📜
१८. अट्ठारसमवग्गो
(१७७) १. मनुस्सलोककथा
८०२. न ¶ वत्तब्बं – ‘‘बुद्धो भगवा मनुस्सलोके अट्ठासी’’ति? आमन्ता. ननु अत्थि बुद्धवुत्थानि चेतियानि आरामविहारगामनिगमनगरानि रट्ठानि जनपदानीति? आमन्ता. हञ्चि अत्थि बुद्धवुत्थानि चेतियानि आरामविहारगामनिगमनगरानि रट्ठानि जनपदानि, तेन वत रे वत्तब्बे – ‘‘बुद्धो भगवा मनुस्सलोके अट्ठासी’’ति.
न वत्तब्बं – ‘‘बुद्धो भगवा मनुस्सलोके अट्ठासी’’ति? आमन्ता. ननु भगवा लुम्बिनिया जातो, बोधिया मूले अभिसम्बुद्धो, बाराणसियं भगवता धम्मचक्कं पवत्तितं, चापाले ¶ चेतिये आयुसङ्खारो ओस्सट्ठो, कुसिनारायं भगवा परिनिब्बुतोति? आमन्ता. हञ्चि ¶ भगवा लुम्बिनिया जातो…पे… कुसिनारायं भगवा परिनिब्बुतो, तेन वत रे वत्तब्बे – ‘‘बुद्धो भगवा मनुस्सलोके अट्ठासी’’ति.
न वत्तब्बं – ‘‘बुद्धो भगवा मनुस्सलोके अट्ठासी’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘एकमिदाहं, भिक्खवे, समयं उक्कट्ठायं विहरामि सुभगवने सालराजमूले’’ति ¶ [दी. नि. २.९१]; ‘‘एकमिदाहं, भिक्खवे, समयं उरुवेलायं विहरामि अजपालनिग्रोधे पठमाभिसम्बुद्धो’’ति [अ. नि. ४.२१]; ‘‘एकमिदाहं, भिक्खवे, समयं राजगहे विहरामि वेळुवने कळन्दकनिवापे’’ति [दी. नि. २.१८०]; ‘‘एकमिदाहं, भिक्खवे, समयं सावत्थियं विहरामि जेतवने अनाथपिण्डिकस्स आरामे’’ति ¶ ; ‘‘एकमिदाहं, भिक्खवे, समयं वेसालियं विहरामि महावने कूटागारसालाय’’न्ति [दी. नि. ३.११]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि बुद्धो भगवा मनुस्सलोके अट्ठासीति.
८०३. बुद्धो भगवा मनुस्सलोके अट्ठासीति? आमन्ता. ननु भगवा लोके जातो, लोके संवड्ढो, लोकं अभिभुय्य विहरति अनुपलित्तो लोकेनाति [अ. नि. ४.३६]? आमन्ता. हञ्चि भगवा लोके जातो, लोके संवड्ढो, लोकं अभिभुय्य विहरति अनुपलित्तो लोकेन, नो च वत रे वत्तब्बे – ‘‘बुद्धो भगवा मनुस्सलोके अट्ठासी’’ति.
मनुस्सलोककथा निट्ठिता.
१८. अट्ठारसमवग्गो
(१७८) २. धम्मदेसनाकथा
८०४. न वत्तब्बं – ‘‘बुद्धेन भगवता धम्मो देसितो’’ति? आमन्ता. केन देसितोति? अभिनिम्मितेन देसितोति. अभिनिम्मितो जिनो सत्था सम्मासम्बुद्धो सब्बञ्ञू सब्बदस्सावी धम्मस्सामी धम्मप्पटिसरणोति? न हेवं वत्तब्बे…पे….
न ¶ वत्तब्बं – ‘‘बुद्धेन भगवता धम्मो देसितो’’ति? आमन्ता. केन देसितोति? आयस्मता आनन्देन देसितोति. आयस्मा आनन्दो जिनो सत्था सम्मासम्बुद्धो सब्बञ्ञू सब्बदस्सावी धम्मस्सामी धम्मप्पटिसरणोति? न हेवं वत्तब्बे…पे….
