📜

८. चित्तयमकं

(क) उद्देसो

१. सुद्धचित्तसामञ्ञं

१. पुग्गलवारो

(१) उप्पादनिरोधकालसम्भेदवारो

. (क) यस्स चित्तं उप्पज्जति न निरुज्झति तस्स चित्तं निरुज्झिस्सति न उप्पज्जिस्सति?

(ख) यस्स वा पन चित्तं निरुज्झिस्सति न उप्पज्जिस्सति तस्स चित्तं उप्पज्जति न निरुज्झति?

(क) यस्स चित्तं न उप्पज्जति निरुज्झति तस्स चित्तं न निरुज्झिस्सति उप्पज्जिस्सति?

(ख) यस्स वा पन चित्तं न निरुज्झिस्सति उप्पज्जिस्सति तस्स चित्तं न उप्पज्जति निरुज्झति?

(२) उप्पादुप्पन्नवारो

. (क) यस्स चित्तं उप्पज्जति तस्स चित्तं उप्पन्नं?

(ख) यस्स वा पन चित्तं उप्पन्नं तस्स चित्तं उप्पज्जति?

(क) यस्स चित्तं न उप्पज्जति तस्स चित्तं न उप्पन्नं?

(ख) यस्स वा पन चित्तं न उप्पन्नं तस्स चित्तं न उप्पज्जति?

(३) निरोधुप्पन्नवारो

. (क) यस्स चित्तं निरुज्झति तस्स चित्तं उप्पन्नं?

(ख) यस्स वा पन चित्तं उप्पन्नं तस्स चित्तं निरुज्झति?

(क) यस्स चित्तं न निरुज्झति तस्स चित्तं न उप्पन्नं?

(ख) यस्स वा पन चित्तं न उप्पन्नं तस्स चित्तं न निरुज्झति?

(४) उप्पादवारो

. (क) यस्स चित्तं उप्पज्जति तस्स चित्तं उप्पज्जित्थ?

(ख) यस्स वा पन चित्तं उप्पज्जित्थ तस्स चित्तं उप्पज्जति?

(क) यस्स चित्तं न उप्पज्जति तस्स चित्तं न उप्पज्जित्थ?

(ख) यस्स वा पन चित्तं न उप्पज्जित्थ तस्स चित्तं न उप्पज्जति?

. (क) यस्स चित्तं उप्पज्जति तस्स चित्तं उप्पज्जिस्सति?

(ख) यस्स वा पन चित्तं उप्पज्जिस्सति तस्स चित्तं उप्पज्जति?

(क) यस्स चित्तं न उप्पज्जति तस्स चित्तं न उप्पज्जिस्सति?

(ख) यस्स वा पन चित्तं न उप्पज्जिस्सति तस्स चित्तं न उप्पज्जति?

. (क) यस्स चित्तं उप्पज्जित्थ तस्स चित्तं उप्पज्जिस्सति?

(ख) यस्स वा पन चित्तं उप्पज्जिस्सति तस्स चित्तं उप्पज्जित्थ?

(क) यस्स चित्तं न उप्पज्जित्थ तस्स चित्तं न उप्पज्जिस्सति?

(ख) यस्स वा पन चित्तं न उप्पज्जिस्सति तस्स चित्तं न उप्पज्जित्थ?

(५) निरोधवारो

. (क) यस्स चित्तं निरुज्झति तस्स चित्तं निरुज्झित्थ?

(ख) यस्स वा पन चित्तं निरुज्झित्थ तस्स चित्तं निरुज्झति?

(क) यस्स चित्तं न निरुज्झति तस्स चित्तं न निरुज्झित्थ?

(ख) यस्स वा पन चित्तं न निरुज्झित्थ तस्स चित्तं न निरुज्झति?

. (क) यस्स चित्तं निरुज्झति तस्स चित्तं निरुज्झिस्सति?

(ख) यस्स वा पन चित्तं निरुज्झिस्सति तस्स चित्तं निरुज्झति?

(क) यस्स चित्तं न निरुज्झति तस्स चित्तं न निरुज्झिस्सति?

(ख) यस्स वा पन चित्तं न निरुज्झिस्सति तस्स चित्तं न निरुज्झति?

. (क) यस्स चित्तं निरुज्झित्थ तस्स चित्तं निरुज्झिस्सति?

(ख) यस्स वा पन चित्तं निरुज्झिस्सति तस्स चित्तं निरुज्झित्थ?

(क) यस्स चित्तं न निरुज्झित्थ तस्स चित्तं न निरुज्झिस्सति?

(ख) यस्स वा पन चित्तं न निरुज्झिस्सति तस्स चित्तं न निरुज्झित्थ?

(६) उप्पादनिरोधवारो

१०. (क) यस्स चित्तं उप्पज्जति तस्स चित्तं निरुज्झित्थ?

(ख) यस्स वा पन चित्तं निरुज्झित्थ तस्स चित्तं उप्पज्जति?

(क) यस्स चित्तं न उप्पज्जति तस्स चित्तं न निरुज्झित्थ?

(ख) यस्स वा पन चित्तं न निरुज्झित्थ तस्स चित्तं न उप्पज्जति?

११. (क) यस्स चित्तं उप्पज्जति तस्स चित्तं निरुज्झिस्सति?

(ख) यस्स वा पन चित्तं निरुज्झिस्सति तस्स चित्तं उप्पज्जति?

(क) यस्स चित्तं न उप्पज्जति तस्स चित्तं न निरुज्झिस्सति?

(ख) यस्स वा पन चित्तं न निरुज्झिस्सति तस्स चित्तं न उप्पज्जति?

१२. (क) यस्स चित्तं उप्पज्जित्थ तस्स चित्तं निरुज्झिस्सति?

(ख) यस्स वा पन चित्तं निरुज्झिस्सति तस्स चित्तं उप्पज्जित्थ?

(क) यस्स चित्तं न उप्पज्जित्थ तस्स चित्तं न निरुज्झिस्सति?

(ख) यस्स वा पन चित्तं न निरुज्झिस्सति तस्स चित्तं न उप्पज्जित्थ?

(७) उप्पज्जमान-ननिरोधवारो

१३. (क) यस्स चित्तं उप्पज्जति तस्स चित्तं न निरुज्झति?

(ख) यस्स वा पन चित्तं न निरुज्झति तस्स चित्तं उप्पज्जति?

(क) यस्स चित्तं न उप्पज्जति तस्स चित्तं निरुज्झति?

(ख) यस्स वा पन चित्तं निरुज्झति तस्स चित्तं न उप्पज्जति?

(८) उप्पज्जमानुप्पन्नवारो

१४. (क) यस्स चित्तं उप्पज्जमानं तस्स चित्तं उप्पन्नं?

(ख) यस्स वा पन चित्तं उप्पन्नं तस्स चित्तं उप्पज्जमानं?

(क) यस्स चित्तं न उप्पज्जमानं तस्स चित्तं न उप्पन्नं?

(ख) यस्स वा पन चित्तं न उप्पन्नं तस्स चित्तं न उप्पज्जमानं?

(९) निरुज्झमानुप्पन्नवारो

१५. (क) यस्स चित्तं निरुज्झमानं तस्स चित्तं उप्पन्नं?

(ख) यस्स वा पन चित्तं उप्पन्नं तस्स चित्तं निरुज्झमानं?

(क) यस्स चित्तं न निरुज्झमानं तस्स चित्तं न उप्पन्नं?

(ख) यस्स वा पन चित्तं न उप्पन्नं तस्स चित्तं न निरुज्झमानं?

(१०) उप्पन्नुप्पादवारो

१६. (क) यस्स चित्तं उप्पन्नं तस्स चित्तं उप्पज्जित्थ?

(ख) यस्स वा पन चित्तं उप्पज्जित्थ तस्स चित्तं उप्पन्नं?

(क) यस्स चित्तं न उप्पन्नं तस्स चित्तं न उप्पज्जित्थ?

(ख) यस्स वा पन चित्तं न उप्पज्जित्थ तस्स चित्तं न उप्पन्नं?

(क) यस्स चित्तं उप्पन्नं तस्स चित्तं उप्पज्जिस्सति?

(ख) यस्स वा पन चित्तं उप्पज्जिस्सति तस्स चित्तं उप्पन्नं?

(क) यस्स चित्तं न उप्पन्नं तस्स चित्तं न उप्पज्जिस्सति?

(ख) यस्स वा पन चित्तं न उप्पज्जिस्सति तस्स चित्तं न उप्पन्नं?

(११) अतीतानागतवारो

१७. (क) यस्स चित्तं उप्पज्जित्थ नो च तस्स चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जिस्सति?

(ख) यस्स वा पन चित्तं उप्पज्जिस्सति नो च तस्स चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जित्थ?

(क) यस्स चित्तं न उप्पज्जित्थ नो च तस्स चित्तं न उप्पन्नं, तस्स चित्तं न उप्पज्जिस्सति?

(ख) यस्स वा पन चित्तं न उप्पज्जिस्सति नो च तस्स चित्तं न उप्पन्नं, तस्स चित्तं न उप्पज्जित्थ?

(१२) उप्पन्नुप्पज्जमानवारो

१८. (क) उप्पन्नं उप्पज्जमानं?

(ख) उप्पज्जमानं उप्पन्नं?

(क) न उप्पन्नं न उप्पज्जमानं?

(ख) न उप्पज्जमानं न उप्पन्नं?

(१३) निरुद्धनिरुज्झमानवारो

१९. (क) निरुद्धं निरुज्झमानं?

(ख) निरुज्झमानं निरुद्धं?

(क) न निरुद्धं न निरुज्झमानं?

(ख) न निरुज्झमानं न निरुद्धं?

(१४) अतिक्कन्तकालवारो

२०. (क) यस्स चित्तं उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स चित्तं?

(ख) यस्स वा पन चित्तं निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स चित्तं?

(क) यस्स चित्तं न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स चित्तं?

(ख) यस्स वा पन चित्तं न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स चित्तं?

१. सुद्धचित्तसामञ्ञं

२. धम्मवारो

(१) उप्पादनिरोधकालसम्भेदवारो

२१. (क) यं चित्तं उप्पज्जति न निरुज्झति तं चित्तं निरुज्झिस्सति न उप्पज्जिस्सति?

