📜
८. सतिपट्ठानकथा
३०१. सब्बे धम्मा सतिपट्ठानाति? आमन्ता. सब्बे धम्मा सति सतिन्द्रियं सतिबलं सम्मासति सतिसम्बोज्झङ्गो एकायनमग्गो खयगामी बोधगामी ¶ अपचयगामी अनासवा असंयोजनिया ¶ अगन्थनिया अनोघनिया अयोगनिया अनीवरणिया अपरामट्ठा अनुपादानिया असंकिलेसिका, सब्बे धम्मा बुद्धानुस्सति धम्मानुस्सति सङ्घानुस्सति सीलानुस्सति चागानुस्सति देवतानुस्सति आनापानस्सति मरणानुस्सति कायगतासति उपसमानुस्सतीति? न हेवं वत्तब्बे…पे….
सब्बे धम्मा सतिपट्ठानाति? आमन्ता. चक्खायतनं सतिपट्ठानन्ति? न हेवं वत्तब्बे…पे… चक्खायतनं सतिपट्ठानन्ति ¶ ? आमन्ता. चक्खायतनं सति सतिन्द्रियं सतिबलं सम्मासति सतिसम्बोज्झङ्गो एकायनमग्गो खयगामी बोधगामी अपचयगामी अनासवं असंयोजनियं…पे… असंकिलेसिकं, चक्खायतनं बुद्धानुस्सति धम्मानुस्सति सङ्घानुस्सति सीलानुस्सति चागानुस्सति देवतानुस्सति आनापानस्सति मरणानुस्सति कायगतासति उपसमानुस्सतीति? न ¶ हेवं वत्तब्बे…पे… सोतायतनं… घानायतनं… जिव्हायतनं… कायायतनं… रूपायतनं… सद्दायतनं… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं… रागो… दोसो… मोहो… मानो… दिट्ठि… विचिकिच्छा… थिनं… उद्धच्चं… अहिरिकं… अनोत्तप्पं सतिपट्ठानन्ति? न हेवं वत्तब्बे…पे… अनोत्तप्पं सतिपट्ठानन्ति? आमन्ता. अनोत्तप्पं सति सतिन्द्रियं सतिबलं सम्मासति…पे… कायगतासति उपसमानुस्सतीति? न हेवं वत्तब्बे…पे….
सति सतिपट्ठाना, सा च सतीति? आमन्ता. चक्खायतनं सतिपट्ठानं, तञ्च सतीति? न हेवं वत्तब्बे…पे… सति सतिपट्ठाना, सा च सतीति? आमन्ता. सोतायतनं…पे… कायायतनं… रूपायतनं…पे… फोट्ठब्बायतनं… रागो… दोसो… मोहो…पे… अनोत्तप्पं सतिपट्ठानं, तञ्च सतीति? न हेवं वत्तब्बे…पे….
चक्खायतनं सतिपट्ठानं, तञ्च न सतीति? आमन्ता. सति सतिपट्ठाना, सा च न सतीति? न हेवं वत्तब्बे…पे… सोतायतनं…पे… कायायतनं… रूपायतनं…पे… फोट्ठब्बायतनं… रागो ¶ … दोसो… मोहो…पे… अनोत्तप्पं सतिपट्ठानं, तञ्च न सतीति? आमन्ता ¶ . सति सतिपट्ठाना, सा च न सतीति? न हेवं वत्तब्बे…पे….
३०२. न ¶ वत्तब्बं – ‘‘सब्बे धम्मा सतिपट्ठाना’’ति? आमन्ता. ननु सब्बे धम्मे आरब्भ ¶ सति सन्तिट्ठतीति? आमन्ता. हञ्चि सब्बे धम्मे आरब्भ सति सन्तिट्ठतीति, तेन वत रे वत्तब्बे – ‘‘सब्बे धम्मा सतिपट्ठाना’’ति.
सब्बं धम्मं आरब्भ सति सन्तिट्ठतीति सब्बे धम्मा सतिपट्ठानाति? आमन्ता. सब्बं धम्मं आरब्भ फस्सो सन्तिट्ठतीति सब्बे धम्मा फस्सपट्ठानाति? न हेवं वत्तब्बे…पे….
