पे… पुग्गलस्मिं वेदना…पे….
सञ्ञा ¶ पुग्गलो…पे… सञ्ञाय पुग्गलो…पे… अञ्ञत्र सञ्ञाय पुग्गलो…पे… पुग्गलस्मिं सञ्ञा…पे….
सङ्खारा पुग्गलो…पे… सङ्खारेसु पुग्गलो…पे… अञ्ञत्र सङ्खारेहि पुग्गलो…पे… पुग्गलस्मिं सङ्खारा…पे….
विञ्ञाणं पुग्गलो…पे… विञ्ञाणस्मिं पुग्गलो…पे… अञ्ञत्र विञ्ञाणा पुग्गलो…पे… पुग्गलस्मिं विञ्ञाणन्ति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘पुग्गलस्मिं विञ्ञाण’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो ¶ – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘पुग्गलस्मिं विञ्ञाण’’’न्ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘पुग्गलस्मिं विञ्ञाण’’न्ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘पुग्गलस्मिं ¶ विञ्ञाण’’’न्ति मिच्छा…पे….
४९. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. चक्खायतनं पुग्गलो…पे… चक्खायतनस्मिं पुग्गलो…पे… अञ्ञत्र चक्खायतना पुग्गलो…पे… पुग्गलस्मिं चक्खायतनं…पे… धम्मायतनं पुग्गलो…पे… धम्मायतनस्मिं पुग्गलो…पे… अञ्ञत्र धम्मायतना पुग्गलो…पे… पुग्गलस्मिं धम्मायतनं…पे….
चक्खुधातु पुग्गलो…पे… चक्खुधातुया पुग्गलो…पे… अञ्ञत्र चक्खुधातुया पुग्गलो…पे… पुग्गलस्मिं चक्खुधातु…पे… धम्मधातु पुग्गलो…पे… धम्मधातुया पुग्गलो…पे… अञ्ञत्र धम्मधातुया पुग्गलो…पे… पुग्गलस्मिं धम्मधातु…पे….
चक्खुन्द्रियं पुग्गलो…पे… चक्खुन्द्रियस्मिं पुग्गलो…पे… अञ्ञत्र चक्खुन्द्रिया पुग्गलो ¶ …पे… पुग्गलस्मिं चक्खुन्द्रियं…पे… अञ्ञाताविन्द्रियं ¶ पुग्गलो…पे… अञ्ञाताविन्द्रियस्मिं पुग्गलो…पे… अञ्ञत्र अञ्ञाताविन्द्रिया पुग्गलो…पे… पुग्गलस्मिं अञ्ञाताविन्द्रियन्ति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’’न्ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’न्ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति ¶ . यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’’न्ति मिच्छा…पे….
५०. पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’ति? आमन्ता. रूपं पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि ¶ पटिकम्मं. हञ्चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ तेन वत रे वत्तब्बे – ‘‘रूपं पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘रूपं पुग्गलोति’’’ मिच्छा.
नो चे पन वत्तब्बे – ‘‘रूपं पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘रूपं पुग्गलो’’’ति मिच्छा…पे….
५१. पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’ति? आमन्ता. रूपस्मिं पुग्गलो…पे… अञ्ञत्र रूपा पुग्गलो…पे… पुग्गलस्मिं रूपं…पे….
वेदना ¶ पुग्गलो…पे… वेदनाय पुग्गलो…पे… अञ्ञत्र वेदनाय पुग्गलो…पे… पुग्गलस्मिं वेदना…पे….
सञ्ञा पुग्गलो…पे… सञ्ञाय पुग्गलो…पे… अञ्ञत्र सञ्ञाय पुग्गलो…पे… पुग्गलस्मिं ¶ सञ्ञा…पे….
सङ्खारा पुग्गलो…पे… सङ्खारेसु पुग्गलो…पे… अञ्ञत्र सङ्खारेहि पुग्गलो…पे… पुग्गलस्मिं सङ्खारा…पे….
विञ्ञाणं पुग्गलो…पे… विञ्ञाणस्मिं पुग्गलो…पे… अञ्ञत्र विञ्ञाणा पुग्गलो…पे… पुग्गलस्मिं विञ्ञाणन्ति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ तेन वत रे वत्तब्बे – ‘‘पुग्गलस्मिं विञ्ञाण’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘पुग्गलस्मिं विञ्ञाण’’’न्ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘पुग्गलस्मिं विञ्ञाण’’न्ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘पुग्गलस्मिं विञ्ञाण’’’न्ति मिच्छा…पे….
५२. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’ति? आमन्ता. चक्खायतनं पुग्गलो…पे… चक्खायतनस्मिं पुग्गलो…पे… अञ्ञत्र चक्खायतना पुग्गलो…पे… पुग्गलस्मिं चक्खायतनं…पे… धम्मायतनं पुग्गलो…पे… धम्मायतनस्मिं पुग्गलो…पे… अञ्ञत्र धम्मायतना पुग्गलो…पे… पुग्गलस्मिं धम्मायतनं…पे….
चक्खुधातु ¶ पुग्गलो…पे… चक्खुधातुया पुग्गलो…पे… अञ्ञत्र ¶ चक्खुधातुया पुग्गलो…पे… पुग्गलस्मिं चक्खुधातु…पे… धम्मधातु पुग्गलो…पे… धम्मधातुया पुग्गलो…पे… अञ्ञत्र धम्मधातुया पुग्गलो…पे… पुग्गलस्मिं धम्मधातु…पे….
चक्खुन्द्रियं पुग्गलो…पे… चक्खुन्द्रियस्मिं पुग्गलो…पे… अञ्ञत्र चक्खुन्द्रिया पुग्गलो…पे… पुग्गलस्मिं चक्खुन्द्रियं…पे… अञ्ञाताविन्द्रियं पुग्गलो…पे… अञ्ञाताविन्द्रियस्मिं पुग्गलो…पे… अञ्ञत्र अञ्ञाताविन्द्रिया पुग्गलो…पे… पुग्गलस्मिं अञ्ञाताविन्द्रियन्ति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ तेन वत रे वत्तब्बे – ‘‘पुग्गलस्मिं ¶ अञ्ञाताविन्द्रिय’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’’न्ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’न्ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’’न्ति मिच्छा…पे….
चतुक्कनयसंसन्दनं.
८. लक्खणयुत्तिकथा
५३. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. पुग्गलो सप्पच्चयो…पे… पुग्गलो अप्पच्चयो… पुग्गलो सङ्खतो ¶ … पुग्गलो असङ्खतो… पुग्गलो सस्सतो ¶ … पुग्गलो असस्सतो… पुग्गलो सनिमित्तो… पुग्गलो अनिमित्तोति? न हेवं वत्तब्बे. (संखित्तं)
५४. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’ति? आमन्ता. पुग्गलो सप्पच्चयो…पे… पुग्गलो अप्पच्चयो… पुग्गलो सङ्खतो… पुग्गलो असङ्खतो… पुग्गलो सस्सतो… पुग्गलो असस्सतो… पुग्गलो सनिमित्तो… पुग्गलो अनिमित्तोति? न हेवं वत्तब्बे. (संखित्तं)
लक्खणयुत्तिकथा.
९. वचनसोधनं
५५. पुग्गलो उपलब्भति, उपलब्भति पुग्गलोति? पुग्गलो उपलब्भति, उपलब्भति केहिचि पुग्गलो केहिचि न पुग्गलोति. पुग्गलो केहिचि उपलब्भति केहिचि न उपलब्भतीति? न हेवं वत्तब्बे…पे….
५६. पुग्गलो सच्चिकट्ठो, सच्चिकट्ठो पुग्गलोति? पुग्गलो सच्चिकट्ठो, सच्चिकट्ठो केहिचि पुग्गलो केहिचि न पुग्गलोति. पुग्गलो ¶ केहिचि सच्चिकट्ठो केहिचि न सच्चिकट्ठोति? न हेवं वत्तब्बे…पे….
५७. पुग्गलो विज्जमानो, विज्जमानो पुग्गलोति? पुग्गलो विज्जमानो, विज्जमानो केहिचि पुग्गलो केहिचि न पुग्गलोति. पुग्गलो केहिचि विज्जमानो केहिचि न विज्जमानोति? न हेवं वत्तब्बे…पे….
५८. पुग्गलो ¶ संविज्जमानो, संविज्जमानो पुग्गलोति? पुग्गलो संविज्जमानो, संविज्जमानो ¶ केहिचि पुग्गलो केहिचि न पुग्गलोति. पुग्गलो केहिचि संविज्जमानो केहिचि न संविज्जमानोति? न हेवं वत्तब्बे…पे….
५९. पुग्गलो अत्थि, अत्थि पुग्गलोति? पुग्गलो अत्थि, अत्थि केहिचि पुग्गलो केहिचि न पुग्गलोति. पुग्गलो केहिचि अत्थि केहिचि नत्थीति? न हेवं वत्तब्बे…पे….
६०. पुग्गलो अत्थि, अत्थि न सब्बो पुग्गलोति? आमन्ता…पे… पुग्गलो नत्थि, नत्थि न सब्बो पुग्गलोति? न हेवं वत्तब्बे. (संखित्तं)
वचनसोधनं.
१०. पञ्ञत्तानुयोगो
६१. रूपधातुया ¶ रूपी पुग्गलोति? आमन्ता. कामधातुया कामी पुग्गलोति? न हेवं वत्तब्बे…पे….