(ख) यं वा पन चित्तं निरुज्झिस्सति न उप्पज्जिस्सति तं चित्तं उप्पज्जति न निरुज्झति?

(क) यं चित्तं न उप्पज्जति निरुज्झति तं चित्तं न निरुज्झिस्सति उप्पज्जिस्सति?

(ख) यं वा पन चित्तं न निरुज्झिस्सति उप्पज्जिस्सति तं चित्तं न उप्पज्जति निरुज्झति?

(२) उप्पादुप्पन्नवारो

२२. (क) यं चित्तं उप्पज्जति तं चित्तं उप्पन्नं?

(ख) यं वा पन चित्तं उप्पन्नं तं चित्तं उप्पज्जति?

(क) यं चित्तं न उप्पज्जति तं चित्तं न उप्पन्नं?

(ख) यं वा पन चित्तं न उप्पन्नं तं चित्तं न उप्पज्जति?

(३) निरोधुप्पन्नवारो

२३. (क) यं चित्तं निरुज्झति तं चित्तं उप्पन्नं?

(ख) यं वा पन चित्तं उप्पन्नं तं चित्तं निरुज्झति?

(क) यं चित्तं न निरुज्झति तं चित्तं न उप्पन्नं?

(ख) यं वा पन चित्तं न उप्पन्नं तं चित्तं न निरुज्झति?

(४) उप्पादवारो

२४. (क) यं चित्तं उप्पज्जति तं चित्तं उप्पज्जित्थ?

(ख) यं वा पन चित्तं उप्पज्जित्थ तं चित्तं उप्पज्जति?

(क) यं चित्तं न उप्पज्जति तं चित्तं न उप्पज्जित्थ?

(ख) यं वा पन चित्तं न उप्पज्जित्थ तं चित्तं न उप्पज्जति?

२५. (क) यं चित्तं उप्पज्जति तं चित्तं उप्पज्जिस्सति?

(ख) यं वा पन चित्तं उप्पज्जिस्सति तं चित्तं उप्पज्जति?

(क) यं चित्तं न उप्पज्जति तं चित्तं न उप्पज्जिस्सति?

(ख) यं वा पन चित्तं न उप्पज्जिस्सति तं चित्तं न उप्पज्जति?

२६. (क) यं चित्तं उप्पज्जित्थ तं चित्तं उप्पज्जिस्सति?

(ख) यं वा पन चित्तं उप्पज्जिस्सति तं चित्तं उप्पज्जित्थ?

(क) यं चित्तं न उप्पज्जित्थ तं चित्तं न उप्पज्जिस्सति?

(ख) यं वा पन चित्तं न उप्पज्जिस्सति तं चित्तं न उप्पज्जित्थ?

(५) निरोधवारो

२७. (क) यं चित्तं निरुज्झति तं चित्तं निरुज्झित्थ?

(ख) यं वा पन चित्तं निरुज्झित्थ तं चित्तं निरुज्झति?

(क) यं चित्तं न निरुज्झति तं चित्तं न निरुज्झित्थ?

(ख) यं वा पन चित्तं न निरुज्झित्थ तं चित्तं न निरुज्झति?

२८. (क) यं चित्तं निरुज्झति तं चित्तं निरुज्झिस्सति?

(ख) यं वा पन चित्तं निरुज्झिस्सति तं चित्तं निरुज्झति?

(क) यं चित्तं न निरुज्झति तं चित्तं न निरुज्झिस्सति?

(ख) यं वा पन चित्तं न निरुज्झिस्सति तं चित्तं न निरुज्झति?

२९. (क) यं चित्तं निरुज्झित्थ तं चित्तं निरुज्झिस्सति?

(ख) यं वा पन चित्तं निरुज्झिस्सति तं चित्तं निरुज्झित्थ?

(क) यं चित्तं न निरुज्झित्थ तं चित्तं न निरुज्झिस्सति?

(ख) यं वा पन चित्तं न निरुज्झिस्सति तं चित्तं न निरुज्झित्थ?

(६) उप्पादनिरोधवारो

३०. (क) यं चित्तं उप्पज्जति तं चित्तं निरुज्झित्थ?

(ख) यं वा पन चित्तं निरुज्झित्थ तं चित्तं उप्पज्जति?

(क) यं चित्तं न उप्पज्जति तं चित्तं न निरुज्झित्थ?

(ख) यं वा पन चित्तं न निरुज्झित्थ तं चित्तं न उप्पज्जति?

३१. (क) यं चित्तं उप्पज्जति तं चित्तं निरुज्झिस्सति?

(ख) यं वा पन चित्तं निरुज्झिस्सति तं चित्तं उप्पज्जति?

(क) यं चित्तं न उप्पज्जति तं चित्तं न निरुज्झिस्सति?

(ख) यं वा पन चित्तं न निरुज्झिस्सति तं चित्तं न उप्पज्जति?

३२. (क) यं चित्तं उप्पज्जित्थ तं चित्तं निरुज्झिस्सति?

(ख) यं वा पन चित्तं निरुज्झिस्सति तं चित्तं उप्पज्जित्थ?

(क) यं चित्तं न उप्पज्जित्थ तं चित्तं न निरुज्झिस्सति?

(ख) यं वा पन चित्तं न निरुज्झिस्सति तं चित्तं न उप्पज्जित्थ?

(७) उप्पज्जमान-ननिरोधवारो

३३. (क) यं चित्तं उप्पज्जति तं चित्तं न निरुज्झति?

(ख) यं वा पन चित्तं न निरुज्झति तं चित्तं उप्पज्जति?

(क) यं चित्तं न उप्पज्जति तं चित्तं निरुज्झति?

(ख) यं वा पन चित्तं निरुज्झति तं चित्तं न उप्पज्जति?

(८) उप्पज्जमानुप्पन्नवारो

३४. (क) यं चित्तं उप्पज्जमानं तं चित्तं उप्पन्नं?

(ख) यं वा पन चित्तं उप्पन्नं तं चित्तं उप्पज्जमानं?

(क) यं चित्तं न उप्पज्जमानं तं चित्तं न उप्पन्नं?

(ख) यं वा पन चित्तं न उप्पन्नं तं चित्तं न उप्पज्जमानं?

(९) निरुज्झमानुप्पन्नवारो

३५. (क) यं चित्तं निरुज्झमानं तं चित्तं उप्पन्नं?

(ख) यं वा पन चित्तं उप्पन्नं तं चित्तं निरुज्झमानं?

(क) यं चित्तं न निरुज्झमानं तं चित्तं न उप्पन्नं?

(ख) यं वा पन चित्तं न उप्पन्नं तं चित्तं न निरुज्झमानं?

(१०) उप्पन्नुप्पादवारो

३६. (क) यं चित्तं उप्पन्नं तं चित्तं उप्पज्जित्थ?

(ख) यं वा पन चित्तं उप्पज्जित्थ तं चित्तं उप्पन्नं?

(क) यं चित्तं न उप्पन्नं तं चित्तं न उप्पज्जित्थ?

(ख) यं वा पन चित्तं न उप्पज्जित्थ तं चित्तं न उप्पन्नं?

(क) यं चित्तं उप्पन्नं तं चित्तं उप्पज्जिस्सति?

(ख) यं वा पन चित्तं उप्पज्जिस्सति तं चित्तं उप्पन्नं?

(क) यं चित्तं न उप्पन्नं तं चित्तं न उप्पज्जिस्सति?

(ख) यं वा पन चित्तं न उप्पज्जिस्सति तं चित्तं न उप्पन्नं?

(११) अतीतानागतवारो

३७. (क) यं चित्तं उप्पज्जित्थ नो च तं चित्तं उप्पन्नं, तं चित्तं उप्पज्जिस्सति?

(ख) यं वा पन चित्तं उप्पज्जिस्सति नो च तं चित्तं उप्पन्नं, तं चित्तं उप्पज्जित्थ?

(क) यं चित्तं न उप्पज्जित्थ नो च तं चित्तं न उप्पन्नं, तं चित्तं न उप्पज्जिस्सति?

(ख) यं वा पन चित्तं न उप्पज्जिस्सति नो च तं चित्तं न उप्पन्नं, तं चित्तं न उप्पज्जित्थ?

(१२) उप्पन्नुप्पज्जमानवारो

३८. (क) उप्पन्नं उप्पज्जमानं?

(ख) उप्पज्जमानं उप्पन्नं?

(क) न उप्पन्नं न उप्पज्जमानं?

(ख) न उप्पज्जमानं न उप्पन्नं?

(१३) निरुद्धनिरुज्झमानवारो

३९. (क) निरुद्धं निरुज्झमानं?

(ख) निरुज्झमानं निरुद्धं?

(क) न निरुद्धं न निरुज्झमानं?

(ख) न निरुज्झमानं न निरुद्धं?

(१४) अतिक्कन्तकालवारो

४०. (क) यं चित्तं उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तं चित्तं?

(ख) यं वा पन चित्तं निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तं चित्तं?

(क) यं चित्तं न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तं चित्तं?

(ख) यं वा पन चित्तं न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तं चित्तं?

१. सुद्धचित्तसामञ्ञ

३. पुग्गलधम्मवारो

(१) उप्पादनिरोधकालसम्भेदवारो

४१. (क) यस्स यं चित्तं उप्पज्जति न निरुज्झति तस्स तं चित्तं निरुज्झिस्सति न उप्पज्जिस्सति?

(ख) यस्स वा पन यं चित्तं निरुज्झिस्सति न उप्पज्जिस्सति तस्स तं चित्तं उप्पज्जति न निरुज्झति?

(क) यस्स यं चित्तं न उप्पज्जति निरुज्झति तस्स तं चित्तं न निरुज्झिस्सति उप्पज्जिस्सति?

(ख) यस्स वा पन यं चित्तं न निरुज्झिस्सति उप्पज्जिस्सति तस्स तं चित्तं न उप्पज्जति निरुज्झति?

(२) उप्पादुप्पन्नवारो

४२. (क) यस्स यं चित्तं उप्पज्जति तस्स तं चित्तं उप्पन्नं?

(ख) यस्स वा पन यं चित्तं उप्पन्नं तस्स तं चित्तं उप्पज्जति?

(क) यस्स यं चित्तं न उप्पज्जति तस्स तं चित्तं न उप्पन्नं?

