📜
४. धातुयमकं
१. पण्णत्तिवारो
(क) उद्देसो
१. अट्ठारस ¶ ¶ ¶ धातुयो – चक्खुधातु, सोतधातु, घानधातु, जिव्हाधातु, कायधातु, रूपधातु, सद्दधातु, गन्धधातु, रसधातु, फोट्ठब्बधातु, चक्खुविञ्ञाणधातु, सोतविञ्ञाणधातु, घानविञ्ञाणधातु, जिव्हाविञ्ञाणधातु, कायविञ्ञाणधातु, मनोधातु, मनोविञ्ञाणधातु, धम्मधातु.
१. पदसोधनवारो
(क) अनुलोमं
(ख) चक्खुधातु चक्खु?
(क) सोतं सोतधातु?
(ख) सोतधातु सोतं?…पे…
(क) चक्खुविञ्ञाणं ¶ चक्खुविञ्ञाणधातु?
(ख) चक्खुविञ्ञाणधातु चक्खुविञ्ञाणं?…पे…
(क) मनो मनोधातु?
(ख) मनोधातु मनो?
(क) मनोविञ्ञाणं मनोविञ्ञाणधातु?
(ख) मनोविञ्ञाणधातु मनोविञ्ञाणं?
(क) धम्मो धम्मधातु?
(ख) धम्मधातु धम्मो?
(ख) पच्चनीकं
३. (क) न ¶ चक्खु न चक्खुधातु?
(ख) न चक्खुधातु न चक्खु?
(क) न सोतं न सोतधातु?
(ख) न सोतधातु न सोतं?…पे…
(क) न चक्खुविञ्ञाणं न चक्खुविञ्ञाणधातु?
(ख) न चक्खुविञ्ञाणधातु न चक्खुविञ्ञाणं?…पे…
(क) न मनो न मनोधातु?
(ख) न मनोधातु न मनो?
(क) न मनोविञ्ञाणं न मनोविञ्ञाणधातु?
(ख) न मनोविञ्ञाणधातु न मनोविञ्ञाणं?
(क) न धम्मो न धम्मधातु?
(ख) न धम्मधातु न धम्मो?
२. पदसोधनमूलचक्कवारो
(क) अनुलोमं
(ख) धातू [धातु (सी. क.) अञ्ञेहि यमकेहि संसन्दितब्बं] सोतधातु?…पे…
(क) चक्खु चक्खुधातु?
(ख) धातू धम्मधातु?
(यथा आयतनयमके चक्कं बन्धितं एवमिध चक्कं बन्धितब्बं.)
(ख) पच्चनीकं
(ख) न धातू न सोतधातु?
(क) न चक्खु न चक्खुधातु?
(ख) न धातू न घानधातु?…पे…
(क) न चक्खु न चक्खुधातु?
(ख) न धातू न धम्मधातु?…पे…
(क) न धम्मो न धम्मधातु?
(ख) न धातू न चक्खुधातु?…पे…
(क) न धम्मो न धम्मधातु?
(ख) न धातू न मनोविञ्ञाणधातु? (चक्कं बन्धितब्बं).
३. सुद्धधातुवारो
(क) अनुलोमं
(ख) धातू चक्खु?
(क) सोतं धातु?
(ख) धातू सोतं?
घानं धातु?…पे… जिव्हा धातु?… कायो धातु?… रूपं धातु?… सद्दो धातु?… गन्धो धातु?… रसो धातु?… फोट्ठब्बो धातु?…
(क) चक्खुविञ्ञाणं धातु?
(ख) धातू चक्खुविञ्ञाणं?
(क) सोतविञ्ञाणं धातु?
(ख) धातू सोतविञ्ञाणं?
… घानविञ्ञाणं?…पे… जिव्हाविञ्ञाणं?… कायविञ्ञाणं?
(क) मनो धातु?
(ख) धातू मनो?
(क) मनोविञ्ञाणं धातु?
(ख) धातू मनोविञ्ञाणं?
(क) धम्मो धातु?
(ख) धातू धम्मो?
(ख) पच्चनीकं
७. (क) न ¶ चक्खु न धातु?
(ख) न धातू न चक्खु?
(क) न सोतं न धातु?
(ख) न धातू न सोतं?
… न घानं?… न जिव्हा?… न कायो?… न रूपं? … न सद्दो?… न गन्धो?… न रसो?… न फोट्ठब्बो?
(क) न चक्खुविञ्ञाणं न धातु?