सब्बं धम्मं आरब्भ सति सन्तिट्ठतीति सब्बे धम्मा सतिपट्ठानाति? आमन्ता. सब्बं धम्मं आरब्भ वेदना सन्तिट्ठति… सञ्ञा सन्तिट्ठति… चेतना सन्तिट्ठति… चित्तं सन्तिट्ठतीति सब्बे धम्मा चित्तपट्ठानाति? न हेवं वत्तब्बे…पे….
सब्बे धम्मा सतिपट्ठानाति? आमन्ता. सब्बे सत्ता उपट्ठितसतिनो सतिया समन्नागता सतिया समोहिता; सब्बेसं सत्तानं सति पच्चुपट्ठिताति? न हेवं वत्तब्बे…पे….
३०३. सब्बे धम्मा सतिपट्ठानाति? आमन्ता. ननु वुत्तं भगवता – ‘‘अमतं ते, भिक्खवे, न परिभुञ्जन्ति ये कायगतासतिं न परिभुञ्जन्ति. अमतं ते, भिक्खवे, परिभुञ्जन्ति ये कायगतासतिं परिभुञ्जन्ती’’ति ¶ [अ. नि. १.६००]. अत्थेव सुत्तन्तोति? आमन्ता. सब्बे सत्ता कायगतासतिं परिभुञ्जन्ति पटिलभन्ति आसेवन्ति भावेन्ति बहुलीकरोन्तीति? न ¶ हेवं वत्तब्बे…पे….
सब्बे धम्मा सतिपट्ठानाति? आमन्ता. ननु वुत्तं भगवता – ‘‘एकायनो अयं, भिक्खवे, मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय यदिदं चत्तारो सतिपट्ठाना’’ति [दी. नि. २.३७३; म. नि. १.१०६; सं. नि. ५.३६७]! अत्थेव सुत्तन्तोति? आमन्ता? सब्बे धम्मा एकायनमग्गोति? न हेवं वत्तब्बे…पे….
सब्बे धम्मा सतिपट्ठानाति? आमन्ता. ननु वुत्तं भगवता – ‘‘रञ्ञो, भिक्खवे, चक्कवत्तिस्स पातुभावा सत्तन्नं रतनानं पातुभावो होति. कतमेसं सत्तन्नं? चक्करतनस्स पातुभावो होति, हत्थिरतनस्स पातुभावो होति, अस्सरतनस्स… मणिरतनस्स… इत्थिरतनस्स ¶ … गहपतिरतनस्स… परिणायकरतनस्स पातुभावो होति ¶ . रञ्ञो, भिक्खवे, चक्कवत्तिस्स पातुभावा इमेसं सत्तन्नं रतनानं पातुभावो होति.
‘‘तथागतस्स, भिक्खवे, पातुभावा अरहतो सम्मासम्बुद्धस्स सत्तन्नं बोज्झङ्गरतनानं पातुभावो होति. कतमेसं सत्तन्नं? सतिसम्बोज्झङ्गरतनस्स पातुभावो होति, धम्मविचयसम्बोज्झङ्गरतनस्स ¶ पातुभावो होति, वीरियसम्बोज्झङ्गरतनस्स पातुभावो होति, पीतिसम्बोज्झङ्गरतनस्स पातुभावो होति, पस्सद्धिसम्बोज्झङ्गरतनस्स पातुभावो होति, समाधिसम्बोज्झङ्गरतनस्स पातुभावो होति, उपेक्खासम्बोज्झङ्गरतनस्स पातुभावो होति. तथागतस्स, भिक्खवे, पातुभावा अरहतो सम्मासम्बुद्धस्स इमेसं सत्तन्नं बोज्झङ्गरतनानं पातुभावो होती’’ति [सं. नि. ५.२२३]. अत्थेव सुत्तन्तोति? आमन्ता. तथागतस्स पातुभावा अरहतो सम्मासम्बुद्धस्स सब्बे धम्मा सतिसम्बोज्झङ्गरतनाव होन्तीति? न हेवं वत्तब्बे…पे… सब्बे ¶ धम्मा सतिपट्ठानाति? आमन्ता. सब्बे धम्मा सम्मप्पधाना… इद्धिपादा… इन्द्रिया… बला… बोज्झङ्गाति? न हेवं वत्तब्बे…पे….
सतिपट्ठानकथा निट्ठिता.