(ख) यस्स वा पन यं चित्तं न उप्पन्नं तस्स तं चित्तं न उप्पज्जति?

(३) निरोधुप्पन्नवारो

४३. (क) यस्स यं चित्तं निरुज्झति तस्स तं चित्तं उप्पन्नं?

(ख) यस्स वा पन यं चित्तं उप्पन्नं तस्स तं चित्तं निरुज्झति?

(क) यस्स यं चित्तं न निरुज्झति तस्स तं चित्तं न उप्पन्नं?

(ख) यस्स वा पन यं चित्तं न उप्पन्नं तस्स तं चित्तं न निरुज्झति?

(४) उप्पादवारो

४४. (क) यस्स यं चित्तं उप्पज्जति तस्स तं चित्तं उप्पज्जित्थ?

(ख) यस्स वा पन यं चित्तं उप्पज्जित्थ तस्स तं चित्तं उप्पज्जति?

(क) यस्स यं चित्तं न उप्पज्जति तस्स तं चित्तं न उप्पज्जित्थ?

(ख) यस्स वा पन यं चित्तं न उप्पज्जित्थ तस्स तं चित्तं न उप्पज्जति?

४५. (क) यस्स यं चित्तं उप्पज्जति तस्स तं चित्तं उप्पज्जिस्सति?

(ख) यस्स वा पन यं चित्तं उप्पज्जिस्सति तस्स तं चित्तं उप्पज्जति?

(क) यस्स यं चित्तं न उप्पज्जति तस्स तं चित्तं न उप्पज्जिस्सति?

(ख) यस्स वा पन यं चित्तं न उप्पज्जिस्सति तस्स तं चित्तं न उप्पज्जति?

४६. (क) यस्स यं चित्तं उप्पज्जित्थ तस्स तं चित्तं उप्पज्जिस्सति?

(ख) यस्स वा पन यं चित्तं उप्पज्जिस्सति तस्स तं चित्तं उप्पज्जित्थ?

(क) यस्स यं चित्तं न उप्पज्जित्थ तस्स तं चित्तं न उप्पज्जिस्सति?

(ख) यस्स वा पन यं चित्तं न उप्पज्जिस्सति तस्स तं चित्तं न उप्पज्जित्थ?

(५) निरोधवारो

४७. (क) यस्स यं चित्तं निरुज्झति तस्स तं चित्तं निरुज्झित्थ?

(ख) यस्स वा पन यं चित्तं निरुज्झित्थ तस्स तं चित्तं निरुज्झति?

(क) यस्स यं चित्तं न निरुज्झति तस्स तं चित्तं न निरुज्झित्थ?

(ख) यस्स वा पन यं चित्तं न निरुज्झित्थ तस्स तं चित्तं न निरुज्झति?

४८. (क) यस्स यं चित्तं निरुज्झति तस्स तं चित्तं निरुज्झिस्सति?

(ख) यस्स वा पन यं चित्तं निरुज्झिस्सति तस्स तं चित्तं निरुज्झति?

(क) यस्स यं चित्तं न निरुज्झति तस्स तं चित्तं न निरुज्झिस्सति?

(ख) यस्स वा पन यं चित्तं न निरुज्झिस्सति तस्स तं चित्तं न निरुज्झति?

४९. (क) यस्स यं चित्तं निरुज्झित्थ तस्स तं चित्तं निरुज्झिस्सति?

(ख) यस्स वा पन यं चित्तं निरुज्झिस्सति तस्स तं चित्तं निरुज्झित्थ?

(क) यस्स यं चित्तं न निरुज्झित्थ तस्स तं चित्तं न निरुज्झिस्सति?

(ख) यस्स वा पन यं चित्तं न निरुज्झिस्सति तस्स तं चित्तं न निरुज्झित्थ?

(६) उप्पादनिरोधवारो

५०. (क) यस्स यं चित्तं उप्पज्जति तस्स तं चित्तं निरुज्झित्थ?

(ख) यस्स वा पन यं चित्तं निरुज्झित्थ तस्स तं चित्तं उप्पज्जति?

(क) यस्स यं चित्तं न उप्पज्जति तस्स तं चित्तं न निरुज्झित्थ?

(ख) यस्स वा पन यं चित्तं न निरुज्झित्थ तस्स तं चित्तं न उप्पज्जति?

५१. (क) यस्स यं चित्तं उप्पज्जति तस्स तं चित्तं निरुज्झिस्सति?

(ख) यस्स वा पन यं चित्तं निरुज्झिस्सति तस्स तं चित्तं उप्पज्जति?

(क) यस्स यं चित्तं न उप्पज्जति तस्स तं चित्तं न निरुज्झिस्सति?

(ख) यस्स वा पन यं चित्तं न निरुज्झिस्सति तस्स तं चित्तं न उप्पज्जति?

५२. (क) यस्स यं चित्तं उप्पज्जित्थ तस्स तं चित्तं निरुज्झिस्सति?

(ख) यस्स वा पन यं चित्तं निरुज्झिस्सति तस्स तं चित्तं उप्पज्जित्थ?

(क) यस्स यं चित्तं न उप्पज्जित्थ तस्स तं चित्तं न निरुज्झिस्सति?

(ख) यस्स वा पन यं चित्तं न निरुज्झिस्सति तस्स तं चित्तं न उप्पज्जित्थ?

(७) उप्पज्जमान-ननिरोधवारो

५३. (क) यस्स यं चित्तं उप्पज्जति तस्स तं चित्तं न निरुज्झति?

(ख) यस्स वा पन यं चित्तं न निरुज्झति तस्स तं चित्तं उप्पज्जति?

(क) यस्स यं चित्तं न उप्पज्जति तस्स तं चित्तं निरुज्झति?

(ख) यस्स वा पन यं चित्तं निरुज्झति तस्स तं चित्तं न उप्पज्जति?

(८) उप्पज्जमानुप्पन्नवारो

५४. (क) यस्स यं चित्तं उप्पज्जमानं तस्स तं चित्तं उप्पन्नं?

(ख) यस्स वा पन यं चित्तं उप्पन्नं तस्स तं चित्तं उप्पज्जमानं?

(क) यस्स यं चित्तं न उप्पज्जमानं तस्स तं चित्तं न उप्पन्नं?

(ख) यस्स वा पन यं चित्तं न उप्पन्नं तस्स तं चित्तं न उप्पज्जमानं?

(९) निरुज्झमानुप्पन्नवारो

५५. (क) यस्स यं चित्तं निरुज्झमानं तस्स तं चित्तं उप्पन्नं?

(ख) यस्स वा पन यं चित्तं उप्पन्नं तस्स तं चित्तं निरुज्झमानं?

(क) यस्स यं चित्तं न निरुज्झमानं तस्स तं चित्तं न उप्पन्नं?

(ख) यस्स वा पन यं चित्तं न उप्पन्नं तस्स तं चित्तं न निरुज्झमानं?

(१०) उप्पन्नुप्पादवारो

५६. (क) यस्स यं चित्तं उप्पन्नं तस्स तं चित्तं उप्पज्जित्थ?

(ख) यस्स वा पन यं चित्तं उप्पज्जित्थ तस्स तं चित्तं उप्पन्नं?

(क) यस्स यं चित्तं न उप्पन्नं तस्स तं चित्तं न उप्पज्जित्थ?

(ख) यस्स वा पन यं चित्तं न उप्पज्जित्थ तस्स तं चित्तं न उप्पन्नं?

(क) यस्स यं चित्तं उप्पन्नं तस्स तं चित्तं उप्पज्जिस्सति?

(ख) यस्स वा पन यं चित्तं उप्पज्जिस्सति तस्स तं चित्तं उप्पन्नं?

(क) यस्स यं चित्तं न उप्पन्नं तस्स तं चित्तं न उप्पज्जिस्सति?

(ख) यस्स वा पन यं चित्तं न उप्पज्जिस्सति तस्स तं चित्तं न उप्पन्नं?

(११) अतीतानागतवारो

५७. (क) यस्स यं चित्तं उप्पज्जित्थ नो च तस्स तं चित्तं उप्पन्नं, तस्स तं चित्तं उप्पज्जिस्सति?

(ख) यस्स वा पन यं चित्तं उप्पज्जिस्सति नो च तस्स तं चित्तं उप्पन्नं, तस्स तं चित्तं उप्पज्जित्थ?

(क) यस्स यं चित्तं न उप्पज्जित्थ नो च तस्स तं चित्तं न उप्पन्नं, तस्स तं चित्तं न उप्पज्जिस्सति?

(ख) यस्स वा पन यं चित्तं न उप्पज्जिस्सति नो च तस्स तं चित्तं न उप्पन्नं, तस्स तं चित्तं न उप्पज्जित्थ?

(१२) उप्पन्नुप्पज्जमानवारो

५८. (क) उप्पन्नं उप्पज्जमानं?

(ख) उप्पज्जमानं उप्पन्नं?

(क) न उप्पन्नं न उप्पज्जमानं?

(ख) न उप्पज्जमानं न उप्पन्नं?

(१३) निरुद्धनिरुज्झमानवारो

५९. (क) निरुद्धं निरुज्झमानं?

(ख) निरुज्झमानं निरुद्धं?

(क) न निरुद्धं न निरुज्झमानं?

(ख) न निरुज्झमानं न निरुद्धं?

(१४) अतिक्कन्तकालवारो

६०. (क) यस्स यं चित्तं उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स तं चित्तं?

(ख) यस्स वा पन यं चित्तं निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स तं चित्तं?

(क) यस्स यं चित्तं न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स तं चित्तं?

(ख) यस्स वा पन यं चित्तं न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं , न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स तं चित्तं?

२. सुत्तन्तचित्तमिस्सकविसेसो

६१. यस्स सरागं चित्तं उप्पज्जति…पे… यस्स वीतरागं चित्तं उप्पज्जति… यस्स सदोसं चित्तं उप्पज्जति… यस्स वीतदोसं चित्तं उप्पज्जति… यस्स समोहं चित्तं उप्पज्जति… यस्स वीतमोहं चित्तं उप्पज्जति … यस्स संखित्तं चित्तं उप्पज्जति… यस्स विक्खित्तं चित्तं उप्पज्जति… यस्स महग्गतं चित्तं उप्पज्जति… यस्स अमहग्गतं चित्तं उप्पज्जति… यस्स सउत्तरं चित्तं उप्पज्जति… यस्स अनुत्तरं चित्तं उप्पज्जति… यस्स समाहितं चित्तं उप्पज्जति… यस्स असमाहितं चित्तं उप्पज्जति… यस्स विमुत्तं चित्तं उप्पज्जति… यस्स अविमुत्तं चित्तं उप्पज्जति…?

