📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मपिटके
यमकपाळि (ततियो भागो)
९. धम्मयमकं
१. पण्णत्तिवारो
(क) उद्देसो
१. पदसोधनवारो
(क) अनुलोमं
(ख) कुसला धम्मा कुसला?
(क) अकुसला ¶ अकुसला धम्मा?
(ख) अकुसला धम्मा अकुसला?
(क) अब्याकता अब्याकता धम्मा?
(ख) अब्याकता धम्मा अब्याकता?
(ख) पच्चनीकं
(ख) न कुसला धम्मा न कुसला?
(क) न ¶ अकुसला न अकुसला धम्मा?
(ख) न अकुसला धम्मा न अकुसला?
(क) न अब्याकता न अब्याकता धम्मा?
(ख) न अब्याकता धम्मा न अब्याकता?
२. पदसोधनमूलचक्कवारो
(क) अनुलोमं
३. (क) कुसला ¶ कुसला धम्मा?
(ख) धम्मा अकुसला धम्मा?
(क) कुसला कुसला धम्मा?
(ख) धम्मा अब्याकता धम्मा?
(ख) धम्मा कुसला धम्मा?
(क) अकुसला ¶ अकुसला धम्मा?
(ख) धम्मा अब्याकता धम्मा?
५. (क) अब्याकता अब्याकता धम्मा?
(ख) धम्मा कुसला धम्मा?
(क) अब्याकता अब्याकता धम्मा?
(ख) धम्मा अकुसला धम्मा?
(ख) पच्चनीकं
(ख) न धम्मा न अकुसला धम्मा?
(क) न कुसला न कुसला धम्मा?
(ख) न धम्मा न अब्याकता धम्मा?
७. (क) न अकुसला न अकुसला धम्मा?
(ख) न धम्मा न कुसला धम्मा?
(क) न अकुसला न अकुसला धम्मा?
(ख) न धम्मा न अब्याकता धम्मा?
८. (क) न अब्याकता न अब्याकता धम्मा?
(ख) न धम्मा न कुसला धम्मा?
(क) न अब्याकता न अब्याकता धम्मा?
(ख) न धम्मा न अकुसला धम्मा?
३ सुद्धधम्मवारो
(क) अनुलोमं
(ख) धम्मा कुसला?
(क) अकुसला ¶ धम्मा?
(ख) धम्मा अकुसला?
(क) अब्याकता धम्मा?
(ख) धम्मा अब्याकता?
(ख) पच्चनीकं
१०. (क) न ¶ कुसला न धम्मा?
(ख) न धम्मा न कुसला?
(क) न अकुसला न धम्मा?
(ख) न धम्मा न अकुसला?
(क) न अब्याकता न धम्मा?
(ख) न धम्मा न अब्याकता?
४ सुद्धधम्ममूलचक्कवारो
(क) अनुलोमं
११. (क) कुसला ¶ धम्मा?
(ख) धम्मा अकुसला?
(क) कुसला धम्मा?
(ख) धम्मा अब्याकता?
(ख) धम्मा कुसला?
(क) अकुसला धम्मा?
(ख) धम्मा अब्याकता?
१३. (क) अब्याकता ¶ धम्मा?
(ख) धम्मा कुसला?
(क) अब्याकता धम्मा?
(ख) धम्मा अकुसला?
(ख) पच्चनीकं
(ख) न धम्मा न अकुसला?
(क) न कुसला न धम्मा?
(ख) न धम्मा न अब्याकता?
(ख) न धम्मा न कुसला?
(क) न अकुसला न धम्मा?
(ख) न धम्मा न अब्याकता?
(ख) न धम्मा न कुसला?
(क) न अब्याकता न धम्मा?
(ख) न धम्मा न अकुसला?
(ख) निद्देसो
१. पदसोधनवारो
(क) अनुलोमं
१७. (क) कुसला कुसला धम्माति? आमन्ता.
(ख) कुसला धम्मा कुसलाति? आमन्ता.
(क) अकुसला ¶ ¶ अकुसला धम्माति? आमन्ता.
(ख) अकुसला धम्मा अकुसलाति? आमन्ता.
(क) अब्याकता अब्याकता धम्माति? आमन्ता.
(ख) अब्याकता धम्मा अब्याकताति? आमन्ता.
(ख) पच्चनीकं
१८. (क) न कुसला न कुसला धम्माति? आमन्ता.
(ख) न कुसला धम्मा न कुसलाति? आमन्ता.
(क) न अकुसला न अकुसला धम्माति? आमन्ता.
(ख) न अकुसला धम्मा न अकुसलाति? आमन्ता.
(क) न अब्याकता न अब्याकता धम्माति? आमन्ता.
(ख) न अब्याकता धम्मा ¶ न अब्याकताति? आमन्ता.
२. पदसोधनमूलचक्कवारो
(क) अनुलोमं
१९. (क) कुसला कुसला धम्माति? आमन्ता.
(ख) धम्मा अकुसला धम्माति?
अकुसला धम्मा धम्मा चेव अकुसला धम्मा च. अवसेसा धम्मा न अकुसला धम्मा.
(क) कुसला कुसला धम्माति? आमन्ता.
(ख) धम्मा अब्याकता धम्माति?
अब्याकता धम्मा धम्मा चेव अब्याकता धम्मा च. अवसेसा धम्मा न अब्याकता धम्मा.
२०. (क) अकुसला ¶ अकुसला धम्माति? आमन्ता.
(ख) धम्मा कुसला धम्माति?
कुसला धम्मा धम्मा चेव कुसला धम्मा च. अवसेसा धम्मा न कुसला धम्मा.
(क) अकुसला अकुसला धम्माति? आमन्ता.
(ख) धम्मा अब्याकता धम्माति?
अब्याकता धम्मा धम्मा चेव अब्याकता धम्मा च. अवसेसा धम्मा न अब्याकता धम्मा.
२१. (क) अब्याकता ¶ अब्याकता धम्माति? आमन्ता.
(ख) धम्मा कुसला धम्माति?
कुसला धम्मा धम्मा चेव कुसला धम्मा च. अवसेसा धम्मा न कुसला धम्मा.
(क) अब्याकता अब्याकता धम्माति? आमन्ता.
(ख) धम्मा अकुसला धम्माति?
अकुसला धम्मा धम्मा चेव अकुसला धम्मा च. अवसेसा धम्मा न अकुसला धम्मा.
(ख) पच्चनीकं
२२. (क) न कुसला न कुसला धम्माति? आमन्ता.
(ख) न धम्मा न अकुसला धम्माति? आमन्ता.
(क) न कुसला न कुसला धम्माति? आमन्ता.
(ख) न धम्मा न अब्याकता धम्माति? आमन्ता.
२३. (क) न अकुसला न ¶ अकुसला धम्माति? आमन्ता.
(ख) न धम्मा न कुसला धम्माति? आमन्ता.
(क) न ¶ अकुसला न अकुसला धम्माति? आमन्ता.
(ख) न धम्मा न अब्याकता धम्माति? आमन्ता.
२४. (क) न अब्याकता न अब्याकता धम्माति? आमन्ता.
(ख) न धम्मा न कुसला धम्माति? आमन्ता.
(क) न अब्याकता न अब्याकता धम्माति? आमन्ता.
(ख) न धम्मा न अकुसला धम्माति? आमन्ता.
३. सुद्धधम्मवारो
(क) अनुलोमं
२५. (क) कुसला धम्माति? आमन्ता.
(ख) धम्मा कुसला धम्माति?
कुसला धम्मा धम्मा चेव कुसला धम्मा च. अवसेसा धम्मा न कुसला धम्मा.
(क) अकुसला धम्माति? आमन्ता.
(ख) धम्मा अकुसला धम्माति?
अकुसला धम्मा धम्मा चेव अकुसला धम्मा च. अवसेसा धम्मा न अकुसला धम्मा.
(क) अब्याकता ¶ धम्माति? आमन्ता.
(ख) धम्मा अब्याकता धम्माति?
अब्याकता धम्मा धम्मा चेव अब्याकता धम्मा च. अवसेसा धम्मा न अब्याकता धम्मा.
(ख) पच्चनीकं
२६. (क) न ¶ कुसला न धम्माति?
कुसलं ठपेत्वा अवसेसा धम्मा न कुसला, धम्मा. कुसलञ्च धम्मे च ठपेत्वा अवसेसा न चेव कुसला न च धम्मा.
(ख) न धम्मा न कुसला धम्माति? आमन्ता.
(क) न अकुसला न धम्माति?
अकुसलं ठपेत्वा अवसेसा धम्मा न अकुसला, धम्मा. अकुसलञ्च धम्मे च ठपेत्वा अवसेसा न चेव अकुसला न च धम्मा.
(ख) न धम्मा न अकुसला धम्माति? आमन्ता.
(क) न अब्याकता न धम्माति?
अब्याकतं ¶ ठपेत्वा अवसेसा धम्मा न अब्याकता, धम्मा. अब्याकतञ्च धम्मे च ठपेत्वा अवसेसा न चेव अब्याकता न च धम्मा.
(ख) न धम्मा न अब्याकता धम्माति? आमन्ता.
४. सुद्धधम्ममूलचक्कवारो
(क) अनुलोमं
२७. (क) कुसला धम्माति? आमन्ता.
(ख) धम्मा अकुसला धम्माति?
अकुसला धम्मा धम्मा चेव अकुसला धम्मा च. अवसेसा धम्मा न अकुसला धम्मा.
(क) कुसला धम्माति? आमन्ता.
(ख) धम्मा अब्याकता धम्माति?
अब्याकता धम्मा धम्मा चेव अब्याकता धम्मा च. अवसेसा धम्मा न अब्याकता धम्मा.
२८. (क) अकुसला ¶ धम्माति? आमन्ता.
(ख) धम्मा कुसला धम्माति?
कुसला धम्मा धम्मा चेव कुसला धम्मा च. अवसेसा धम्मा न कुसला धम्मा.
(क) अकुसला धम्माति? आमन्ता.
(ख) धम्मा अब्याकता धम्माति?
अब्याकता धम्मा धम्मा चेव अब्याकता धम्मा च. अवसेसा धम्मा न अब्याकता धम्मा.
२९. (क) अब्याकता ¶ धम्माति? आमन्ता.
(ख) धम्मा कुसला धम्माति?
कुसला धम्मा धम्मा चेव कुसला धम्मा च. अवसेसा धम्मा न कुसला धम्मा.
(क) अब्याकता धम्माति? आमन्ता.
(ख) धम्मा अकुसला धम्माति?
अकुसला धम्मा धम्मा चेव अकुसला धम्मा च. अवसेसा धम्मा न अकुसला धम्मा.
(ख) पच्चनीकं
कुसलं ठपेत्वा अवसेसा धम्मा न कुसला, धम्मा. कुसलञ्च धम्मे च ठपेत्वा अवसेसा न चेव कुसला ¶ न च धम्मा.
(ख) न धम्मा न अकुसला धम्माति? आमन्ता.
(क) न कुसला न धम्माति?
कुसलं ठपेत्वा अवसेसा धम्मा न कुसला, धम्मा. कुसलञ्च धम्मे च ठपेत्वा अवसेसा न चेव कुसला न च धम्मा.
(ख) न ¶ धम्मा न अब्याकता धम्माति? आमन्ता.
अकुसलं ठपेत्वा अवसेसा धम्मा न अकुसला, धम्मा. अकुसलञ्च धम्मे च ठपेत्वा अवसेसा न चेव अकुसला न च धम्मा.
(ख) न धम्मा न अकुसला धम्माति? आमन्ता.
(क) न अकुसला न धम्माति?
अकुसलं ठपेत्वा अवसेसा धम्मा न अकुसला, धम्मा. अकुसलञ्च धम्मे च ठपेत्वा अवसेसा न चेव अकुसला न च धम्मा.
(ख) न धम्मा न अब्याकता धम्माति? आमन्ता.
अब्याकतं ठपेत्वा अवसेसा धम्मा न अब्याकता, धम्मा. अब्याकतञ्च धम्मे च ठपेत्वा अवसेसा न चेव अब्याकता न च धम्मा.
(ख) न धम्मा न कुसला धम्माति? आमन्ता.
(क) न अब्याकता न धम्माति?
अब्याकतं ठपेत्वा अवसेसा धम्मा न अब्याकता, धम्मा. अब्याकतञ्च धम्मे च ठपेत्वा अवसेसा न चेव अब्याकता न च धम्मा.
(ख) न धम्मा न अकुसला धम्माति? आमन्ता.
पण्णत्तिनिद्देसवारो.
२. पवत्तिवारो
१. उप्पादवारो
(१) पच्चुप्पन्नवारो
(क) अनुलोमपुग्गलो
३३. (क) यस्स ¶ ¶ ¶ कुसला धम्मा उप्पज्जन्ति तस्स अकुसला धम्मा उप्पज्जन्तीति? नो.
(ख) यस्स वा पन अकुसला धम्मा उप्पज्जन्ति तस्स कुसला धम्मा उप्पज्जन्तीति? नो.
(क) यस्स कुसला धम्मा उप्पज्जन्ति तस्स अब्याकता धम्मा उप्पज्जन्तीति?
अरूपे कुसलानं उप्पादक्खणे तेसं कुसला धम्मा उप्पज्जन्ति, नो च तेसं अब्याकता धम्मा उप्पज्जन्ति. पञ्चवोकारे कुसलानं उप्पादक्खणे तेसं कुसला च धम्मा उप्पज्जन्ति अब्याकता च धम्मा उप्पज्जन्ति.
(ख) यस्स वा पन अब्याकता धम्मा उप्पज्जन्ति तस्स कुसला धम्मा उप्पज्जन्तीति?
सब्बेसं उपपज्जन्तानं पवत्ते कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं अब्याकता धम्मा उप्पज्जन्ति, नो च तेसं कुसला धम्मा उप्पज्जन्ति. पञ्चवोकारे कुसलानं उप्पादक्खणे तेसं अब्याकता च धम्मा उप्पज्जन्ति कुसला च धम्मा उप्पज्जन्ति.
३४. (क) यस्स अकुसला धम्मा उप्पज्जन्ति तस्स अब्याकता धम्मा उप्पज्जन्तीति?
अरूपे अकुसलानं उप्पादक्खणे तेसं अकुसला धम्मा उप्पज्जन्ति, नो ¶ च तेसं अब्याकता धम्मा उप्पज्जन्ति. पञ्चवोकारे अकुसलानं उप्पादक्खणे तेसं अकुसला च धम्मा उप्पज्जन्ति अब्याकता च धम्मा उप्पज्जन्ति.
(ख) यस्स वा पन अब्याकता धम्मा उप्पज्जन्ति तस्स अकुसला धम्मा उप्पज्जन्तीति?
सब्बेसं ¶ उपपज्जन्तानं पवत्ते अकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं अब्याकता धम्मा उप्पज्जन्ति, नो च तेसं अकुसला धम्मा उप्पज्जन्ति. पञ्चवोकारे अकुसलानं उप्पादक्खणे तेसं अब्याकता च धम्मा उप्पज्जन्ति अकुसला च धम्मा उप्पज्जन्ति.
(ख) अनुलोमओकासो
३५. (क) यत्थ कुसला धम्मा उप्पज्जन्ति तत्थ अकुसला धम्मा उप्पज्जन्तीति? आमन्ता.
(ख) यत्थ वा पन अकुसला धम्मा उप्पज्जन्ति तत्थ कुसला धम्मा उप्पज्जन्तीति? आमन्ता.
(क) यत्थ ¶ कुसला धम्मा उप्पज्जन्ति तत्थ अब्याकता धम्मा उप्पज्जन्तीति? आमन्ता.
(ख) यत्थ वा पन अब्याकता धम्मा उप्पज्जन्ति तत्थ कुसला धम्मा उप्पज्जन्तीति?
असञ्ञसत्ते तत्थ अब्याकता धम्मा उप्पज्जन्ति, नो च तत्थ कुसला धम्मा उप्पज्जन्ति. चतुवोकारे पञ्चवोकारे तत्थ अब्याकता च धम्मा उप्पज्जन्ति कुसला च धम्मा उप्पज्जन्ति.
३६. (क) यत्थ अकुसला धम्मा उप्पज्जन्ति तत्थ अब्याकता धम्मा उप्पज्जन्तीति? आमन्ता.
(ख) यत्थ वा पन अब्याकता धम्मा उप्पज्जन्ति तत्थ अकुसला धम्मा उप्पज्जन्तीति?
असञ्ञसत्ते ¶ तत्थ अब्याकता धम्मा उप्पज्जन्ति, नो च तत्थ अकुसला धम्मा उप्पज्जन्ति. चतुवोकारे पञ्चवोकारे तत्थ अब्याकता च धम्मा उप्पज्जन्ति अकुसला च धम्मा उप्पज्जन्ति.
(ग) अनुलोमपुग्गलोकासा
३७. (क) यस्स यत्थ कुसला धम्मा उप्पज्जन्ति तस्स तत्थ अकुसला ¶ धम्मा उप्पज्जन्तीति? नो.
(ख) यस्स वा पन यत्थ अकुसला धम्मा उप्पज्जन्ति तस्स तत्थ कुसला धम्मा उप्पज्जन्तीति? नो.