६२. रूपधातुया रूपिनो सत्ताति? आमन्ता. कामधातुया कामिनो सत्ताति? न हेवं वत्तब्बे…पे….
६३. अरूपधातुया अरूपी पुग्गलोति? आमन्ता. कामधातुया ¶ कामी पुग्गलोति? न हेवं वत्तब्बे…पे….
६४. अरूपधातुया अरूपिनो सत्ताति? आमन्ता. कामधातुया कामिनो सत्ताति? न हेवं वत्तब्बे…पे….
६५. रूपधातुया रूपी पुग्गलो अरूपधातुया अरूपी पुग्गलो, अत्थि ¶ च कोचि रूपधातुया ¶ चुतो अरूपधातुं उपपज्जतीति? आमन्ता. रूपी पुग्गलो उपच्छिन्नो, अरूपी पुग्गलो जातोति? न हेवं वत्तब्बे…पे….
६६. रूपधातुया रूपिनो सत्ता अरूपधातुया अरूपिनो सत्ता, अत्थि च कोचि रूपधातुया चुतो अरूपधातुं उपपज्जतीति? आमन्ता. रूपी सत्तो उपच्छिन्नो, अरूपी सत्तो जातोति? न हेवं वत्तब्बे…पे….
६७. कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता. पुग्गलोति वा जीवोति वा, जीवोति वा पुग्गलोति वा, पुग्गलं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता. अञ्ञो कायो, अञ्ञो पुग्गलोति? आमन्ता. अञ्ञं जीवं, अञ्ञं सरीरन्ति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, पुग्गलोति वा जीवोति वा, जीवोति वा पुग्गलोति वा, पुग्गलं अप्पियं करित्वा एसेसे एकट्ठे ¶ समे समभागे तज्जाते, अञ्ञो कायो अञ्ञो पुग्गलो; तेन वत रे वत्तब्बे – ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘कायोति ¶ वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे ¶ एकट्ठे समे समभागे तज्जाते, पुग्गलोति वा जीवोति वा, जीवोति वा पुग्गलोति वा, पुग्गलं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, अञ्ञो कायो अञ्ञो पुग्गलो,’ नो च वत्तब्बे – ‘अञ्ञं जीवं अञ्ञं सरीर’’’न्ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति, नो च वत रे वत्तब्बे – ‘‘कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, पुग्गलोति वा जीवोति वा, जीवोति वा पुग्गलोति वा, पुग्गलं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, अञ्ञो कायो अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘कायोति ¶ वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, पुग्गलोति वा जीवोति वा, जीवोति वा पुग्गलोति वा, पुग्गलं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, अञ्ञो कायो अञ्ञो पुग्गलो’, नो च वत्तब्बे – ‘अञ्ञं जीवं अञ्ञं सरीर’’’न्ति मिच्छा…पे….
६८. कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’ति? आमन्ता. अञ्ञो कायो अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि कायोति वा सरीरन्ति ¶ वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ तेन वत रे वत्तब्बे – ‘‘अञ्ञो कायो अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, वुत्तं भगवता – अत्थि ¶ पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘अञ्ञो कायो अञ्ञो पुग्गलो’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘अञ्ञो कायो अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘अञ्ञो कायो अञ्ञो पुग्गलो’’’ति मिच्छा. (संखित्तं)
पञ्ञत्तानुयोगो.
११. गतिअनुयोगो
६९. पुग्गलो ¶ सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. सो पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे ¶ …पे….
७०. पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. अञ्ञो पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे…पे….
७१. पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. सो च अञ्ञो च सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे…पे….
७२. पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. नेव सो सन्धावति, न अञ्ञो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न ¶ हेवं वत्तब्बे…पे….
७३. पुग्गलो ¶ सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. सो पुग्गलो सन्धावति, अञ्ञो पुग्गलो सन्धावति, सो च अञ्ञो च सन्धावति, नेव सो सन्धावति न अञ्ञो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे…पे….
७४. न वत्तब्बं – ‘‘पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोक’’न्ति? आमन्ता. ननु वुत्तं ¶ भगवता –
‘‘स सत्तक्खत्तुपरमं, सन्धावित्वान पुग्गलो;
दुक्खस्सन्तकरो होति, सब्बसंयोजनक्खया’’ति [सं. नि. २.१३३; इतिवु. २४ इतिवुत्तकेपि].
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति.
७५. न वत्तब्बं – ‘‘पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोक’’न्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘अनमतग्गोयं [अनमतग्गायं (क.)], भिक्खवे, संसारो. पुब्बकोटि न पञ्ञायति, अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरत’’न्ति [सं. नि. २.१२४]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति.
७६. पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे…पे….
७७. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. अत्थि कोचि मनुस्सो हुत्वा देवो होतीति? आमन्ता. स्वेव मनुस्सो सो देवोति? न ¶ हेवं वत्तब्बे…पे….
७८. स्वेव मनुस्सो सो देवोति? आमन्ता. मनुस्सो हुत्वा देवो होति, देवो हुत्वा मनुस्सो ¶ होति, मनुस्सभूतो अञ्ञो, देवो अञ्ञो, मनुस्सभूतो स्वेवायं सन्धावतीति मिच्छा…पे….
सचे ¶ हि सन्धावति स्वेव पुग्गलो इतो चुतो परं लोकं अनञ्ञो, हेवं मरणं न हेहिति, पाणातिपातोपि नुपलब्भति. कम्मं अत्थि, कम्मविपाको अत्थि, कतानं कम्मानं विपाको अत्थि, कुसलाकुसले विपच्चमाने स्वेवायं सन्धावतीति मिच्छा.
७९. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. अत्थि कोचि मनुस्सो हुत्वा यक्खो होति, पेतो होति, नेरयिको होति ¶ , तिरच्छानगतो होति, ओट्ठो होति, गोणो होति, गद्रभो होति, सूकरो होति, महिंसो [महिसो (सी. स्या. कं. पी.)] होतीति? आमन्ता. स्वेव मनुस्सो सो महिंसोति? न हेवं वत्तब्बे…पे….
८०. स्वेव मनुस्सो सो महिंसोति? आमन्ता. मनुस्सो हुत्वा महिंसो होति, महिंसो हुत्वा मनुस्सो होति, मनुस्सभूतो अञ्ञो, महिंसो अञ्ञो, मनुस्सभूतो स्वेवायं सन्धावतीति मिच्छा…पे….
सचे हि सन्धावति स्वेव पुग्गलो इतो चुतो परं लोकं अनञ्ञो, हेवं मरणं न हेहिति, पाणातिपातोपि नुपलब्भति. कम्मं अत्थि, कम्मविपाको अत्थि, कतानं कम्मानं विपाको अत्थि, कुसलाकुसले विपच्चमाने स्वेवायं सन्धावतीति मिच्छा.
८१. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता ¶ . अत्थि कोचि खत्तियो हुत्वा ब्राह्मणो होतीति? आमन्ता. स्वेव खत्तियो सो ब्राह्मणोति ¶ ? न हेवं वत्तब्बे…पे….
८२. अत्थि कोचि खत्तियो हुत्वा वेस्सो होति, सुद्दो होतीति? आमन्ता. स्वेव खत्तियो सो सुद्दोति? न हेवं वत्तब्बे…पे….
८३. अत्थि कोचि ब्राह्मणो हुत्वा वेस्सो होति, सुद्दो होति, खत्तियो होतीति? आमन्ता. स्वेव ब्राह्मणो सो खत्तियोति? न हेवं वत्तब्बे…पे….
८४. अत्थि ¶ कोचि वेस्सो हुत्वा सुद्दो होति, खत्तियो होति, ब्राह्मणो होतीति? आमन्ता. स्वेव वेस्सो सो ब्राह्मणोति? न हेवं वत्तब्बे…पे….
८५. अत्थि कोचि सुद्दो हुत्वा खत्तियो होति, ब्राह्मणो होति, वेस्सो होतीति? आमन्ता. स्वेव सुद्दो सो वेस्सोति? न हेवं वत्तब्बे…पे….
८६. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति ¶ ? आमन्ता. हत्थच्छिन्नो हत्थच्छिन्नोव होति, पादच्छिन्नो पादच्छिन्नोव होति, हत्थपादच्छिन्नो हत्थपादच्छिन्नोव होति, कण्णच्छिन्नो… नासच्छिन्नो… कण्णनासच्छिन्नो… अङ्गुलिच्छिन्नो… अळच्छिन्नो… कण्डरच्छिन्नो… कुणिहत्थको… फणहत्थको… कुट्ठियो… गण्डियो… किलासियो… सोसियो… अपमारियो… ओट्ठो… गोणो… गद्रभो… सूकरो… महिंसो महिंसोव होतीति? न हेवं वत्तब्बे…पे….
८७. न वत्तब्बं – ‘‘स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोक’’न्ति? आमन्ता. ननु ¶ सोतापन्नो पुग्गलो मनुस्सलोका चुतो देवलोकं उपपन्नो तत्थपि सोतापन्नोव ¶ होतीति? आमन्ता.
हञ्चि सोतापन्नो पुग्गलो मनुस्सलोका चुतो देवलोकं उपपन्नो तत्थपि सोतापन्नोव होति, तेन वत रे वत्तब्बे – ‘‘स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोक’’न्ति.
८८. सोतापन्नो पुग्गलो मनुस्सलोका चुतो देवलोकं उपपन्नो तत्थपि सोतापन्नोव होतीति कत्वा तेन च कारणेन स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. सोतापन्नो पुग्गलो मनुस्सलोका चुतो देवलोकं उपपन्नो तत्थपि मनुस्सो होतीति कत्वा? न हेवं वत्तब्बे…पे….