८०५. न वत्तब्बं – ‘‘बुद्धेन भगवता धम्मो देसितो’’ति? आमन्ता. ननु ¶ वुत्तं भगवता – ‘‘संखित्तेनपि खो अहं, सारिपुत्त, धम्मं देसेय्यं; वित्थारेनपि ¶ खो अहं, सारिपुत्त, धम्मं देसेय्यं; संखित्तवित्थारेनपि खो अहं, सारिपुत्त, धम्मं देसेय्यं; अञ्ञातारो च दुल्लभा’’ति [अ. नि. ३.३३ सारिपुत्तसुत्ते]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि बुद्धेन भगवता धम्मो देसितोति.
८०६. न वत्तब्बं – ‘‘बुद्धेन भगवता धम्मो देसितो’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘‘अभिञ्ञायाहं, भिक्खवे, धम्मं देसेमि, नो अनभिञ्ञाय; सनिदानाहं, भिक्खवे, धम्मं देसेमि, नो अनिदानं ¶ ; सप्पाटिहारियाहं, भिक्खवे, धम्मं देसेमि, नो अप्पाटिहारियं; तस्स [यञ्चस्स (सी. पी. क.)] मय्हं, भिक्खवे, अभिञ्ञाय धम्मं देसयतो नो अनभिञ्ञाय, सनिदानं धम्मं देसयतो नो अनिदानं, सप्पाटिहारियं धम्मं देसयतो नो अप्पाटिहारियं करणीयो ओवादो करणीया अनुसासनी; अलञ्च पन वो, भिक्खवे, तुट्ठिया अलं अत्तमनताय अलं सोमनस्साय – सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो’ति. इमस्मिञ्च पन वेय्याकरणस्मिं भञ्ञमाने दससहस्सिलोकधातु अकम्पित्था’’ति [अ. नि. ३.१२६]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि बुद्धेन भगवता धम्मो देसितोति.
धम्मदेसनाकथा निट्ठिता.
१८. अट्ठारसमवग्गो
(१७९) ३. करुणाकथा
८०७. नत्थि बुद्धस्स भगवतो करुणाति? आमन्ता. नत्थि बुद्धस्स भगवतो मेत्ताति ¶ ? न ¶ हेवं वत्तब्बे…पे… नत्थि बुद्धस्स भगवतो करुणाति? आमन्ता. नत्थि बुद्धस्स भगवतो मुदिता…पे… उपेक्खाति? न हेवं वत्तब्बे…पे….
अत्थि बुद्धस्स भगवतो मेत्ताति? आमन्ता. अत्थि बुद्धस्स भगवतो करुणाति? न हेवं वत्तब्बे…पे… अत्थि बुद्धस्स ¶ भगवतो मुदिता…पे… उपेक्खाति? आमन्ता. अत्थि बुद्धस्स भगवतो करुणाति? न हेवं वत्तब्बे…पे….
नत्थि ¶ बुद्धस्स भगवतो करुणाति? आमन्ता. भगवा अकारुणिकोति? न हेवं वत्तब्बे…पे… ननु भगवा कारुणिको लोकहितो लोकानुकम्पको लोकत्थचरोति? आमन्ता. हञ्चि भगवा कारुणिको लोकहितो लोकानुकम्पको लोकत्थचरो, नो च वत रे वत्तब्बे – ‘‘नत्थि बुद्धस्स भगवतो करुणा’’ति…पे….
नत्थि बुद्धस्स भगवतो करुणाति? आमन्ता. ननु भगवा महाकरुणासमापत्तिं समापज्जीति? आमन्ता. हञ्चि भगवा महाकरुणासमापत्तिं समापज्जि, नो च वत रे वत्तब्बे – ‘‘नत्थि बुद्धस्स भगवतो करुणा’’ति.