(क) यस्स यत्थ कुसला धम्मा उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा उप्पज्जन्तीति?
अरूपे कुसलानं उप्पादक्खणे तेसं तत्थ कुसला धम्मा उप्पज्जन्ति, नो च तेसं तत्थ अब्याकता धम्मा उप्पज्जन्ति. पञ्चवोकारे कुसलानं उप्पादक्खणे तेसं तत्थ कुसला च धम्मा उप्पज्जन्ति अब्याकता च धम्मा उप्पज्जन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा उप्पज्जन्ति तस्स तत्थ कुसला धम्मा उप्पज्जन्तीति?
सब्बेसं उपपज्जन्तानं पवत्ते कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं तत्थ अब्याकता धम्मा उप्पज्जन्ति, नो च तेसं तत्थ कुसला धम्मा उप्पज्जन्ति. पञ्चवोकारे कुसलानं उप्पादक्खणे तेसं तत्थ अब्याकता च धम्मा उप्पज्जन्ति कुसला च धम्मा उप्पज्जन्ति.
३८. (क) यस्स यत्थ अकुसला धम्मा उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा उप्पज्जन्तीति?
अरूपे अकुसलानं उप्पादक्खणे तेसं तत्थ अकुसला धम्मा उप्पज्जन्ति, नो च तेसं तत्थ अब्याकता धम्मा उप्पज्जन्ति. पञ्चवोकारे अकुसलानं ¶ उप्पादक्खणे तेसं तत्थ अकुसला च धम्मा उप्पज्जन्ति अब्याकता च धम्मा उप्पज्जन्ति.
(ख) यस्स वा पन यत्थ अब्याकता ¶ धम्मा उप्पज्जन्ति तस्स तत्थ अकुसला धम्मा उप्पज्जन्तीति?
सब्बेसं उपपज्जन्तानं पवत्ते ¶ अकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं तत्थ अब्याकता धम्मा उप्पज्जन्ति, नो च तेसं तत्थ अकुसला धम्मा उप्पज्जन्ति. पञ्चवोकारे अकुसलानं उप्पादक्खणे तेसं तत्थ अब्याकता च धम्मा उप्पज्जन्ति अकुसला च धम्मा उप्पज्जन्ति.
(घ) पच्चनीकपुग्गलो
३९. (क) यस्स कुसला धम्मा न उप्पज्जन्ति तस्स अकुसला धम्मा न उप्पज्जन्तीति?
अकुसलानं उप्पादक्खणे तेसं कुसला धम्मा न उप्पज्जन्ति, नो च तेसं अकुसला धम्मा न उप्पज्जन्ति. सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तअकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं कुसला च धम्मा न उप्पज्जन्ति अकुसला च धम्मा न उप्पज्जन्ति.
(ख) यस्स वा पन अकुसला धम्मा न उप्पज्जन्ति तस्स कुसला धम्मा न उप्पज्जन्तीति?
कुसलानं उप्पादक्खणे तेसं अकुसला धम्मा न उप्पज्जन्ति, नो च तेसं कुसला धम्मा न उप्पज्जन्ति. सब्बेसं चित्तस्स भङ्गक्खणे अकुसलविप्पयुत्तकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अकुसला च धम्मा न उप्पज्जन्ति कुसला च धम्मा न उप्पज्जन्ति.
(क) यस्स कुसला धम्मा न उप्पज्जन्ति तस्स अब्याकता धम्मा न उप्पज्जन्तीति?
सब्बेसं उपपज्जन्तानं पवत्ते कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं ¶ कुसला धम्मा न उप्पज्जन्ति, नो च तेसं अब्याकता धम्मा न उप्पज्जन्ति. सब्बेसं चवन्तानं पवत्ते चित्तस्स ¶ भङ्गक्खणे अरूपे अकुसलानं उप्पादक्खणे तेसं कुसला च धम्मा न उप्पज्जन्ति अब्याकता च धम्मा न उप्पज्जन्ति.
(ख) यस्स वा पन अब्याकता धम्मा न उप्पज्जन्ति तस्स कुसला धम्मा न उप्पज्जन्तीति?
अरूपे कुसलानं उप्पादक्खणे तेसं अब्याकता धम्मा न उप्पज्जन्ति, नो च तेसं कुसला धम्मा न उप्पज्जन्ति. सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे अरूपे अकुसलानं उप्पादक्खणे तेसं अब्याकता च धम्मा न उप्पज्जन्ति कुसला च धम्मा न उप्पज्जन्ति.
४०. (क) यस्स अकुसला धम्मा न उप्पज्जन्ति तस्स अब्याकता धम्मा न उप्पज्जन्तीति?
सब्बेसं उपपज्जन्तानं पवत्ते अकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे ¶ तेसं अकुसला धम्मा न उप्पज्जन्ति, नो च तेसं अब्याकता धम्मा न उप्पज्जन्ति. सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे अरूपे कुसलानं उप्पादक्खणे तेसं अकुसला च धम्मा न उप्पज्जन्ति अब्याकता च धम्मा न उप्पज्जन्ति.
(ख) यस्स वा पन अब्याकता धम्मा न उप्पज्जन्ति तस्स अकुसला धम्मा न उप्पज्जन्तीति?
अरूपे अकुसलानं उप्पादक्खणे तेसं अब्याकता धम्मा न उप्पज्जन्ति, नो च तेसं अकुसला धम्मा न उप्पज्जन्ति. सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे अरूपे कुसलानं उप्पादक्खणे तेसं अब्याकता च धम्मा न उप्पज्जन्ति अकुसला च धम्मा न उप्पज्जन्ति.
(ङ) पच्चनीकओकासो
४१. (क) यत्थ ¶ कुसला धम्मा न उप्पज्जन्ति तत्थ अकुसला धम्मा न उप्पज्जन्तीति? आमन्ता.
(ख) यत्थ वा पन अकुसला धम्मा न ¶ उप्पज्जन्ति तत्थ कुसला धम्मा न उप्पज्जन्तीति? आमन्ता.
(क) यत्थ कुसला धम्मा न उप्पज्जन्ति तत्थ अब्याकता धम्मा न उप्पज्जन्तीति? उप्पज्जन्ति.
(ख) यत्थ वा पन अब्याकता धम्मा न उप्पज्जन्ति तत्थ कुसला धम्मा न उप्पज्जन्तीति? नत्थि.
४२. (क) यत्थ अकुसला धम्मा न उप्पज्जन्ति तत्थ अब्याकता धम्मा न उप्पज्जन्तीति? उप्पज्जन्ति.
(ख) यत्थ वा पन अब्याकता धम्मा न उप्पज्जन्ति तत्थ अकुसला धम्मा न उप्पज्जन्तीति? नत्थि.
(च) पच्चनीकपुग्गलोकासा
४३. (क) यस्स यत्थ कुसला धम्मा न उप्पज्जन्ति तस्स तत्थ अकुसला धम्मा न उप्पज्जन्तीति?
अकुसलानं उप्पादक्खणे तेसं तत्थ कुसला धम्मा न उप्पज्जन्ति, नो च तेसं तत्थ अकुसला धम्मा न उप्पज्जन्ति. सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तअकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे असञ्ञसत्तानं तेसं तत्थ कुसला च धम्मा न उप्पज्जन्ति अकुसला च धम्मा न उप्पज्जन्ति.
(ख) यस्स वा पन यत्थ अकुसला धम्मा न उप्पज्जन्ति तस्स तत्थ कुसला धम्मा न उप्पज्जन्तीति?
कुसलानं उप्पादक्खणे तेसं तत्थ अकुसला धम्मा न उप्पज्जन्ति, नो ¶ च तेसं तत्थ कुसला धम्मा न उप्पज्जन्ति. सब्बेसं चित्तस्स भङ्गक्खणे अकुसलविप्पयुत्तकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे ¶ असञ्ञसत्तानं तेसं तत्थ अकुसला च धम्मा न उप्पज्जन्ति कुसला च धम्मा न उप्पज्जन्ति.
(क) यस्स यत्थ कुसला धम्मा न उप्पज्जन्ति तस्स तत्थ अब्याकता ¶ धम्मा न उप्पज्जन्तीति?
सब्बेसं उपपज्जन्तानं पवत्ते कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं तत्थ कुसला धम्मा न उप्पज्जन्ति, नो च तेसं तत्थ अब्याकता धम्मा न उप्पज्जन्ति. सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे अरूपे अकुसलानं उप्पादक्खणे तेसं तत्थ कुसला च धम्मा न उप्पज्जन्ति अब्याकता च धम्मा न उप्पज्जन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न उप्पज्जन्ति तस्स तत्थ कुसला धम्मा न उप्पज्जन्तीति?
अरूपे कुसलानं उप्पादक्खणे तेसं तत्थ अब्याकता धम्मा न उप्पज्जन्ति, नो च तेसं तत्थ कुसला धम्मा न उप्पज्जन्ति. सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे अरूपे अकुसलानं उप्पादक्खणे तेसं तत्थ अब्याकता च धम्मा न उप्पज्जन्ति कुसला च धम्मा न उप्पज्जन्ति.
४४. (क) यस्स यत्थ अकुसला धम्मा न उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा न उप्पज्जन्तीति?
सब्बेसं उपपज्जन्तानं पवत्ते अकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं तत्थ अकुसला धम्मा न उप्पज्जन्ति, नो च तेसं तत्थ अब्याकता धम्मा न उप्पज्जन्ति. सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे अरूपे कुसलानं उप्पादक्खणे तेसं तत्थ अकुसला च धम्मा न उप्पज्जन्ति अब्याकता च धम्मा न उप्पज्जन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न उप्पज्जन्ति तस्स तत्थ अकुसला धम्मा न उप्पज्जन्तीति?
अरूपे ¶ अकुसलानं ¶ उप्पादक्खणे तेसं तत्थ अब्याकता धम्मा न उप्पज्जन्ति, नो च तेसं तत्थ अकुसला धम्मा न उप्पज्जन्ति. सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे अरूपे कुसलानं उप्पादक्खणे तेसं तत्थ अब्याकता च धम्मा न उप्पज्जन्ति अकुसला च धम्मा न उप्पज्जन्ति.
(२) अतीतवारो
(क) अनुलोमपुग्गलो
४५. (क) यस्स कुसला धम्मा उप्पज्जित्थ तस्स अकुसला धम्मा उप्पज्जित्थाति? आमन्ता.
(ख) यस्स वा पन अकुसला धम्मा उप्पज्जित्थ तस्स कुसला धम्मा उप्पज्जित्थाति? आमन्ता.
(क) यस्स ¶ कुसला धम्मा उप्पज्जित्थ तस्स अब्याकता धम्मा उप्पज्जित्थाति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा उप्पज्जित्थ तस्स कुसला धम्मा उप्पज्जित्थाति? आमन्ता.
४६. (क) यस्स अकुसला धम्मा उप्पज्जित्थ तस्स अब्याकता धम्मा उप्पज्जित्थाति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा उप्पज्जित्थ तस्स अकुसला धम्मा उप्पज्जित्थाति? आमन्ता.
(ख) अनुलोमओकासो
४७. (क) यत्थ कुसला धम्मा उप्पज्जित्थ तत्थ अकुसला धम्मा उप्पज्जित्थाति? आमन्ता.
(ख) यत्थ ¶ वा पन अकुसला धम्मा उप्पज्जित्थ तत्थ कुसला धम्मा उप्पज्जित्थाति? आमन्ता.
(क) यत्थ कुसला धम्मा उप्पज्जित्थ तत्थ अब्याकता धम्मा उप्पज्जित्थाति? आमन्ता.
(ख) यत्थ वा पन अब्याकता धम्मा उप्पज्जित्थ तत्थ कुसला धम्मा उप्पज्जित्थाति?
असञ्ञसत्ते ¶ तत्थ अब्याकता धम्मा उप्पज्जित्थ, नो च तत्थ कुसला धम्मा उप्पज्जित्थ. चतुवोकारे पञ्चवोकारे तत्थ अब्याकता च धम्मा उप्पज्जित्थ कुसला च धम्मा उप्पज्जित्थ.
४८. (क) यत्थ अकुसला धम्मा उप्पज्जित्थ तत्थ अब्याकता धम्मा उप्पज्जित्थाति? आमन्ता.
(ख) यत्थ वा पन अब्याकता धम्मा उप्पज्जित्थ तत्थ अकुसला धम्मा उप्पज्जित्थाति?
असञ्ञसत्ते तत्थ अब्याकता धम्मा उप्पज्जित्थ, नो च तत्थ अकुसला धम्मा उप्पज्जित्थ. चतुवोकारे पञ्चवोकारे तत्थ अब्याकता च धम्मा उप्पज्जित्थ अकुसला च धम्मा उप्पज्जित्थ.
(ग) अनुलोमपुग्गलोकासा
४९. (क) यस्स यत्थ कुसला धम्मा उप्पज्जित्थ तस्स तत्थ अकुसला धम्मा उप्पज्जित्थाति? आमन्ता.
(ख) यस्स वा पन यत्थ अकुसला धम्मा उप्पज्जित्थ तस्स तत्थ कुसला धम्मा उप्पज्जित्थाति?
सुद्धावासानं दुतिये अकुसले चित्ते वत्तमाने तेसं तत्थ अकुसला धम्मा उप्पज्जित्थ, नो च तेसं तत्थ कुसला धम्मा उप्पज्जित्थ. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अकुसला च धम्मा उप्पज्जित्थ कुसला च धम्मा उप्पज्जित्थ.
(क) यस्स ¶ ¶ यत्थ कुसला धम्मा उप्पज्जित्थ तस्स तत्थ अब्याकता धम्मा उप्पज्जित्थाति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा उप्पज्जित्थ तस्स तत्थ कुसला धम्मा उप्पज्जित्थाति?
सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं ¶ तत्थ अब्याकता धम्मा उप्पज्जित्थ, नो च तेसं तत्थ कुसला धम्मा उप्पज्जित्थ. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अब्याकता च धम्मा उप्पज्जित्थ कुसला च धम्मा उप्पज्जित्थ.
५०. (क) यस्स यत्थ अकुसला धम्मा उप्पज्जित्थ तस्स तत्थ अब्याकता धम्मा उप्पज्जित्थाति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा उप्पज्जित्थ तस्स तत्थ अकुसला धम्मा उप्पज्जित्थाति?
सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा उप्पज्जित्थ, नो च तेसं तत्थ अकुसला धम्मा उप्पज्जित्थ. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अब्याकता च धम्मा उप्पज्जित्थ अकुसला च धम्मा उप्पज्जित्थ.
(घ) पच्चनीकपुग्गलो
५१. (क) यस्स कुसला धम्मा न उप्पज्जित्थ तस्स अकुसला धम्मा न उप्पज्जित्थाति? नत्थि.
(ख) यस्स वा पन अकुसला धम्मा न उप्पज्जित्थ तस्स कुसला धम्मा न उप्पज्जित्थाति? नत्थि.
(क) यस्स कुसला धम्मा न उप्पज्जित्थ तस्स अब्याकता धम्मा न उप्पज्जित्थाति? नत्थि.
(ख) यस्स वा पन अब्याकता धम्मा न उप्पज्जित्थ तस्स कुसला धम्मा न उप्पज्जित्थाति? नत्थि.
५२. (क) यस्स ¶ अकुसला धम्मा न उप्पज्जित्थ तस्स अब्याकता धम्मा न उप्पज्जित्थाति? नत्थि.
(ख) यस्स वा पन अब्याकता धम्मा न उप्पज्जित्थ तस्स अकुसला धम्मा न उप्पज्जित्थाति? नत्थि.
(ङ) पच्चनीकओकासो
५३. (क) यत्थ ¶ कुसला धम्मा न उप्पज्जित्थ तत्थ अकुसला धम्मा न उप्पज्जित्थाति? आमन्ता.
(ख) यत्थ वा पन अकुसला धम्मा न उप्पज्जित्थ तत्थ कुसला धम्मा न उप्पज्जित्थाति? आमन्ता.
(क) यत्थ ¶ कुसला धम्मा न उप्पज्जित्थ तत्थ अब्याकता धम्मा न उप्पज्जित्थाति? उप्पज्जित्थ.
(ख) यत्थ वा पन अब्याकता धम्मा न उप्पज्जित्थ तत्थ कुसला धम्मा न उप्पज्जित्थाति? नत्थि.
५४. (क) यत्थ अकुसला धम्मा न उप्पज्जित्थ तत्थ अब्याकता धम्मा न उप्पज्जित्थाति? उप्पज्जित्थ.
(ख) यत्थ वा पन अब्याकता धम्मा न उप्पज्जित्थ तत्थ अकुसला धम्मा न उप्पज्जित्थाति? नत्थि.
(च) पच्चनीकपुग्गलोकासा
५५. (क) यस्स यत्थ कुसला धम्मा न उप्पज्जित्थ तस्स तत्थ अकुसला धम्मा न उप्पज्जित्थाति?
सुद्धावासानं दुतिये अकुसले चित्ते वत्तमाने तेसं तत्थ कुसला धम्मा न उप्पज्जित्थ, नो च तेसं तत्थ अकुसला धम्मा न उप्पज्जित्थ. सुद्धावासानं ¶ दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ कुसला च धम्मा न उप्पज्जित्थ अकुसला च धम्मा न उप्पज्जित्थ.