८९. स्वेव ¶ पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. अनञ्ञो अविगतो सन्धावतीति? न हेवं वत्तब्बे…पे….
९०. अनञ्ञो अविगतो सन्धावतीति? आमन्ता. हत्थच्छिन्नो हत्थच्छिन्नोव होति, पादच्छिन्नो पादच्छिन्नोव होति, हत्थपादच्छिन्नो हत्थपादच्छिन्नोव होति, कण्णच्छिन्नो… नासच्छिन्नो… कण्णनासच्छिन्नो… अङ्गुलिच्छिन्नो… अळच्छिन्नो… कण्डरच्छिन्नो… कुणिहत्थको… फणहत्थको… कुट्ठियो… गण्डियो… किलासियो… सोसियो… अपमारियो… ओट्ठो… गोणो… गद्रभो… सूकरो… महिंसो महिंसोव होतीति? न हेवं वत्तब्बे…पे….
९१. स्वेव ¶ पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा ¶ लोका इमं लोकन्ति? आमन्ता. सरूपो सन्धावतीति? न हेवं वत्तब्बे…पे… सरूपो सन्धावतीति? आमन्ता. तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे….
सवेदनो…पे… ससञ्ञो…पे… ससङ्खारो…पे… सविञ्ञाणो सन्धावतीति? न हेवं वत्तब्बे…पे… सविञ्ञाणो सन्धावतीति? आमन्ता ¶ . तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे….
९२. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. अरूपो सन्धावतीति? न हेवं वत्तब्बे…पे… अरूपो सन्धावतीति? आमन्ता. अञ्ञं जीवं अञ्ञं सरीरन्ति? न हेवं वत्तब्बे…पे….
अवेदनो…पे… असञ्ञो…पे… असङ्खारो…पे… अविञ्ञाणो सन्धावतीति? न हेवं वत्तब्बे…पे… अविञ्ञाणो सन्धावतीति? आमन्ता. अञ्ञं जीवं अञ्ञं सरीरन्ति? न हेवं वत्तब्बे…पे….
९३. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. रूपं सन्धावतीति? न हेवं वत्तब्बे…पे… रूपं सन्धावतीति? आमन्ता. तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे….
वेदना ¶ …पे… सञ्ञा…पे… सङ्खारा…पे… विञ्ञाणं सन्धावतीति? न हेवं वत्तब्बे…पे… विञ्ञाणं सन्धावतीति? आमन्ता. तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे….
९४. स्वेव ¶ पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. रूपं न सन्धावतीति? न हेवं वत्तब्बे…पे… रूपं न सन्धावतीति? आमन्ता. अञ्ञं ¶ जीवं अञ्ञं सरीरन्ति? न हेवं वत्तब्बे…पे….
वेदना ¶ …पे… सञ्ञा…पे… सङ्खारा…पे… विञ्ञाणं न सन्धावतीति? न हेवं वत्तब्बे…पे… विञ्ञाणं न सन्धावतीति? आमन्ता. अञ्ञं जीवं अञ्ञं सरीरन्ति? न हेवं वत्तब्बे. (संखित्तं).
खन्धेसु भिज्जमानेसु, सो चे भिज्जति पुग्गलो;
उच्छेदा भवति दिट्ठि, या बुद्धेन विवज्जिता.
खन्धेसु भिज्जमानेसु, नो चे भिज्जति पुग्गलो;
पुग्गलो सस्सतो होति, निब्बानेन समसमोति.
गतिअनुयोगो.
१२. उपादापञ्ञत्तानुयोगो
९५. रूपं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. रूपं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? आमन्ता? पुग्गलोपि अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? न हेवं वत्तब्बे…पे….
९६. वेदनं उपादाय… सञ्ञं उपादाय… सङ्खारे उपादाय… विञ्ञाणं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. विञ्ञाणं ¶ अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? आमन्ता. पुग्गलोपि अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? न हेवं वत्तब्बे…पे….
९७. रूपं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. नीलं रूपं उपादाय नीलकस्स ¶ पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे… पीतं ¶ रूपं उपादाय… लोहितं ¶ रूपं उपादाय… ओदातं रूपं उपादाय… सनिदस्सनं रूपं उपादाय… अनिदस्सनं रूपं उपादाय… सप्पटिघं रूपं उपादाय… अप्पटिघं रूपं उपादाय अप्पटिघस्स पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे….
९८. वेदनं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. कुसलं वेदनं उपादाय कुसलस्स पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे… कुसलं वेदनं उपादाय कुसलस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. कुसला वेदना सफला सविपाका इट्ठफला कन्तफला मनुञ्ञफला असेचनकफला सुखुद्रया सुखविपाकाति? आमन्ता. कुसलोपि पुग्गलो सफलो सविपाको इट्ठफलो कन्तफलो मनुञ्ञफलो असेचनकफलो सुखुद्रयो सुखविपाकोति? न हेवं वत्तब्बे…पे….
९९. वेदनं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. अकुसलं ¶ वेदनं उपादाय अकुसलस्स पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे… अकुसलं वेदनं उपादाय अकुसलस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. अकुसला वेदना सफला सविपाका अनिट्ठफला अकन्तफला ¶ अमनुञ्ञफला सेचनकफला दुक्खुद्रया दुक्खविपाकाति? आमन्ता. अकुसलोपि पुग्गलो सफलो सविपाको अनिट्ठफलो अकन्तफलो अमनुञ्ञफलो सेचनकफलो दुक्खुद्रयो दुक्खविपाकोति? न हेवं वत्तब्बे…पे….
१००. वेदनं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. अब्याकतं वेदनं उपादाय अब्याकतस्स पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे… अब्याकतं वेदनं उपादाय अब्याकतस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. अब्याकता वेदना अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा विपरिणामधम्माति? आमन्ता. अब्याकतोपि पुग्गलो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? न हेवं वत्तब्बे…पे….
१०१. सञ्ञं उपादाय… सङ्खारे उपादाय… विञ्ञाणं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. कुसलं विञ्ञाणं उपादाय कुसलस्स पुग्गलस्स पञ्ञत्तीति? न हेवं ¶ वत्तब्बे…पे… कुसलं विञ्ञाणं उपादाय कुसलस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. कुसलं विञ्ञाणं सफलं सविपाकं इट्ठफलं कन्तफलं मनुञ्ञफलं असेचनकफलं ¶ सुखुद्रयं सुखविपाकन्ति ¶ ? आमन्ता. कुसलोपि पुग्गलो सफलो सविपाको इट्ठफलो कन्तफलो मनुञ्ञफलो असेचनकफलो सुखुद्रयो सुखविपाकोति? न हेवं वत्तब्बे…पे….
१०२. विञ्ञाणं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. अकुसलं ¶ विञ्ञाणं उपादाय अकुसलस्स पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे… अकुसलं विञ्ञाणं उपादाय अकुसलस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. अकुसलं विञ्ञाणं सफलं सविपाकं अनिट्ठफलं अकन्तफलं अमनुञ्ञफलं सेचनकफलं दुक्खुद्रयं दुक्खविपाकन्ति? आमन्ता. अकुसलोपि पुग्गलो सफलो सविपाको अनिट्ठफलो अकन्तफलो अमनुञ्ञफलो सेचनकफलो दुक्खुद्रयो दुक्खविपाकोति? न हेवं वत्तब्बे…पे….
१०३. विञ्ञाणं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. अब्याकतं विञ्ञाणं उपादाय अब्याकतस्स पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे… अब्याकतं विञ्ञाणं उपादाय अब्याकतस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. अब्याकतं विञ्ञाणं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? आमन्ता. अब्याकतोपि पुग्गलो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? न हेवं वत्तब्बे…पे….
१०४. चक्खुं उपादाय ‘‘चक्खुमा पुग्गलो’’ति वत्तब्बोति? आमन्ता ¶ . चक्खुम्हि निरुद्धे ‘‘चक्खुमा पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे…पे… सोतं उपादाय… घानं उपादाय… जिव्हं उपादाय… कायं ¶ उपादाय… मनं उपादाय ‘‘मनवा पुग्गलो’’ति वत्तब्बोति? आमन्ता. मनम्हि निरुद्धे ‘‘मनवा पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे.
१०५. मिच्छादिट्ठिं उपादाय ‘‘मिच्छादिट्ठियो पुग्गलो’’ति वत्तब्बोति? आमन्ता. मिच्छादिट्ठिया निरुद्धाय ‘‘मिच्छादिट्ठियो पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे. मिच्छासङ्कप्पं उपादाय… मिच्छावाचं उपादाय… मिच्छाकम्मन्तं उपादाय… मिच्छाआजीवं उपादाय ¶ … मिच्छावायामं उपादाय… मिच्छासतिं उपादाय… मिच्छासमाधिं उपादाय ‘‘मिच्छासमाधियो पुग्गलो’’ति वत्तब्बोति? आमन्ता. मिच्छासमाधिम्हि निरुद्धे ‘‘मिच्छासमाधियो पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे.