८०८. अत्थि बुद्धस्स भगवतो करुणाति? आमन्ता. भगवा सरागोति? न हेवं वत्तब्बे. तेन हि नत्थि बुद्धस्स भगवतो करुणाति.
करुणाकथा निट्ठिता.
१८. अट्ठारसमवग्गो
(१८०) ४. गन्धजातिकथा
८०९. बुद्धस्स ¶ भगवतो उच्चारपस्सावो अतिविय अञ्ञे गन्धजाते अधिग्गण्हातीति ¶ ? आमन्ता. भगवा गन्धभोजीति? न ¶ हेवं वत्तब्बे…पे… ननु भगवा ओदनकुम्मासं भुञ्जतीति? आमन्ता. हञ्चि भगवा ओदनकुम्मासं भुञ्जति, नो च वत रे वत्तब्बे – ‘‘बुद्धस्स भगवतो उच्चारपस्सावो अतिविय अञ्ञे गन्धजाते अधिग्गण्हाती’’ति.
बुद्धस्स भगवतो उच्चारपस्सावो अतिविय अञ्ञे गन्धजाते अधिग्गण्हातीति? आमन्ता. अत्थि केचि बुद्धस्स भगवतो उच्चारपस्सावं न्हायन्ति विलिम्पन्ति उच्छादेन्ति [उच्चारेन्ति (सी. पी. क.)] पेळाय पटिसामेन्ति करण्डाय निक्खिपन्ति आपणे पसारेन्ति, तेन च गन्धेन गन्धकरणीयं करोन्तीति? न हेवं वत्तब्बे…पे….
गन्धजातिकथा निट्ठिता.
१८. अट्ठारसमवग्गो
(१८१) ५. एकमग्गकथा
८१०. एकेन ¶ अरियमग्गेन चत्तारि सामञ्ञफलानि सच्छिकरोतीति? आमन्ता. चतुन्नं फस्सानं…पे… चतुन्नं सञ्ञानं समोधानं होतीति? न हेवं वत्तब्बे…पे… एकेन अरियमग्गेन चत्तारि सामञ्ञफलानि सच्छिकरोतीति? आमन्ता. सोतापत्तिमग्गेनाति ¶ ? न हेवं वत्तब्बे…पे… सकदागामि…पे… अनागामिमग्गेनाति? न हेवं वत्तब्बे…पे….
कतमेन मग्गेनाति? अरहत्तमग्गेनाति. अरहत्तमग्गेन सक्कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं ¶ जहतीति? न हेवं वत्तब्बे…पे… अरहत्तमग्गेन सक्कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं जहतीति? आमन्ता. ननु तिण्णं संयोजनानं पहानं सोतापत्तिफलं वुत्तं भगवताति? आमन्ता. हञ्चि तिण्णं संयोजनानं पहानं सोतापत्तिफलं वुत्तं ¶ भगवता, नो च वत रे वत्तब्बे – ‘‘अरहत्तमग्गेन सक्कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं जहती’’ति.
अरहत्तमग्गेन ओळारिकं कामरागं ओळारिकं ब्यापादं जहतीति? न हेवं वत्तब्बे…पे… अरहत्तमग्गेन ओळारिकं कामरागं ओळारिकं ब्यापादं जहतीति? आमन्ता. ननु कामरागब्यापादानं तनुभावं सकदागामिफलं वुत्तं भगवताति? आमन्ता. हञ्चि कामरागब्यापादानं तनुभावं सकदागामिफलं वुत्तं भगवता, नो च वत रे वत्तब्बे – ‘‘अरहत्तमग्गेन ओळारिकं कामरागं ओळारिकं ब्यापादं जहती’’ति.
अरहत्तमग्गेन अणुसहगतं कामरागं अणुसहगतं ब्यापादं जहतीति? न हेवं वत्तब्बे…पे… अरहत्तमग्गेन अणुसहगतं कामरागं अणुसहगतं ब्यापादं जहतीति? आमन्ता ¶ . ननु कामरागब्यापादानं अनवसेसप्पहानं अनागामिफलं वुत्तं भगवताति? आमन्ता. हञ्चि कामरागब्यापादानं अनवसेसप्पहानं अनागामिफलं वुत्तं भगवता, नो च वत रे वत्तब्बे – ‘‘अरहत्तमग्गेन अणुसहगतं कामरागं अणुसहगतं ब्यापादं जहती’’ति.