(ख) यस्स वा पन यत्थ अकुसला धम्मा न उप्पज्जित्थ तस्स तत्थ कुसला धम्मा न उप्पज्जित्थाति? आमन्ता.
(क) यस्स यत्थ कुसला धम्मा न उप्पज्जित्थ तस्स तत्थ अब्याकता धम्मा न उप्पज्जित्थाति?
सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ कुसला धम्मा न उप्पज्जित्थ, नो ¶ च तेसं तत्थ अब्याकता धम्मा न उप्पज्जित्थ. सुद्धावासं उपपज्जन्तानं तेसं तत्थ कुसला च धम्मा न उप्पज्जित्थ अब्याकता च धम्मा न उप्पज्जित्थ.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न उप्पज्जित्थ तस्स तत्थ कुसला धम्मा न उप्पज्जित्थाति? आमन्ता.
५६. (क) यस्स यत्थ अकुसला धम्मा न उप्पज्जित्थ तस्स तत्थ अब्याकता धम्मा न उप्पज्जित्थाति?
सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ अकुसला धम्मा न उप्पज्जित्थ, नो च तेसं तत्थ अब्याकता धम्मा न उप्पज्जित्थ. सुद्धावासं उपपज्जन्तानं तेसं तत्थ अकुसला च धम्मा न उप्पज्जित्थ अब्याकता च धम्मा न उप्पज्जित्थ.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न उप्पज्जित्थ तस्स तत्थ अकुसला धम्मा न उप्पज्जित्थाति? आमन्ता.
(३) अनागतवारो
(क) अनुलोमपुग्गलो
५७. (क) यस्स ¶ कुसला धम्मा उप्पज्जिस्सन्ति तस्स अकुसला धम्मा उप्पज्जिस्सन्तीति?
यस्स ¶ चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं कुसला धम्मा उप्पज्जिस्सन्ति, नो च तेसं अकुसला धम्मा उप्पज्जिस्सन्ति. इतरेसं तेसं कुसला च धम्मा उप्पज्जिस्सन्ति अकुसला च धम्मा उप्पज्जिस्सन्ति.
(ख) यस्स वा पन अकुसला धम्मा उप्पज्जिस्सन्ति तस्स कुसला धम्मा उप्पज्जिस्सन्तीति? आमन्ता.
(क) यस्स कुसला धम्मा उप्पज्जिस्सन्ति तस्स अब्याकता धम्मा उप्पज्जिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा ¶ उप्पज्जिस्सन्ति तस्स कुसला धम्मा उप्पज्जिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं तेसं अब्याकता धम्मा उप्पज्जिस्सन्ति, नो च तेसं कुसला धम्मा उप्पज्जिस्सन्ति. इतरेसं तेसं अब्याकता च धम्मा उप्पज्जिस्सन्ति कुसला च धम्मा उप्पज्जिस्सन्ति.
५८. (क) यस्स अकुसला धम्मा उप्पज्जिस्सन्ति तस्स अब्याकता धम्मा उप्पज्जिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा उप्पज्जिस्सन्ति तस्स अकुसला धम्मा उप्पज्जिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं अब्याकता धम्मा उप्पज्जिस्सन्ति, नो च तेसं अकुसला धम्मा उप्पज्जिस्सन्ति. इतरेसं तेसं अब्याकता च धम्मा उप्पज्जिस्सन्ति अकुसला च धम्मा उप्पज्जिस्सन्ति.
(ख) अनुलोमओकासो
५९. (क) यत्थ कुसला धम्मा उप्पज्जिस्सन्ति तत्थ अकुसला धम्मा उप्पज्जिस्सन्तीति? आमन्ता.
(ख) यत्थ वा पन अकुसला धम्मा उप्पज्जिस्सन्ति तत्थ कुसला धम्मा उप्पज्जिस्सन्तीति? आमन्ता.
(क) यत्थ कुसला धम्मा उप्पज्जिस्सन्ति तत्थ अब्याकता धम्मा उप्पज्जिस्सन्तीति? आमन्ता.
(ख) यत्थ ¶ वा पन अब्याकता धम्मा उप्पज्जिस्सन्ति तत्थ कुसला धम्मा उप्पज्जिस्सन्तीति?
असञ्ञसत्ते तत्थ अब्याकता धम्मा उप्पज्जिस्सन्ति, नो च तत्थ कुसला धम्मा उप्पज्जिस्सन्ति. चतुवोकारे पञ्चवोकारे तत्थ अब्याकता च धम्मा उप्पज्जिस्सन्ति कुसला च धम्मा उप्पज्जिस्सन्ति.
६०. (क) यत्थ ¶ ¶ अकुसला धम्मा उप्पज्जिस्सन्ति तत्थ अब्याकता धम्मा उप्पज्जिस्सन्तीति? आमन्ता.
(ख) यत्थ वा पन अब्याकता धम्मा उप्पज्जिस्सन्ति तत्थ अकुसला धम्मा उप्पज्जिस्सन्तीति?
असञ्ञसत्ते तत्थ अब्याकता धम्मा उप्पज्जिस्सन्ति, नो च तत्थ अकुसला धम्मा उप्पज्जिस्सन्ति. चतुवोकारे पञ्चवोकारे तत्थ अब्याकता च धम्मा उप्पज्जिस्सन्ति अकुसला च धम्मा उप्पज्जिस्सन्ति.
(ग) अनुलोमपुग्गलोकासा
६१. (क) यस्स यत्थ कुसला धम्मा उप्पज्जिस्सन्ति तस्स तत्थ अकुसला धम्मा उप्पज्जिस्सन्तीति?
यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं तत्थ कुसला धम्मा उप्पज्जिस्सन्ति, नो च तेसं तत्थ अकुसला धम्मा उप्पज्जिस्सन्ति. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ कुसला च धम्मा उप्पज्जिस्सन्ति अकुसला च धम्मा उप्पज्जिस्सन्ति.
(ख) यस्स वा पन यत्थ अकुसला धम्मा उप्पज्जिस्सन्ति तस्स तत्थ कुसला धम्मा उप्पज्जिस्सन्तीति? आमन्ता.
(क) यस्स यत्थ कुसला धम्मा उप्पज्जिस्सन्ति तस्स तत्थ अब्याकता धम्मा उप्पज्जिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा उप्पज्जिस्सन्ति तस्स तत्थ कुसला धम्मा उप्पज्जिस्सन्तीति?
अग्गमग्गसमङ्गीनं ¶ अरहन्तानं असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा उप्पज्जिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा उप्पज्जिस्सन्ति. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं ¶ तत्थ अब्याकता च धम्मा उप्पज्जिस्सन्ति कुसला च धम्मा उप्पज्जिस्सन्ति.
६२. (क) यस्स यत्थ अकुसला धम्मा उप्पज्जिस्सन्ति तस्स तत्थ अब्याकता धम्मा उप्पज्जिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा उप्पज्जिस्सन्ति तस्स तत्थ अकुसला धम्मा उप्पज्जिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा उप्पज्जिस्सन्ति, नो च तेसं तत्थ अकुसला धम्मा उप्पज्जिस्सन्ति. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अब्याकता च धम्मा उप्पज्जिस्सन्ति अकुसला च धम्मा उप्पज्जिस्सन्ति.
(घ) पच्चनीकपुग्गलो
६३. (क) यस्स ¶ कुसला धम्मा न उप्पज्जिस्सन्ति तस्स अकुसला धम्मा न उप्पज्जिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन अकुसला धम्मा न उप्पज्जिस्सन्ति तस्स कुसला धम्मा न उप्पज्जिस्सन्तीति?
यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं अकुसला धम्मा न उप्पज्जिस्सन्ति, नो च तेसं कुसला धम्मा न उप्पज्जिस्सन्ति. अग्गमग्गसमङ्गीनं अरहन्तानं तेसं अकुसला च धम्मा न उप्पज्जिस्सन्ति कुसला च धम्मा न उप्पज्जिस्सन्ति.
(क) यस्स कुसला धम्मा न उप्पज्जिस्सन्ति तस्स अब्याकता धम्मा न उप्पज्जिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं तेसं कुसला धम्मा न उप्पज्जिस्सन्ति ¶ , नो च तेसं अब्याकता धम्मा न उप्पज्जिस्सन्ति. पच्छिमचित्तसमङ्गीनं ¶ तेसं कुसला च धम्मा न उप्पज्जिस्सन्ति अब्याकता च धम्मा न उप्पज्जिस्सन्ति.
(ख) यस्स वा पन अब्याकता धम्मा न उप्पज्जिस्सन्ति तस्स कुसला धम्मा न उप्पज्जिस्सन्तीति? आमन्ता.
६४. (क) यस्स अकुसला धम्मा न उप्पज्जिस्सन्ति तस्स अब्याकता धम्मा न उप्पज्जिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं अकुसला धम्मा न उप्पज्जिस्सन्ति, नो च तेसं अब्याकता धम्मा न उप्पज्जिस्सन्ति. पच्छिमचित्तसमङ्गीनं तेसं अकुसला च धम्मा न उप्पज्जिस्सन्ति अब्याकता च धम्मा न उप्पज्जिस्सन्ति.
(ख) यस्स वा पन अब्याकता धम्मा न उप्पज्जिस्सन्ति तस्स अकुसला धम्मा न उप्पज्जिस्सन्तीति? आमन्ता.
(ङ) पच्चनीकओकासो
६५. (क) यत्थ कुसला धम्मा न उप्पज्जिस्सन्ति तत्थ अकुसला धम्मा न उप्पज्जिस्सन्तीति? आमन्ता.
(ख) यत्थ वा पन अकुसला धम्मा न उप्पज्जिस्सन्ति तत्थ कुसला धम्मा न उप्पज्जिस्सन्तीति? आमन्ता.
(क) यत्थ कुसला धम्मा न उप्पज्जिस्सन्ति तत्थ अब्याकता धम्मा न उप्पज्जिस्सन्तीति? उप्पज्जिस्सन्ति.
(ख) यत्थ वा पन अब्याकता धम्मा न उप्पज्जिस्सन्ति तत्थ कुसला धम्मा न उप्पज्जिस्सन्तीति? नत्थि.
६६. (क) यत्थ ¶ अकुसला धम्मा न उप्पज्जिस्सन्ति तत्थ अब्याकता ¶ धम्मा न उप्पज्जिस्सन्तीति? उप्पज्जिस्सन्ति.
(ख) यत्थ ¶ वा पन अब्याकता धम्मा न उप्पज्जिस्सन्ति तत्थ अकुसला धम्मा न उप्पज्जिस्सन्तीति? नत्थि.
(च) पच्चनीकपुग्गलोकासा
६७. (क) यस्स यत्थ कुसला धम्मा न उप्पज्जिस्सन्ति तस्स तत्थ अकुसला धम्मा न उप्पज्जिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन यत्थ अकुसला धम्मा न उप्पज्जिस्सन्ति तस्स तत्थ कुसला धम्मा न उप्पज्जिस्सन्तीति?
यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं तत्थ अकुसला धम्मा न उप्पज्जिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा न उप्पज्जिस्सन्ति. अग्गमग्गसमङ्गीनं अरहन्तानं असञ्ञसत्तानं तेसं तत्थ अकुसला च धम्मा न उप्पज्जिस्सन्ति कुसला च धम्मा न उप्पज्जिस्सन्ति.
(क) यस्स यत्थ कुसला धम्मा न उप्पज्जिस्सन्ति तस्स तत्थ अब्याकता धम्मा न उप्पज्जिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं असञ्ञसत्तानं तेसं तत्थ कुसला धम्मा न उप्पज्जिस्सन्ति, नो च तेसं तत्थ अब्याकता धम्मा न उप्पज्जिस्सन्ति. पच्छिमचित्तसमङ्गीनं तेसं तत्थ कुसला च धम्मा न उप्पज्जिस्सन्ति अब्याकता च धम्मा न उप्पज्जिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न उप्पज्जिस्सन्ति तस्स तत्थ कुसला धम्मा न उप्पज्जिस्सन्तीति? आमन्ता.
६८. (क) यस्स यत्थ अकुसला धम्मा न उप्पज्जिस्सन्ति तस्स तत्थ अब्याकता धम्मा न उप्पज्जिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स ¶ चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति असञ्ञसत्तानं तेसं तत्थ अकुसला धम्मा न उप्पज्जिस्सन्ति, नो च तेसं तत्थ अब्याकता धम्मा न उप्पज्जिस्सन्ति. पच्छिमचित्तसमङ्गीनं तेसं तत्थ अकुसला च धम्मा न उप्पज्जिस्सन्ति अब्याकता च धम्मा न उप्पज्जिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न उप्पज्जिस्सन्ति तस्स तत्थ अकुसला धम्मा न उप्पज्जिस्सन्तीति? आमन्ता.
(४) पच्चुप्पन्नातीतवारो
(क) अनुलोमपुग्गलो
६९. (क) यस्स ¶ कुसला धम्मा उप्पज्जन्ति तस्स अकुसला धम्मा उप्पज्जित्थाति? आमन्ता.
(ख) यस्स वा पन अकुसला धम्मा उप्पज्जित्थ तस्स कुसला धम्मा ¶ उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अकुसला धम्मा उप्पज्जित्थ, नो च तेसं कुसला धम्मा उप्पज्जन्ति. कुसलानं उप्पादक्खणे तेसं अकुसला च धम्मा उप्पज्जित्थ कुसला च धम्मा उप्पज्जन्ति.
(क) यस्स कुसला धम्मा उप्पज्जन्ति तस्स अब्याकता धम्मा उप्पज्जित्थाति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा उप्पज्जित्थ तस्स कुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अब्याकता धम्मा उप्पज्जित्थ, नो च तेसं कुसला धम्मा उप्पज्जन्ति. कुसलानं उप्पादक्खणे तेसं अब्याकता च धम्मा ¶ उप्पज्जित्थ कुसला च धम्मा उप्पज्जन्ति.
७०. (क) यस्स अकुसला धम्मा उप्पज्जन्ति तस्स अब्याकता धम्मा उप्पज्जित्थाति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा उप्पज्जित्थ तस्स अकुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे अकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अब्याकता धम्मा उप्पज्जित्थ, नो च ¶ तेसं अकुसला धम्मा उप्पज्जन्ति. अकुसलानं उप्पादक्खणे तेसं अब्याकता च धम्मा उप्पज्जित्थ अकुसला च धम्मा उप्पज्जन्ति.
(ख) अनुलोमओकासो
७१. यत्थ कुसला धम्मा उप्पज्जन्ति तत्थ अकुसला धम्मा उप्पज्जित्थाति?…पे….
(ग) अनुलोमपुग्गलोकासा
७२. (क) यस्स यत्थ कुसला धम्मा उप्पज्जन्ति तस्स तत्थ अकुसला धम्मा उप्पज्जित्थाति? आमन्ता.
(ख) यस्स वा पन यत्थ अकुसला धम्मा उप्पज्जित्थ तस्स तत्थ कुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं तत्थ अकुसला धम्मा उप्पज्जित्थ, नो च तेसं तत्थ कुसला धम्मा उप्पज्जन्ति. कुसलानं उप्पादक्खणे तेसं तत्थ अकुसला च धम्मा उप्पज्जित्थ कुसला च धम्मा उप्पज्जन्ति.
(क) यस्स ¶ यत्थ कुसला धम्मा उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा उप्पज्जित्थाति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा उप्पज्जित्थ तस्स तत्थ कुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे ¶ असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा उप्पज्जित्थ, नो च तेसं तत्थ कुसला धम्मा उप्पज्जन्ति. कुसलानं उप्पादक्खणे तेसं तत्थ अब्याकता च धम्मा उप्पज्जित्थ कुसला च धम्मा उप्पज्जन्ति.
७३. (क) यस्स यत्थ अकुसला धम्मा उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा उप्पज्जित्थाति? आमन्ता.
(ख) यस्स ¶ वा पन यत्थ अब्याकता धम्मा उप्पज्जित्थ तस्स तत्थ अकुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे अकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा उप्पज्जित्थ, नो च तेसं तत्थ अकुसला धम्मा उप्पज्जन्ति. अकुसलानं उप्पादक्खणे तेसं तत्थ अब्याकता च धम्मा उप्पज्जित्थ अकुसला च धम्मा उप्पज्जन्ति.
(घ) पच्चनीकपुग्गलो
७४. (क) यस्स कुसला धम्मा न उप्पज्जन्ति तस्स अकुसला धम्मा न उप्पज्जित्थाति? उप्पज्जित्थ.
(ख) यस्स वा पन अकुसला धम्मा न उप्पज्जित्थ तस्स कुसला धम्मा न उप्पज्जन्तीति? नत्थि.
(क) यस्स कुसला धम्मा न उप्पज्जन्ति तस्स अब्याकता धम्मा न उप्पज्जित्थाति? उप्पज्जित्थ.
(ख) यस्स वा पन अब्याकता धम्मा न उप्पज्जित्थ तस्स कुसला धम्मा न उप्पज्जन्तीति? नत्थि.