३. अभिधम्मचित्तमिस्सकविसेसो

६२. यस्स कुसलं चित्तं उप्पज्जति…पे… यस्स अकुसलं चित्तं उप्पज्जति… यस्स अब्याकतं चित्तं उप्पज्जति… यस्स सुखाय वेदनाय सम्पयुत्तं चित्तं उप्पज्जति…?

(एतेन उपायेन याव सरणअरणा उद्धरितब्बा.)

(क) यस्स अरणं चित्तं उप्पज्जति न निरुज्झति तस्स अरणं चित्तं निरुज्झिस्सति न उप्पज्जिस्सति?

(ख) यस्स वा पन अरणं चित्तं निरुज्झिस्सति न उप्पज्जिस्सति तस्स अरणं चित्तं उप्पज्जति न निरुज्झति?

(ख) निद्देसो

१. सुद्धचित्तसामञ्ञं

१. पुग्गलवारो

(१) उप्पादनिरोधकालसम्भेदवारो

६३. (क) यस्स चित्तं उप्पज्जति न निरुज्झति तस्स चित्तं निरुज्झिस्सति न उप्पज्जिस्सतीति?

पच्छिमचित्तस्स उप्पादक्खणे तेसं चित्तं उप्पज्जति न निरुज्झति, निरुज्झिस्सति न उप्पज्जिस्सति. इतरेसं चित्तस्स उप्पादक्खणे तेसं चित्तं उप्पज्जति न निरुज्झति, निरुज्झिस्सति चेव उप्पज्जिस्सति च.

(ख) यस्स वा पन चित्तं निरुज्झिस्सति न उप्पज्जिस्सति तस्स चित्तं उप्पज्जति न निरुज्झतीति? आमन्ता.

(क) यस्स चित्तं न उप्पज्जति निरुज्झति तस्स चित्तं न निरुज्झिस्सति उप्पज्जिस्सतीति? नो.

(ख) यस्स वा पन चित्तं न निरुज्झिस्सति उप्पज्जिस्सति तस्स चित्तं न उप्पज्जति निरुज्झतीति? नत्थि.

(२) उप्पादुप्पन्नवारो

६४. (क) यस्स चित्तं उप्पज्जति तस्स चित्तं उप्पन्नन्ति? आमन्ता.

(ख) यस्स वा पन चित्तं उप्पन्नं तस्स चित्तं उप्पज्जतीति?

चित्तस्स भङ्गक्खणे तेसं चित्तं उप्पन्नं, नो च तेसं चित्तं उप्पज्जति. चित्तस्स उप्पादक्खणे तेसं चित्तं उप्पन्नञ्चेव उप्पज्जति च.

(क) यस्स चित्तं न उप्पज्जति तस्स चित्तं न उप्पन्नन्ति?

चित्तस्स भङ्गक्खणे तेसं चित्तं न उप्पज्जति, नो च तेसं चित्तं न उप्पन्नं. निरोधसमापन्नानं असञ्ञसत्तानं तेसं चित्तं न चेव उप्पज्जति न च उप्पन्नं.

(ख) यस्स वा पन चित्तं न उप्पन्नं तस्स चित्तं न उप्पज्जतीति? आमन्ता.

(३) निरोधुप्पन्नवारो

६५. (क) यस्स चित्तं निरुज्झति तस्स चित्तं उप्पन्नन्ति? आमन्ता.

(ख) यस्स वा पन चित्तं उप्पन्नं तस्स चित्तं निरुज्झतीति?

चित्तस्स उप्पादक्खणे तेसं चित्तं उप्पन्नं, नो च तेसं चित्तं निरुज्झति. चित्तस्स भङ्गक्खणे तेसं चित्तं उप्पन्नञ्चेव निरुज्झति च.

(क) यस्स चित्तं न निरुज्झति तस्स चित्तं न उप्पन्नन्ति?

चित्तस्स उप्पादक्खणे तेसं चित्तं न निरुज्झति, नो च तेसं चित्तं न उप्पन्नं. निरोधसमापन्नानं असञ्ञसत्तानं तेसं चित्तं न चेव निरुज्झति न च उप्पन्नं .

(ख) यस्स वा पन चित्तं न उप्पन्नं तस्स चित्तं न निरुज्झतीति? आमन्ता.

(४) उप्पादवारो

६६. (क) यस्स चित्तं उप्पज्जति तस्स चित्तं उप्पज्जित्थाति? आमन्ता.

(ख) यस्स वा पन चित्तं उप्पज्जित्थ तस्स चित्तं उप्पज्जतीति?

चित्तस्स भङ्गक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं चित्तं उप्पज्जित्थ, नो च तेसं चित्तं उप्पज्जति. चित्तस्स उप्पादक्खणे तेसं चित्तं उप्पज्जित्थ चेव उप्पज्जति च.

(क) यस्स चित्तं न उप्पज्जति तस्स चित्तं न उप्पज्जित्थाति? उप्पज्जित्थ.

(ख) यस्स वा पन चित्तं न उप्पज्जित्थ तस्स चित्तं न उप्पज्जतीति? नत्थि.

६७. (क) यस्स चित्तं उप्पज्जति तस्स चित्तं उप्पज्जिस्सतीति?

पच्छिमचित्तस्स उप्पादक्खणे तेसं चित्तं उप्पज्जति, नो च तेसं चित्तं उप्पज्जिस्सति. इतरेसं चित्तस्स उप्पादक्खणे तेसं चित्तं उप्पज्जति चेव उप्पज्जिस्सति च.

(ख) यस्स वा पन चित्तं उप्पज्जिस्सति तस्स चित्तं उप्पज्जतीति?

चित्तस्स भङ्गक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं चित्तं उप्पज्जिस्सति, नो च तेसं चित्तं उप्पज्जति. चित्तस्स उप्पादक्खणे तेसं चित्तं उप्पज्जिस्सति चेव उप्पज्जति च.

(क) यस्स चित्तं न उप्पज्जति तस्स चित्तं न उप्पज्जिस्सतीति?

चित्तस्स भङ्गक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं चित्तं न उप्पज्जति, नो च तेसं चित्तं न उप्पज्जिस्सति. पच्छिमचित्तस्स भङ्गक्खणे तेसं चित्तं न चेव उप्पज्जति न च उप्पज्जिस्सति.

(ख) यस्स वा पन चित्तं न उप्पज्जिस्सति तस्स चित्तं न उप्पज्जतीति?

पच्छिमचित्तस्स उप्पादक्खणे तेसं चित्तं न उप्पज्जिस्सति, नो च तेसं चित्तं न उप्पज्जति. पच्छिमचित्तस्स भङ्गक्खणे तेसं चित्तं न चेव उप्पज्जिस्सति न च उप्पज्जति.

६८. (क) यस्स चित्तं उप्पज्जित्थ तस्स चित्तं उप्पज्जिस्सतीति?

पच्छिमचित्तसमङ्गीनं तेसं चित्तं उप्पज्जित्थ, नो च तेसं चित्तं उप्पज्जिस्सति. इतरेसं तेसं चित्तं उप्पज्जित्थ चेव उप्पज्जिस्सति च.

(ख) यस्स वा पन चित्तं उप्पज्जिस्सति तस्स चित्तं उप्पज्जित्थाति? आमन्ता.

(क) यस्स चित्तं न उप्पज्जित्थ तस्स चित्तं न उप्पज्जिस्सतीति? नत्थि.

(ख) यस्स वा पन चित्तं न उप्पज्जिस्सति तस्स चित्तं न उप्पज्जित्थाति? उप्पज्जित्थ.

(५) निरोधवारो

६९. (क) यस्स चित्तं निरुज्झति तस्स चित्तं निरुज्झित्थाति? आमन्ता.

(ख) यस्स वा पन चित्तं निरुज्झित्थ तस्स चित्तं निरुज्झतीति?

चित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं चित्तं निरुज्झित्थ, नो च तेसं चित्तं निरुज्झति. चित्तस्स भङ्गक्खणे तेसं चित्तं निरुज्झित्थ चेव निरुज्झति च.

(क) यस्स चित्तं न निरुज्झति तस्स चित्तं न निरुज्झित्थाति? निरुज्झित्थ.

(ख) यस्स वा पन चित्तं न निरुज्झित्थ तस्स चित्तं न निरुज्झतीति? नत्थि.

७०. (क) यस्स चित्तं निरुज्झति तस्स चित्तं निरुज्झिस्सतीति?

पच्छिमचित्तस्स भङ्गक्खणे तेसं चित्तं निरुज्झति, नो च तेसं चित्तं निरुज्झिस्सति. इतरेसं चित्तस्स भङ्गक्खणे तेसं चित्तं निरुज्झति चेव निरुज्झिस्सति च.

(ख) यस्स वा पन चित्तं निरुज्झिस्सति तस्स चित्तं निरुज्झतीति?

चित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं चित्तं निरुज्झिस्सति, नो च तेसं चित्तं निरुज्झति. चित्तस्स भङ्गक्खणे तेसं चित्तं निरुज्झिस्सति चेव निरुज्झति च.

(क) यस्स चित्तं न निरुज्झति तस्स चित्तं न निरुज्झिस्सतीति? निरुज्झिस्सति.

(ख) यस्स वा पन चित्तं न निरुज्झिस्सति तस्स चित्तं न निरुज्झतीति? निरुज्झति.

७१. (क) यस्स चित्तं निरुज्झित्थ तस्स चित्तं निरुज्झिस्सतीति?

पच्छिमचित्तस्स भङ्गक्खणे तेसं चित्तं निरुज्झित्थ, नो च तेसं चित्तं निरुज्झिस्सति. इतरेसं तेसं चित्तं निरुज्झित्थ चेव निरुज्झिस्सति च.

(ख) यस्स वा पन चित्तं निरुज्झिस्सति तस्स चित्तं निरुज्झित्थाति? आमन्ता.