८११. न वत्तब्बं – ‘‘एकेन अरियमग्गेन चत्तारि सामञ्ञफलानि सच्छिकरोती’’ति? आमन्ता. भगवता सोतापत्तिमग्गो भावितोति? आमन्ता ¶ ¶ . भगवा सोतापन्नोति? न हेवं वत्तब्बे…पे… भगवता सकदागामि…पे… अनागामिमग्गो भावितोति? आमन्ता. भगवा अनागामीति? न हेवं वत्तब्बे…पे….
८१२. भगवा एकेन अरियमग्गेन चत्तारि सामञ्ञफलानि सच्छिकरोति, सावका चतूहि अरियमग्गेहि चत्तारि सामञ्ञफलानि सच्छिकरोन्तीति? आमन्ता. सावका बुद्धस्स भगवतो अदिट्ठं दक्खन्ति अनधिगतं अधिगच्छन्ति असच्छिकतं सच्छिकरोन्तीति? न हेवं वत्तब्बे…पे….
एकमग्गकथा निट्ठिता.
१८. अट्ठारसमवग्गो
(१८२) ६. झानसङ्कन्तिकथा
८१३. झाना ¶ झानं सङ्कमतीति? आमन्ता. पठमा ¶ झाना ततियं झानं सङ्कमतीति? न हेवं वत्तब्बे…पे… झाना झानं सङ्कमतीति? आमन्ता. दुतिया झाना चतुत्थं झानं सङ्कमतीति? न हेवं वत्तब्बे…पे….
पठमा झाना दुतियं झानं सङ्कमतीति? आमन्ता. या पठमस्स झानस्स उप्पादाय आवट्टना…पे… पणिधि, साव दुतियस्स झानस्स उप्पादाय आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
पठमा झाना दुतियं झानं सङ्कमति, न वत्तब्बं ¶ – ‘‘या पठमस्स झानस्स उप्पादाय आवट्टना…पे… पणिधि, साव दुतियस्स झानस्स उप्पादाय आवट्टना…पे… पणिधी’’ति? आमन्ता. दुतियं झानं अनावट्टेन्तस्स उप्पज्जति…पे… अप्पणिदहन्तस्स उप्पज्जतीति? न हेवं वत्तब्बे…पे… ननु दुतियं झानं आवट्टेन्तस्स उप्पज्जति…पे… पणिदहन्तस्स उप्पज्जतीति? आमन्ता. हञ्चि दुतियं झानं आवट्टेन्तस्स उप्पज्जति…पे… पणिदहन्तस्स उप्पज्जति, नो च वत रे वत्तब्बे – ‘‘पठमा झाना दुतियं झानं सङ्कमती’’ति…पे….
पठमा झाना दुतियं झानं सङ्कमतीति? आमन्ता. पठमं झानं कामे आदीनवतो मनसिकरोतो उप्पज्जतीति? आमन्ता. दुतियं झानं कामे आदीनवतो मनसिकरोतो उप्पज्जतीति? न हेवं वत्तब्बे…पे….
पठमं ¶ झानं सवितक्कं सविचारन्ति? आमन्ता ¶ . दुतियं झानं सवितक्कं सविचारन्ति? न हेवं वत्तब्बे…पे… पठमा झाना दुतियं झानं सङ्कमतीति? आमन्ता. तञ्ञेव पठमं झानं तं दुतियं झानन्ति? न हेवं वत्तब्बे…पे….