(ख) न धातू न चक्खुविञ्ञाणं?
… न सोतविञ्ञाणं?…पे… न घानविञ्ञाणं?… न जिव्हाविञ्ञाणं?
(क) न कायविञ्ञाणं न धातु?
(ख) न धातू न कायविञ्ञाणं?
(क) न मनो न धातु?
(ख) न ¶ धातू न मनो?
(क) न मनोविञ्ञाणं न धातु?
(ख) न धातू न मनोविञ्ञाणं?
(क) न धम्मो न धातु?
(ख) न धातू न धम्मो?
४. सुद्धधातुमूलचक्कवारो
(क) अनुलोमं
(ख) धातू सोतं?…पे…
(क) चक्खु धातु?
(ख) धातू धम्मो?…पे…
(क) धम्मो ¶ धातु?
(ख) धातू चक्खु?…पे…
(क) धम्मो धातु?
(ख) धातू मनोविञ्ञाणं? (चक्कं बन्धितब्बं).
(ख) पच्चनीकं
९. (क) न ¶ चक्खु न धातु?
(ख) न धातू न सोतं?
(क) न चक्खु न धातु?
(ख) न धातू न घानं?…पे….
(क) न चक्खु न धातु?
(ख) न धातू न धम्मो?…पे…
(क) न धम्मो न धातु?
(ख) न धातू न चक्खु?…पे…
(क) न धम्मो न धातु?
(ख) न धातू न मनोविञ्ञाणं? (चक्कं बन्धितब्बं).
पण्णत्तिउद्देसवारो.
(ख) निद्देसो
१. पदसोधनवारो
(क) अनुलोमं
१०. (क) चक्खु ¶ चक्खुधातूति?
दिब्बचक्खु पञ्ञाचक्खु चक्खु, न चक्खुधातु. चक्खुधातु चक्खु चेव चक्खुधातु च.
(ख) चक्खुधातु चक्खूति? आमन्ता.
(क) सोतं सोतधातूति?
दिब्बसोतं तण्हासोतं सोतं, न सोतधातु. सोतधातु सोतञ्चेव सोतधातु च.
(ख) सोतधातु सोतन्ति? आमन्ता.
(क) घानं घानधातूति? आमन्ता.
(ख) घानधातु घानन्ति? आमन्ता. (जिव्हापि घानधातुसदिसा).
(क) कायो कायधातूति?
कायधातुं ठपेत्वा अवसेसो कायो [अवसेसो कायो कायो (स्या.)], न कायधातु. कायधातु कायो ¶ चेव कायधातु च.
(ख) कायधातु कायोति? आमन्ता.
(क) रूपं रूपधातूति?
रूपधातुं ठपेत्वा अवसेसं रूपं, न रूपधातु. रूपधातु रूपञ्चेव रूपधातु च.
(ख) रूपधातु रूपन्ति? आमन्ता. (सद्दो घानसदिसो).
सीलगन्धो समाधिगन्धो पञ्ञागन्धो गन्धो, न गन्धधातु. गन्धधातु गन्धो चेव गन्धधातु च.
(ख) गन्धधातु गन्धोति? आमन्ता.
(क) रसो रसधातूति?
अत्थरसो धम्मरसो विमुत्तिरसो रसो, न रसधातु. रसधातु रसो चेव रसधातु च.
(ख) रसधातु रसोति? आमन्ता. (फोट्ठब्बो घानसदिसो).
(क) चक्खुविञ्ञाणं चक्खुविञ्ञाणधातूति? आमन्ता.
(ख) चक्खुविञ्ञाणधातु चक्खुविञ्ञाणन्ति? आमन्ता.
सोतविञ्ञाणं…पे… घानविञ्ञाणं… जिव्हाविञ्ञाणं… कायविञ्ञाणं….
(क) मनो मनोधातूति?
मनोधातुं ठपेत्वा अवसेसो मनो, न मनोधातु. मनोधातु मनो चेव मनोधातु च.
(ख) मनोधातु मनोति? आमन्ता.
(क) मनोविञ्ञाणं मनोविञ्ञाणधातूति? आमन्ता.
(ख) मनोविञ्ञाणधातु मनोविञ्ञाणन्ति? आमन्ता.
(क) धम्मो धम्मधातूति?
धम्मधातुं ठपेत्वा अवसेसो धम्मो, न धम्मधातु. धम्मधातु धम्मो चेव धम्मधातु च.
(ख) धम्मधातु धम्मोति? आमन्ता.