७५. (क) यस्स अकुसला धम्मा न उप्पज्जन्ति तस्स अब्याकता धम्मा न उप्पज्जित्थाति? उप्पज्जित्थ.
(ख) यस्स वा पन अब्याकता धम्मा ¶ न उप्पज्जित्थ तस्स अकुसला धम्मा न उप्पज्जन्तीति? नत्थि.
(ङ) पच्चनीकओकासो
७६. यत्थ कुसला धम्मा न उप्पज्जन्ति तत्थ अकुसला धम्मा न उप्पज्जित्थाति?…पे….
(च) पच्चनीकपुग्गलोकासा
७७. (क) यस्स ¶ ¶ यत्थ कुसला धम्मा न उप्पज्जन्ति तस्स तत्थ अकुसला धम्मा न उप्पज्जित्थाति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं तत्थ कुसला धम्मा न उप्पज्जन्ति, नो च तेसं तत्थ अकुसला धम्मा न उप्पज्जित्थ. सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ कुसला च धम्मा न उप्पज्जन्ति अकुसला च धम्मा न उप्पज्जित्थ.
(ख) यस्स वा पन यत्थ अकुसला धम्मा न उप्पज्जित्थ तस्स तत्थ कुसला धम्मा न उप्पज्जन्तीति? आमन्ता.
(क) यस्स यत्थ कुसला धम्मा न उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा न उप्पज्जित्थाति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे असञ्ञसत्तानं तेसं तत्थ कुसला धम्मा न उप्पज्जन्ति, नो च तेसं तत्थ अब्याकता धम्मा न उप्पज्जित्थ. सुद्धावासं उपपज्जन्तानं तेसं तत्थ कुसला च धम्मा न उप्पज्जन्ति अब्याकता च धम्मा न उप्पज्जित्थ.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न उप्पज्जित्थ तस्स तत्थ कुसला धम्मा न उप्पज्जन्तीति? आमन्ता.
७८. (क) यस्स यत्थ अकुसला धम्मा न उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा न उप्पज्जित्थाति?
सब्बेसं चित्तस्स भङ्गक्खणे अकुसलविप्पयुत्तचित्तस्स ¶ उप्पादक्खणे असञ्ञसत्तानं तेसं तत्थ अकुसला धम्मा न उप्पज्जन्ति, नो च तेसं तत्थ अब्याकता धम्मा न उप्पज्जित्थ. सुद्धावासं उपपज्जन्तानं तेसं तत्थ अकुसला च धम्मा न उप्पज्जन्ति अब्याकता च धम्मा न उप्पज्जित्थ.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न उप्पज्जित्थ तस्स तत्थ अकुसला धम्मा न उप्पज्जन्तीति? आमन्ता.
(५) पच्चुप्पन्नानागतवारो
(क) अनुलोमपुग्गलो
७९. (क) यस्स ¶ कुसला धम्मा उप्पज्जन्ति तस्स अकुसला धम्मा उप्पज्जिस्सन्तीति?
अग्गमग्गस्स उप्पादक्खणे यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स उप्पादक्खणे तेसं कुसला धम्मा उप्पज्जन्ति, नो च तेसं अकुसला धम्मा उप्पज्जिस्सन्ति. इतरेसं कुसलानं उप्पादक्खणे तेसं ¶ कुसला च धम्मा उप्पज्जन्ति अकुसला च धम्मा उप्पज्जिस्सन्ति.
(ख) यस्स वा पन अकुसला धम्मा उप्पज्जिस्सन्ति तस्स कुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अकुसला धम्मा उप्पज्जिस्सन्ति, नो च तेसं कुसला धम्मा उप्पज्जन्ति. कुसलानं उप्पादक्खणे तेसं अकुसला च धम्मा उप्पज्जिस्सन्ति कुसला च धम्मा उप्पज्जन्ति.
(क) यस्स कुसला धम्मा उप्पज्जन्ति तस्स अब्याकता धम्मा उप्पज्जिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा उप्पज्जिस्सन्ति ¶ तस्स कुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अब्याकता धम्मा उप्पज्जिस्सन्ति, नो च तेसं कुसला धम्मा उप्पज्जन्ति. कुसलानं उप्पादक्खणे तेसं अब्याकता च धम्मा उप्पज्जिस्सन्ति कुसला च धम्मा उप्पज्जन्ति.
८०. (क) यस्स अकुसला धम्मा उप्पज्जन्ति तस्स अब्याकता धम्मा उप्पज्जिस्सन्तीति? आमन्ता.
(ख) यस्स ¶ वा पन अब्याकता धम्मा उप्पज्जिस्सन्ति तस्स अकुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे अकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अब्याकता धम्मा उप्पज्जिस्सन्ति, नो च तेसं अकुसला धम्मा उप्पज्जन्ति. अकुसलानं उप्पादक्खणे तेसं अब्याकता च धम्मा उप्पज्जिस्सन्ति अकुसला च धम्मा उप्पज्जन्ति.
(ख) अनुलोमओकासो
८१. यत्थ कुसला धम्मा उप्पज्जन्ति तत्थ अकुसला धम्मा उप्पज्जिस्सन्तीति?…पे….
(ग) अनुलोमपुग्गलोकासा
८२. (क) यस्स यत्थ कुसला धम्मा उप्पज्जन्ति तस्स तत्थ अकुसला धम्मा उप्पज्जिस्सन्तीति?
अग्गमग्गस्स उप्पादक्खणे यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स उप्पादक्खणे तेसं तत्थ कुसला धम्मा उप्पज्जन्ति, नो च तेसं तत्थ अकुसला धम्मा उप्पज्जिस्सन्ति. इतरेसं ¶ कुसलानं उप्पादक्खणे तेसं तत्थ कुसला च धम्मा उप्पज्जन्ति अकुसला च धम्मा उप्पज्जिस्सन्ति.
(ख) यस्स वा पन यत्थ अकुसला धम्मा उप्पज्जिस्सन्ति तस्स तत्थ कुसला ¶ धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं तत्थ अकुसला धम्मा उप्पज्जिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा उप्पज्जन्ति. कुसलानं उप्पादक्खणे तेसं तत्थ अकुसला च धम्मा उप्पज्जिस्सन्ति कुसला च धम्मा उप्पज्जन्ति.
(क) यस्स यत्थ कुसला धम्मा उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा उप्पज्जिस्सन्तीति? आमन्ता.
(ख) यस्स ¶ वा पन यत्थ अब्याकता धम्मा उप्पज्जिस्सन्ति तस्स तत्थ कुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा उप्पज्जिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा उप्पज्जन्ति. कुसलानं उप्पादक्खणे तेसं तत्थ अब्याकता च धम्मा उप्पज्जिस्सन्ति कुसला च धम्मा उप्पज्जन्ति.
८३. (क) यस्स यत्थ अकुसला धम्मा उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा उप्पज्जिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा उप्पज्जिस्सन्ति तस्स तत्थ अकुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे अकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा उप्पज्जिस्सन्ति, नो च तेसं तत्थ अकुसला धम्मा उप्पज्जन्ति. अकुसलानं उप्पादक्खणे तेसं तत्थ अब्याकता च धम्मा उप्पज्जिस्सन्ति अकुसला ¶ च धम्मा उप्पज्जन्ति.
(घ) पच्चनीकपुग्गलो
८४. (क) यस्स कुसला धम्मा न उप्पज्जन्ति तस्स अकुसला धम्मा न उप्पज्जिस्सन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं कुसला धम्मा न उप्पज्जन्ति, नो च तेसं अकुसला धम्मा न उप्पज्जिस्सन्ति. अग्गमग्गस्स भङ्गक्खणे अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स भङ्गक्खणे तेसं कुसला च धम्मा न उप्पज्जन्ति अकुसला च धम्मा न उप्पज्जिस्सन्ति.
(ख) यस्स वा पन अकुसला धम्मा न उप्पज्जिस्सन्ति तस्स कुसला धम्मा न उप्पज्जन्तीति?
अग्गमग्गस्स ¶ उप्पादक्खणे यस्स चित्तस्स अनन्तरा ¶ अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स उप्पादक्खणे तेसं अकुसला धम्मा न उप्पज्जिस्सन्ति, नो च तेसं कुसला धम्मा न उप्पज्जन्ति. अग्गमग्गस्स भङ्गक्खणे अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स भङ्गक्खणे तेसं अकुसला च धम्मा न उप्पज्जिस्सन्ति कुसला च धम्मा न उप्पज्जन्ति.
(क) यस्स कुसला धम्मा न उप्पज्जन्ति तस्स अब्याकता धम्मा न उप्पज्जिस्सन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं कुसला धम्मा न उप्पज्जन्ति, नो च तेसं अब्याकता धम्मा न उप्पज्जिस्सन्ति. पच्छिमचित्तसमङ्गीनं तेसं कुसला च धम्मा न ¶ उप्पज्जन्ति अब्याकता च धम्मा न उप्पज्जिस्सन्ति.
(ख) यस्स वा पन अब्याकता धम्मा न उप्पज्जिस्सन्ति तस्स कुसला धम्मा न उप्पज्जन्तीति? आमन्ता.
८५. (क) यस्स अकुसला धम्मा न उप्पज्जन्ति तस्स अब्याकता धम्मा न उप्पज्जिस्सन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे अकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अकुसला धम्मा न उप्पज्जन्ति, नो च तेसं अब्याकता धम्मा न उप्पज्जिस्सन्ति. पच्छिमचित्तसमङ्गीनं तेसं अकुसला च धम्मा न उप्पज्जन्ति अब्याकता च धम्मा न उप्पज्जिस्सन्ति.
(ख) यस्स वा पन अब्याकता धम्मा न उप्पज्जिस्सन्ति तस्स अकुसला धम्मा न उप्पज्जन्तीति? आमन्ता.
(ङ) पच्चनीकओकासो
८६. यत्थ ¶ कुसला धम्मा न उप्पज्जन्ति तत्थ अकुसला धम्मा न उप्पज्जिस्सन्तीति?…पे….
(च) पच्चनीकपुग्गलोकासा
८७. (क) यस्स यत्थ कुसला धम्मा न उप्पज्जन्ति तस्स तत्थ अकुसला धम्मा न उप्पज्जिस्सन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं तत्थ कुसला धम्मा न उप्पज्जन्ति, नो च तेसं तत्थ अकुसला धम्मा न उप्पज्जिस्सन्ति. अग्गमग्गस्स भङ्गक्खणे अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स भङ्गक्खणे असञ्ञसत्तानं तेसं तत्थ कुसला च धम्मा न उप्पज्जन्ति अकुसला च धम्मा ¶ न उप्पज्जिस्सन्ति.
(ख) यस्स वा पन यत्थ अकुसला धम्मा न ¶ उप्पज्जिस्सन्ति तस्स तत्थ कुसला धम्मा न उप्पज्जन्तीति?
अग्गमग्गस्स उप्पादक्खणे यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स उप्पादक्खणे तेसं तत्थ अकुसला धम्मा न उप्पज्जिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा न उप्पज्जन्ति. अग्गमग्गस्स भङ्गक्खणे अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स भङ्गक्खणे असञ्ञसत्तानं तेसं तत्थ अकुसला च धम्मा न उप्पज्जिस्सन्ति कुसला च धम्मा न उप्पज्जन्ति.
(क) यस्स यत्थ कुसला धम्मा न उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा न उप्पज्जिस्सन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे असञ्ञसत्तानं तेसं तत्थ कुसला धम्मा न उप्पज्जन्ति, नो च तेसं तत्थ अब्याकता ¶ धम्मा न उप्पज्जिस्सन्ति. पच्छिमचित्तसमङ्गीनं तेसं तत्थ कुसला च धम्मा न उप्पज्जन्ति अब्याकता च धम्मा न उप्पज्जिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न उप्पज्जिस्सन्ति तस्स तत्थ कुसला धम्मा न उप्पज्जन्तीति? आमन्ता.
८८. (क) यस्स यत्थ अकुसला धम्मा न उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा न उप्पज्जिस्सन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे अकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे असञ्ञसत्तानं तेसं तत्थ अकुसला धम्मा न उप्पज्जन्ति, नो च तेसं तत्थ अब्याकता धम्मा ¶ न उप्पज्जिस्सन्ति. पच्छिमचित्तसमङ्गीनं तेसं तत्थ अकुसला च धम्मा न उप्पज्जन्ति अब्याकता च धम्मा न उप्पज्जिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न उप्पज्जिस्सन्ति तस्स तत्थ अकुसला धम्मा न उप्पज्जन्तीति? आमन्ता.
(६) अतीतानागतवारो
(क) अनुलोमपुग्गलो
८९. (क) यस्स कुसला धम्मा उप्पज्जित्थ तस्स अकुसला धम्मा उप्पज्जिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं कुसला धम्मा उप्पज्जित्थ, नो च तेसं अकुसला धम्मा उप्पज्जिस्सन्ति. इतरेसं तेसं कुसला च धम्मा उप्पज्जित्थ अकुसला च धम्मा उप्पज्जिस्सन्ति.
(ख) यस्स वा पन अकुसला धम्मा उप्पज्जिस्सन्ति तस्स कुसला धम्मा उप्पज्जित्थाति? आमन्ता.
(क) यस्स ¶ ¶ कुसला धम्मा उप्पज्जित्थ तस्स अब्याकता धम्मा उप्पज्जिस्सन्तीति?
पच्छिमचित्तसमङ्गीनं तेसं कुसला धम्मा उप्पज्जित्थ, नो च तेसं अब्याकता धम्मा उप्पज्जिस्सन्ति. इतरेसं तेसं कुसला च धम्मा उप्पज्जित्थ अब्याकता च धम्मा उप्पज्जिस्सन्ति.
(ख) यस्स वा पन अब्याकता धम्मा उप्पज्जिस्सन्ति तस्स कुसला धम्मा उप्पज्जित्थाति? आमन्ता.
९०. (क) यस्स अकुसला धम्मा उप्पज्जित्थ तस्स अब्याकता धम्मा उप्पज्जिस्सन्तीति?
पच्छिमचित्तसमङ्गीनं तेसं अकुसला धम्मा उप्पज्जित्थ ¶ , नो च तेसं अब्याकता धम्मा उप्पज्जिस्सन्ति. इतरेसं तेसं अकुसला च धम्मा उप्पज्जित्थ अब्याकता च धम्मा उप्पज्जिस्सन्ति.
(ख) यस्स वा पन अब्याकता धम्मा उप्पज्जिस्सन्ति तस्स अकुसला धम्मा उप्पज्जित्थाति? आमन्ता.
(ख) अनुलोमओकासो
९१. यत्थ कुसला धम्मा उप्पज्जित्थ तत्थ अकुसला धम्मा उप्पज्जिस्सन्तीति?…पे….
(ग) अनुलोमपुग्गलोकासा
९२. (क) यस्स यत्थ कुसला धम्मा उप्पज्जित्थ तस्स तत्थ अकुसला धम्मा उप्पज्जिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं तत्थ कुसला धम्मा उप्पज्जित्थ, नो च तेसं तत्थ अकुसला धम्मा उप्पज्जिस्सन्ति. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ कुसला च धम्मा उप्पज्जित्थ अकुसला च धम्मा उप्पज्जिस्सन्ति.
(ख) यस्स ¶ वा पन यत्थ अकुसला धम्मा उप्पज्जिस्सन्ति तस्स तत्थ कुसला धम्मा उप्पज्जित्थाति?
सुद्धावासानं दुतिये चित्ते वत्तमाने तेसं तत्थ अकुसला धम्मा उप्पज्जिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा उप्पज्जित्थ. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अकुसला च धम्मा उप्पज्जिस्सन्ति कुसला च धम्मा उप्पज्जित्थ.
(क) यस्स यत्थ कुसला धम्मा उप्पज्जित्थ तस्स तत्थ अब्याकता धम्मा उप्पज्जिस्सन्तीति?
पच्छिमचित्तसमङ्गीनं तेसं तत्थ कुसला धम्मा उप्पज्जित्थ, नो च तेसं तत्थ अब्याकता धम्मा उप्पज्जिस्सन्ति. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ कुसला ¶ च धम्मा उप्पज्जित्थ अब्याकता च धम्मा उप्पज्जिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा उप्पज्जिस्सन्ति तस्स ¶ तत्थ कुसला धम्मा उप्पज्जित्थाति?
सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा उप्पज्जिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा उप्पज्जित्थ. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अब्याकता च धम्मा उप्पज्जिस्सन्ति कुसला च धम्मा उप्पज्जित्थ.
९३. (क) यस्स यत्थ अकुसला धम्मा उप्पज्जित्थ तस्स तत्थ अब्याकता धम्मा उप्पज्जिस्सन्तीति?
पच्छिमचित्तसमङ्गीनं तेसं तत्थ अकुसला धम्मा उप्पज्जित्थ, नो च तेसं तत्थ अब्याकता धम्मा उप्पज्जिस्सन्ति. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अकुसला च धम्मा उप्पज्जित्थ अब्याकता च धम्मा उप्पज्जिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा उप्पज्जिस्सन्ति तस्स तत्थ अकुसला धम्मा उप्पज्जित्थाति?
सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ अब्याकता ¶ धम्मा उप्पज्जिस्सन्ति, नो च तेसं तत्थ अकुसला धम्मा उप्पज्जित्थ. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अब्याकता च धम्मा उप्पज्जिस्सन्ति अकुसला च धम्मा उप्पज्जित्थ.
(घ) पच्चनीकपुग्गलो
९४. (क) यस्स कुसला धम्मा न उप्पज्जित्थ तस्स अकुसला धम्मा न उप्पज्जिस्सन्तीति? नत्थि.
(ख) यस्स वा पन अकुसला धम्मा न ¶ उप्पज्जिस्सन्ति तस्स कुसला धम्मा न उप्पज्जित्थाति? उप्पज्जित्थ.
(क) यस्स कुसला धम्मा न उप्पज्जित्थ तस्स अब्याकता धम्मा न उप्पज्जिस्सन्तीति? नत्थि.
(ख) यस्स वा पन अब्याकता धम्मा न उप्पज्जिस्सन्ति तस्स कुसला धम्मा न उप्पज्जित्थाति? उप्पज्जित्थ.
९५. (क) यस्स अकुसला धम्मा न उप्पज्जित्थ तस्स अब्याकता धम्मा न उप्पज्जिस्सन्तीति? नत्थि.
(ख) यस्स वा पन अब्याकता धम्मा न उप्पज्जिस्सन्ति तस्स अकुसला धम्मा न उप्पज्जित्थाति? उप्पज्जित्थ.
(ङ) पच्चनीकओकासो
९६. यत्थ कुसला धम्मा न उप्पज्जित्थ तत्थ अकुसला धम्मा न उप्पज्जिस्सन्तीति?…पे….
(च) पच्चनीकपुग्गलोकासा
९७. (क) यस्स ¶ यत्थ कुसला धम्मा न उप्पज्जित्थ तस्स तत्थ अकुसला धम्मा न उप्पज्जिस्सन्तीति?
सुद्धावासानं ¶ दुतिये चित्ते वत्तमाने तेसं तत्थ कुसला धम्मा न उप्पज्जित्थ, नो च तेसं तत्थ अकुसला धम्मा न उप्पज्जिस्सन्ति. असञ्ञसत्तानं तेसं तत्थ कुसला च धम्मा न उप्पज्जित्थ अकुसला च धम्मा न उप्पज्जिस्सन्ति.
(ख) यस्स वा पन यत्थ अकुसला धम्मा न उप्पज्जिस्सन्ति तस्स तत्थ कुसला धम्मा न उप्पज्जित्थाति?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं तत्थ अकुसला धम्मा न उप्पज्जिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा न उप्पज्जित्थ. असञ्ञसत्तानं तेसं तत्थ अकुसला च धम्मा न ¶ उप्पज्जिस्सन्ति कुसला च धम्मा न उप्पज्जित्थ.
(क) यस्स यत्थ कुसला धम्मा न उप्पज्जित्थ तस्स तत्थ अब्याकता धम्मा न उप्पज्जिस्सन्तीति? उप्पज्जिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न उप्पज्जिस्सन्ति तस्स तत्थ कुसला धम्मा न उप्पज्जित्थाति? उप्पज्जित्थ.
९८. (क) यस्स यत्थ अकुसला धम्मा न उप्पज्जित्थ तस्स तत्थ अब्याकता धम्मा न उप्पज्जिस्सन्तीति? उप्पज्जिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न उप्पज्जिस्सन्ति तस्स तत्थ अकुसला धम्मा न उप्पज्जित्थाति? उप्पज्जित्थ.
उप्पादवारो.
२. निरोधवारो
(१) पच्चुप्पन्नवारो
(क) अनुलोमपुग्गलो
९९. (क) यस्स कुसला धम्मा निरुज्झन्ति तस्स अकुसला धम्मा निरुज्झन्तीति? नो.
(ख) यस्स ¶ वा पन अकुसला धम्मा निरुज्झन्ति तस्स कुसला धम्मा निरुज्झन्तीति? नो.
(क) यस्स कुसला धम्मा निरुज्झन्ति तस्स अब्याकता धम्मा निरुज्झन्तीति?
अरूपे कुसलानं भङ्गक्खणे तेसं कुसला धम्मा निरुज्झन्ति, नो च तेसं ¶ अब्याकता धम्मा निरुज्झन्ति. पञ्चवोकारे कुसलानं भङ्गक्खणे तेसं कुसला च धम्मा निरुज्झन्ति अब्याकता च धम्मा निरुज्झन्ति.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झन्ति तस्स कुसला धम्मा निरुज्झन्तीति?
सब्बेसं चवन्तानं पवत्ते कुसलविप्पयुत्तचित्तस्स भङ्गक्खणे तेसं अब्याकता धम्मा ¶ निरुज्झन्ति, नो च तेसं कुसला धम्मा निरुज्झन्ति. पञ्चवोकारे कुसलानं भङ्गक्खणे तेसं अब्याकता च धम्मा निरुज्झन्ति कुसला च धम्मा निरुज्झन्ति.
१००. (क) यस्स अकुसला धम्मा निरुज्झन्ति तस्स अब्याकता धम्मा निरुज्झन्तीति?
अरूपे अकुसलानं भङ्गक्खणे तेसं अकुसला धम्मा निरुज्झन्ति, नो च तेसं अब्याकता धम्मा निरुज्झन्ति. पञ्चवोकारे अकुसलानं भङ्गक्खणे तेसं अकुसला च धम्मा निरुज्झन्ति अब्याकता च धम्मा निरुज्झन्ति.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झन्ति तस्स अकुसला धम्मा निरुज्झन्तीति?
सब्बेसं चवन्तानं पवत्ते अकुसलविप्पयुत्तचित्तस्स भङ्गक्खणे तेसं अब्याकता धम्मा निरुज्झन्ति, नो च तेसं अकुसला धम्मा निरुज्झन्ति. पञ्चवोकारे अकुसलानं भङ्गक्खणे तेसं अब्याकता च धम्मा निरुज्झन्ति अकुसला च धम्मा निरुज्झन्ति.
(ख) अनुलोमओकासो
१०१. (क) यत्थ ¶ कुसला धम्मा निरुज्झन्ति तत्थ अकुसला धम्मा निरुज्झन्तीति? आमन्ता.
(ख) यत्थ वा पन अकुसला धम्मा निरुज्झन्ति तत्थ कुसला धम्मा निरुज्झन्तीति? आमन्ता.
(क) यत्थ कुसला धम्मा निरुज्झन्ति तत्थ अब्याकता धम्मा निरुज्झन्तीति? आमन्ता.
(ख) यत्थ वा पन अब्याकता धम्मा निरुज्झन्ति तत्थ कुसला धम्मा निरुज्झन्तीति?
असञ्ञसत्ते तत्थ अब्याकता धम्मा निरुज्झन्ति, नो च तत्थ कुसला धम्मा निरुज्झन्ति. चतुवोकारे पञ्चवोकारे ¶ तत्थ अब्याकता च धम्मा निरुज्झन्ति कुसला च धम्मा निरुज्झन्ति.
१०२. (क) यत्थ अकुसला धम्मा निरुज्झन्ति तत्थ अब्याकता धम्मा निरुज्झन्तीति? आमन्ता.
(ख) यत्थ वा पन अब्याकता धम्मा निरुज्झन्ति तत्थ अकुसला धम्मा निरुज्झन्तीति?
असञ्ञसत्ते तत्थ अब्याकता धम्मा निरुज्झन्ति, नो ¶ च तत्थ अकुसला धम्मा निरुज्झन्ति. चतुवोकारे पञ्चवोकारे तत्थ अब्याकता च धम्मा निरुज्झन्ति अकुसला च धम्मा निरुज्झन्ति.
(ग) अनुलोमपुग्गलोकासा
१०३. (क) यस्स यत्थ कुसला धम्मा निरुज्झन्ति तस्स तत्थ अकुसला धम्मा निरुज्झन्तीति? नो.
(ख) यस्स वा पन यत्थ अकुसला धम्मा निरुज्झन्ति तस्स तत्थ कुसला धम्मा निरुज्झन्तीति? नो.
(क) यस्स ¶ यत्थ कुसला धम्मा निरुज्झन्ति तस्स तत्थ अब्याकता धम्मा निरुज्झन्तीति?
अरूपे कुसलानं भङ्गक्खणे तेसं तत्थ कुसला धम्मा निरुज्झन्ति, नो च तेसं तत्थ अब्याकता धम्मा निरुज्झन्ति. पञ्चवोकारे कुसलानं भङ्गक्खणे तेसं तत्थ कुसला च धम्मा निरुज्झन्ति अब्याकता च धम्मा निरुज्झन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झन्ति तस्स तत्थ कुसला धम्मा निरुज्झन्तीति?
सब्बेसं चवन्तानं पवत्ते कुसलविप्पयुत्तचित्तस्स भङ्गक्खणे तेसं तत्थ अब्याकता धम्मा निरुज्झन्ति, नो च तेसं तत्थ कुसला धम्मा निरुज्झन्ति. पञ्चवोकारे कुसलानं भङ्गक्खणे ¶ तेसं तत्थ अब्याकता च धम्मा निरुज्झन्ति कुसला च धम्मा निरुज्झन्ति.
१०४. (क) यस्स यत्थ अकुसला धम्मा निरुज्झन्ति तस्स तत्थ अब्याकता धम्मा निरुज्झन्तीति?
अरूपे अकुसलानं भङ्गक्खणे तेसं तत्थ अकुसला धम्मा निरुज्झन्ति, नो च तेसं तत्थ अब्याकता धम्मा निरुज्झन्ति. पञ्चवोकारे अकुसलानं भङ्गक्खणे तेसं तत्थ अकुसला च धम्मा निरुज्झन्ति अब्याकता च धम्मा निरुज्झन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झन्ति तस्स तत्थ अकुसला धम्मा निरुज्झन्तीति?
सब्बेसं चवन्तानं पवत्ते अकुसलविप्पयुत्तचित्तस्स भङ्गक्खणे तेसं तत्थ अब्याकता धम्मा निरुज्झन्ति, नो च तेसं तत्थ अकुसला धम्मा निरुज्झन्ति. पञ्चवोकारे अकुसलानं भङ्गक्खणे तेसं तत्थ अब्याकता च धम्मा निरुज्झन्ति अकुसला च धम्मा निरुज्झन्ति.
(घ) पच्चनीकपुग्गलो
१०५. (क) यस्स कुसला धम्मा न निरुज्झन्ति तस्स अकुसला धम्मा न निरुज्झन्तीति?
अकुसलानं भङ्गक्खणे तेसं कुसला धम्मा न निरुज्झन्ति, नो च तेसं अकुसला धम्मा न निरुज्झन्ति. सब्बेसं चित्तस्स उप्पादक्खणे कुसलविप्पयुत्तअकुसलविप्पयुत्तचित्तस्स ¶ ¶ भङ्गक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं कुसला च धम्मा न निरुज्झन्ति अकुसला च धम्मा न निरुज्झन्ति.
(ख) यस्स वा पन अकुसला धम्मा न निरुज्झन्ति तस्स कुसला धम्मा न निरुज्झन्तीति?
कुसलानं ¶ भङ्गक्खणे तेसं अकुसला धम्मा न निरुज्झन्ति, नो च तेसं कुसला धम्मा न निरुज्झन्ति. सब्बेसं चित्तस्स उप्पादक्खणे अकुसलविप्पयुत्तकुसलविप्पयुत्तचित्तस्स भङ्गक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अकुसला च धम्मा न निरुज्झन्ति कुसला च धम्मा न निरुज्झन्ति.
(क) यस्स कुसला धम्मा न निरुज्झन्ति तस्स अब्याकता धम्मा न निरुज्झन्तीति?
सब्बेसं चवन्तानं पवत्ते कुसलविप्पयुत्तचित्तस्स भङ्गक्खणे तेसं कुसला धम्मा न निरुज्झन्ति, नो च तेसं अब्याकता धम्मा न निरुज्झन्ति. सब्बेसं उपपज्जन्तानं पवत्ते चित्तस्स उप्पादक्खणे अरूपे अकुसलानं भङ्गक्खणे तेसं कुसला च धम्मा न निरुज्झन्ति अब्याकता च धम्मा न निरुज्झन्ति.
(ख) यस्स वा पन अब्याकता धम्मा न निरुज्झन्ति तस्स कुसला धम्मा न निरुज्झन्तीति?
अरूपे कुसलानं भङ्गक्खणे तेसं अब्याकता धम्मा न निरुज्झन्ति, नो च तेसं कुसला धम्मा न निरुज्झन्ति. सब्बेसं उपपज्जन्तानं पवत्ते चित्तस्स उप्पादक्खणे अरूपे अकुसलानं भङ्गक्खणे तेसं अब्याकता च धम्मा न निरुज्झन्ति कुसला च धम्मा न निरुज्झन्ति.
१०६. (क) यस्स अकुसला धम्मा न निरुज्झन्ति तस्स अब्याकता धम्मा न निरुज्झन्तीति?
सब्बेसं चवन्तानं पवत्ते अकुसलविप्पयुत्तचित्तस्स भङ्गक्खणे तेसं अकुसला धम्मा न निरुज्झन्ति, नो च तेसं अब्याकता धम्मा न निरुज्झन्ति ¶ . सब्बेसं उपपज्जन्तानं पवत्ते चित्तस्स ¶ उप्पादक्खणे अरूपे कुसलानं भङ्गक्खणे तेसं अकुसला च धम्मा न निरुज्झन्ति अब्याकता च धम्मा न निरुज्झन्ति.
(ख) यस्स वा पन अब्याकता धम्मा न निरुज्झन्ति तस्स अकुसला धम्मा न निरुज्झन्तीति?
अरूपे अकुसलानं भङ्गक्खणे तेसं अब्याकता धम्मा न निरुज्झन्ति, नो च तेसं अकुसला धम्मा न निरुज्झन्ति. सब्बेसं उपपज्जन्तानं पवत्ते चित्तस्स उप्पादक्खणे अरूपे कुसलानं भङ्गक्खणे तेसं अब्याकता च धम्मा न निरुज्झन्ति अकुसला च धम्मा न निरुज्झन्ति.
(ङ) पच्चनीकओकासो
१०७. (क) यत्थ ¶ कुसला धम्मा न निरुज्झन्ति तत्थ अकुसला धम्मा न निरुज्झन्तीति? आमन्ता.
(ख) यत्थ वा पन अकुसला धम्मा न निरुज्झन्ति तत्थ कुसला धम्मा न निरुज्झन्तीति? आमन्ता.
(क) यत्थ कुसला धम्मा न निरुज्झन्ति तत्थ अब्याकता धम्मा न निरुज्झन्तीति? निरुज्झन्ति.
(ख) यत्थ वा पन अब्याकता धम्मा न निरुज्झन्ति तत्थ कुसला धम्मा न निरुज्झन्तीति? नत्थि.
१०८. (क) यत्थ अकुसला धम्मा न निरुज्झन्ति तत्थ अब्याकता धम्मा न निरुज्झन्तीति? निरुज्झन्ति.
(ख) यत्थ वा पन अब्याकता धम्मा न निरुज्झन्ति तत्थ अकुसला धम्मा न निरुज्झन्तीति? नत्थि.
(च) पच्चनीकपुग्गलोकासा
१०९. (क) यस्स ¶ यत्थ कुसला धम्मा न निरुज्झन्ति तस्स तत्थ अकुसला धम्मा न निरुज्झन्तीति?
अकुसलानं भङ्गक्खणे तेसं तत्थ कुसला धम्मा न निरुज्झन्ति, नो च तेसं तत्थ अकुसला धम्मा न निरुज्झन्ति. सब्बेसं चित्तस्स उप्पादक्खणे कुसलविप्पयुत्तअकुसलविप्पयुत्तचित्तस्स ¶ भङ्गक्खणे असञ्ञसत्तानं तेसं तत्थ कुसला च धम्मा न निरुज्झन्ति अकुसला च धम्मा न निरुज्झन्ति.
(ख) यस्स वा पन यत्थ अकुसला धम्मा न निरुज्झन्ति तस्स तत्थ कुसला धम्मा न निरुज्झन्तीति?
कुसलानं भङ्गक्खणे तेसं तत्थ अकुसला धम्मा न निरुज्झन्ति, नो च तेसं तत्थ कुसला धम्मा न निरुज्झन्ति. सब्बेसं चित्तस्स उप्पादक्खणे अकुसलविप्पयुत्तकुसलविप्पयुत्तचित्तस्स भङ्गक्खणे असञ्ञसत्तानं तेसं तत्थ अकुसला च धम्मा न निरुज्झन्ति कुसला च धम्मा न निरुज्झन्ति.
(क) यस्स यत्थ कुसला धम्मा न निरुज्झन्ति तस्स तत्थ अब्याकता धम्मा न निरुज्झन्तीति?
सब्बेसं चवन्तानं पवत्ते कुसलविप्पयुत्तचित्तस्स भङ्गक्खणे तेसं तत्थ कुसला धम्मा न निरुज्झन्ति, नो च तेसं तत्थ अब्याकता धम्मा न निरुज्झन्ति. सब्बेसं उपपज्जन्तानं पवत्ते चित्तस्स उप्पादक्खणे अरूपे अकुसलानं भङ्गक्खणे तेसं तत्थ कुसला च धम्मा न निरुज्झन्ति अब्याकता च धम्मा न निरुज्झन्ति.