८१४. दुतिया ¶ झाना ततियं झानं सङ्कमतीति? आमन्ता. या दुतियस्स झानस्स उप्पादाय आवट्टना…पे… पणिधि, साव ततियस्स झानस्स उप्पादाय आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
दुतिया झाना ततियं झानं सङ्कमति, न वत्तब्बं – ‘‘या दुतियस्स झानस्स उप्पादाय आवट्टना…पे… पणिधि, साव ततियस्स झानस्स उप्पादाय आवट्टना…पे… पणिधी’’ति? आमन्ता ¶ . ततियं झानं अनावट्टेन्तस्स उप्पज्जति…पे… अप्पणिदहन्तस्स उप्पज्जतीति? न हेवं वत्तब्बे …पे… ननु ततियं झानं आवट्टेन्तस्स उप्पज्जति…पे… पणिदहन्तस्स उप्पज्जतीति? आमन्ता. हञ्चि ततियं झानं आवट्टेन्तस्स उप्पज्जति…पे… पणिदहन्तस्स उप्पज्जति, नो च वत रे वत्तब्बे – ‘‘दुतिया झाना ततियं झानं सङ्कमती’’ति.
दुतिया झाना ततियं झानं सङ्कमतीति? आमन्ता. दुतियं झानं वितक्कविचारे आदीनवतो मनसिकरोतो उप्पज्जतीति? आमन्ता. ततियं झानं वितक्कविचारे आदीनवतो मनसिकरोतो उप्पज्जतीति? न हेवं वत्तब्बे…पे….
दुतियं झानं सप्पीतिकन्ति? आमन्ता. ततियं झानं सप्पीतिकन्ति? न ¶ हेवं वत्तब्बे…पे… दुतिया झाना ततियं झानं सङ्कमतीति? आमन्ता. तञ्ञेव दुतियं झानं तं ततियं झानन्ति? न हेवं वत्तब्बे…पे….
८१५. ततिया झाना चतुत्थं झानं सङ्कमतीति? आमन्ता. या ततियस्स झानस्स उप्पादाय आवट्टना…पे… पणिधि, साव चतुत्थस्स झानस्स उप्पादाय आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
ततिया झाना चतुत्थं झानं सङ्कमति, न वत्तब्बं – ‘‘या ततियस्स झानस्स उप्पादाय आवट्टना…पे… पणिधि, साव चतुत्थस्स झानस्स उप्पादाय आवट्टना…पे… पणिधी’’ति? आमन्ता. चतुत्थं झानं अनावट्टेन्तस्स उप्पज्जति…पे… अप्पणिदहन्तस्स ¶ उप्पज्जतीति? न हेवं वत्तब्बे…पे… ननु चतुत्थं झानं आवट्टेन्तस्स उप्पज्जति…पे… पणिदहन्तस्स ¶ उप्पज्जतीति? आमन्ता. हञ्चि ¶ चतुत्थं झानं आवट्टेन्तस्स उप्पज्जति…पे… पणिदहन्तस्स उप्पज्जति, नो च वत रे वत्तब्बे – ‘‘ततिया झाना चतुत्थं झानं सङ्कमती’’ति.
ततिया झाना चतुत्थं झानं सङ्कमतीति? आमन्ता. ततियं झानं पीतिं आदीनवतो मनसिकरोतो उप्पज्जतीति? आमन्ता. चतुत्थं झानं पीतिं आदीनवतो मनसिकरोतो उप्पज्जतीति? न हेवं वत्तब्बे…पे….
ततियं झानं सुखसहगतन्ति? आमन्ता. चतुत्थं झानं सुखसहगतन्ति? न ¶ हेवं वत्तब्बे…पे… ततिया झाना चतुत्थं झानं सङ्कमतीति? आमन्ता. तञ्ञेव ततियं झानं तं चतुत्थं झानन्ति? न हेवं वत्तब्बे…पे….
८१६. न वत्तब्बं – ‘‘झाना झानं सङ्कमती’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘इध, भिक्खवे, भिक्खु विविच्चेव कामेहि…पे… चतुत्थं झानं उपसम्पज्ज विहरती’’ति [अ. नि. २.१३; ४.१६३]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि झाना झानं सङ्कमतीति.
झानसङ्कन्तिकथा निट्ठिता.