(ख) पच्चनीकं
११. (क) न ¶ चक्खु न चक्खुधातूति? आमन्ता.
(ख) न चक्खुधातु न चक्खूति?
दिब्बचक्खु पञ्ञाचक्खु न चक्खुधातु, चक्खु. चक्खुञ्च चक्खुधातुञ्च ठपेत्वा अवसेसं न चेव चक्खु न च चक्खुधातु.
(क) न सोतं न ¶ सोतधातूति? आमन्ता.
(ख) न सोतधातु न सोतन्ति?
दिब्बसोतं तण्हासोतं न सोतधातु, सोतं. सोतञ्च सोतधातुञ्च ठपेत्वा अवसेसं न चेव सोतं न च सोतधातु.
(क) न ¶ घानं न घानधातूति? आमन्ता.
(ख) न घानधातु न घानन्ति? आमन्ता.
न जिव्हा… (संखित्तं [यं संखित्तं (स्या.)], उभतो आमन्ता).
(क) न कायो न कायधातूति? आमन्ता.
(ख) न कायधातु न कायोति?
कायधातुं ठपेत्वा अवसेसो न कायधातु, कायो. कायञ्च कायधातुञ्च ठपेत्वा अवसेसो [अवसेसो कायो (स्या.)] न चेव कायो न च कायधातु.
(क) न रूपं न रूपधातूति? आमन्ता.
(ख) न रूपधातु न रूपन्ति?
रूपधातुं ठपेत्वा अवसेसं न रूपधातु, रूपं. रूपञ्च रूपधातुञ्च ठपेत्वा अवसेसं न चेव रूपं न च रूपधातु.
न सद्दो…पे… न गन्धो न गन्धधातूति? आमन्ता.
न गन्धधातु न गन्धोति?
सीलगन्धो समाधिगन्धो पञ्ञागन्धो न गन्धधातु, गन्धो. गन्धञ्च गन्धधातुञ्च ठपेत्वा अवसेसो न चेव गन्धो न च गन्धधातु.
(क) न ¶ रसो न रसधातूति? आमन्ता.
(ख) न रसधातु न रसोति?
अत्थरसो धम्मरसो विमुत्तिरसो न रसधातु, रसो. रसञ्च रसधातुञ्च ठपेत्वा अवसेसो न चेव रसो न च रसधातु.
न फोट्ठब्बो…पे… न चक्खुविञ्ञाणं न चक्खुविञ्ञाणधातूति? आमन्ता.
न चक्खुविञ्ञाणधातु न चक्खुविञ्ञाणन्ति? आमन्ता.
न सोतविञ्ञाणं…पे… न घानविञ्ञाणं… न जिव्हाविञ्ञाणं… न कायविञ्ञाणं….
(क) न मनो न मनोधातूति? आमन्ता.
(ख) न मनोधातु न मनोति?
मनोधातुं ठपेत्वा ¶ अवसेसो न मनोधातु, मनो. मनञ्च मनोधातुञ्च ठपेत्वा अवसेसो न चेव मनो न च मनोधातु.
(क) न मनोविञ्ञाणं न मनोविञ्ञाणधातूति? आमन्ता.
(ख) न मनोविञ्ञाणधातु न मनोविञ्ञाणन्ति? आमन्ता.
(क) न धम्मो न धम्मधातूति? आमन्ता.
(ख) न धम्मधातु न धम्मोति?
धम्मधातुं ठपेत्वा अवसेसो न धम्मधातु, धम्मो. धम्मञ्च धम्मधातुञ्च ठपेत्वा अवसेसो न चेव धम्मो न च धम्मधातु.
२. पदसोधनमूलचक्कवारो
(क) अनुलोमं
१२. (क) चक्खु ¶ चक्खुधातूति?
दिब्बचक्खु पञ्ञाचक्खु चक्खु, न चक्खुधातु. चक्खुधातु चक्खु चेव चक्खुधातु च.
(ख) धातू ¶ सोतधातूति?
सोतधातु धातु चेव सोतधातु च. अवसेसा धातू [अवसेसा धातू धातू (स्या.)] न सोतधातु.
(क) चक्खु चक्खुधातूति?
दिब्बचक्खु पञ्ञाचक्खु चक्खु, न चक्खुधातु. चक्खुधातु चक्खु चेव चक्खुधातु च. धातू घानधातु…पे… धातू धम्मधातूति?
धम्मधातु धातु चेव धम्मधातु च. अवसेसा धातू न धम्मधातु.