(क) यस्स चित्तं न निरुज्झित्थ तस्स चित्तं न निरुज्झिस्सतीति? नत्थि.

(ख) यस्स वा पन चित्तं न निरुज्झिस्सति तस्स चित्तं न निरुज्झित्थाति? निरुज्झित्थ.

(६) उप्पादनिरोधवारो

७२. (क) यस्स चित्तं उप्पज्जति तस्स चित्तं निरुज्झित्थाति? आमन्ता.

(ख) यस्स वा पन चित्तं निरुज्झित्थ तस्स चित्तं उप्पज्जतीति?

चित्तस्स भङ्गक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं चित्तं निरुज्झित्थ, नो च तेसं चित्तं उप्पज्जति. चित्तस्स उप्पादक्खणे तेसं चित्तं निरुज्झित्थ चेव उप्पज्जति च.

(क) यस्स चित्तं न उप्पज्जति तस्स चित्तं न निरुज्झित्थाति? निरुज्झित्थ.

(ख) यस्स वा पन चित्तं न निरुज्झित्थ तस्स चित्तं न उप्पज्जतीति? नत्थि.

७३. (क) यस्स चित्तं उप्पज्जति तस्स चित्तं निरुज्झिस्सतीति? आमन्ता.

(ख) यस्स वा पन चित्तं निरुज्झिस्सति तस्स चित्तं उप्पज्जतीति?

चित्तस्स भङ्गक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं चित्तं निरुज्झिस्सति, नो च तेसं चित्तं उप्पज्जति. चित्तस्स उप्पादक्खणे तेसं चित्तं निरुज्झिस्सति चेव उप्पज्जति च.

(क) यस्स चित्तं न उप्पज्जति तस्स चित्तं न निरुज्झिस्सतीति?

चित्तस्स भङ्गक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं चित्तं न उप्पज्जति, नो च तेसं चित्तं न निरुज्झिस्सति. पच्छिमचित्तस्स भङ्गक्खणे तेसं चित्तं न चेव उप्पज्जति न च निरुज्झिस्सति.

(ख) यस्स वा पन चित्तं न निरुज्झिस्सति तस्स चित्तं न उप्पज्जतीति? आमन्ता.

७४. (क) यस्स चित्तं उप्पज्जित्थ तस्स चित्तं निरुज्झिस्सतीति?

पच्छिमचित्तस्स भङ्गक्खणे तेसं चित्तं उप्पज्जित्थ, नो च तेसं चित्तं निरुज्झिस्सति. इतरेसं तेसं चित्तं उप्पज्जित्थ चेव निरुज्झिस्सति च.

(ख) यस्स वा पन चित्तं निरुज्झिस्सति तस्स चित्तं उप्पज्जित्थाति? आमन्ता.

(क) यस्स चित्तं न उप्पज्जित्थ तस्स चित्तं न निरुज्झिस्सतीति? नत्थि.

(ख) यस्स वा पन चित्तं न निरुज्झिस्सति तस्स चित्तं न उप्पज्जित्थाति? उप्पज्जित्थ.

(७) उप्पज्जमानननिरोधवारो

७५. (क) यस्स चित्तं उप्पज्जति तस्स चित्तं न निरुज्झतीति? आमन्ता.

(ख) यस्स वा पन चित्तं न निरुज्झति तस्स चित्तं उप्पज्जतीति?

निरोधसमापन्नानं असञ्ञसत्तानं तेसं चित्तं न निरुज्झति, नो च तेसं चित्तं उप्पज्जति. चित्तस्स उप्पादक्खणे तेसं चित्तं न निरुज्झति चेव उप्पज्जति च.

(क) यस्स चित्तं न उप्पज्जति तस्स चित्तं निरुज्झतीति?

निरोधसमापन्नानं असञ्ञसत्तानं तेसं चित्तं न उप्पज्जति, नो च तेसं चित्तं निरुज्झति. चित्तस्स भङ्गक्खणे तेसं चित्तं न उप्पज्जति चेव निरुज्झति च.

(ख) यस्स वा पन चित्तं निरुज्झति तस्स चित्तं न उप्पज्जतीति? आमन्ता.

(८) उप्पज्जमानुप्पन्नवारो

७६. (क) यस्स चित्तं उप्पज्जमानं तस्स चित्तं उप्पन्नन्ति? आमन्ता.

(ख) यस्स वा पन चित्तं उप्पन्नं तस्स चित्तं उप्पज्जमानन्ति?

चित्तस्स भङ्गक्खणे तेसं चित्तं उप्पन्नं, नो च तेसं चित्तं उप्पज्जमानं. चित्तस्स उप्पादक्खणे तेसं चित्तं उप्पन्नञ्चेव उप्पज्जमानञ्च.

(क) यस्स चित्तं न उप्पज्जमानं तस्स चित्तं न उप्पन्नन्ति?

चित्तस्स भङ्गक्खणे तेसं चित्तं न उप्पज्जमानं, नो च तेसं चित्तं न उप्पन्नं. निरोधसमापन्नानं असञ्ञसत्तानं तेसं चित्तं न चेव उप्पज्जमानं न च उप्पन्नं.

(ख) यस्स वा पन चित्तं न उप्पन्नं तस्स चित्तं न उप्पज्जमानन्ति? आमन्ता.

(९) निरुज्झमानुप्पन्नवारो

७७. (क) यस्स चित्तं निरुज्झमानं तस्स चित्तं उप्पन्नन्ति? आमन्ता.

(ख) यस्स वा पन चित्तं उप्पन्नं तस्स चित्तं निरुज्झमानन्ति?

चित्तस्स उप्पादक्खणे तेसं चित्तं उप्पन्नं, नो च तेसं चित्तं निरुज्झमानं. चित्तस्स भङ्गक्खणे तेसं चित्तं उप्पन्नञ्चेव निरुज्झमानञ्च.

(क) यस्स चित्तं न निरुज्झमानं तस्स चित्तं न उप्पन्नन्ति?

चित्तस्स उप्पादक्खणे तेसं चित्तं न निरुज्झमानं, नो च तेसं चित्तं न उप्पन्नं. निरोधसमापन्नानं असञ्ञसत्तानं तेसं चित्तं न चेव निरुज्झमानं न च उप्पन्नं.

(ख) यस्स वा पन चित्तं न उप्पन्नं तस्स चित्तं न निरुज्झमानन्ति? आमन्ता.

(१०) उप्पन्नुप्पादवारो

७८. (क) यस्स चित्तं उप्पन्नं तस्स चित्तं उप्पज्जित्थाति? आमन्ता.

(ख) यस्स वा पन चित्तं उप्पज्जित्थ तस्स चित्तं उप्पन्नन्ति?

निरोधसमापन्नानं असञ्ञसत्तानं तेसं चित्तं उप्पज्जित्थ, नो च तेसं चित्तं उप्पन्नं. चित्तसमङ्गीनं तेसं चित्तं उप्पज्जित्थ चेव उप्पन्नञ्च.

(क) यस्स चित्तं न उप्पन्नं तस्स चित्तं न उप्पज्जित्थाति? उप्पज्जित्थ.

(ख) यस्स वा पन चित्तं न उप्पज्जित्थ तस्स चित्तं न उप्पन्नन्ति? नत्थि.

७९. (क) यस्स चित्तं उप्पन्नं तस्स चित्तं उप्पज्जिस्सतीति?

पच्छिमचित्तसमङ्गीनं तेसं चित्तं उप्पन्नं, नो च तेसं चित्तं उप्पज्जिस्सति. इतरेसं चित्तसमङ्गीनं तेसं चित्तं उप्पन्नञ्चेव उप्पज्जिस्सति च.

(ख) यस्स वा पन चित्तं उप्पज्जिस्सति तस्स चित्तं उप्पन्नन्ति?

निरोधसमापन्नानं असञ्ञसत्तानं तेसं चित्तं उप्पज्जिस्सति, नो च तेसं चित्तं उप्पन्नं. चित्तसमङ्गीनं तेसं चित्तं उप्पज्जिस्सति चेव उप्पन्नञ्च.

(क) यस्स चित्तं न उप्पन्नं तस्स चित्तं न उप्पज्जिस्सतीति? उप्पज्जिस्सति.

(ख) यस्स वा पन चित्तं न उप्पज्जिस्सति तस्स चित्तं न उप्पन्नन्ति? उप्पन्नं.

(११) अतीतानागतवारो

८०. (क) यस्स चित्तं उप्पज्जित्थ नो च तस्स चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जिस्सतीति? आमन्ता.

(ख) यस्स वा पन चित्तं उप्पज्जिस्सति नो च तस्स चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जित्थाति? आमन्ता.

(क) यस्स चित्तं न उप्पज्जित्थ नो च तस्स चित्तं न उप्पन्नं, तस्स चित्तं न उप्पज्जिस्सतीति? नत्थि.

(ख) यस्स वा पन चित्तं न उप्पज्जिस्सति नो च तस्स चित्तं न उप्पन्नं, तस्स चित्तं न उप्पज्जित्थाति? उप्पज्जित्थ.

(१२) उप्पन्नुप्पज्जमानवारो

८१. (क) उप्पन्नं उप्पज्जमानन्ति?

भङ्गक्खणे उप्पन्नं, नो च उप्पज्जमानं. उप्पादक्खणे उप्पन्नञ्चेव उप्पज्जमानञ्च.

(ख) उप्पज्जमानं उप्पन्नन्ति? आमन्ता.

(क) न उप्पन्नं न उप्पज्जमानन्ति? आमन्ता.

(ख) न उप्पज्जमानं न उप्पन्नन्ति?

भङ्गक्खणे न उप्पज्जमानं, नो च न उप्पन्नं. अतीतानागतं चित्तं न चेव उप्पज्जमानं न च उप्पन्नं.

(१३) निरुद्धनिरुज्झमानवारो

८२. (क) निरुद्धं निरुज्झमानन्ति? नो.

(ख) निरुज्झमानं निरुद्धन्ति? नो.

(क) न निरुद्धं न निरुज्झमानन्ति?

भङ्गक्खणे न निरुद्धं, नो च न निरुज्झमानं. उप्पादक्खणे अनागतञ्च चित्तं न चेव निरुद्धं न च निरुज्झमानं.

(ख) न निरुज्झमानं न निरुद्धन्ति?