१०६. सम्मादिट्ठिं ¶ उपादाय ‘‘सम्मादिट्ठियो पुग्गलो’’ति वत्तब्बोति? आमन्ता. सम्मादिट्ठिया निरुद्धाय ‘‘सम्मादिट्ठियो पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे…पे… सम्मासङ्कप्पं उपादाय… सम्मावाचं उपादाय… सम्माकम्मन्तं उपादाय… सम्माआजीवं उपादाय… सम्मावायामं उपादाय… सम्मासतिं उपादाय… सम्मासमाधिं ¶ उपादाय ‘‘सम्मासमाधियो पुग्गलो’’ति वत्तब्बोति? आमन्ता. सम्मासमाधिम्हि ¶ निरुद्धे ‘‘सम्मासमाधियो पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे…पे….
१०७. रूपं उपादाय, वेदनं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. द्विन्नं खन्धानं उपादाय द्विन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे… रूपं उपादाय, वेदनं उपादाय, सञ्ञं उपादाय, सङ्खारे उपादाय, विञ्ञाणं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. पञ्चन्नं खन्धानं उपादाय पञ्चन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे….
१०८. चक्खायतनं उपादाय, सोतायतनं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. द्विन्नं आयतनानं उपादाय द्विन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे… चक्खायतनं उपादाय, सोतायतनं उपादाय…पे… धम्मायतनं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. द्वादसन्नं आयतनानं उपादाय द्वादसन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे….
१०९. चक्खुधातुं उपादाय, सोतधातुं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. द्विन्नं धातूनं उपादाय द्विन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे… चक्खुधातुं उपादाय, सोतधातुं उपादाय…पे… धम्मधातुं उपादाय ¶ पुग्गलस्स पञ्ञत्तीति? आमन्ता ¶ . अट्ठारसन्नं धातूनं उपादाय अट्ठारसन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे….
११०. चक्खुन्द्रियं ¶ उपादाय, सोतिन्द्रियं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. द्विन्नं इन्द्रियानं उपादाय द्विन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे… चक्खुन्द्रियं उपादाय, सोतिन्द्रियं उपादाय…पे… अञ्ञाताविन्द्रियं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. बावीसतीनं [बावीसतिया (?)] इन्द्रियानं उपादाय बावीसतीनं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे….
१११. एकवोकारभवं ¶ उपादाय एकस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. चतुवोकारभवं उपादाय चतुन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे… एकवोकारभवं उपादाय एकस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. पञ्चवोकारभवं उपादाय पञ्चन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे… एकवोकारभवे एकोव पुग्गलोति? आमन्ता. चतुवोकारभवे चत्तारोव [चत्तारो (?)] पुग्गलाति? न हेवं वत्तब्बे…पे… एकवोकारभवे एकोव पुग्गलोति? आमन्ता. पञ्चवोकारभवे पञ्चेव पुग्गलाति? न हेवं वत्तब्बे…पे….
११२. यथा ¶ रुक्खं उपादाय छायाय पञ्ञत्ति, एवमेवं रूपं ¶ उपादाय पुग्गलस्स पञ्ञत्तीति? ( ) [(आमन्ता) (?) एवं अनन्तरवारत्तयेपि] यथा रुक्खं उपादाय छायाय पञ्ञत्ति, रुक्खोपि अनिच्चो छायापि अनिच्चा, एवमेवं रूपं उपादाय पुग्गलस्स पञ्ञत्ति, रूपम्पि अनिच्चं पुग्गलोपि अनिच्चोति? न हेवं वत्तब्बे…पे… यथा रुक्खं उपादाय छायाय पञ्ञत्ति, अञ्ञो रुक्खो अञ्ञा छाया, एवमेवं रूपं उपादाय पुग्गलस्स पञ्ञत्ति, अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे…पे….
११३. यथा गामं उपादाय गामिकस्स पञ्ञत्ति, एवमेवं रूपं उपादाय पुग्गलस्स पञ्ञत्तीति? यथा गामं उपादाय गामिकस्स पञ्ञत्ति, अञ्ञो गामो अञ्ञो गामिको, एवमेवं रूपं उपादाय पुग्गलस्स पञ्ञत्ति, अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे…पे….
११४. यथा रट्ठं उपादाय रञ्ञो पञ्ञत्ति, एवमेवं रूपं उपादाय पुग्गलस्स पञ्ञत्तीति ¶ ? यथा रट्ठं उपादाय रञ्ञो पञ्ञत्ति, अञ्ञं रट्ठं अञ्ञो राजा, एवमेवं रूपं उपादाय पुग्गलस्स पञ्ञत्ति, अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे…पे….
११५. यथा न निगळो नेगळिको, यस्स निगळो सो नेगळिको, एवमेवं न रूपं रूपवा, यस्स रूपं सो रूपवाति? यथा न निगळो नेगळिको, यस्स निगळो सो नेगळिको, अञ्ञो निगळो अञ्ञो नेगळिको, एवमेवं न रूपं रूपवा, यस्स रूपं सो रूपवा, अञ्ञं रूपं अञ्ञो रूपवाति? न हेवं वत्तब्बे…पे….
११६. चित्ते ¶ चित्ते पुग्गलस्स पञ्ञत्तीति? आमन्ता. चित्ते ¶ चित्ते पुग्गलो जायति जीयति मीयति चवति उपपज्जतीति? न हेवं वत्तब्बे…पे… दुतिये चित्ते उप्पन्ने न वत्तब्बं सोति वा अञ्ञोति वाति? आमन्ता ¶ . दुतिये चित्ते उप्पन्ने न वत्तब्बं कुमारकोति वा कुमारिकाति वाति? वत्तब्बं.
आजानाहि निग्गहं. हञ्चि दुतिये चित्ते उप्पन्ने न वत्तब्बं – ‘‘सोति वा अञ्ञोति वा,’’ तेन वत रे वत्तब्बे – ‘‘दुतिये चित्ते उप्पन्ने न वत्तब्बं – ‘कुमारकोति वा कुमारिकाति वा’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘दुतिये चित्ते उप्पन्ने न वत्तब्बं – सोति वा अञ्ञोति वा, दुतिये चित्ते उप्पन्ने वत्तब्बं – कुमारकोति वा कुमारिकाति वा’’’ति मिच्छा.
हञ्चि वा पन दुतिये चित्ते उप्पन्ने वत्तब्बं – ‘‘कुमारकोति वा कुमारिका’’ति वा, तेन वत रे वत्तब्बे – ‘‘दुतिये चित्ते उप्पन्ने वत्तब्बं – ‘सोति वा अञ्ञोति वा’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘दुतिये चित्ते उप्पन्ने न वत्तब्बं – सोति वा अञ्ञोति वा, दुतिये चित्ते उप्पन्ने वत्तब्बं – कुमारकोति वा कुमारिकाति वा’’’ति मिच्छा.
११७. दुतिये चित्ते उप्पन्ने न वत्तब्बं – ‘‘सोति वा अञ्ञोति वा’’ति? आमन्ता. दुतिये चित्ते उप्पन्ने न वत्तब्बं – ‘‘इत्थीति वा पुरिसोति वा गहट्ठोति वा पब्बजितोति वा देवोति वा मनुस्सोति वा’’ति? वत्तब्बं.
आजानाहि ¶ निग्गहं. हञ्चि दुतिये चित्ते उप्पन्ने न वत्तब्बं – ‘‘सोति वा अञ्ञोति वा,’’ तेन वत रे वत्तब्बे – ‘‘दुतिये चित्ते ¶ उप्पन्ने न वत्तब्बं – ‘देवोति वा मनुस्सोति वा’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘दुतिये चित्ते उप्पन्ने न वत्तब्बं – सोति वा अञ्ञोति वा, दुतिये चित्ते उप्पन्ने वत्तब्बं – देवोति वा मनुस्सोति वा’’’ति मिच्छा.
हञ्चि वा पन दुतिये चित्ते उप्पन्ने वत्तब्बं – ‘‘देवोति वा मनुस्सोति वा,’’ तेन वत रे वत्तब्बे – ‘‘दुतिये चित्ते उप्पन्ने वत्तब्बं – ‘सोति वा अञ्ञोति वा’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘दुतिये चित्ते उप्पन्ने न वत्तब्बं – सोति वा अञ्ञोति वा, दुतिये चित्ते उप्पन्ने वत्तब्बं – देवोति वा मनुस्सोति वा’’’ति मिच्छा…पे….
११८. न ¶ वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु ¶ यो पस्सति यं पस्सति येन पस्सति, सो पस्सति तं पस्सति तेन पस्सतीति? आमन्ता. हञ्चि यो पस्सति यं पस्सति येन पस्सति, सो पस्सति तं पस्सति तेन पस्सति; तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
११९. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु यो सुणाति…पे… यो घायति… यो सायति… यो फुसति… यो विजानाति यं विजानाति येन विजानाति, सो विजानाति तं विजानाति तेन विजानातीति? आमन्ता. हञ्चि यो विजानाति यं विजानाति येन विजानाति, सो विजानाति तं विजानाति तेन विजानाति; तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति ¶ सच्चिकट्ठपरमत्थेना’’ति.
१२०. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु यो न पस्सति यं न पस्सति येन न पस्सति, सो न पस्सति तं न पस्सति तेन न पस्सतीति? आमन्ता. हञ्चि यो न पस्सति यं न पस्सति येन न पस्सति, सो न पस्सति तं न पस्सति तेन न पस्सति; नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु यो न सुणाति…पे… यो ¶ न घायति… यो न सायति… यो न फुसति… यो न विजानाति यं न विजानाति येन न विजानाति, सो न विजानाति तं न विजानाति तेन न विजानातीति? आमन्ता. हञ्चि यो न विजानाति यं न विजानाति येन न विजानाति, सो न विजानाति तं न विजानाति तेन न विजानाति; नो च वत रे ¶ वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
१२१. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘पस्सामहं, भिक्खवे, दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामी’’ति [म. नि. १.२१३ थोकं विसदिसं]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति.