(ख) यस्स वा पन यत्थ ¶ अब्याकता धम्मा न निरुज्झन्ति तस्स तत्थ कुसला धम्मा न निरुज्झन्तीति?
अरूपे कुसलानं भङ्गक्खणे तेसं तत्थ अब्याकता धम्मा न निरुज्झन्ति, नो च तेसं तत्थ कुसला धम्मा न निरुज्झन्ति. सब्बेसं उपपज्जन्तानं पवत्ते चित्तस्स उप्पादक्खणे अरूपे अकुसलानं भङ्गक्खणे तेसं ¶ तत्थ अब्याकता च धम्मा न निरुज्झन्ति कुसला च धम्मा न निरुज्झन्ति.
११०. (क) यस्स ¶ यत्थ अकुसला धम्मा न निरुज्झन्ति तस्स तत्थ अब्याकता धम्मा न निरुज्झन्तीति?
सब्बेसं चवन्तानं पवत्ते अकुसलविप्पयुत्तचित्तस्स भङ्गक्खणे तेसं तत्थ अकुसला धम्मा न निरुज्झन्ति, नो च तेसं तत्थ अब्याकता धम्मा न निरुज्झन्ति. सब्बेसं उपपज्जन्तानं पवत्ते चित्तस्स उप्पादक्खणे अरूपे कुसलानं भङ्गक्खणे तेसं तत्थ अकुसला च धम्मा न निरुज्झन्ति अब्याकता च धम्मा न निरुज्झन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न निरुज्झन्ति तस्स तत्थ अकुसला धम्मा न निरुज्झन्तीति?
अरूपे अकुसलानं भङ्गक्खणे तेसं तत्थ अब्याकता धम्मा न निरुज्झन्ति, नो च तेसं तत्थ अकुसला धम्मा न निरुज्झन्ति. सब्बेसं उपपज्जन्तानं पवत्ते चित्तस्स उप्पादक्खणे अरूपे कुसलानं भङ्गक्खणे तेसं तत्थ अब्याकता च धम्मा न निरुज्झन्ति अकुसला च धम्मा न निरुज्झन्ति.
(२) अतीतवारो
(क) अनुलोमपुग्गलो
१११. (क) यस्स कुसला धम्मा निरुज्झित्थ तस्स अकुसला धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन अकुसला धम्मा निरुज्झित्थ तस्स कुसला धम्मा निरुज्झित्थाति? आमन्ता.
(क) यस्स कुसला धम्मा निरुज्झित्थ तस्स अब्याकता धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झित्थ तस्स कुसला धम्मा निरुज्झित्थाति? आमन्ता.
११२. (क) यस्स ¶ ¶ अकुसला धम्मा निरुज्झित्थ तस्स अब्याकता धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झित्थ तस्स अकुसला धम्मा निरुज्झित्थाति? आमन्ता.
(ख) अनुलोमओकासो
११३. (क) यत्थ ¶ कुसला धम्मा निरुज्झित्थ तत्थ अकुसला धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यत्थ वा पन अकुसला धम्मा निरुज्झित्थ तत्थ कुसला धम्मा निरुज्झित्थाति? आमन्ता.
(क) यत्थ कुसला धम्मा निरुज्झित्थ तत्थ अब्याकता धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यत्थ वा पन अब्याकता धम्मा निरुज्झित्थ तत्थ कुसला धम्मा निरुज्झित्थाति?
असञ्ञसत्ते तत्थ अब्याकता धम्मा निरुज्झित्थ, नो च तत्थ कुसला धम्मा निरुज्झित्थ. चतुवोकारे पञ्चवोकारे तत्थ अब्याकता च धम्मा निरुज्झित्थ कुसला च धम्मा निरुज्झित्थ.
११४. (क) यत्थ अकुसला धम्मा निरुज्झित्थ तत्थ अब्याकता धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यत्थ वा पन अब्याकता धम्मा निरुज्झित्थ तत्थ अकुसला धम्मा निरुज्झित्थाति?
असञ्ञसत्ते तत्थ अब्याकता धम्मा निरुज्झित्थ, नो च तत्थ अकुसला धम्मा निरुज्झित्थ. चतुवोकारे पञ्चवोकारे तत्थ अब्याकता च धम्मा निरुज्झित्थ अकुसला च धम्मा निरुज्झित्थ.
(ग) अनुलोमपुग्गलोकासा
११५. (क) यस्स ¶ यत्थ कुसला धम्मा निरुज्झित्थ तस्स तत्थ अकुसला धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन यत्थ अकुसला धम्मा ¶ निरुज्झित्थ तस्स तत्थ कुसला धम्मा निरुज्झित्थाति?
सुद्धावासानं दुतिये अकुसले चित्ते वत्तमाने तेसं तत्थ अकुसला धम्मा निरुज्झित्थ, नो च तेसं तत्थ कुसला धम्मा निरुज्झित्थ. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अकुसला च धम्मा निरुज्झित्थ कुसला च धम्मा निरुज्झित्थ.
(क) यस्स यत्थ कुसला धम्मा निरुज्झित्थ तस्स तत्थ अब्याकता धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झित्थ तस्स तत्थ कुसला धम्मा निरुज्झित्थाति?
सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा निरुज्झित्थ, नो च तेसं तत्थ कुसला धम्मा निरुज्झित्थ. इतरेसं चतुवोकारानं पञ्चवोकारानं ¶ तेसं तत्थ अब्याकता च धम्मा निरुज्झित्थ कुसला च धम्मा निरुज्झित्थ.
११६. (क) यस्स यत्थ अकुसला धम्मा निरुज्झित्थ तस्स तत्थ अब्याकता धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झित्थ तस्स तत्थ अकुसला धम्मा निरुज्झित्थाति?
सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा निरुज्झित्थ, नो च तेसं तत्थ अकुसला धम्मा निरुज्झित्थ. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अब्याकता च धम्मा निरुज्झित्थ अकुसला च धम्मा निरुज्झित्थ.
(घ) पच्चनीकपुग्गलो
११७. (क) यस्स ¶ कुसला धम्मा न निरुज्झित्थ तस्स अकुसला धम्मा न ¶ निरुज्झित्थाति? नत्थि.
(ख) यस्स वा पन अकुसला धम्मा न निरुज्झित्थ तस्स कुसला धम्मा न निरुज्झित्थाति? नत्थि.
(क) यस्स कुसला धम्मा न निरुज्झित्थ तस्स अब्याकता धम्मा न निरुज्झित्थाति? नत्थि.
(ख) यस्स वा पन अब्याकता धम्मा न निरुज्झित्थ तस्स कुसला धम्मा न निरुज्झित्थाति? नत्थि.
११८. (क) यस्स अकुसला धम्मा न निरुज्झित्थ तस्स अब्याकता धम्मा न निरुज्झित्थाति? नत्थि.
(ख) यस्स वा पन अब्याकता धम्मा न निरुज्झित्थ तस्स अकुसला धम्मा न निरुज्झित्थाति? नत्थि.
(ङ) पच्चनीकओकासो
११९. (क) यत्थ कुसला धम्मा न निरुज्झित्थ तत्थ अकुसला धम्मा न निरुज्झित्थाति? आमन्ता.
(ख) यत्थ वा पन अकुसला धम्मा न निरुज्झित्थ तत्थ कुसला धम्मा न निरुज्झित्थाति? आमन्ता.
(क) यत्थ कुसला धम्मा न निरुज्झित्थ तत्थ अब्याकता धम्मा न निरुज्झित्थाति? निरुज्झित्थ.
(ख) यत्थ वा पन अब्याकता धम्मा न निरुज्झित्थ तत्थ कुसला धम्मा न निरुज्झित्थाति? नत्थि.
१२०. (क) यत्थ ¶ अकुसला धम्मा न निरुज्झित्थ तत्थ अब्याकता धम्मा न निरुज्झित्थाति? निरुज्झित्थ.
(ख) यत्थ ¶ वा पन अब्याकता धम्मा न निरुज्झित्थ तत्थ अकुसला धम्मा न निरुज्झित्थाति? नत्थि.
(च) पच्चनीकपुग्गलोकासा
१२१. (क) यस्स यत्थ कुसला धम्मा न निरुज्झित्थ तस्स तत्थ अकुसला धम्मा न निरुज्झित्थाति?
सुद्धावासानं दुतिये अकुसले चित्ते वत्तमाने तेसं तत्थ कुसला धम्मा न निरुज्झित्थ, नो च तेसं ¶ तत्थ अकुसला धम्मा न निरुज्झित्थ. सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ कुसला च धम्मा न निरुज्झित्थ अकुसला च धम्मा न निरुज्झित्थ.
(ख) यस्स वा पन यत्थ अकुसला धम्मा न निरुज्झित्थ तस्स तत्थ कुसला धम्मा न निरुज्झित्थाति? आमन्ता.
(क) यस्स यत्थ कुसला धम्मा न निरुज्झित्थ तस्स तत्थ अब्याकता धम्मा न निरुज्झित्थाति?
सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ कुसला धम्मा न निरुज्झित्थ, नो च तेसं तत्थ अब्याकता धम्मा न निरुज्झित्थ. सुद्धावासं उपपज्जन्तानं तेसं तत्थ कुसला च धम्मा न निरुज्झित्थ अब्याकता च धम्मा न निरुज्झित्थ.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न निरुज्झित्थ तस्स तत्थ कुसला धम्मा न निरुज्झित्थाति? आमन्ता.
१२२. (क) यस्स यत्थ अकुसला धम्मा न निरुज्झित्थ तस्स तत्थ अब्याकता धम्मा न निरुज्झित्थाति?
सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ अकुसला धम्मा न निरुज्झित्थ, नो च तेसं तत्थ अब्याकता धम्मा न निरुज्झित्थ. सुद्धावासं उपपज्जन्तानं तेसं तत्थ अकुसला च धम्मा न निरुज्झित्थ अब्याकता च धम्मा न निरुज्झित्थ.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न निरुज्झित्थ तस्स तत्थ अकुसला धम्मा न निरुज्झित्थाति? आमन्ता.
(३) अनागतवारो
(क) अनुलोमपुग्गलो
१२३. (क) यस्स ¶ ¶ कुसला धम्मा निरुज्झिस्सन्ति तस्स अकुसला धम्मा निरुज्झिस्सन्तीति?
अग्गमग्गस्स उप्पादक्खणे यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति ¶ तेसं कुसला धम्मा निरुज्झिस्सन्ति, नो च तेसं अकुसला धम्मा निरुज्झिस्सन्ति. इतरेसं तेसं कुसला च धम्मा निरुज्झिस्सन्ति अकुसला च धम्मा निरुज्झिस्सन्ति.
(ख) यस्स वा पन अकुसला धम्मा निरुज्झिस्सन्ति तस्स कुसला धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(क) यस्स कुसला धम्मा निरुज्झिस्सन्ति तस्स अब्याकता धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झिस्सन्ति तस्स कुसला धम्मा निरुज्झिस्सन्तीति?
अग्गमग्गस्स भङ्गक्खणे अरहन्तानं तेसं अब्याकता धम्मा निरुज्झिस्सन्ति, नो च तेसं कुसला धम्मा निरुज्झिस्सन्ति. इतरेसं तेसं अब्याकता च धम्मा निरुज्झिस्सन्ति कुसला च धम्मा निरुज्झिस्सन्ति.
१२४. (क) यस्स अकुसला धम्मा निरुज्झिस्सन्ति तस्स अब्याकता धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झिस्सन्ति तस्स अकुसला धम्मा निरुज्झिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं अब्याकता धम्मा निरुज्झिस्सन्ति, नो च तेसं अकुसला धम्मा निरुज्झिस्सन्ति. इतरेसं तेसं अब्याकता च धम्मा निरुज्झिस्सन्ति अकुसला च धम्मा निरुज्झिस्सन्ति.
(ख) अनुलोमओकासो
१२५. यत्थ ¶ ¶ कुसला धम्मा निरुज्झिस्सन्ति तत्थ अकुसला धम्मा निरुज्झिस्सन्तीति?…पे….
(ग) अनुलोमपुग्गलोकासा
१२६. (क) यस्स यत्थ कुसला धम्मा निरुज्झिस्सन्ति तस्स तत्थ अकुसला धम्मा निरुज्झिस्सन्तीति?
अग्गमग्गस्स उप्पादक्खणे यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं तत्थ कुसला धम्मा निरुज्झिस्सन्ति, नो च तेसं तत्थ अकुसला धम्मा निरुज्झिस्सन्ति. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ कुसला च धम्मा निरुज्झिस्सन्ति अकुसला च धम्मा निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अकुसला धम्मा निरुज्झिस्सन्ति तस्स तत्थ कुसला धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(क) यस्स यत्थ कुसला धम्मा निरुज्झिस्सन्ति तस्स तत्थ अब्याकता धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झिस्सन्ति ¶ तस्स तत्थ कुसला धम्मा निरुज्झिस्सन्तीति?
अग्गमग्गस्स भङ्गक्खणे अरहन्तानं असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा निरुज्झिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा निरुज्झिस्सन्ति. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अब्याकता च धम्मा निरुज्झिस्सन्ति कुसला च धम्मा निरुज्झिस्सन्ति.
१२७. (क) यस्स यत्थ अकुसला धम्मा निरुज्झिस्सन्ति तस्स तत्थ अब्याकता धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(ख) यस्स ¶ वा पन यत्थ अब्याकता धम्मा निरुज्झिस्सन्ति तस्स तत्थ अकुसला धम्मा निरुज्झिस्सन्तीति ¶ ?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा निरुज्झिस्सन्ति, नो च तेसं तत्थ अकुसला धम्मा निरुज्झिस्सन्ति. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अब्याकता च धम्मा निरुज्झिस्सन्ति अकुसला च धम्मा निरुज्झिस्सन्ति.
(घ) पच्चनीकपुग्गलो
१२८. (क) यस्स कुसला धम्मा न निरुज्झिस्सन्ति तस्स अकुसला धम्मा न निरुज्झिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन अकुसला धम्मा न निरुज्झिस्सन्ति तस्स कुसला धम्मा न निरुज्झिस्सन्तीति?
अग्गमग्गस्स उप्पादक्खणे यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं अकुसला धम्मा न निरुज्झिस्सन्ति, नो च तेसं कुसला धम्मा न निरुज्झिस्सन्ति. अग्गमग्गस्स भङ्गक्खणे अरहन्तानं तेसं अकुसला च धम्मा न निरुज्झिस्सन्ति कुसला च धम्मा न निरुज्झिस्सन्ति.
(क) यस्स कुसला धम्मा न निरुज्झिस्सन्ति तस्स अब्याकता धम्मा न निरुज्झिस्सन्तीति?
अग्गमग्गस्स भङ्गक्खणे अरहन्तानं तेसं कुसला धम्मा न निरुज्झिस्सन्ति, नो च तेसं अब्याकता धम्मा न निरुज्झिस्सन्ति. पच्छिमचित्तस्स भङ्गक्खणे तेसं कुसला च धम्मा न निरुज्झिस्सन्ति अब्याकता च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स वा पन अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स कुसला धम्मा न निरुज्झिस्सन्तीति? आमन्ता.
१२९. (क) यस्स ¶ अकुसला धम्मा न निरुज्झिस्सन्ति तस्स अब्याकता धम्मा ¶ न निरुज्झिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं ¶ पटिलभिस्सन्ति तेसं अकुसला धम्मा न निरुज्झिस्सन्ति, नो च तेसं अब्याकता धम्मा न निरुज्झिस्सन्ति. पच्छिमचित्तस्स भङ्गक्खणे तेसं अकुसला च धम्मा न निरुज्झिस्सन्ति अब्याकता च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स वा पन अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स अकुसला धम्मा न निरुज्झिस्सन्तीति? आमन्ता.
(ङ) पच्चनीकओकासो
१३०. यत्थ कुसला धम्मा न निरुज्झिस्सन्ति तत्थ अकुसला धम्मा न निरुज्झिस्सन्तीति?…पे….
(च) पच्चनीकपुग्गलोकासा
१३१. (क) यस्स यत्थ कुसला धम्मा न निरुज्झिस्सन्ति तस्स तत्थ अकुसला धम्मा न निरुज्झिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन यत्थ अकुसला धम्मा न निरुज्झिस्सन्ति तस्स तत्थ कुसला धम्मा न निरुज्झिस्सन्तीति?
अग्गमग्गस्स उप्पादक्खणे यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं तत्थ अकुसला धम्मा न निरुज्झिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा न निरुज्झिस्सन्ति. अग्गमग्गस्स भङ्गक्खणे अरहन्तानं असञ्ञसत्तानं तेसं तत्थ अकुसला च धम्मा न निरुज्झिस्सन्ति कुसला च धम्मा न निरुज्झिस्सन्ति.
(क) यस्स यत्थ कुसला धम्मा न निरुज्झिस्सन्ति तस्स तत्थ अब्याकता धम्मा न निरुज्झिस्सन्तीति?