अतीतं चित्तं न निरुज्झमानं, नो च न निरुद्धं. उप्पादक्खणे अनागतञ्च चित्तं न चेव निरुज्झमानं न च निरुद्धं.

(१४) अतिक्कन्तकालवारो

८३. (क) यस्स चित्तं उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स चित्तन्ति?

भङ्गक्खणे चित्तं उप्पादक्खणं वीतक्कन्तं भङ्गक्खणं अवीतिक्कन्तं, अतीतं चित्तं उप्पादक्खणञ्च वीतिक्कन्तं भङ्गक्खणञ्च वीतिक्कन्तं.

(ख) यस्स वा पन चित्तं निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स चित्तन्ति?

अतीतं चित्तं.

(क) यस्स चित्तं न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स चित्तन्ति?

उप्पादक्खणे अनागतं चित्तं.

(ख) यस्स वा पन चित्तं न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स चित्तन्ति?

भङ्गक्खणे चित्तं भङ्गक्खणं अवीतिक्कन्तं नो च उप्पादक्खणं अवीतिक्कन्तं, उप्पादक्खणे अनागतञ्च चित्तं भङ्गक्खणञ्च अवीतिक्कन्तं उप्पादक्खणञ्च अवीतिक्कन्तं.

१. सुद्धचित्तसामञ्ञ

२. धम्मवारो

(१) उप्पादनिरोधकालसम्भेदवारो

८४. (क) यं चित्तं उप्पज्जति न निरुज्झति तं चित्तं निरुज्झिस्सति न उप्पज्जिस्सतीति? आमन्ता.

(ख) यं वा पन चित्तं निरुज्झिस्सति न उप्पज्जिस्सति तं चित्तं उप्पज्जति न निरुज्झतीति? आमन्ता.

(क) यं चित्तं न उप्पज्जति निरुज्झति तं चित्तं न निरुज्झिस्सति उप्पज्जिस्सतीति? नो.

(ख) यं वा पन चित्तं न निरुज्झिस्सति उप्पज्जिस्सति तं चित्तं न उप्पज्जति निरुज्झतीति? नत्थि.

(२) उप्पादुप्पन्नवारो

८५. (क) यं चित्तं उप्पज्जति तं चित्तं उप्पन्नन्ति? आमन्ता.

(ख) यं वा पन चित्तं उप्पन्नं तं चित्तं उप्पज्जतीति?

भङ्गक्खणे चित्तं उप्पन्नं, नो च तं चित्तं उप्पज्जति. उप्पादक्खणे चित्तं उप्पन्नञ्चेव उप्पज्जति च.

(क) यं चित्तं न उप्पज्जति तं चित्तं न उप्पन्नन्ति?

भङ्गक्खणे चित्तं न उप्पज्जति, नो च तं चित्तं न उप्पन्नं. अतीतानागतं चित्तं न चेव उप्पज्जति न च उप्पन्नं.

(ख) यं वा पन चित्तं न उप्पन्नं तं चित्तं न उप्पज्जतीति? आमन्ता.

(३) निरोधुप्पन्नवारो

८६. (क) यं चित्तं निरुज्झति तं चित्तं उप्पन्नन्ति? आमन्ता.

(ख) यं वा पन चित्तं उप्पन्नं तं चित्तं निरुज्झतीति?

उप्पादक्खणे चित्तं उप्पन्नं, नो च तं चित्तं निरुज्झति. भङ्गक्खणे चित्तं उप्पन्नञ्चेव निरुज्झति च.

(क) यं चित्तं न निरुज्झति तं चित्तं न उप्पन्नन्ति?

उप्पादक्खणे चित्तं न निरुज्झति, नो च तं चित्तं न उप्पन्नं. अतीतानागतं चित्तं न चेव निरुज्झति न च उप्पन्नं.

(ख) यं वा पन चित्तं न उप्पन्नं तं चित्तं न निरुज्झतीति? आमन्ता.

(४) उप्पादवारो

८७. (क) यं चित्तं उप्पज्जति तं चित्तं उप्पज्जित्थाति? नो.

(ख) यं वा पन चित्तं उप्पज्जित्थ तं चित्तं उप्पज्जतीति? नो.

(क) यं चित्तं न उप्पज्जति तं चित्तं न उप्पज्जित्थाति?

अतीतं चित्तं न उप्पज्जति, नो च तं चित्तं न उप्पज्जित्थ. भङ्गक्खणे अनागतञ्च चित्तं न चेव उप्पज्जति न च उप्पज्जित्थ.

(ख) यं वा पन चित्तं न उप्पज्जित्थ तं चित्तं न उप्पज्जतीति?

उप्पादक्खणे चित्तं न उप्पज्जित्थ, नो च तं चित्तं न उप्पज्जति. भङ्गक्खणे अनागतञ्च चित्तं न चेव उप्पज्जित्थ न च उप्पज्जति.

८८. (क) यं चित्तं उप्पज्जति तं चित्तं उप्पज्जिस्सतीति? नो.

(ख) यं वा पन चित्तं उप्पज्जिस्सति तं चित्तं उप्पज्जतीति? नो.

(क) यं चित्तं न उप्पज्जति तं चित्तं न उप्पज्जिस्सतीति?

अनागतं चित्तं न उप्पज्जति, नो च तं चित्तं न उप्पज्जिस्सति. भङ्गक्खणे अतीतञ्च चित्तं न चेव उप्पज्जति न च उप्पज्जिस्सति.

(ख) यं वा पन चित्तं न उप्पज्जिस्सति तं चित्तं न उप्पज्जतीति?

उप्पादक्खणे चित्तं न उप्पज्जिस्सति, नो च तं चित्तं न उप्पज्जति. भङ्गक्खणे अतीतञ्च चित्तं न चेव उप्पज्जिस्सति न च उप्पज्जति.

८९. (क) यं चित्तं उप्पज्जित्थ तं चित्तं उप्पज्जिस्सतीति? नो.

(ख) यं वा पन चित्तं उप्पज्जिस्सति तं चित्तं उप्पज्जित्थाति? नो.

(क) यं चित्तं न उप्पज्जित्थ तं चित्तं न उप्पज्जिस्सतीति?

अनागतं चित्तं न उप्पज्जित्थ, नो च तं चित्तं न उप्पज्जिस्सति. पच्चुप्पन्नं चित्तं न चेव उप्पज्जित्थ न च उप्पज्जिस्सति.

(ख) यं वा पन चित्तं न उप्पज्जिस्सति तं चित्तं न उप्पज्जित्थाति?

अतीतं चित्तं न उप्पज्जिस्सति, नो च तं चित्तं न उप्पज्जित्थ. पच्चुप्पन्नं चित्तं न चेव उप्पज्जिस्सति न च उप्पज्जित्थ.

(५) निरोधवारो

९०. (क) यं चित्तं निरुज्झति तं चित्तं निरुज्झित्थाति? नो.

(ख) यं वा पन चित्तं निरुज्झित्थ तं चित्तं निरुज्झतीति? नो.

(क) यं चित्तं न निरुज्झति तं चित्तं न निरुज्झित्थाति?

अतीतं चित्तं न निरुज्झति, नो च तं चित्तं न निरुज्झित्थ. उप्पादक्खणे अनागतञ्च चित्तं न चेव निरुज्झति न च निरुज्झित्थ.

(ख) यं वा पन चित्तं न निरुज्झित्थ तं चित्तं न निरुज्झतीति?

भङ्गक्खणे चित्तं न निरुज्झित्थ, नो च तं चित्तं न निरुज्झति. उप्पादक्खणे अनागतञ्च चित्तं न चेव निरुज्झित्थ न च निरुज्झति.

९१. (क) यं चित्तं निरुज्झति तं चित्तं निरुज्झिस्सतीति? नो.

(ख) यं वा पन चित्तं निरुज्झिस्सति तं चित्तं निरुज्झतीति? नो.

(क) यं चित्तं न निरुज्झति तं चित्तं न निरुज्झिस्सतीति?

उप्पादक्खणे अनागतञ्च चित्तं न निरुज्झति, नो च तं चित्तं न निरुज्झिस्सति. अतीतं चित्तं न चेव निरुज्झति न च निरुज्झिस्सति.

(ख) यं वा पन चित्तं न निरुज्झिस्सति तं चित्तं न निरुज्झतीति?

भङ्गक्खणे चित्तं न निरुज्झिस्सति, नो च तं चित्तं न निरुज्झति. अतीतं चित्तं न चेव निरुज्झिस्सति न च निरुज्झति.

९२. (क) यं चित्तं निरुज्झित्थ तं चित्तं निरुज्झिस्सतीति? नो.

(ख) यं वा पन चित्तं निरुज्झिस्सति तं चित्तं निरुज्झित्थाति? नो.

(क) यं चित्तं न निरुज्झित्थ तं चित्तं न निरुज्झिस्सतीति?

उप्पादक्खणे अनागतञ्च चित्तं न निरुज्झित्थ, नो च तं चित्तं न निरुज्झिस्सति. भङ्गक्खणे चित्तं न चेव निरुज्झित्थ न च निरुज्झिस्सति.

(ख) यं वा पन चित्तं न निरुज्झिस्सति तं चित्तं न निरुज्झित्थाति?

अतीतं चित्तं न निरुज्झिस्सति, नो च तं चित्तं न निरुज्झित्थ. भङ्गक्खणे चित्तं न चेव निरुज्झिस्सति न च निरुज्झित्थ.

(६) उप्पादनिरोधवारो

९३. (क) यं चित्तं उप्पज्जति तं चित्तं निरुज्झित्थाति? नो.

(ख) यं वा पन चित्तं निरुज्झित्थ तं चित्तं उप्पज्जतीति? नो.

(क) यं चित्तं न उप्पज्जति तं चित्तं न निरुज्झित्थाति?

अतीतं चित्तं न उप्पज्जति, नो च तं चित्तं न निरुज्झित्थ. भङ्गक्खणे अनागतञ्च चित्तं न चेव उप्पज्जति न च निरुज्झित्थ.

(ख) यं वा पन चित्तं न निरुज्झित्थ तं चित्तं न उप्पज्जतीति?

उप्पादक्खणे चित्तं न निरुज्झित्थ, नो च तं चित्तं न उप्पज्जति. भङ्गक्खणे अनागतञ्च चित्तं न चेव निरुज्झित्थ न च उप्पज्जति.