१८. अट्ठारसमवग्गो
(१८३) ७. झानन्तरिककथा
८१७. अत्थि ¶ झानन्तरिकाति? आमन्ता. अत्थि फस्सन्तरिका…पे… अत्थि सञ्ञन्तरिकाति? न हेवं वत्तब्बे…पे….
अत्थि झानन्तरिकाति? आमन्ता. दुतियस्स च झानस्स ततियस्स च झानस्स अन्तरे अत्थि झानन्तरिकाति? न हेवं वत्तब्बे…पे….
अत्थि ¶ झानन्तरिकाति? आमन्ता. ततियस्स च झानस्स चतुत्थस्स च झानस्स अन्तरे अत्थि झानन्तरिकाति? न हेवं वत्तब्बे…पे….
दुतियस्स च झानस्स ततियस्स च झानस्स अन्तरे नत्थि झानन्तरिकाति? आमन्ता. हञ्चि दुतियस्स च झानस्स ततियस्स च झानस्स अन्तरे नत्थि ¶ झानन्तरिका, नो च वत रे वत्तब्बे – ‘‘अत्थि झानन्तरिका’’ति.
ततियस्स ¶ च झानस्स चतुत्थस्स च झानस्स अन्तरे नत्थि झानन्तरिकाति? आमन्ता. हञ्चि ततियस्स च झानस्स चतुत्थस्स च झानस्स अन्तरे नत्थि झानन्तरिका, नो च वत रे वत्तब्बे – ‘‘अत्थि झानन्तरिका’’ति.
८१८. पठमस्स च झानस्स दुतियस्स च झानस्स अन्तरे अत्थि झानन्तरिकाति? आमन्ता. दुतियस्स च झानस्स ततियस्स च झानस्स अन्तरे अत्थि झानन्तरिकाति? न हेवं वत्तब्बे…पे….
पठमस्स च झानस्स दुतियस्स च झानस्स अन्तरे अत्थि झानन्तरिकाति? आमन्ता. ततियस्स च झानस्स चतुत्थस्स च झानस्स अन्तरे ¶ अत्थि झानन्तरिकाति? न हेवं वत्तब्बे…पे….
दुतियस्स च झानस्स ततियस्स च झानस्स अन्तरे नत्थि झानन्तरिकाति? आमन्ता. पठमस्स च झानस्स दुतियस्स च झानस्स अन्तरे नत्थि झानन्तरिकाति? न हेवं वत्तब्बे…पे….
ततियस्स च झानस्स चतुत्थस्स च झानस्स अन्तरे नत्थि झानन्तरिकाति? आमन्ता. पठमस्स च झानस्स दुतियस्स च झानस्स अन्तरे नत्थि झानन्तरिकाति? न हेवं वत्तब्बे…पे….
८१९. अवितक्को ¶ विचारमत्तो समाधि झानन्तरिकाति? आमन्ता. सवितक्को सविचारो समाधि झानन्तरिकाति? न हेवं वत्तब्बे…पे….
अवितक्को विचारमत्तो समाधि झानन्तरिकाति? आमन्ता. अवितक्को ¶ अविचारो समाधि झानन्तरिकाति? न हेवं वत्तब्बे…पे….
सवितक्को सविचारो समाधि न झानन्तरिकाति? आमन्ता. अवितक्को विचारमत्तो समाधि न झानन्तरिकाति? न हेवं वत्तब्बे…पे….
अवितक्को अविचारो समाधि न झानन्तरिकाति? आमन्ता. अवितक्को विचारमत्तो समाधि न झानन्तरिकाति? न हेवं वत्तब्बे…पे….
८२०. द्विन्नं झानानं पटुप्पन्नानमन्तरे अवितक्को विचारमत्तो समाधीति? आमन्ता. ननु अवितक्के विचारमत्ते समाधिम्हि वत्तमाने पठमं झानं निरुद्धं दुतियं झानं पटुप्पन्नन्ति? आमन्ता. हञ्चि अवितक्के विचारमत्ते ¶ समाधिम्हि वत्तमाने पठमं ¶ झानं निरुद्धं दुतियं झानं पटुप्पन्नं, नो च वत रे वत्तब्बे – ‘‘द्विन्नं झानानं पटुप्पन्नानमन्तरे अवितक्को विचारमत्तो समाधि झानन्तरिकाति.