१२२. वुत्तं ¶ भगवता – ‘‘पस्सामहं, भिक्खवे, दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते चवमाने उपपज्जमाने ¶ हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामी’’ति कत्वा तेनेव कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन रूपं पस्सति पुग्गलं पस्सतीति? रूपं पस्सति. रूपं पुग्गलो, रूपं चवति, रूपं उपपज्जति, रूपं यथाकम्मूपगन्ति? न हेवं वत्तब्बे.
भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन रूपं पस्सति पुग्गलं पस्सतीति? पुग्गलं पस्सति. पुग्गलो रूपं रूपायतनं रूपधातु नीलं पीतकं लोहितकं ओदातं चक्खुविञ्ञेय्यं चक्खुस्मिं पटिहञ्ञति, चक्खुस्स आपाथं आगच्छतीति? न हेवं वत्तब्बे.
भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन रूपं पस्सति पुग्गलं पस्सतीति? उभो पस्सति. उभो रूपं रूपायतनं रूपधातु, उभो नीला, उभो पीतका, उभो लोहितका, उभो ओदाता, उभो चक्खुविञ्ञेय्या, उभो ¶ चक्खुस्मिं पटिहञ्ञन्ति, उभो ¶ चक्खुस्स आपाथं आगच्छन्ति, उभो चवन्ति, उभो उपपज्जन्ति, उभो यथाकम्मूपगाति? न हेवं वत्तब्बे.
उपादापञ्ञत्तानुयोगो.
१३. पुरिसकारानुयोगो
१२३. कल्याणपापकानि कम्मानि उपलब्भन्तीति? आमन्ता. कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१२४. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं ¶ कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. तस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१२५. तस्स कत्ता कारेता उपलब्भतीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१२६. कल्याणपापकानि ¶ कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. पुग्गलो उपलब्भतीति, पुग्गलस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१२७. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. निब्बानं उपलब्भतीति, निब्बानस्स कत्ता कारेता उपलब्भतीति? न ¶ हेवं वत्तब्बे…पे….
१२८. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता ¶ उपलब्भतीति? आमन्ता. महापथवी उपलब्भतीति, महापथविया कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१२९. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. महासमुद्दो उपलब्भतीति, महासमुद्दस्स कत्ता कारेता उपलब्भतीति? न ¶ हेवं वत्तब्बे…पे….
१३०. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. सिनेरुपब्बतराजा उपलब्भतीति, सिनेरुस्स पब्बतराजस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३१. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. आपो उपलब्भतीति, आपस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३२. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. तेजो उपलब्भतीति, तेजस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३३. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. वायो उपलब्भतीति, वायस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३४. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. तिणकट्ठवनप्पतयो उपलब्भन्तीति ¶ , तिणकट्ठवनप्पतीनं कत्ता कारेता ¶ उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३५. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता ¶ उपलब्भतीति? आमन्ता. अञ्ञानि कल्याणपापकानि कम्मानि अञ्ञो कल्याणपापकानं कम्मानं कत्ता कारेताति? न हेवं वत्तब्बे…पे….
१३६. कल्याणपापकानं ¶ कम्मानं विपाको उपलब्भतीति? आमन्ता. कल्याणपापकानं कम्मानं विपाकपटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३७. कल्याणपापकानं कम्मानं विपाको उपलब्भतीति, कल्याणपापकानं कम्मानं विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. तस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३८. तस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१३९. कल्याणपापकानं कम्मानं विपाको उपलब्भतीति, कल्याणपापकानं कम्मानं विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. पुग्गलो उपलब्भतीति, पुग्गलस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४०. कल्याणपापकानं कम्मानं विपाको उपलब्भतीति, कल्याणपापकानं कम्मानं विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. निब्बानं उपलब्भतीति, निब्बानस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४१. कल्याणपापकानं कम्मानं विपाको उपलब्भतीति, कल्याणपापकानं कम्मानं विपाकपटिसंवेदी ¶ उपलब्भतीति? आमन्ता. महापथवी उपलब्भतीति…पे… महासमुद्दो उपलब्भतीति… सिनेरुपब्बतराजा उपलब्भतीति… आपो उपलब्भतीति… तेजो ¶ उपलब्भतीति… वायो उपलब्भतीति…पे… तिणकट्ठवनप्पतयो उपलब्भन्तीति, तिणकट्ठवनप्पतीनं पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४२. कल्याणपापकानं ¶ कम्मानं विपाको उपलब्भतीति, कल्याणपापकानं कम्मानं विपाकपटिसंवेदी ¶ उपलब्भतीति? आमन्ता. अञ्ञो कल्याणपापकानं कम्मानं विपाको, अञ्ञो कल्याणपापकानं कम्मानं विपाकपटिसंवेदीति? न हेवं वत्तब्बे…पे….
१४३. दिब्बं सुखं उपलब्भतीति? आमन्ता. दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४४. दिब्बं सुखं उपलब्भतीति, दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४५. तस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१४६. दिब्बं सुखं उपलब्भतीति, दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति ¶ ? आमन्ता. पुग्गलो उपलब्भतीति, पुग्गलस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४७. दिब्बं सुखं उपलब्भतीति, दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता. निब्बानं उपलब्भतीति, निब्बानस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४८. दिब्बं सुखं उपलब्भतीति, दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता ¶ . महापथवी उपलब्भतीति… महासमुद्दो उपलब्भतीति… सिनेरुपब्बतराजा उपलब्भतीति… आपो उपलब्भतीति… तेजो उपलब्भतीति… वायो उपलब्भतीति…पे… तिणकट्ठवनप्पतयो उपलब्भन्तीति, तिणकट्ठवनप्पतीनं पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४९. दिब्बं सुखं उपलब्भतीति, दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता ¶ . अञ्ञं दिब्बं सुखं, अञ्ञो दिब्बस्स सुखस्स पटिसंवेदीति? न हेवं वत्तब्बे…पे….
१५०. मानुसकं सुखं उपलब्भतीति? आमन्ता. मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५१. मानुसकं ¶ सुखं उपलब्भतीति, मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५२. तस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१५३. मानुसकं सुखं उपलब्भतीति, मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता. पुग्गलो उपलब्भतीति, पुग्गलस्स ¶ पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५४. मानुसकं सुखं उपलब्भतीति, मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता. निब्बानं उपलब्भतीति, निब्बानस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५५. मानुसकं ¶ सुखं उपलब्भतीति, मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता. महापथवी उपलब्भतीति…पे… महासमुद्दो उपलब्भतीति… सिनेरुपब्बतराजा उपलब्भतीति… आपो उपलब्भतीति… तेजो उपलब्भतीति… वायो उपलब्भतीति… तिणकट्ठवनप्पतयो उपलब्भन्तीति, तिणकट्ठवनप्पतीनं पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५६. मानुसकं सुखं उपलब्भतीति, मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति ¶ ? आमन्ता. अञ्ञं मानुसकं सुखं अञ्ञो मानुसकस्स सुखस्स पटिसंवेदीति? न हेवं वत्तब्बे…पे….
१५७. आपायिकं दुक्खं उपलब्भतीति? आमन्ता. आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५८. आपायिकं दुक्खं उपलब्भतीति, आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५९. तस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१६०. आपायिकं ¶ ¶ दुक्खं उपलब्भतीति, आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. पुग्गलो उपलब्भतीति, पुग्गलस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१६१. आपायिकं दुक्खं उपलब्भतीति, आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. निब्बानं उपलब्भतीति, निब्बानस्स पटिसंवेदी उपलब्भतीति? न ¶ हेवं वत्तब्बे…पे….
१६२. आपायिकं दुक्खं उपलब्भतीति, आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. महापथवी उपलब्भतीति…पे… महासमुद्दो उपलब्भतीति… सिनेरुपब्बतराजा उपलब्भतीति… आपो उपलब्भतीति… तेजो उपलब्भतीति… वायो उपलब्भतीति… तिणकट्ठवनप्पतयो उपलब्भन्तीति, तिणकट्ठवनप्पतीनं पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१६३. आपायिकं दुक्खं उपलब्भतीति, आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति ¶ ? आमन्ता. अञ्ञं आपायिकं दुक्खं, अञ्ञो आपायिकस्स दुक्खस्स पटिसंवेदीति? न हेवं वत्तब्बे…पे….
१६४. नेरयिकं दुक्खं उपलब्भतीति? आमन्ता. नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे.
नेरयिकं दुक्खं उपलब्भतीति, नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१६५. तस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स ¶ तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१६६. नेरयिकं दुक्खं उपलब्भतीति, नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. पुग्गलो उपलब्भतीति, पुग्गलस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१६७. नेरयिकं दुक्खं उपलब्भतीति, नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. निब्बानं ¶ उपलब्भतीति, निब्बानस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१६८. नेरयिकं ¶ दुक्खं उपलब्भतीति, नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. महापथवी उपलब्भतीति…पे… महासमुद्दो उपलब्भतीति… सिनेरुपब्बतराजा उपलब्भतीति… आपो उपलब्भतीति… तेजो उपलब्भतीति… वायो उपलब्भतीति… तिणकट्ठवनप्पतयो उपलब्भन्तीति, तिणकट्ठवनप्पतीनं पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१६९. नेरयिकं दुक्खं उपलब्भतीति, नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति ¶ ? आमन्ता. अञ्ञं नेरयिकं दुक्खं, अञ्ञो नेरयिकस्स दुक्खस्स पटिसंवेदीति? न हेवं वत्तब्बे…पे….