९४. (क) यं चित्तं उप्पज्जति तं चित्तं निरुज्झिस्सतीति? आमन्ता.

(ख) यं वा पन चित्तं निरुज्झिस्सति तं चित्तं उप्पज्जतीति?

अनागतं चित्तं निरुज्झिस्सति, नो च तं चित्तं उप्पज्जति. उप्पादक्खणे चित्तं निरुज्झिस्सति चेव उप्पज्जति च.

(क) यं चित्तं न उप्पज्जति तं चित्तं न निरुज्झिस्सतीति?

अनागतं चित्तं न उप्पज्जति, नो च तं चित्तं न निरुज्झिस्सति. भङ्गक्खणे अतीतञ्च चित्तं न चेव उप्पज्जति न च निरुज्झिस्सति.

(ख) यं वा पन चित्तं न निरुज्झिस्सति तं चित्तं न उप्पज्जतीति? आमन्ता.

९५. (क) यं चित्तं उप्पज्जित्थ तं चित्तं निरुज्झिस्सतीति? नो.

(ख) यं वा पन चित्तं निरुज्झिस्सति तं चित्तं उप्पज्जित्थाति? नो.

(क) यं चित्तं न उप्पज्जित्थ तं चित्तं न निरुज्झिस्सतीति?

उप्पादक्खणे अनागतञ्च चित्तं न उप्पज्जित्थ, नो च तं चित्तं न निरुज्झिस्सति. भङ्गक्खणे चित्तं न चेव उप्पज्जित्थ न च निरुज्झिस्सति.

(ख) यं वा पन चित्तं न निरुज्झिस्सति तं चित्तं न उप्पज्जित्थाति?

अतीतं चित्तं न निरुज्झिस्सति, नो च तं चित्तं न उप्पज्जित्थ. भङ्गक्खणे चित्तं न चेव निरुज्झिस्सति न च उप्पज्जित्थ.

(७) उप्पज्जमान-ननिरोधवारो

९६. (क) यं चित्तं उप्पज्जति तं चित्तं न निरुज्झतीति? आमन्ता.

(ख) यं वा पन चित्तं न निरुज्झति तं चित्तं उप्पज्जतीति?

अतीतानागतं चित्तं न निरुज्झति, नो च तं चित्तं उप्पज्जति. उप्पादक्खणे चित्तं न निरुज्झति चेव उप्पज्जति च.

(क) यं चित्तं न उप्पज्जति तं चित्तं निरुज्झतीति?

अतीतानागतं चित्तं न उप्पज्जति, नो च तं चित्तं निरुज्झति. भङ्गक्खणे चित्तं न उप्पज्जति चेव निरुज्झति च.

(ख) यं वा पन चित्तं निरुज्झति तं चित्तं न उप्पज्जतीति? आमन्ता.

(८) उप्पज्जमानुप्पन्नवारो

९७. (क) यं चित्तं उप्पज्जमानं तं चित्तं उप्पन्नन्ति? आमन्ता.

(ख) यं वा पन चित्तं उप्पन्नं तं चित्तं उप्पज्जमानन्ति?

भङ्गक्खणे चित्तं उप्पन्नं, नो च तं चित्तं उप्पज्जमानं. उप्पादक्खणे चित्तं उप्पन्नञ्चेव उप्पज्जमानञ्च.

(क) यं चित्तं न उप्पज्जमानं तं चित्तं न उप्पन्नन्ति?

भङ्गक्खणे चित्तं न उप्पज्जमानं, नो च तं चित्तं न उप्पन्नं. अतीतानागतं चित्तं न चेव उप्पज्जमानं न च उप्पन्नं.

(ख) यं वा पन चित्तं न उप्पन्नं तं चित्तं न उप्पज्जमानन्ति? आमन्ता.

(९) निरुज्झमानुप्पन्नवारो

९८. (क) यं चित्तं निरुज्झमानं तं चित्तं उप्पन्नन्ति? आमन्ता.

(ख) यं वा पन चित्तं उप्पन्नं तं चित्तं निरुज्झमानन्ति?

उप्पादक्खणे चित्तं उप्पन्नं, नो च तं चित्तं निरुज्झमानं. भङ्गक्खणे चित्तं उप्पन्नञ्चेव निरुज्झमानञ्च.

(क) यं चित्तं न निरुज्झमानं तं चित्तं न उप्पन्नन्ति?

उप्पादक्खणे चित्तं न निरुज्झमानं, नो च तं चित्तं न उप्पन्नं. अतीतानागतं चित्तं न चेव निरुज्झमानं न च उप्पन्नं .

(ख) यं वा पन चित्तं न उप्पन्नं तं चित्तं न निरुज्झमानन्ति? आमन्ता.

(१०) उप्पन्नुप्पादवारो

९९. (क) यं चित्तं उप्पन्नं तं चित्तं उप्पज्जित्थाति? नो.

(ख) यं वा पन चित्तं उप्पज्जित्थ तं चित्तं उप्पन्नन्ति? नो.

(क) यं चित्तं न उप्पन्नं तं चित्तं न उप्पज्जित्थाति?

अतीतं चित्तं न उप्पन्नं, नो च तं चित्तं न उप्पज्जित्थ. अनागतं चित्तं न चेव उप्पन्नं न च उप्पज्जित्थ.

(ख) यं वा पन चित्तं न उप्पज्जित्थ तं चित्तं न उप्पन्नन्ति?

पच्चुप्पन्नं चित्तं न उप्पज्जित्थ, नो च तं चित्तं न उप्पन्नं. अनागतं चित्तं न चेव उप्पज्जित्थ न च उप्पन्नं.

१००. (क) यं चित्तं उप्पन्नं तं चित्तं उप्पज्जिस्सतीति? नो.

(ख) यं वा पन चित्तं उप्पज्जिस्सति तं चित्तं उप्पन्नन्ति? नो.

(क) यं चित्तं न उप्पन्नं तं चित्तं न उप्पज्जिस्सतीति?

अनागतं चित्तं न उप्पन्नं, नो च तं चित्तं न उप्पज्जिस्सति. अतीतं चित्तं न चेव उप्पन्नं न च उप्पज्जिस्सति.

(ख) यं वा पन चित्तं न उप्पज्जिस्सति तं चित्तं न उप्पन्नन्ति?

पच्चुप्पन्नं चित्तं न उप्पज्जिस्सति, नो च तं चित्तं न उप्पन्नं. अतीतं चित्तं न चेव उप्पज्जिस्सति न च उप्पन्नं.

(११) अतीतानागतवारो

१०१. (क) यं चित्तं उप्पज्जित्थ नो च तं चित्तं उप्पन्नं, तं चित्तं उप्पज्जिस्सतीति? नो.

(ख) यं वा पन चित्तं उप्पज्जिस्सति नो च तं चित्तं उप्पन्नं, तं चित्तं उप्पज्जित्थाति? नो.

(क) यं चित्तं न उप्पज्जित्थ नो च तं चित्तं न उप्पन्नं, तं चित्तं न उप्पज्जिस्सतीति? आमन्ता .

(ख) यं वा पन चित्तं न उप्पज्जिस्सति नो च तं चित्तं न उप्पन्नं, तं चित्तं न उप्पज्जित्थाति? आमन्ता.

(१२) उप्पन्नुप्पज्जमानवारो

१०२. (क) उप्पन्नं उप्पज्जमानन्ति?

भङ्गक्खणे उप्पन्नं, नो च उप्पज्जमानं. उप्पादक्खणे उप्पन्नञ्चेव उप्पज्जमानञ्च.

(ख) उप्पज्जमानं उप्पन्नन्ति? आमन्ता.

(क) न उप्पन्नं न उप्पज्जमानन्ति? आमन्ता.

(ख) न उप्पज्जमानं न उप्पन्नन्ति?

भङ्गक्खणे न उप्पज्जमानं, नो च न उप्पन्नं. अतीतानागतं चित्तं न चेव उप्पज्जमानं न च उप्पन्नं.

(१३) निरुद्धनिरुज्झमानवारो

१०३. (क) निरुद्धं निरुज्झमानन्ति? नो.

(ख) निरुज्झमानं निरुद्धन्ति? नो.

(क) न निरुद्धं न निरुज्झमानन्ति?

भङ्गक्खणे न निरुद्धं, नो च न निरुज्झमानं. उप्पादक्खणे अनागतञ्च चित्तं न चेव निरुद्धं न च निरुज्झमानं.

(ख) न निरुज्झमानं न निरुद्धन्ति?

अतीतं चित्तं न निरुज्झमानं, नो च न निरुद्धं. उप्पादक्खणे अनागतञ्च चित्तं न चेव निरुज्झमानं न च निरुद्धं.

(१४) अतिक्कन्तकालवारो

१०४. (क) यं चित्तं उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तं चित्तन्ति?

भङ्गक्खणे चित्तं उप्पादक्खणं वीतिक्कन्तं भङ्गक्खणं अवीतिक्कन्तं , अतीतं चित्तं उप्पादक्खणञ्च वीतिक्कन्तं भङ्गक्खणञ्च वीतिक्कन्तं.

(ख) यं वा पन चित्तं निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तं चित्तन्ति?

अतीतं चित्तं .

(क) यं चित्तं न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तं चित्तन्ति?

उप्पादक्खणे अनागतं चित्तं.

(ख) यं वा पन चित्तं न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तं चित्तन्ति?

भङ्गक्खणे चित्तं भङ्गक्खणं अवीतिक्कन्तं नो च उप्पादक्खणं अवीतिक्कन्तं, उप्पादक्खणे अनागतञ्च चित्तं भङ्गक्खणञ्च अवीतिक्कन्तं उप्पादक्खणञ्च अवीतिक्कन्तं.

१. सुद्धचित्तसामञ्ञ

३. पुग्गलधम्मवारो

(१) उप्पादनिरोधकालसम्भेदवारो

१०५. (क) यस्स यं चित्तं उप्पज्जति न निरुज्झति तस्स तं चित्तं निरुज्झिस्सति न उप्पज्जिस्सतीति? आमन्ता.

(ख) यस्स वा पन यं चित्तं निरुज्झिस्सति न उप्पज्जिस्सति तस्स तं चित्तं उप्पज्जति न निरुज्झतीति? आमन्ता.