८२१. अवितक्को विचारमत्तो समाधि न झानन्तरिकाति? आमन्ता. अवितक्को विचारमत्तो समाधि पठमं झानं…पे… दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानन्ति? न हेवं वत्तब्बे. तेन हि अवितक्को विचारमत्तो समाधि झानन्तरिकाति.
८२२. अवितक्को विचारमत्तो समाधि झानन्तरिकाति? आमन्ता. ननु तयो समाधी वुत्ता भगवता – सवितक्को सविचारो समाधि, अवितक्को विचारमत्तो समाधि, अवितक्को अविचारो समाधीति [दी. नि. ३.३०५, ३५३]? आमन्ता. हञ्चि तयो समाधी वुत्ता भगवता – सवितक्को…पे… अविचारो समाधि, नो च वत रे वत्तब्बे ¶ – ‘‘अवितक्को विचारमत्तो समाधि झानन्तरिका’’ति.
झानन्तरिककथा निट्ठिता.
१८. अट्ठारसमवग्गो
(१८४) ८. सद्दं सुणातीतिकथा
८२३. समापन्नो ¶ सद्दं सुणातीति? आमन्ता. समापन्नो चक्खुना रूपं पस्सति…पे… सोतेन…पे… घानेन…पे… जिव्हाय…पे… कायेन फोट्ठब्बं फुसतीति? न हेवं वत्तब्बे…पे….
समापन्नो ¶ सद्दं सुणातीति? आमन्ता. सोतविञ्ञाणसमङ्गी समापन्नोति? न हेवं वत्तब्बे. ननु समाधि मनोविञ्ञाणसमङ्गिस्साति? आमन्ता. हञ्चि समाधि मनोविञ्ञाणसमङ्गिस्स, नो च वत रे वत्तब्बे – ‘‘समापन्नो सद्दं सुणाती’’ति.
समाधि मनोविञ्ञाणसमङ्गिस्स, सोतविञ्ञाणसमङ्गी सद्दं सुणातीति? आमन्ता. हञ्चि समाधि मनोविञ्ञाणसमङ्गिस्स, सोतविञ्ञाणसमङ्गी सद्दं सुणाति, नो च वत रे वत्तब्बे – ‘‘समापन्नो सद्दं सुणाती’’ति ¶ . समाधि मनोविञ्ञाणसमङ्गिस्स, सोतविञ्ञाणसमङ्गी सद्दं सुणातीति? आमन्ता. द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
८२४. न वत्तब्बं – ‘‘समापन्नो सद्दं सुणाती’’ति? आमन्ता. ननु पठमस्स झानस्स सद्दो कण्टको वुत्तो भगवताति? आमन्ता ¶ . हञ्चि पठमस्स झानस्स सद्दो कण्टको वुत्तो भगवता, तेन वत रे वत्तब्बे – ‘‘समापन्नो सद्दं सुणाती’’ति.
८२५. पठमस्स झानस्स सद्दो कण्टको वुत्तो भगवताति, समापन्नो सद्दं सुणातीति? आमन्ता. दुतियस्स झानस्स वितक्को विचारो कण्टको वुत्तो भगवता, अत्थि तस्स वितक्कविचाराति? न हेवं वत्तब्बे…पे….