१७०. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. सो करोति सो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे….
१७१. सो ¶ करोति सो पटिसंवेदेतीति? आमन्ता. सयङ्कतं सुखदुक्खन्ति? न हेवं वत्तब्बे…पे….
१७२. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. अञ्ञो करोति अञ्ञो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे….
१७३. अञ्ञो करोति अञ्ञो पटिसंवेदेतीति? आमन्ता. परङ्कतं सुखदुक्खन्ति? न हेवं वत्तब्बे…पे….
१७४. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता विपाकपटिसंवेदी उपलब्भतीति? आमन्ता ¶ . सो च अञ्ञो च करोन्ति सो च अञ्ञो च पटिसंवेदेन्तीति? न हेवं वत्तब्बे…पे….
१७५. सो च अञ्ञो च करोन्ति, सो च अञ्ञो च पटिसंवेदेन्तीति? आमन्ता. सयङ्कतञ्च परङ्कतञ्च सुखदुक्खन्ति? न हेवं वत्तब्बे…पे….
१७६. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. नेव सो ¶ करोति न सो पटिसंवेदेति, न अञ्ञो करोति न अञ्ञो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे….
१७७. नेव ¶ सो करोति न सो पटिसंवेदेति, न अञ्ञो करोति न अञ्ञो पटिसंवेदेतीति? आमन्ता. असयङ्कारं अपरङ्कारं अधिच्चसमुप्पन्नं सुखदुक्खन्ति? न हेवं वत्तब्बे…पे….
१७८. कल्याणपापकानि ¶ कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. सो करोति सो पटिसंवेदेति, अञ्ञो करोति अञ्ञो पटिसंवेदेति, सो च अञ्ञो च करोन्ति सो च अञ्ञो च पटिसंवेदेन्ति, नेव सो करोति न सो पटिसंवेदेति, न अञ्ञो करोति न अञ्ञो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे….
१७९. सो करोति सो पटिसंवेदेति, अञ्ञो करोति अञ्ञो पटिसंवेदेति, सो च अञ्ञो च करोन्ति सो च अञ्ञो च पटिसंवेदेन्ति, नेव सो करोति न सो पटिसंवेदेति, न अञ्ञो करोति न अञ्ञो पटिसंवेदेतीति? आमन्ता. सयङ्कतं सुखदुक्खं, परङ्कतं सुखदुक्खं, सयङ्कतञ्च परङ्कतञ्च सुखदुक्खं, असयङ्कारं अपरङ्कारं अधिच्चसमुप्पन्नं सुखदुक्खन्ति? न हेवं वत्तब्बे…पे….
१८०. कम्मं अत्थीति? आमन्ता ¶ . कम्मकारको अत्थीति? न हेवं वत्तब्बे…पे….
१८१. कम्मं अत्थीति, कम्मकारको अत्थीति? आमन्ता. तस्स कारको अत्थीति? न हेवं वत्तब्बे…पे….
१८२. तस्स कारको अत्थीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१८३. कम्मं अत्थीति, कम्मकारको अत्थीति? आमन्ता. पुग्गलो अत्थीति, पुग्गलस्स कारको अत्थीति? न हेवं वत्तब्बे…पे….
१८४. कम्मं ¶ ¶ अत्थीति, कम्मकारको अत्थीति? आमन्ता. निब्बानं ¶ अत्थीति, निब्बानस्स कारको अत्थीति? न हेवं वत्तब्बे…पे….
१८५. कम्मं अत्थीति, कम्मकारको अत्थीति? आमन्ता. महापथवी अत्थीति…पे… महासमुद्दो अत्थीति… सिनेरुपब्बतराजा अत्थीति… आपो अत्थीति… तेजो अत्थीति… वायो अत्थीति… तिणकट्ठवनप्पतयो अत्थीति, तिणकट्ठवनप्पतीनं कारको अत्थीति? न हेवं वत्तब्बे…पे….
१८६. कम्मं अत्थीति, कम्मकारको अत्थीति? आमन्ता. अञ्ञं कम्मं, अञ्ञो कम्मकारकोति? न हेवं वत्तब्बे…पे….
१८७. विपाको अत्थीति? आमन्ता. विपाकपटिसंवेदी अत्थीति? न हेवं वत्तब्बे…पे….
१८८. विपाको अत्थीति, विपाकपटिसंवेदी अत्थीति? आमन्ता. तस्स पटिसंवेदी अत्थीति? न ¶ हेवं वत्तब्बे…पे….
१८९. तस्स पटिसंवेदी अत्थीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे… विपाको अत्थीति, विपाकपटिसंवेदी अत्थीति? आमन्ता. पुग्गलो अत्थीति, पुग्गलस्स पटिसंवेदी अत्थीति? न हेवं वत्तब्बे…पे….
१९०. विपाको अत्थीति, विपाकपटिसंवेदी अत्थीति? आमन्ता. निब्बानं अत्थीति, निब्बानस्स पटिसंवेदी अत्थीति? न हेवं वत्तब्बे…पे….
१९१. विपाको अत्थीति, विपाकपटिसंवेदी अत्थीति? आमन्ता. महापथवी अत्थीति…पे… महासमुद्दो अत्थीति… सिनेरुपब्बतराजा अत्थीति… आपो अत्थीति… तेजो ¶ अत्थीति… वायो अत्थीति… तिणकट्ठवनप्पतयो ¶ अत्थीति, तिणकट्ठवनप्पतीनं पटिसंवेदी अत्थीति? न हेवं वत्तब्बे…पे….
१९२. विपाको अत्थीति, विपाकपटिसंवेदी अत्थीति? आमन्ता. अञ्ञो विपाको, अञ्ञो विपाकपटिसंवेदीति? न हेवं वत्तब्बे. (संखित्तं)
पुरिसकारानुयोगो.
कल्याणवग्गो पठमो.
१४. अभिञ्ञानुयोगो
१९३. न ¶ वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु अत्थि कोचि इद्धिं विकुब्बतीति? आमन्ता. हञ्चि अत्थि कोचि इद्धिं विकुब्बति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
१९४. न ¶ वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु अत्थि कोचि दिब्बाय सोतधातुया सद्दं सुणाति…पे… परचित्तं विजानाति… पुब्बेनिवासं अनुस्सरति… दिब्बेन चक्खुना रूपं पस्सति… आसवानं खयं सच्छिकरोतीति? आमन्ता. हञ्चि अत्थि कोचि आसवानं खयं सच्छिकरोति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
१९५. अत्थि कोचि इद्धिं विकुब्बतीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो इद्धिं विकुब्बति, स्वेव पुग्गलो? यो इद्धिं न विकुब्बति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे….
१९६. यो दिब्बाय सोतधातुया सद्दं सुणाति…पे… यो परचित्तं विजानाति… यो ¶ पुब्बेनिवासं अनुस्सरति… यो दिब्बेन चक्खुना रूपं पस्सति… यो आसवानं ¶ खयं सच्छिकरोति, स्वेव पुग्गलो? यो आसवानं खयं न सच्छिकरोति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे….
अभिञ्ञानुयोगो.
१५-१८. ञातकानुयोगादि
१९७. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु माता अत्थीति? आमन्ता. हञ्चि माता अत्थि, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
१९८. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु ¶ पिता अत्थि…पे… भाता अत्थि… भगिनी अत्थि… खत्तियो अत्थि ¶ … ब्राह्मणो अत्थि… वेस्सो अत्थि… सुद्दो अत्थि… गहट्ठो अत्थि… पब्बजितो अत्थि… देवो अत्थि… मनुस्सो अत्थीति? आमन्ता. हञ्चि मनुस्सो अत्थि, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
१९९. माता अत्थीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अत्थि कोचि न माता हुत्वा माता होतीति? आमन्ता. अत्थि कोचि न पुग्गलो हुत्वा पुग्गलो होतीति? न हेवं वत्तब्बे…पे… अत्थि कोचि न पिता हुत्वा…पे… न भाता हुत्वा… न भगिनी हुत्वा… न खत्तियो हुत्वा… न ब्राह्मणो हुत्वा… न वेस्सो हुत्वा… न सुद्दो हुत्वा… न गहट्ठो हुत्वा… न पब्बजितो हुत्वा… न देवो हुत्वा… न मनुस्सो हुत्वा मनुस्सो होतीति? आमन्ता. अत्थि ¶ कोचि न पुग्गलो हुत्वा पुग्गलो होतीति? न हेवं वत्तब्बे…पे….
२००. माता अत्थीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति ¶ ? आमन्ता. अत्थि कोचि माता हुत्वा न माता होतीति? आमन्ता. अत्थि कोचि पुग्गलो हुत्वा न पुग्गलो होतीति? न हेवं वत्तब्बे…पे….
अत्थि कोचि पिता हुत्वा… भाता हुत्वा… भगिनी हुत्वा… खत्तियो हुत्वा… ब्राह्मणो हुत्वा… वेस्सो हुत्वा… सुद्दो हुत्वा… गहट्ठो हुत्वा… पब्बजितो हुत्वा… देवो हुत्वा… मनुस्सो हुत्वा न मनुस्सो होतीति? आमन्ता. अत्थि कोचि पुग्गलो हुत्वा न पुग्गलो होतीति? न हेवं वत्तब्बे…पे….