(यथा आयतनयमके पण्णत्ति एवं धातुयमकेपि पण्णत्ति. चक्कं बन्धितब्बं).
(ख) पच्चनीकं
१३. (क) न चक्खु न चक्खुधातूति? आमन्ता.
(ख) न धातू न सोतधातूति? आमन्ता.
न चक्खु न चक्खुधातूति? आमन्ता.
न धातू न घानधातु…पे… न धातू न धम्मधातूति? आमन्ता.
(चक्कं बन्धितब्बं, सब्बे आमन्ता उभतोपि सेसेपि).
३. सुद्धधातुवारो
(क) अनुलोमं
१४. (क) चक्खु ¶ धातूति? आमन्ता.
(ख) धातू चक्खुधातूति?
चक्खुधातु धातु चेव चक्खुधातु च. अवसेसा धातू न चक्खुधातु.
सोतं धातूति? आमन्ता.
घानं…पे… जिव्हा… कायो… रूपं… सद्दो… गन्धो… रसो… फोट्ठब्बो….
(क) चक्खुविञ्ञाणं धातूति? आमन्ता.
(ख) धातू चक्खुविञ्ञाणधातूति?
चक्खुविञ्ञाणधातु धातु चेव चक्खुविञ्ञाणधातु च. अवसेसा धातू ¶ न ¶ चक्खुविञ्ञाणधातु. सोतविञ्ञाणं…पे… घानविञ्ञाणं… जिव्हाविञ्ञाणं… कायविञ्ञाणं….
(क) मनो धातूति? आमन्ता.
(ख) धातू मनोधातूति?
मनोधातु धातु चेव मनोधातु च. अवसेसा धातू न मनोधातु.
(क) मनोविञ्ञाणं धातूति? आमन्ता.
(ख) धातू मनोविञ्ञाणधातूति?
मनोविञ्ञाणधातु धातु चेव मनोविञ्ञाणधातु च. अवसेसा धातू न मनोविञ्ञाणधातु.
(क) धम्मो धातूति? आमन्ता.
(ख) धातू धम्मधातूति?
धम्मधातु धातु चेव धम्मधातु च. अवसेसा धातू न धम्मधातु.
(ख) पच्चनीकं
चक्खुं ठपेत्वा अवसेसा धातू न चक्खु, धातु. चक्खुञ्च धातुञ्च ठपेत्वा अवसेसा न चेव चक्खु न च धातू.
(ख) न धातू न चक्खूति? आमन्ता.
न सोतं न धातूति?
सोतं ठपेत्वा…पे… घानं ठपेत्वा…पे… जिव्ह ठपेत्वा…पे….
(क) न कायो न धातूति? आमन्ता.
(ख) न धातू न कायधातूति? आमन्ता.
न रूपं न धातूति?
रूपं ठपेत्वा…पे… सद्दं… गन्धं… रसं… फोट्ठब्बं… चक्खुविञ्ञाणं…पे… ¶ मनोविञ्ञाणं ठपेत्वा…पे….
(क) न ¶ धम्मो न धातूति? आमन्ता.
(ख) न धातू न धम्मधातूति? आमन्ता.
४. सुद्धधातुमूलचक्कवारो
(क) अनुलोमं
(ख) धातू सोतधातूति?
सोतधातु धातु चेव सोतधातु च. अवसेसा धातू न सोतधातु.
चक्खु धातूति? आमन्ता.
धातू घानधातु…पे… धातू धम्मधातूति?
धम्मधातु धातु चेव धम्मधातु च. अवसेसा धातू न धम्मधातु. (चक्कं बन्धितब्बं).
(ख) पच्चनीकं
१७. (क) न ¶ चक्खु न धातूति?
चक्खुं ठपेत्वा अवसेसा धातू न चक्खुधातु. चक्खुञ्च धातुञ्च ठपेत्वा अवसेसा न चेव चक्खु न च धातु.
(ख) न धातू न सोतधातूति? आमन्ता.
न चक्खु न धातूति?
चक्खुं ठपेत्वा अवसेसा धातू न चक्खु, धातु. चक्खु च धातुञ्च ठपेत्वा अवसेसा न चेव चक्खु न च धातु. न धातू न घानधातु…पे… न धातू न धम्मधातूति? आमन्ता.
(क) न धम्मो न धातूति? आमन्ता.
(ख) न धातू न चक्खुधातूति? आमन्ता.
न धम्मो न धातूति? आमन्ता.
न ¶ धातू न सोतधातु…पे… न धातू न मनोविञ्ञाणधातूति? आमन्ता. (चक्कं बन्धितब्बं).