पठमस्स झानस्स सद्दो कण्टको वुत्तो भगवताति, समापन्नो सद्दं सुणातीति? आमन्ता. ततियस्स झानस्स पीति कण्टको…पे… चतुत्थस्स झानस्स अस्सासपस्सासो कण्टको ¶ … आकासानञ्चायतनं समापन्नस्स ¶ रूपसञ्ञा कण्टको… विञ्ञाणञ्चायतनं समापन्नस्स आकासानञ्चायतनसञ्ञा कण्टको… आकिञ्चञ्ञायतनं समापन्नस्स विञ्ञाणञ्चायतनसञ्ञा कण्टको… नेवसञ्ञानासञ्ञायतनं समापन्नस्स आकिञ्चञ्ञायतनसञ्ञा कण्टको… सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च कण्टको वुत्तो भगवता, अत्थि तस्स सञ्ञा च वेदना चाति? न हेवं वत्तब्बे…पे….
सद्दं सुणातीतिकथा निट्ठिता.
१८. अट्ठारसमवग्गो
(१८५) ९. चक्खुना रूपं पस्सतीतिकथा
८२६. चक्खुना रूपं पस्सतीति? आमन्ता. रूपेन रूपं पस्सतीति? न हेवं वत्तब्बे…पे… रूपेन रूपं पस्सतीति? आमन्ता. रूपेन रूपं पटिविजानातीति? न ¶ हेवं वत्तब्बे…पे… रूपेन रूपं पटिविजानातीति? आमन्ता. रूपं मनोविञ्ञाणन्ति ¶ ? न हेवं वत्तब्बे…पे… चक्खुना रूपं पस्सतीति? आमन्ता. अत्थि चक्खुस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… ननु नत्थि चक्खुस्स आवट्टना…पे… पणिधीति? आमन्ता. हञ्चि नत्थि चक्खुस्स आवट्टना…पे… पणिधि, नो च वत रे वत्तब्बे – ‘‘चक्खुना रूपं पस्सती’’ति.
सोतेन सद्दं सुणातीति…पे… घानेन गन्धं घायतीति…पे… जिव्हाय रसं सायतीति…पे… कायेन ¶ फोट्ठब्बं फुसतीति? आमन्ता. रूपेन रूपं फुसतीति? न हेवं वत्तब्बे…पे….
रूपेन रूपं फुसतीति? आमन्ता. रूपेन रूपं पटिविजानातीति? न हेवं वत्तब्बे…पे… रूपेन रूपं पटिविजानातीति? आमन्ता. रूपं मनोविञ्ञाणन्ति? न हेवं वत्तब्बे ¶ …पे… कायेन फोट्ठब्बं फुसतीति? आमन्ता. अत्थि कायस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… ननु नत्थि कायस्स आवट्टना…पे… पणिधीति? आमन्ता. हञ्चि नत्थि कायस्स आवट्टना…पे… पणिधि, नो च वत रे वत्तब्बे – ‘‘कायेन फोट्ठब्बं फुसती’’ति…पे….
८२७. न वत्तब्बं – ‘‘चक्खुना रूपं पस्सती’’ति…पे… ‘‘कायेन फोट्ठब्बं फुसती’’ति? आमन्ता. ननु ¶ वुत्तं भगवता – ‘‘इध, भिक्खवे, भिक्खु चक्खुना रूपं पस्सति…पे… कायेन फोट्ठब्बं फुसती’’ति [म. नि. १.३४९; अ. नि. ४.३७ (अट्ठकथा पस्सितब्बा)]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि चक्खुना रूपं पस्सति…पे… कायेन फोट्ठब्बं फुसतीति.
चक्खुना रूपं पस्सतीतिकथा निट्ठिता.
अट्ठारसमवग्गो.
तस्सुद्दानं –
बुद्धो भगवा मनुस्सलोके अट्ठासि, बुद्धेन भगवता धम्मो देसितो, नत्थि बुद्धस्स भगवतो करुणा, बुद्धस्स भगवतो उच्चारपस्सावो अतिविय ¶ अञ्ञे गन्धजाते अधिग्गण्हाति, एकेन अरियमग्गेन चत्तारि सामञ्ञफलानि सच्छिकरोति, झाना झानं सङ्कमति, अत्थि झानन्तरिका, समापन्नो सद्दं सुणाति, चक्खुना रूपं पस्सति कायेन फोट्ठब्बं फुसति.