१९. पटिवेधानुयोगो
२०१. न ¶ वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु सोतापन्नो अत्थीति? आमन्ता. हञ्चि सोतापन्नो अत्थि, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२०२. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु सकदागामी अत्थि…पे… अनागामी अत्थि… अरहा अत्थि… उभतोभागविमुत्तो अत्थि… पञ्ञाविमुत्तो अत्थि… कायसक्खि [कायसक्खी (स्या.)] अत्थि… दिट्ठिप्पत्तो ¶ अत्थि… सद्धाविमुत्तो अत्थि… धम्मानुसारी अत्थि… सद्धानुसारी अत्थीति? आमन्ता.
हञ्चि सद्धानुसारी अत्थि, तेन वत रे वत्तब्बे ¶ – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२०३. सोतापन्नो अत्थीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अत्थि कोचि न सोतापन्नो हुत्वा सोतापन्नो होतीति? आमन्ता. अत्थि कोचि न पुग्गलो हुत्वा पुग्गलो होतीति? न हेवं वत्तब्बे…पे….
२०४. अत्थि कोचि न सकदागामी हुत्वा… न अनागामी हुत्वा… न अरहा हुत्वा… न उभतोभागविमुत्तो हुत्वा… न पञ्ञाविमुत्तो हुत्वा… न कायसक्खि हुत्वा… न ¶ दिट्ठिप्पत्तो हुत्वा… न सद्धाविमुत्तो हुत्वा… न धम्मानुसारी हुत्वा… न सद्धानुसारी हुत्वा सद्धानुसारी होतीति? आमन्ता. अत्थि कोचि न पुग्गलो हुत्वा पुग्गलो होतीति? न हेवं वत्तब्बे…पे….
२०५. सोतापन्नो अत्थीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अत्थि कोचि सोतापन्नो हुत्वा न सोतापन्नो होतीति? आमन्ता. अत्थि कोचि पुग्गलो हुत्वा न पुग्गलो होतीति? न ¶ हेवं वत्तब्बे…पे….
अत्थि कोचि सकदागामी हुत्वा… अनागामी हुत्वा न अनागामी होतीति? आमन्ता. अत्थि कोचि पुग्गलो हुत्वा न पुग्गलो होतीति? न हेवं वत्तब्बे…पे….
पटिवेधानुयोगो.
२०. सङ्घानुयोगो
२०६. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला अत्थीति? आमन्ता ¶ . हञ्चि चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला अत्थि, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२०७. चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला अत्थीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. चत्तारो ¶ पुरिसयुगा अट्ठ पुरिसपुग्गला बुद्धपातुभावा पातुभवन्तीति? आमन्ता. पुग्गलो बुद्धपातुभावा पातुभवतीति? न हेवं वत्तब्बे…पे….
पुग्गलो बुद्धपातुभावा पातुभवतीति? आमन्ता. बुद्धस्स भगवतो परिनिब्बुते उच्छिन्नो पुग्गलो, नत्थि पुग्गलोति? न हेवं वत्तब्बे…पे….
सङ्घानुयोगो.
२१. सच्चिकट्ठसभागानुयोगो
२०८. पुग्गलो ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. पुग्गलो सङ्खतोति? न हेवं वत्तब्बे…पे… पुग्गलो असङ्खतोति? न हेवं वत्तब्बे…पे… पुग्गलो नेव सङ्खतो नासङ्खतोति? न हेवं वत्तब्बे.
२०९. पुग्गलो नेव सङ्खतो नासङ्खतोति? आमन्ता ¶ . सङ्खतञ्च असङ्खतञ्च ठपेत्वा अत्थञ्ञा ततिया कोटीति? न हेवं वत्तब्बे…पे….
२१०. सङ्खतञ्च असङ्खतञ्च ठपेत्वा अत्थञ्ञा ततिया कोटीति? आमन्ता. ननु वुत्तं भगवता – ‘‘द्वेमा, भिक्खवे, धातुयो. कतमा द्वे? सङ्खता च धातु असङ्खता च धातु. इमा खो, भिक्खवे, द्वे धातुयो’’ति [म. नि. १.१२५, आलपनमत्तमेव नानं]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘सङ्खतञ्च असङ्खतञ्च ठपेत्वा अत्थञ्ञा ततिया कोटी’’ति.
२११. पुग्गलो नेव सङ्खतो नासङ्खतोति? आमन्ता. अञ्ञं ¶ सङ्खतं, अञ्ञं असङ्खतं, अञ्ञो पुग्गलोति? न हेवं वत्तब्बे…पे….
२१२. खन्धा सङ्खता, निब्बानं असङ्खतं, पुग्गलो नेव सङ्खतो नासङ्खतोति? आमन्ता. अञ्ञे खन्धा, अञ्ञं निब्बानं, अञ्ञो पुग्गलोति? न हेवं वत्तब्बे…पे….
२१३. रूपं सङ्खतं, निब्बानं असङ्खतं, पुग्गलो नेव सङ्खतो नासङ्खतोति? आमन्ता. अञ्ञं रूपं, अञ्ञं निब्बानं, अञ्ञो पुग्गलोति? न हेवं वत्तब्बे. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं सङ्खतं, निब्बानं असङ्खतं, पुग्गलो नेव सङ्खतो नासङ्खतोति? आमन्ता. अञ्ञं विञ्ञाणं, अञ्ञं निब्बानं, अञ्ञो पुग्गलोति? न हेवं वत्तब्बे…पे….
२१४. पुग्गलस्स ¶ उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायतीति? आमन्ता. पुग्गलो सङ्खतोति? न ¶ हेवं वत्तब्बे…पे… वुत्तं भगवता – ‘‘तीणिमानि, भिक्खवे, सङ्खतस्स सङ्खतलक्खणानि. सङ्खतानं, भिक्खवे, धम्मानं [कतमानि तीणि (अ. नि. ३.४७)] उप्पादो पञ्ञायति ¶ , वयो पञ्ञायति, ठितानं अञ्ञथत्तं पञ्ञायती’’ति [अ. नि. ३.४७]. पुग्गलस्स उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति; तेन हि पुग्गलो सङ्खतोति.
२१५. पुग्गलस्स न उप्पादो पञ्ञायति, न वयो पञ्ञायति, न ठितस्स अञ्ञथत्तं पञ्ञायतीति? आमन्ता. पुग्गलो असङ्खतोति? न हेवं वत्तब्बे…पे… वुत्तं ¶ भगवता – ‘‘तीणिमानि, भिक्खवे, असङ्खतस्स असङ्खतलक्खणानि. असङ्खतानं, भिक्खवे, धम्मानं न उप्पादो पञ्ञायति, न वयो पञ्ञायति, न ठितानं अञ्ञथत्तं पञ्ञायती’’ति [अ. नि. ३.४८]. पुग्गलस्स न उप्पादो पञ्ञायति, न वयो पञ्ञायति, न ठितस्स अञ्ञथत्तं पञ्ञायति; तेन हि पुग्गलो असङ्खतोति.
२१६. परिनिब्बुतो पुग्गलो अत्थत्थम्हि, नत्थत्थम्हीति? अत्थत्थम्हीति. परिनिब्बुतो पुग्गलो सस्सतोति? न हेवं वत्तब्बे…पे… नत्थत्थम्हीति. परिनिब्बुतो पुग्गलो उच्छिन्नोति? न हेवं वत्तब्बे…पे….
२१७. पुग्गलो किं निस्साय तिट्ठतीति? भवं निस्साय तिट्ठतीति. भवो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? आमन्ता. पुग्गलोपि अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? न हेवं वत्तब्बे…पे….
२१८. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु अत्थि कोचि सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानातीति? आमन्ता ¶ . हञ्चि अत्थि कोचि सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानाति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२१९. न ¶ वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु अत्थि कोचि दुक्खं ¶ वेदनं वेदियमानो…पे… अदुक्खमसुखं वेदनं वेदियमानो ‘‘अदुक्खमसुखं वेदनं वेदियामी’’ति पजानातीति? आमन्ता. हञ्चि अत्थि कोचि अदुक्खमसुखं ¶ वेदनं वेदियमानो ‘‘अदुक्खमसुखं वेदनं वेदियामी’’ति पजानाति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२२०. अत्थि कोचि सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानातीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानाति, स्वेव पुग्गलो; यो सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति न पजानाति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे….
यो दुक्खं वेदनं वेदियमानो…पे… यो अदुक्खमसुखं वेदनं वेदियमानो ‘‘अदुक्खमसुखं वेदनं वेदियामी’’ति पजानाति, स्वेव पुग्गलो; यो अदुक्खमसुखं वेदनं वेदियमानो ‘‘अदुक्खमसुखं वेदनं वेदियामी’’ति न पजानाति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे….
२२१. अत्थि कोचि सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानातीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञा सुखा वेदना, अञ्ञो सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानातीति? न हेवं वत्तब्बे…पे… अञ्ञा ¶ दुक्खा वेदना…पे… अञ्ञा अदुक्खमसुखा वेदना, अञ्ञो अदुक्खमसुखं वेदनं वेदियमानो ‘‘अदुक्खमसुखं वेदनं वेदियामी’’ति पजानातीति? न हेवं वत्तब्बे ¶ …पे….