अग्गमग्गस्स ¶ भङ्गक्खणे अरहन्तानं असञ्ञसत्तानं तेसं तत्थ कुसला धम्मा न निरुज्झिस्सन्ति, नो च तेसं तत्थ अब्याकता धम्मा न निरुज्झिस्सन्ति. पच्छिमचित्तस्स भङ्गक्खणे तेसं तत्थ कुसला च धम्मा न निरुज्झिस्सन्ति अब्याकता च धम्मा ¶ न निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स तत्थ कुसला धम्मा न निरुज्झिस्सन्तीति? आमन्ता.
१३२. (क) यस्स यत्थ अकुसला धम्मा न निरुज्झिस्सन्ति तस्स तत्थ अब्याकता धम्मा न निरुज्झिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति असञ्ञसत्तानं तेसं तत्थ अकुसला धम्मा न निरुज्झिस्सन्ति, नो च तेसं तत्थ अब्याकता धम्मा न निरुज्झिस्सन्ति. पच्छिमचित्तस्स भङ्गक्खणे तेसं तत्थ अकुसला च धम्मा न निरुज्झिस्सन्ति अब्याकता च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स वा पन ¶ यत्थ अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स तत्थ अकुसला धम्मा न निरुज्झिस्सन्तीति? आमन्ता.
(४) पच्चुप्पन्नातीतवारो
(क) अनुलोमपुग्गलो
१३३. (क) यस्स कुसला धम्मा निरुज्झन्ति तस्स अकुसला धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन अकुसला धम्मा निरुज्झित्थ तस्स कुसला धम्मा निरुज्झन्तीति?
सब्बेसं चित्तस्स उप्पादक्खणे कुसलविप्पयुत्तचित्तस्स भङ्गक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अकुसला धम्मा निरुज्झित्थ, नो च तेसं ¶ कुसला धम्मा निरुज्झन्ति. कुसलानं भङ्गक्खणे तेसं अकुसला च धम्मा निरुज्झित्थ कुसला च धम्मा निरुज्झन्ति.
(क) यस्स कुसला धम्मा निरुज्झन्ति तस्स अब्याकता धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झित्थ ¶ तस्स कुसला धम्मा निरुज्झन्तीति?
सब्बेसं चित्तस्स उप्पादक्खणे कुसलविप्पयुत्तचित्तस्स भङ्गक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अब्याकता धम्मा निरुज्झित्थ, नो च तेसं कुसला धम्मा निरुज्झन्ति. कुसलानं भङ्गक्खणे तेसं अब्याकता च धम्मा निरुज्झित्थ कुसला च धम्मा निरुज्झन्ति.
१३४. (क) यस्स अकुसला धम्मा निरुज्झन्ति तस्स अब्याकता धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झित्थ तस्स अकुसला धम्मा निरुज्झन्तीति?
सब्बेसं चित्तस्स उप्पादक्खणे अकुसलविप्पयुत्तचित्तस्स भङ्गक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अब्याकता धम्मा निरुज्झित्थ, नो च तेसं अकुसला धम्मा निरुज्झन्ति. अकुसलानं भङ्गक्खणे तेसं अब्याकता च धम्मा निरुज्झित्थ अकुसला च धम्मा निरुज्झन्ति.
(ख) अनुलोमओकासो
१३५. यत्थ कुसला धम्मा निरुज्झन्ति तत्थ अकुसला धम्मा निरुज्झित्थाति?…पे….
(ग) अनुलोमपुग्गलोकासा
१३६. (क) यस्स ¶ यत्थ कुसला धम्मा निरुज्झन्ति तस्स तत्थ अकुसला धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स ¶ वा पन यत्थ अकुसला धम्मा निरुज्झित्थ तस्स तत्थ कुसला धम्मा निरुज्झन्तीति?
सब्बेसं चित्तस्स उप्पादक्खणे कुसलविप्पयुत्तचित्तस्स भङ्गक्खणे तेसं तत्थ अकुसला धम्मा निरुज्झित्थ, नो च तेसं तत्थ कुसला धम्मा निरुज्झन्ति. कुसलानं भङ्गक्खणे तेसं तत्थ अकुसला च धम्मा निरुज्झित्थ कुसला च धम्मा निरुज्झन्ति.
(क) यस्स ¶ यत्थ कुसला धम्मा निरुज्झन्ति तस्स तत्थ अब्याकता धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झित्थ तस्स तत्थ कुसला धम्मा निरुज्झन्तीति?
सब्बेसं चित्तस्स उप्पादक्खणे कुसलविप्पयुत्तचित्तस्स भङ्गक्खणे असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा निरुज्झित्थ, नो च तेसं तत्थ कुसला धम्मा निरुज्झन्ति. कुसलानं भङ्गक्खणे तेसं तत्थ अब्याकता च धम्मा निरुज्झित्थ कुसला च धम्मा निरुज्झन्ति.
१३७. (क) यस्स यत्थ अकुसला धम्मा निरुज्झन्ति तस्स तत्थ अब्याकता धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झित्थ तस्स तत्थ अकुसला धम्मा निरुज्झन्तीति?
सब्बेसं चित्तस्स उप्पादक्खणे अकुसलविप्पयुत्तचित्तस्स भङ्गक्खणे असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा निरुज्झित्थ, नो च तेसं तत्थ अकुसला धम्मा निरुज्झन्ति. अकुसलानं भङ्गक्खणे तेसं तत्थ अब्याकता च धम्मा निरुज्झित्थ अकुसला च धम्मा निरुज्झन्ति.
(घ) पच्चनीकपुग्गलो
१३८. (क) यस्स कुसला धम्मा न निरुज्झन्ति तस्स अकुसला धम्मा न निरुज्झित्थाति? निरुज्झित्थ.
(ख) यस्स वा पन अकुसला धम्मा न निरुज्झित्थ तस्स कुसला धम्मा न निरुज्झन्तीति? नत्थि.
(क) यस्स कुसला धम्मा न निरुज्झन्ति तस्स अब्याकता धम्मा न निरुज्झित्थाति? निरुज्झित्थ.
(ख) यस्स ¶ वा पन अब्याकता धम्मा ¶ न निरुज्झित्थ तस्स कुसला धम्मा न निरुज्झन्तीति? नत्थि.
१३९. (क) यस्स ¶ अकुसला धम्मा न निरुज्झन्ति तस्स अब्याकता धम्मा न निरुज्झित्थाति? निरुज्झित्थ.
(ख) यस्स वा पन अब्याकता धम्मा न निरुज्झित्थ तस्स अकुसला धम्मा न निरुज्झन्तीति? नत्थि.
(ङ) पच्चनीकओकासो
१४०. यत्थ कुसला धम्मा न निरुज्झन्ति तत्थ अकुसला धम्मा न निरुज्झित्थाति?…पे….
(च) पच्चनीकपुग्गलोकासा
१४१. (क) यस्स यत्थ कुसला धम्मा न निरुज्झन्ति तस्स तत्थ अकुसला धम्मा न निरुज्झित्थाति?
सब्बेसं चित्तस्स उप्पादक्खणे कुसलविप्पयुत्तचित्तस्स भङ्गक्खणे तेसं तत्थ कुसला धम्मा न निरुज्झन्ति, नो च तेसं तत्थ अकुसला धम्मा न निरुज्झित्थ. सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ कुसला च धम्मा न निरुज्झन्ति अकुसला च धम्मा न निरुज्झित्थ.
(ख) यस्स वा पन यत्थ अकुसला धम्मा न निरुज्झित्थ तस्स तत्थ कुसला धम्मा न निरुज्झन्तीति? आमन्ता.
(क) यस्स यत्थ कुसला धम्मा न निरुज्झन्ति तस्स तत्थ अब्याकता धम्मा न निरुज्झित्थाति?
सब्बेसं चित्तस्स उप्पादक्खणे कुसलविप्पयुत्तचित्तस्स भङ्गक्खणे असञ्ञसत्तानं तेसं तत्थ कुसला धम्मा न निरुज्झन्ति, नो च तेसं तत्थ अब्याकता ¶ धम्मा न निरुज्झित्थ. सुद्धावासं उपपज्जन्तानं तेसं तत्थ कुसला च धम्मा न निरुज्झन्ति अब्याकता च धम्मा न निरुज्झित्थ.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न निरुज्झित्थ तस्स तत्थ कुसला धम्मा न ¶ निरुज्झन्तीति? आमन्ता.
१४२. (क) यस्स यत्थ अकुसला धम्मा न निरुज्झन्ति तस्स तत्थ अब्याकता धम्मा न निरुज्झित्थाति?
सब्बेसं चित्तस्स उप्पादक्खणे अकुसलविप्पयुत्तचित्तस्स भङ्गक्खणे असञ्ञसत्तानं तेसं तत्थ अकुसला धम्मा न निरुज्झन्ति, नो च तेसं तत्थ अब्याकता धम्मा न निरुज्झित्थ. सुद्धावासं उपपज्जन्तानं तेसं तत्थ अकुसला च धम्मा न निरुज्झन्ति अब्याकता च धम्मा न निरुज्झित्थ.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न निरुज्झित्थ तस्स तत्थ अकुसला धम्मा न निरुज्झन्तीति? आमन्ता.
(५) पच्चुप्पन्नानागतवारो
(क) अनुलोमपुग्गलो
१४३. (क) यस्स ¶ कुसला धम्मा निरुज्झन्ति तस्स अकुसला धम्मा निरुज्झिस्सन्तीति?
अग्गमग्गस्स भङ्गक्खणे यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स भङ्गक्खणे तेसं कुसला धम्मा निरुज्झन्ति, नो च तेसं अकुसला धम्मा निरुज्झिस्सन्ति. इतरेसं कुसलानं भङ्गक्खणे तेसं कुसला च धम्मा निरुज्झन्ति अकुसला च धम्मा निरुज्झिस्सन्ति.
(ख) यस्स वा पन अकुसला धम्मा निरुज्झिस्सन्ति तस्स कुसला धम्मा निरुज्झन्तीति?
सब्बेसं चित्तस्स उप्पादक्खणे कुसलविप्पयुत्तचित्तस्स भङ्गक्खणे निरोधसमापन्नानं ¶ असञ्ञसत्तानं तेसं अकुसला धम्मा निरुज्झिस्सन्ति, नो च तेसं कुसला धम्मा निरुज्झन्ति. कुसलानं भङ्गक्खणे तेसं अकुसला च धम्मा निरुज्झिस्सन्ति ¶ कुसला च धम्मा निरुज्झन्ति.
(क) यस्स कुसला धम्मा निरुज्झन्ति तस्स अब्याकता धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झिस्सन्ति तस्स कुसला धम्मा निरुज्झन्तीति?
सब्बेसं चित्तस्स उप्पादक्खणे कुसलविप्पयुत्तचित्तस्स भङ्गक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अब्याकता धम्मा निरुज्झिस्सन्ति, नो च तेसं कुसला धम्मा निरुज्झन्ति. कुसलानं भङ्गक्खणे तेसं अब्याकता च धम्मा निरुज्झिस्सन्ति कुसला च धम्मा निरुज्झन्ति.
१४४. (क) यस्स अकुसला धम्मा निरुज्झन्ति तस्स अब्याकता धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झिस्सन्ति तस्स अकुसला धम्मा निरुज्झन्तीति?
सब्बेसं चित्तस्स उप्पादक्खणे अकुसलविप्पयुत्तचित्तस्स भङ्गक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अब्याकता धम्मा निरुज्झिस्सन्ति, नो च तेसं अकुसला धम्मा निरुज्झन्ति. अकुसलानं भङ्गक्खणे तेसं अब्याकता च धम्मा निरुज्झिस्सन्ति अकुसला च धम्मा निरुज्झन्ति.
(ख) अनुलोमओकासो
१४५. यत्थ कुसला धम्मा निरुज्झन्ति तत्थ अकुसला धम्मा निरुज्झिस्सन्तीति?…पे….
(ग) अनुलोमपुग्गलोकासा
१४६. (क) यस्स ¶ ¶ यत्थ कुसला धम्मा निरुज्झन्ति तस्स तत्थ अकुसला धम्मा निरुज्झिस्सन्तीति?
अग्गमग्गस्स भङ्गक्खणे यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स भङ्गक्खणे तेसं तत्थ कुसला धम्मा निरुज्झन्ति, नो च तेसं तत्थ अकुसला धम्मा ¶ निरुज्झिस्सन्ति. इतरेसं कुसलानं भङ्गक्खणे तेसं तत्थ कुसला च धम्मा निरुज्झन्ति अकुसला च धम्मा निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अकुसला धम्मा निरुज्झिस्सन्ति तस्स तत्थ कुसला धम्मा निरुज्झन्तीति?
सब्बेसं चित्तस्स उप्पादक्खणे कुसलविप्पयुत्तचित्तस्स भङ्गक्खणे तेसं तत्थ अकुसला धम्मा निरुज्झिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा निरुज्झन्ति. कुसलानं भङ्गक्खणे तेसं तत्थ अकुसला च धम्मा निरुज्झिस्सन्ति कुसला च धम्मा निरुज्झन्ति.
(क) यस्स यत्थ कुसला धम्मा निरुज्झन्ति तस्स तत्थ अब्याकता धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झिस्सन्ति तस्स तत्थ कुसला धम्मा निरुज्झन्तीति?
सब्बेसं चित्तस्स उप्पादक्खणे कुसलविप्पयुत्तचित्तस्स भङ्गक्खणे असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा निरुज्झिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा निरुज्झन्ति. कुसलानं भङ्गक्खणे तेसं तत्थ अब्याकता च धम्मा निरुज्झिस्सन्ति कुसला च धम्मा निरुज्झन्ति.
१४७. (क) यस्स यत्थ अकुसला धम्मा निरुज्झन्ति तस्स तत्थ अब्याकता धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झिस्सन्ति तस्स तत्थ अकुसला धम्मा निरुज्झन्तीति?
सब्बेसं ¶ चित्तस्स उप्पादक्खणे अकुसलविप्पयुत्तचित्तस्स भङ्गक्खणे ¶ असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा निरुज्झिस्सन्ति, नो च तेसं तत्थ अकुसला धम्मा निरुज्झन्ति. अकुसलानं भङ्गक्खणे तेसं तत्थ अब्याकता च धम्मा निरुज्झिस्सन्ति अकुसला च धम्मा निरुज्झन्ति.
(घ) पच्चनीकपुग्गलो
१४८. (क) यस्स कुसला धम्मा न निरुज्झन्ति तस्स अकुसला धम्मा न निरुज्झिस्सन्तीति?
सब्बेसं चित्तस्स उप्पादक्खणे कुसलविप्पयुत्तचित्तस्स भङ्गक्खणे ¶ निरोधसमापन्नानं असञ्ञसत्तानं तेसं कुसला धम्मा न निरुज्झन्ति, नो च तेसं अकुसला धम्मा न निरुज्झिस्सन्ति. अग्गमग्गस्स उप्पादक्खणे अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स उप्पादक्खणे तेसं कुसला च धम्मा न निरुज्झन्ति अकुसला च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स वा पन अकुसला धम्मा न निरुज्झिस्सन्ति तस्स कुसला धम्मा न निरुज्झन्तीति?
अग्गमग्गस्स भङ्गक्खणे यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स भङ्गक्खणे तेसं अकुसला धम्मा न निरुज्झिस्सन्ति, नो च तेसं कुसला धम्मा न निरुज्झन्ति. अग्गमग्गस्स उप्पादक्खणे अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स उप्पादक्खणे तेसं अकुसला च धम्मा न निरुज्झिस्सन्ति कुसला च धम्मा न निरुज्झन्ति.
(क) यस्स कुसला धम्मा न निरुज्झन्ति तस्स अब्याकता धम्मा न निरुज्झिस्सन्तीति?
सब्बेसं चित्तस्स उप्पादक्खणे कुसलविप्पयुत्तचित्तस्स ¶ भङ्गक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं कुसला धम्मा न निरुज्झन्ति, नो च तेसं अब्याकता धम्मा न निरुज्झिस्सन्ति. पच्छिमचित्तस्स भङ्गक्खणे तेसं ¶ कुसला च धम्मा न निरुज्झन्ति अब्याकता च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स वा पन अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स कुसला धम्मा न निरुज्झन्तीति? आमन्ता.
१४९. (क) यस्स अकुसला धम्मा न निरुज्झन्ति तस्स अब्याकता धम्मा न निरुज्झिस्सन्तीति?
सब्बेसं चित्तस्स उप्पादक्खणे अकुसलविप्पयुत्तचित्तस्स भङ्गक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अकुसला धम्मा न निरुज्झन्ति, नो च तेसं अब्याकता धम्मा न निरुज्झिस्सन्ति. पच्छिमचित्तस्स भङ्गक्खणे तेसं अकुसला च धम्मा न निरुज्झन्ति अब्याकता च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स वा पन अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स अकुसला धम्मा न निरुज्झन्तीति? आमन्ता.
(ङ) पच्चनीकओकासो
१५०. यत्थ कुसला धम्मा न निरुज्झन्ति तत्थ अकुसला धम्मा न निरुज्झिस्सन्तीति?…पे….