(यथा आयतनयमकस्स पण्णत्ति एवं धातुयमकस्स पण्णत्ति वित्थारेतब्बा)
पण्णत्तिनिद्देसवारो.
२. पवत्तिवारो १. उप्पादवारो
(१) पच्चुप्पन्नवारो
(क) अनुलोमपुग्गलो
१८. (क) यस्स ¶ चक्खुधातु उप्पज्जति तस्स सोतधातु उप्पज्जतीति?
सचक्खुकानं असोतकानं उपपज्जन्तानं तेसं चक्खुधातु उप्पज्जति, नो च तेसं सोतधातु उप्पज्जति. सचक्खुकानं ससोतकानं उपपज्जन्तानं तेसं चक्खुधातु च उप्पज्जति सोतधातु च उप्पज्जति.
(ख) यस्स वा पन सोतधातु उप्पज्जति तस्स चक्खुधातु उप्पज्जतीति?
ससोतकानं अचक्खुकानं उपपज्जन्तानं तेसं सोतधातु उप्पज्जति, नो च तेसं चक्खुधातु उप्पज्जति. ससोतकानं सचक्खुकानं उपपज्जन्तानं तेसं सोतधातु च उप्पज्जति चक्खुधातु च उप्पज्जति.
(क) यस्स ¶ चक्खुधातु उप्पज्जति तस्स घानधातु उप्पज्जतीति?
सचक्खुकानं अघानकानं उपपज्जन्तानं तेसं चक्खुधातु उप्पज्जति, नो च तेसं घानधातु ¶ उप्पज्जति. सचक्खुकानं सघानकानं उपपज्जन्तानं तेसं चक्खुधातु च उप्पज्जति घानधातु च उप्पज्जति.
(ख) यस्स वा पन घानधातु उप्पज्जति तस्स चक्खुधातु उप्पज्जतीति?
सघानकानं अचक्खुकानं उपपज्जन्तानं तेसं घानधातु उप्पज्जति, नो च तेसं चक्खुधातु उप्पज्जति. सघानकानं सचक्खुकानं उपपज्जन्तानं तेसं घानधातु च उप्पज्जति चक्खुधातु च उप्पज्जति.
(क) यस्स चक्खुधातु उप्पज्जति तस्स रूपधातु उप्पज्जतीति? आमन्ता.
(ख) यस्स वा पन रूपधातु उप्पज्जति तस्स चक्खुधातु उप्पज्जतीति?
सरूपकानं अचक्खुकानं उपपज्जन्तानं तेसं रूपधातु उप्पज्जति ¶ , नो च तेसं चक्खुधातु उप्पज्जति. सचक्खुकानं उपपज्जन्तानं तेसं रूपधातु च उप्पज्जति चक्खुधातु च उप्पज्जति.
(क) यस्स चक्खुधातु उप्पज्जति तस्स मनोविञ्ञाणधातु उप्पज्जतीति? आमन्ता.
(ख) यस्स वा पन मनोविञ्ञाणधातु उप्पज्जति तस्स चक्खुधातु उप्पज्जतीति?
सचित्तकानं अचक्खुकानं उपपज्जन्तानं तेसं मनोविञ्ञाणधातु उप्पज्जति, नो च तेसं चक्खुधातु उप्पज्जति. सचक्खुकानं उपपज्जन्तानं तेसं मनोविञ्ञाणधातु च उप्पज्जति चक्खुधातु च उप्पज्जति.
(क) यस्स चक्खुधातु उप्पज्जति तस्स धम्मधातु उप्पज्जतीति? आमन्ता.
(ख) यस्स वा पन धम्मधातु उप्पज्जति तस्स चक्खुधातु उप्पज्जतीति?
अचक्खुकानं उपपज्जन्तानं तेसं धम्मधातु उप्पज्जति, नो च तेसं ¶ चक्खुधातु उप्पज्जति. सचक्खुकानं उपपज्जन्तानं तेसं धम्मधातु च उप्पज्जति चक्खुधातु च उप्पज्जति.
(यथा आयतनयमकं विभत्तं एवं धातुयमकम्पि विभजितब्बं, सदिसं कातब्बं).
३. परिञ्ञावारो
१९. यो चक्खुधातुं परिजानाति सो सोतधातुं परिजानातीति? आमन्ता.…पे… (धातुयमकं परिपुण्णं पेय्यालेन).
धातुयमकं निट्ठितं.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स