२२२. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु अत्थि कोचि काये कायानुपस्सी विहरतीति? आमन्ता. हञ्चि अत्थि कोचि काये कायानुपस्सी विहरति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२२३. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु अत्थि कोचि वेदनासु…पे… चित्ते… धम्मेसु धम्मानुपस्सी विहरतीति ¶ ? आमन्ता. हञ्चि अत्थि ¶ कोचि धम्मेसु धम्मानुपस्सी विहरति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२२४. अत्थि कोचि काये कायानुपस्सी विहरतीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो काये कायानुपस्सी विहरति, स्वेव पुग्गलो; यो न काये कायानुपस्सी विहरति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे….
यो वेदनासु…पे… चित्ते… धम्मेसु धम्मानुपस्सी विहरति, स्वेव पुग्गलो; यो न धम्मेसु धम्मानुपस्सी विहरति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे….
२२५. अत्थि कोचि काये कायानुपस्सी विहरतीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञो कायो, अञ्ञो काये कायानुपस्सी विहरतीति? न हेवं वत्तब्बे…पे… अञ्ञा ¶ वेदना… अञ्ञं चित्तं… अञ्ञे धम्मा, अञ्ञो धम्मेसु धम्मानुपस्सी विहरतीति? न ¶ हेवं वत्तब्बे…पे….
२२६. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु वुत्तं भगवता –
‘‘सुञ्ञतो लोकं अवेक्खस्सु, मोघराज सदा सतो;
अत्तानुदिट्ठिं ऊहच्च [ओहच्च (स्या.), उहच्च (क.)], एवं मच्चुतरो सिया;
एवं लोकं अवेक्खन्तं, मच्चुराजा न पस्सती’’ति [सु. नि. ११२५; चूळनि. ८८ मोघराजमाणवपुच्छानिद्देस].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२२७. पुग्गलो अवेक्खतीति? आमन्ता. सह रूपेन अवेक्खति, विना रूपेन अवेक्खतीति? सह रूपेन अवेक्खतीति. तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे… विना रूपेन अवेक्खतीति, अञ्ञं जीवं अञ्ञं सरीरन्ति? न हेवं वत्तब्बे…पे….
२२८. पुग्गलो ¶ ¶ अवेक्खतीति? आमन्ता. अब्भन्तरगतो अवेक्खति, बहिद्धा निक्खमित्वा अवेक्खतीति? अब्भन्तरगतो अवेक्खतीति. तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे… बहिद्धा निक्खमित्वा अवेक्खतीति, अञ्ञं जीवं अञ्ञं सरीरन्ति? न हेवं वत्तब्बे…पे….
२२९. न ¶ वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो ¶ अत्तहिताय पटिपन्नो’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति.
२३०. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति [अ. नि. १.१६२-१६९]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति.
२३१. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘सब्बे धम्मा अनत्ता’’ति [म. नि. १.३५६; ध. प. २७९ धम्मपदे]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३२. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु ¶ भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘दुक्खमेव उप्पज्जमानं उप्पज्जति, दुक्खमेव [दुक्खं (सं. नि. २.१५)] निरुज्झमानं निरुज्झतीति न कङ्खति न विचिकिच्छति, अपरप्पच्चयञ्ञाणमेवस्स एत्थ होति. एत्तावता खो, कच्चान, सम्मादिट्ठि होती’’ति [सं. नि. २.१५]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं ¶ – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३३. पुग्गलो ¶ ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु वजिरा भिक्खुनी मारं पापिमन्तं एतदवोच –
‘‘किन्नु सत्तोति पच्चेसि, मार दिट्ठिगतं नु ते;
सुद्धसङ्खारपुञ्जोयं, नयिध सत्तुपलब्भति.
‘‘यथा हि [यथापि (बहूसु)] अङ्गसम्भारा, होति सद्दो रथो इति;
एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुति [सम्मति (स्या. कं.)].
‘‘दुक्खमेव हि सम्भोति, दुक्खं तिट्ठति वेति च;
नाञ्ञत्र दुक्खा सम्भोति, नाञ्ञं दुक्खा निरुज्झती’’ति [सं. नि. १.१७१].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३४. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘‘सुञ्ञो ¶ लोको सुञ्ञो लोको’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, ‘सुञ्ञो लोको’ति वुच्चती’’ति? ‘‘यस्मा खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा, तस्मा ‘सुञ्ञो लोको’ति वुच्चति. किञ्चानन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा? चक्खुं खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा, रूपा सुञ्ञा…पे… चक्खुविञ्ञाणं सुञ्ञं… चक्खुसम्फस्सो सुञ्ञो… यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं ¶ सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि सुञ्ञं अत्तेन वा अत्तनियेन वा, सोतं सुञ्ञं…पे… सद्दा सुञ्ञा… घानं सुञ्ञं… गन्धा सुञ्ञा… जिव्हा सुञ्ञा… रसा सुञ्ञा… कायो सुञ्ञो… फोट्ठब्बा सुञ्ञा… मनो सुञ्ञो… धम्मा सुञ्ञा… मनोविञ्ञाणं सुञ्ञं… मनोसम्फस्सो सुञ्ञो… यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि सुञ्ञं अत्तेन वा अत्तनियेन वा. यस्मा खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा, तस्मा ¶ ‘सुञ्ञो लोको’ति वुच्चती’’ति [सं. नि. ४.८५]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३५. पुग्गलो ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘अत्तनि वा, भिक्खवे, सति ‘अत्तनियं मे’ति अस्सा’’ति? ‘‘एवं, भन्ते’’. ‘‘अत्तनिये वा, भिक्खवे, सति ‘अत्ता मे’ति अस्सा’’ति? ‘‘एवं, भन्ते’’. ‘‘अत्तनि च, भिक्खवे, अत्तनिये च सच्चतो थेततो अनुपलब्भियमाने [अनुपलब्भमाने (म. नि. १.२४४)] यम्पिदं [यमिदं (स्या.) यम्पितं (म. नि. १.२४४)] दिट्ठिट्ठानं सो लोको सो अत्ता सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो, सस्सतिसमं तथेव ठस्सामीति – ‘नन्वायं, भिक्खवे, केवलो परिपूरो बालधम्मो’’’ति? ‘‘किञ्हि नो सिया, भन्ते, केवलो हि, भन्ते, परिपूरो बालधम्मो’’ति ¶ [म. नि. १.२४४]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३६. पुग्गलो ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘तयो मे, सेनिय, सत्थारो सन्तो संविज्जमाना लोकस्मिं. कतमे तयो? इध, सेनिय, एकच्चो सत्था दिट्ठेव धम्मे अत्तानं सच्चतो थेततो पञ्ञापेति, अभिसम्परायञ्च अत्तानं सच्चतो थेततो पञ्ञापेति.
‘‘इध पन, सेनिय, एकच्चो सत्था दिट्ठेव हि खो धम्मे अत्तानं सच्चतो थेततो पञ्ञापेति, नो च खो अभिसम्परायं अत्तानं सच्चतो थेततो पञ्ञापेति.
‘‘इध पन, सेनिय, एकच्चो सत्था दिट्ठे चेव धम्मे अत्तानं सच्चतो थेततो न पञ्ञापेति, अभिसम्परायञ्च अत्तानं सच्चतो थेततो न पञ्ञापेति.
‘‘तत्र, सेनिय, य्वायं सत्था दिट्ठे चेव धम्मे अत्तानं सच्चतो थेततो पञ्ञापेति, अभिसम्परायञ्च अत्तानं सच्चतो थेततो पञ्ञापेति – अयं वुच्चति, सेनिय, सत्था सस्सतवादो.
‘‘तत्र ¶ ¶ , सेनिय, य्वायं सत्था दिट्ठेव हि खो धम्मे अत्तानं सच्चतो थेततो पञ्ञापेति, नो च खो अभिसम्परायं अत्तानं सच्चतो थेततो पञ्ञापेति – अयं वुच्चति, सेनिय, सत्था उच्छेदवादो.
‘‘तत्र, सेनिय, य्वायं सत्था दिट्ठे चेव धम्मे अत्तानं सच्चतो थेततो ¶ न पञ्ञापेति, अभिसम्परायञ्च अत्तानं सच्चतो थेततो न पञ्ञापेति – अयं वुच्चति, सेनिय, सत्था सम्मासम्बुद्धो. इमे खो, सेनिय, तयो सत्थारो सन्तो संविज्जमाना लोकस्मि’’न्ति [पु. प. १३१ पुग्गलपञ्ञत्तियं, अत्थतो एकं]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३७. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘सप्पिकुम्भो’’ति? आमन्ता ¶ . अत्थि कोचि सप्पिस्स कुम्भं करोतीति? न हेवं वत्तब्बे…पे… तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३८. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘तेलकुम्भो… मधुकुम्भो… फाणितकुम्भो… खीरकुम्भो… उदककुम्भो… पानीयथालकं… पानीयकोसकं… पानीयसरावकं… निच्चभत्तं… धुवयागू’’ति? आमन्ता. अत्थि काचि यागु निच्चा धुवा सस्सता अविपरिणामधम्माति? न हेवं वत्तब्बे.…पे…. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. (संखित्तं)
अट्ठकनिग्गहपेय्याला, सन्धावनिया उपादाय;
चित्तेन पञ्चमं कल्याणं, इद्धिसुत्ताहरणेन अट्ठमं.
सच्चिकट्ठसभागानुयोगो.
पुग्गलकथा निट्ठिता.