(क) यस्स यं चित्तं न उप्पज्जति निरुज्झति तस्स तं चित्तं न निरुज्झिस्सति उप्पज्जिस्सतीति? नो.

(ख) यस्स वा पन यं चित्तं न निरुज्झिस्सति उप्पज्जिस्सति तस्स तं चित्तं न उप्पज्जति निरुज्झतीति? नत्थि.

(२) उप्पादुप्पन्नवारो

१०६. (क) यस्स यं चित्तं उप्पज्जति तस्स तं चित्तं उप्पन्नन्ति? आमन्ता.

(ख) यस्स वा पन यं चित्तं उप्पन्नं तस्स तं चित्तं उप्पज्जतीति?

भङ्गक्खणे चित्तं उप्पन्नं, नो च तस्स तं चित्तं उप्पज्जति. उप्पादक्खणे चित्तं उप्पन्नञ्चेव उप्पज्जति च.

(क) यस्स यं चित्तं न उप्पज्जति तस्स तं चित्तं न उप्पन्नन्ति?

भङ्गक्खणे चित्तं न उप्पज्जति, नो च तस्स तं चित्तं न उप्पन्नं. अतीतानागतं चित्तं न चेव उप्पज्जति न च उप्पन्नं.

(ख) यस्स वा पन यं चित्तं न उप्पन्नं तस्स तं चित्तं न उप्पज्जतीति? आमन्ता.

(३) निरोधुप्पन्नवारो

१०७. (क) यस्स यं चित्तं निरुज्झति तस्स तं चित्तं उप्पन्नन्ति? आमन्ता.

(ख) यस्स वा पन यं चित्तं उप्पन्नं तस्स तं चित्तं निरुज्झतीति?

उप्पादक्खणे चित्तं उप्पन्नं, नो च तस्स तं चित्तं निरुज्झति. भङ्गक्खणे चित्तं उप्पन्नञ्चेव निरुज्झति च.

(क) यस्स यं चित्तं न निरुज्झति तस्स तं चित्तं न उप्पन्नन्ति?

उप्पादक्खणे चित्तं न निरुज्झति, नो च तस्स तं चित्तं न उप्पन्नं. अतीतानागतं चित्तं न चेव निरुज्झति न च उप्पन्नं.

(ख) यस्स वा पन यं चित्तं न उप्पन्नं तस्स तं चित्तं न निरुज्झतीति? आमन्ता.

(४) उप्पादवारो

१०८. (क) यस्स यं चित्तं उप्पज्जति तस्स तं चित्तं उप्पज्जित्थाति? नो.

(ख) यस्स वा पन यं चित्तं उप्पज्जित्थ तस्स तं चित्तं उप्पज्जतीति? नो.

(क) यस्स यं चित्तं न उप्पज्जति तस्स तं चित्तं न उप्पज्जित्थाति?

अतीतं चित्तं न उप्पज्जति, नो च तस्स तं चित्तं न उप्पज्जित्थ. भङ्गक्खणे अनागतञ्च चित्तं न चेव उप्पज्जति न च उप्पज्जित्थ.

(ख) यस्स वा पन यं चित्तं न उप्पज्जित्थ तस्स तं चित्तं न उप्पज्जतीति?

उप्पादक्खणे चित्तं न उप्पज्जित्थ, नो च तस्स तं चित्तं न उप्पज्जति. भङ्गक्खणे अनागतञ्च चित्तं न चेव उप्पज्जित्थ न च उप्पज्जति.

१०९. (क) यस्स यं चित्तं उप्पज्जति तस्स तं चित्तं उप्पज्जिस्सतीति? नो.

(ख) यस्स वा पन यं चित्तं उप्पज्जिस्सति तस्स तं चित्तं उप्पज्जतीति? नो.

(क) यस्स यं चित्तं न उप्पज्जति तस्स तं चित्तं न उप्पज्जिस्सतीति?

अनागतं चित्तं न उप्पज्जति, नो च तस्स तं चित्तं न उप्पज्जिस्सति. भङ्गक्खणे अतीतञ्च चित्तं न चेव उप्पज्जति न च उप्पज्जिस्सति.

(ख) यस्स वा पन यं चित्तं न उप्पज्जिस्सति तस्स तं चित्तं न उप्पज्जतीति?

उप्पादक्खणे चित्तं न उप्पज्जिस्सति, नो च तस्स तं चित्तं न उप्पज्जति. भङ्गक्खणे अतीतञ्च चित्तं न चेव उप्पज्जिस्सति न च उप्पज्जति.

११०. (क) यस्स यं चित्तं उप्पज्जित्थ तस्स तं चित्तं उप्पज्जिस्सतीति? नो.

(ख) यस्स वा पन यं चित्तं उप्पज्जिस्सति तस्स तं चित्तं उप्पज्जित्थाति? नो.

(क) यस्स यं चित्तं न उप्पज्जित्थ तस्स तं चित्तं न उप्पज्जिस्सतीति?

अनागतं चित्तं न उप्पज्जित्थ, नो च तस्स तं चित्तं न उप्पज्जिस्सति. पच्चुप्पन्नं चित्तं न चेव उप्पज्जित्थ न च उप्पज्जिस्सति.

(ख) यस्स वा पन यं चित्तं न उप्पज्जिस्सति तस्स तं चित्तं न उप्पज्जित्थाति?

अतीतं चित्तं न उप्पज्जिस्सति, नो च तस्स तं चित्तं न उप्पज्जित्थ. पच्चुप्पन्नं चित्तं न चेव उप्पज्जिस्सति न च उप्पज्जित्थ.

(५) निरोधवारो

१११. (क) यस्स यं चित्तं निरुज्झति तस्स तं चित्तं निरुज्झित्थाति? नो.

(ख) यस्स वा पन यं चित्तं निरुज्झित्थ तस्स तं चित्तं निरुज्झतीति? नो.

(क) यस्स यं चित्तं न निरुज्झति तस्स तं चित्तं न निरुज्झित्थाति?

अतीतं चित्तं न निरुज्झति, नो च तस्स तं चित्तं न निरुज्झित्थ. उप्पादक्खणे अनागतञ्च चित्तं न चेव निरुज्झति न च निरुज्झित्थ.

(ख) यस्स वा पन यं चित्तं न निरुज्झित्थ तस्स तं चित्तं न निरुज्झतीति?

भङ्गक्खणे चित्तं न निरुज्झित्थ, नो च तस्स तं चित्तं न निरुज्झति. उप्पादक्खणे अनागतञ्च चित्तं न चेव निरुज्झित्थ न च निरुज्झति.

११२. (क) यस्स यं चित्तं निरुज्झति तस्स तं चित्तं निरुज्झिस्सतीति? नो.

(ख) यस्स वा पन यं चित्तं निरुज्झिस्सति तस्स तं चित्तं निरुज्झतीति? नो.

(क) यस्स यं चित्तं न निरुज्झति तस्स तं चित्तं न निरुज्झिस्सतीति?

उप्पादक्खणे अनागतञ्च चित्तं न निरुज्झति, नो च तस्स तं चित्तं न निरुज्झिस्सति. अतीतं चित्तं न चेव निरुज्झति न च निरुज्झिस्सति.

(ख) यस्स वा पन यं चित्तं न निरुज्झिस्सति तस्स तं चित्तं न निरुज्झतीति?

भङ्गक्खणे चित्तं न निरुज्झिस्सति, नो च तस्स तं चित्तं न निरुज्झति. अतीतं चित्तं न चेव निरुज्झिस्सति न च निरुज्झति.

११३. (क) यस्स यं चित्तं निरुज्झित्थ तस्स तं चित्तं निरुज्झिस्सतीति? नो.

(ख) यस्स वा पन यं चित्तं निरुज्झिस्सति तस्स तं चित्तं निरुज्झित्थाति? नो.

(क) यस्स यं चित्तं न निरुज्झित्थ तस्स तं चित्तं न निरुज्झिस्सतीति?

उप्पादक्खणे अनागतञ्च चित्तं न निरुज्झित्थ, नो च तस्स तं चित्तं न निरुज्झिस्सति. भङ्गक्खणे चित्तं न चेव निरुज्झित्थ न च निरुज्झिस्सति.

(ख) यस्स वा पन यं चित्तं न निरुज्झिस्सति तस्स तं चित्तं न निरुज्झित्थाति?

अतीतं चित्तं न निरुज्झिस्सति, नो च तस्स तं चित्तं न निरुज्झित्थ. भङ्गक्खणे चित्तं न चेव निरुज्झिस्सति न च निरुज्झित्थ.

(यस्स चित्तके सकभावेन निद्दिट्ठे, यं चित्तके च यस्स यं चित्तके च एकत्तेन निद्दिट्ठे.)

२. सुत्तन्तचित्तमिस्सकविसेसो

११४. यस्स सरागं चित्तं उप्पज्जति न निरुज्झति तस्स सरागं चित्तं निरुज्झिस्सति न उप्पज्जिस्सतीति?

सरागपच्छिमचित्तस्स उप्पादक्खणे तेसं सरागं चित्तं उप्पज्जति न निरुज्झति, निरुज्झिस्सति न उप्पज्जिस्सति. इतरेसं सरागचित्तस्स उप्पादक्खणे तेसं…पे….

३. अभिधम्मचित्तमिस्सकविसेसो

११५. यस्स कुसलं चित्तं उप्पज्जति न निरुज्झति तस्स कुसलं चित्तं निरुज्झिस्सति न उप्पज्जिस्सतीति?

पच्छिमकुसलचित्तस्स उप्पादक्खणे तेसं कुसलं चित्तं उप्पज्जति न निरुज्झति, निरुज्झिस्सति न उप्पज्जिस्सति. इतरेसं कुसलचित्तस्स उप्पादक्खणे तेसं…पे….

यस्स वा पन…पे…? आमन्ता …पे….

११६. यस्स अकुसलं चित्तं उप्पज्जति न निरुज्झति…पे…. यस्स अब्याकतं चित्तं उप्पज्जति न निरुज्झति…पे….

(मूलयमकं चित्तयमकं धम्मयमकन्ति तीणि यमकानि याव सरणअरणा गच्छन्ति.)

चित्तयमकं निट्ठितं.