📜

६. अतीतक्खन्धादिकथा

१. नसुत्तसाधनं

२९७. अतीतं खन्धाति? आमन्ता. अतीतं अत्थीति? न हेवं वत्तब्बे…पे… अतीतं आयतनन्ति? आमन्ता. अतीतं अत्थीति? न हेवं वत्तब्बे…पे… अतीतं धातूति? आमन्ता. अतीतं अत्थीति ? न हेवं वत्तब्बे…पे… अतीतं खन्धा धातु आयतनन्ति [खन्धधातुआयतनन्ति (स्या.)]? आमन्ता. अतीतं अत्थीति? न हेवं वत्तब्बे…पे….

अनागतं खन्धाति? आमन्ता. अनागतं अत्थीति? न हेवं वत्तब्बे…पे… अनागतं आयतनन्ति? आमन्ता. अनागतं अत्थीति? न हेवं वत्तब्बे…पे… अनागतं धातूति? आमन्ता. अनागतं अत्थीति? न हेवं वत्तब्बे…पे… अनागतं खन्धा धातु आयतनन्ति? आमन्ता. अनागतं अत्थीति? न हेवं वत्तब्बे…पे….

पच्चुप्पन्नं खन्धा पच्चुप्पन्नं अत्थीति? आमन्ता. अतीतं खन्धा अतीतं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं आयतनं पच्चुप्पन्नं अत्थीति? आमन्ता. अतीतं आयतनं अतीतं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं धातु पच्चुप्पन्नं अत्थीति? आमन्ता. अतीतं धातु अतीतं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं खन्धा धातु आयतनं पच्चुप्पन्नं अत्थीति? आमन्ता. अतीतं खन्धा धातु आयतनं अतीतं अत्थीति? न हेवं वत्तब्बे…पे….

पच्चुप्पन्नं खन्धा पच्चुप्पन्नं अत्थीति? आमन्ता. अनागतं खन्धा अनागतं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं आयतनं पच्चुप्पन्नं अत्थीति? आमन्ता. अनागतं आयतनं अनागतं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं धातु पच्चुप्पन्नं अत्थीति? आमन्ता. अनागतं धातु अनागतं अत्थीति ? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं खन्धा धातु आयतनं पच्चुप्पन्नं अत्थीति? आमन्ता. अनागतं खन्धा धातु आयतनं अनागतं अत्थीति? न हेवं वत्तब्बे…पे….

अतीतं खन्धा अतीतं नत्थीति? आमन्ता. पच्चुप्पन्नं खन्धा पच्चुप्पन्नं नत्थीति? न हेवं वत्तब्बे…पे… अतीतं आयतनं अतीतं नत्थीति? आमन्ता. पच्चुप्पन्नं आयतनं पच्चुप्पन्नं नत्थीति? न हेवं वत्तब्बे…पे… अतीतं धातु अतीतं नत्थीति? आमन्ता. पच्चुप्पन्नं धातु पच्चुप्पन्नं नत्थीति? न हेवं वत्तब्बे…पे… अतीतं खन्धा धातु आयतनं अतीतं नत्थीति? आमन्ता. पच्चुप्पन्नं खन्धा धातु आयतनं पच्चुप्पन्नं नत्थीति? न हेवं वत्तब्बे…पे….

अनागतं खन्धा अनागतं नत्थीति? आमन्ता. पच्चुप्पन्नं खन्धा पच्चुप्पन्नं नत्थीति? न हेवं वत्तब्बे…पे… अनागतं आयतनं…पे… अनागतं धातु…पे… अनागतं खन्धा धातु आयतनं अनागतं नत्थीति? आमन्ता. पच्चुप्पन्नं खन्धा धातु आयतनं पच्चुप्पन्नं नत्थीति? न हेवं वत्तब्बे…पे….

अतीतं रूपं खन्धोति? आमन्ता. अतीतं रूपं अत्थीति? न हेवं वत्तब्बे…पे… अतीतं रूपं आयतनन्ति? आमन्ता. अतीतं रूपं अत्थीति? न हेवं वत्तब्बे…पे… अतीतं रूपं धातूति? आमन्ता. अतीतं रूपं अत्थीति? न हेवं वत्तब्बे…पे… अतीतं रूपं खन्धा धातु आयतनन्ति ? आमन्ता. अतीतं रूपं अत्थीति? न हेवं वत्तब्बे…पे….

अनागतं रूपं खन्धोति? आमन्ता. अनागतं रूपं अत्थीति? न हेवं वत्तब्बे…पे… अनागतं रूपं आयतनं…पे… अनागतं रूपं धातु…पे… अनागतं रूपं खन्धा धातु आयतनन्ति? आमन्ता. अनागतं रूपं अत्थीति? न हेवं वत्तब्बे…पे….

पच्चुप्पन्नं रूपं खन्धो पच्चुप्पन्नं रूपं अत्थीति? आमन्ता. अतीतं रूपं खन्धो अतीतं रूपं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं रूपं आयतनं…पे… पच्चुप्पन्नं रूपं धातु…पे… पच्चुप्पन्नं रूपं खन्धा धातु आयतनं पच्चुप्पन्नं रूपं अत्थीति? आमन्ता. अतीतं रूपं खन्धा धातु आयतनं अतीतं रूपं अत्थीति? न हेवं वत्तब्बे…पे….

पच्चुप्पन्नं रूपं खन्धो पच्चुप्पन्नं रूपं अत्थीति? आमन्ता. अनागतं रूपं खन्धो अनागतं रूपं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं रूपं आयतनं…पे… पच्चुप्पन्नं रूपं धातु…पे… पच्चुप्पन्नं रूपं खन्धा धातु आयतनं पच्चुप्पन्नं रूपं अत्थीति? आमन्ता. अनागतं रूपं खन्धा धातु आयतनं अनागतं रूपं अत्थीति? न हेवं वत्तब्बे…पे….

अतीतं रूपं खन्धो अतीतं रूपं नत्थीति? आमन्ता. पच्चुप्पन्नं रूपं खन्धो पच्चुप्पन्नं रूपं नत्थीति? न हेवं वत्तब्बे…पे… अतीतं रूपं आयतनं…पे… अतीतं रूपं धातु…पे… अतीतं रूपं खन्धा धातु आयतनं अतीतं रूपं नत्थीति? आमन्ता. पच्चुप्पन्नं रूपं खन्धा धातु आयतनं पच्चुप्पन्नं रूपं नत्थीति? न हेवं वत्तब्बे…पे….

अनागतं रूपं खन्धो अनागतं रूपं नत्थीति? आमन्ता. पच्चुप्पन्नं रूपं खन्धो पच्चुप्पन्नं रूपं नत्थीति? न हेवं वत्तब्बे…पे… अनागतं रूपं आयतनं…पे… अनागतं रूपं धातु…पे… अनागतं रूपं खन्धा धातु आयतनं अनागतं रूपं नत्थीति? आमन्ता. पच्चुप्पन्नं रूपं खन्धा धातु आयतनं पच्चुप्पन्नं रूपं नत्थीति? न हेवं वत्तब्बे…पे….

अतीता वेदना… अतीता सञ्ञा… अतीता सङ्खारा… अतीतं विञ्ञाणं खन्धोति? आमन्ता. अतीतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे… अतीतं विञ्ञाणं आयतनं …पे… अतीतं विञ्ञाणं धातु…पे… अतीतं विञ्ञाणं खन्धा धातु आयतनन्ति? आमन्ता. अतीतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे….

अनागतं विञ्ञाणं खन्धोति? आमन्ता. अनागतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे… अनागतं विञ्ञाणं आयतनं…पे… अनागतं विञ्ञाणं धातु…पे… अनागतं विञ्ञाणं खन्धा धातु आयतनन्ति? आमन्ता. अनागतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे….

पच्चुप्पन्नं विञ्ञाणं खन्धो पच्चुप्पन्नं विञ्ञाणं अत्थीति? आमन्ता. अतीतं विञ्ञाणं खन्धो अतीतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं विञ्ञाणं आयतनं…पे… पच्चुप्पन्नं विञ्ञाणं धातु…पे… पच्चुप्पन्नं विञ्ञाणं खन्धा धातु आयतनं पच्चुप्पन्नं विञ्ञाणं अत्थीति? आमन्ता. अतीतं विञ्ञाणं खन्धा धातु आयतनं अतीतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे….

पच्चुप्पन्नं विञ्ञाणं खन्धो पच्चुप्पन्नं विञ्ञाणं अत्थीति? आमन्ता. अनागतं विञ्ञाणं खन्धो अनागतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं विञ्ञाणं आयतनं…पे… पच्चुप्पन्नं विञ्ञाणं धातु…पे… पच्चुप्पन्नं विञ्ञाणं खन्धा धातु आयतनं पच्चुप्पन्नं विञ्ञाणं अत्थीति? आमन्ता. अनागतं विञ्ञाणं खन्धा धातु आयतनं अनागतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे….

अतीतं विञ्ञाणं खन्धो अतीतं विञ्ञाणं नत्थीति? आमन्ता. पच्चुप्पन्नं विञ्ञाणं खन्धो पच्चुप्पन्नं विञ्ञाणं नत्थीति? न हेवं वत्तब्बे…पे… अतीतं विञ्ञाणं आयतनं…पे… अतीतं विञ्ञाणं धातु…पे… अतीतं विञ्ञाणं खन्धा धातु आयतनं अतीतं विञ्ञाणं नत्थीति? आमन्ता. पच्चुप्पन्नं विञ्ञाणं खन्धा धातु आयतनं पच्चुप्पन्नं विञ्ञाणं नत्थीति? न हेवं वत्तब्बे…पे… अनागतं विञ्ञाणं खन्धो अनागतं विञ्ञाणं नत्थीति? आमन्ता. पच्चुप्पन्नं विञ्ञाणं खन्धो पच्चुप्पन्नं विञ्ञाणं नत्थीति? न हेवं वत्तब्बे…पे… अनागतं विञ्ञाणं आयतनं…पे… अनागतं विञ्ञाणं धातु…पे… अनागतं विञ्ञाणं खन्धा धातु आयतनं अनागतं विञ्ञाणं नत्थीति? आमन्ता. पच्चुप्पन्नं विञ्ञाणं खन्धा धातु आयतनं पच्चुप्पन्नं विञ्ञाणं नत्थीति? न हेवं वत्तब्बे…पे….

२. सुत्तसाधनं

२९८. न वत्तब्बं – ‘‘अतीतानागता खन्धा धातु आयतनं नत्थि चेते’’ति? आमन्ता . ननु वुत्तं भगवता – ‘‘तयोमे, भिक्खवे, निरुत्तिपथा अधिवचनपथा पञ्ञत्ति…पे… विञ्ञूहीति…पे…’’. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अतीतानागता खन्धा धातु आयतनं नत्थि चेते’’ति.

अतीतानागता खन्धा धातु आयतनं नत्थि चेतेति? आमन्ता. ननु वुत्तं भगवता – ‘‘यं किञ्चि, भिक्खवे, रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, अयं वुच्चति रूपक्खन्धो. या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं…पे… अयं वुच्चति विञ्ञाणक्खन्धो’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अतीतानागता खन्धा धातु आयतनं नत्थि चेते’’ति.

अतीतक्खन्धादिकथा निट्ठिता.