(च) पच्चनीकपुग्गलोकासा
१५१. (क) यस्स ¶ यत्थ कुसला धम्मा न निरुज्झन्ति तस्स तत्थ अकुसला धम्मा न निरुज्झिस्सन्तीति?
सब्बेसं चित्तस्स उप्पादक्खणे कुसलविप्पयुत्तचित्तस्स भङ्गक्खणे तेसं तत्थ कुसला धम्मा न निरुज्झन्ति, नो च तेसं तत्थ अकुसला धम्मा न निरुज्झिस्सन्ति. अग्गमग्गस्स उप्पादक्खणे अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति ¶ तस्स चित्तस्स उप्पादक्खणे असञ्ञसत्तानं ¶ तेसं तत्थ कुसला च धम्मा न निरुज्झन्ति अकुसला च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अकुसला धम्मा न निरुज्झिस्सन्ति तस्स तत्थ कुसला धम्मा न निरुज्झन्तीति?
अग्गमग्गस्स भङ्गक्खणे यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स भङ्गक्खणे तेसं तत्थ अकुसला धम्मा न निरुज्झिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा न निरुज्झन्ति. अग्गमग्गस्स उप्पादक्खणे अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स उप्पादक्खणे असञ्ञसत्तानं तेसं तत्थ अकुसला च धम्मा न निरुज्झिस्सन्ति कुसला च धम्मा न निरुज्झन्ति.
(क) यस्स यत्थ कुसला धम्मा न निरुज्झन्ति तस्स तत्थ अब्याकता धम्मा न निरुज्झिस्सन्तीति?
सब्बेसं चित्तस्स उप्पादक्खणे कुसलविप्पयुत्तचित्तस्स भङ्गक्खणे असञ्ञसत्तानं तेसं तत्थ कुसला धम्मा न निरुज्झन्ति, नो च तेसं तत्थ अब्याकता धम्मा न निरुज्झिस्सन्ति. पच्छिमचित्तस्स भङ्गक्खणे तेसं तत्थ कुसला च धम्मा न निरुज्झन्ति अब्याकता च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स तत्थ कुसला धम्मा न निरुज्झन्तीति? आमन्ता.
१५२. (क) यस्स यत्थ अकुसला धम्मा न निरुज्झन्ति तस्स तत्थ अब्याकता धम्मा न निरुज्झिस्सन्तीति?
सब्बेसं चित्तस्स उप्पादक्खणे अकुसलविप्पयुत्तचित्तस्स ¶ भङ्गक्खणे असञ्ञसत्तानं तेसं तत्थ अकुसला धम्मा न निरुज्झन्ति, नो च तेसं तत्थ अब्याकता धम्मा न निरुज्झिस्सन्ति. पच्छिमचित्तस्स भङ्गक्खणे तेसं तत्थ अकुसला च धम्मा न निरुज्झन्ति अब्याकता च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स तत्थ अकुसला धम्मा न निरुज्झन्तीति? आमन्ता.
(६) अतीतानागतवारो
(क) अनुलोमपुग्गलो
१५३. (क) यस्स ¶ ¶ कुसला धम्मा निरुज्झित्थ तस्स अकुसला धम्मा निरुज्झिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं कुसला धम्मा निरुज्झित्थ, नो च तेसं अकुसला धम्मा निरुज्झिस्सन्ति. इतरेसं तेसं कुसला च धम्मा निरुज्झित्थ अकुसला च धम्मा निरुज्झिस्सन्ति.
(ख) यस्स वा पन अकुसला धम्मा निरुज्झिस्सन्ति तस्स कुसला धम्मा निरुज्झित्थाति? आमन्ता.
(क) यस्स कुसला धम्मा निरुज्झित्थ तस्स अब्याकता धम्मा निरुज्झिस्सन्तीति?
पच्छिमचित्तस्स भङ्गक्खणे तेसं कुसला धम्मा निरुज्झित्थ, नो च तेसं अब्याकता धम्मा निरुज्झिस्सन्ति. इतरेसं तेसं कुसला च धम्मा निरुज्झित्थ अब्याकता च धम्मा निरुज्झिस्सन्ति.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झिस्सन्ति तस्स कुसला धम्मा निरुज्झित्थाति? आमन्ता.
१५४. (क) यस्स ¶ अकुसला धम्मा निरुज्झित्थ तस्स अब्याकता धम्मा निरुज्झिस्सन्तीति?
पच्छिमचित्तस्स भङ्गक्खणे तेसं अकुसला धम्मा निरुज्झित्थ, नो च तेसं अब्याकता धम्मा निरुज्झिस्सन्ति. इतरेसं तेसं अकुसला च धम्मा निरुज्झित्थ अब्याकता च धम्मा निरुज्झिस्सन्ति.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झिस्सन्ति तस्स अकुसला धम्मा निरुज्झित्थाति? आमन्ता.
(ख) अनुलोमओकासो
१५५. यत्थ ¶ कुसला धम्मा निरुज्झित्थ तत्थ अकुसला धम्मा निरुज्झिस्सन्तीति?…पे….
(ग) अनुलोमपुग्गलोकासा
१५६. (क) यस्स यत्थ कुसला धम्मा निरुज्झित्थ तस्स तत्थ अकुसला धम्मा निरुज्झिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं तत्थ कुसला धम्मा निरुज्झित्थ, नो च तेसं तत्थ अकुसला धम्मा निरुज्झिस्सन्ति. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ कुसला च धम्मा निरुज्झित्थ अकुसला च धम्मा निरुज्झिस्सन्ति.
(ख) यस्स ¶ वा पन यत्थ अकुसला धम्मा निरुज्झिस्सन्ति तस्स तत्थ कुसला धम्मा निरुज्झित्थाति?
सुद्धावासानं दुतिये चित्ते वत्तमाने तेसं तत्थ अकुसला धम्मा निरुज्झिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा निरुज्झित्थ. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अकुसला च धम्मा निरुज्झिस्सन्ति कुसला च धम्मा निरुज्झित्थ.
(क) यस्स यत्थ कुसला धम्मा निरुज्झित्थ तस्स तत्थ अब्याकता धम्मा निरुज्झिस्सन्तीति?
पच्छिमचित्तस्स भङ्गक्खणे तेसं ¶ तत्थ कुसला धम्मा निरुज्झित्थ, नो च तेसं तत्थ अब्याकता धम्मा निरुज्झिस्सन्ति. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ कुसला च धम्मा निरुज्झित्थ अब्याकता च धम्मा निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झिस्सन्ति तस्स तत्थ कुसला धम्मा निरुज्झित्थाति?
सुद्धावासानं ¶ दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा निरुज्झिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा निरुज्झित्थ. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अब्याकता च धम्मा निरुज्झिस्सन्ति कुसला च धम्मा निरुज्झित्थ.
१५७. (क) यस्स यत्थ अकुसला धम्मा निरुज्झित्थ तस्स तत्थ अब्याकता धम्मा निरुज्झिस्सन्तीति?
पच्छिमचित्तस्स भङ्गक्खणे तेसं तत्थ अकुसला धम्मा निरुज्झित्थ, नो च तेसं तत्थ अब्याकता धम्मा निरुज्झिस्सन्ति. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अकुसला च धम्मा निरुज्झित्थ अब्याकता च धम्मा निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झिस्सन्ति तस्स तत्थ अकुसला धम्मा निरुज्झित्थाति?
सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा निरुज्झिस्सन्ति, नो च तेसं तत्थ अकुसला धम्मा निरुज्झित्थ. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अब्याकता च धम्मा निरुज्झिस्सन्ति अकुसला च धम्मा निरुज्झित्थ.
(घ) पच्चनीकपुग्गलो
१५८. (क) यस्स ¶ कुसला धम्मा न निरुज्झित्थ तस्स अकुसला धम्मा न निरुज्झिस्सन्तीति? नत्थि.
(ख) यस्स वा पन अकुसला धम्मा न निरुज्झिस्सन्ति तस्स कुसला धम्मा न निरुज्झित्थाति? निरुज्झित्थ.
(क) यस्स ¶ कुसला धम्मा न निरुज्झित्थ तस्स अब्याकता धम्मा न निरुज्झिस्सन्तीति? नत्थि.
(ख) यस्स वा पन अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स कुसला धम्मा न निरुज्झित्थाति? निरुज्झित्थ.
१५९. (क) यस्स ¶ अकुसला धम्मा न निरुज्झित्थ तस्स अब्याकता धम्मा न निरुज्झिस्सन्तीति? नत्थि.
(ख) यस्स वा पन अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स अकुसला धम्मा न निरुज्झित्थाति? निरुज्झित्थ.
(ङ) पच्चनीकओकासो
१६०. यत्थ कुसला धम्मा न निरुज्झित्थ तत्थ अकुसला धम्मा न निरुज्झिस्सन्तीति?…पे….
(च) पच्चनीकपुग्गलोकासा
१६१. (क) यस्स यत्थ कुसला धम्मा न निरुज्झित्थ तस्स तत्थ अकुसला धम्मा न निरुज्झिस्सन्तीति?
सुद्धावासानं दुतिये चित्ते वत्तमाने तेसं तत्थ कुसला धम्मा न निरुज्झित्थ, नो च तेसं तत्थ अकुसला धम्मा न निरुज्झिस्सन्ति. असञ्ञसत्तानं तेसं तत्थ कुसला च धम्मा न निरुज्झित्थ अकुसला च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अकुसला धम्मा न निरुज्झिस्सन्ति तस्स तत्थ कुसला धम्मा न निरुज्झित्थाति?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं तत्थ अकुसला धम्मा न निरुज्झिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा न निरुज्झित्थ. असञ्ञसत्तानं तेसं तत्थ अकुसला च धम्मा न निरुज्झिस्सन्ति कुसला च धम्मा न निरुज्झित्थ.
(क) यस्स ¶ यत्थ कुसला धम्मा न निरुज्झित्थ तस्स तत्थ अब्याकता धम्मा न निरुज्झिस्सन्तीति? निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स तत्थ कुसला धम्मा न निरुज्झित्थाति? निरुज्झित्थ.
१६२. (क) यस्स यत्थ अकुसला धम्मा न निरुज्झित्थ तस्स तत्थ अब्याकता धम्मा न निरुज्झिस्सन्तीति? निरुज्झिस्सन्ति.
(ख) यस्स ¶ वा पन यत्थ अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स तत्थ अकुसला धम्मा न निरुज्झित्थाति? निरुज्झित्थ.
निरोधवारो.
३. उप्पादनिरोधवारो
(१) पच्चुप्पन्नवारो
(क) अनुलोमपुग्गलो
१६३. (क) यस्स ¶ कुसला धम्मा उप्पज्जन्ति तस्स अकुसला धम्मा निरुज्झन्तीति? नो.
(ख) यस्स वा पन अकुसला धम्मा निरुज्झन्ति तस्स कुसला धम्मा उप्पज्जन्तीति? नो.
(क) यस्स कुसला धम्मा उप्पज्जन्ति तस्स अब्याकता धम्मा निरुज्झन्तीति? नो.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झन्ति तस्स कुसला धम्मा उप्पज्जन्तीति? नो.
१६४. (क) यस्स अकुसला धम्मा उप्पज्जन्ति तस्स अब्याकता धम्मा निरुज्झन्तीति? नो.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झन्ति तस्स अकुसला धम्मा उप्पज्जन्तीति? नो.
(ख) अनुलोमओकासो
१६५. (क) यत्थ ¶ कुसला धम्मा उप्पज्जन्ति तत्थ अकुसला धम्मा निरुज्झन्तीति? आमन्ता.
(ख) यत्थ वा पन अकुसला धम्मा निरुज्झन्ति तत्थ ¶ कुसला धम्मा उप्पज्जन्तीति? आमन्ता.
(क) यत्थ कुसला धम्मा उप्पज्जन्ति तत्थ अब्याकता धम्मा निरुज्झन्तीति? आमन्ता.
(ख) यत्थ वा पन अब्याकता धम्मा निरुज्झन्ति तत्थ कुसला धम्मा उप्पज्जन्तीति?
असञ्ञसत्ते तत्थ अब्याकता धम्मा निरुज्झन्ति, नो च तत्थ कुसला धम्मा उप्पज्जन्ति. चतुवोकारे पञ्चवोकारे तत्थ अब्याकता च धम्मा निरुज्झन्ति कुसला च धम्मा उप्पज्जन्ति.
१६६. (क) यत्थ अकुसला धम्मा उप्पज्जन्ति तत्थ अब्याकता धम्मा निरुज्झन्तीति? आमन्ता.
(ख) यत्थ वा पन अब्याकता धम्मा निरुज्झन्ति तत्थ अकुसला धम्मा उप्पज्जन्तीति?
असञ्ञसत्ते तत्थ अब्याकता धम्मा निरुज्झन्ति, नो च तत्थ अकुसला धम्मा उप्पज्जन्ति. चतुवोकारे पञ्चवोकारे तत्थ अब्याकता च धम्मा निरुज्झन्ति अकुसला च धम्मा उप्पज्जन्ति.
(ग) अनुलोमपुग्गलोकासा
१६७. (क) यस्स ¶ यत्थ कुसला धम्मा उप्पज्जन्ति तस्स तत्थ अकुसला धम्मा निरुज्झन्तीति? नो.
(ख) यस्स वा पन यत्थ अकुसला धम्मा निरुज्झन्ति तस्स तत्थ कुसला धम्मा उप्पज्जन्तीति? नो.
(क) यस्स ¶ यत्थ कुसला धम्मा उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा निरुज्झन्तीति? नो.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झन्ति तस्स तत्थ कुसला धम्मा उप्पज्जन्तीति? नो.
१६८. (क) यस्स ¶ यत्थ अकुसला धम्मा उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा निरुज्झन्तीति? नो.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झन्ति तस्स तत्थ अकुसला धम्मा उप्पज्जन्तीति? नो.
(घ) पच्चनीकपुग्गलो
१६९. (क) यस्स कुसला धम्मा न उप्पज्जन्ति तस्स अकुसला धम्मा न निरुज्झन्तीति?
अकुसलानं भङ्गक्खणे तेसं कुसला धम्मा न उप्पज्जन्ति, नो च तेसं अकुसला धम्मा न निरुज्झन्ति. कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे अकुसलविप्पयुत्तचित्तस्स भङ्गक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं कुसला च धम्मा न उप्पज्जन्ति अकुसला च धम्मा न निरुज्झन्ति.
(ख) यस्स वा पन अकुसला धम्मा न निरुज्झन्ति तस्स कुसला धम्मा न उप्पज्जन्तीति?
कुसलानं उप्पादक्खणे तेसं अकुसला धम्मा न निरुज्झन्ति, नो च तेसं कुसला धम्मा न उप्पज्जन्ति. अकुसलविप्पयुत्तचित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अकुसला च धम्मा न निरुज्झन्ति कुसला च धम्मा न उप्पज्जन्ति.
(क) यस्स कुसला धम्मा न उप्पज्जन्ति तस्स अब्याकता धम्मा न निरुज्झन्तीति?
सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे तेसं कुसला धम्मा न उप्पज्जन्ति, नो च तेसं अब्याकता धम्मा न निरुज्झन्ति. सब्बेसं उपपज्जन्तानं पवत्ते कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे अरूपे कुसलाकुसलानं ¶ भङ्गक्खणे तेसं कुसला ¶ च धम्मा न उप्पज्जन्ति अब्याकता च धम्मा न निरुज्झन्ति.
(ख) यस्स वा पन अब्याकता धम्मा न निरुज्झन्ति तस्स कुसला धम्मा न उप्पज्जन्तीति?
कुसलानं उप्पादक्खणे तेसं अब्याकता ¶ धम्मा न निरुज्झन्ति, नो च तेसं कुसला धम्मा न उप्पज्जन्ति. सब्बेसं उपपज्जन्तानं पवत्ते कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे अरूपे कुसलाकुसलानं भङ्गक्खणे तेसं अब्याकता च धम्मा न निरुज्झन्ति कुसला च धम्मा न उप्पज्जन्ति.
१७०. (क) यस्स अकुसला धम्मा न उप्पज्जन्ति तस्स अब्याकता धम्मा न निरुज्झन्तीति?
सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे तेसं अकुसला धम्मा न उप्पज्जन्ति, नो च तेसं अब्याकता धम्मा न निरुज्झन्ति. सब्बेसं उपपज्जन्तानं पवत्ते अकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे अरूपे कुसलाकुसलानं भङ्गक्खणे तेसं अकुसला च धम्मा न उप्पज्जन्ति अब्याकता च धम्मा न निरुज्झन्ति.
(ख) यस्स वा पन अब्याकता धम्मा न निरुज्झन्ति तस्स अकुसला धम्मा न उप्पज्जन्तीति?
अकुसलानं उप्पादक्खणे तेसं अब्याकता धम्मा न निरुज्झन्ति, नो च तेसं अकुसला धम्मा न उप्पज्जन्ति. सब्बेसं उपपज्जन्तानं पवत्ते अकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे अरूपे कुसलाकुसलानं भङ्गक्खणे तेसं अब्याकता च धम्मा न निरुज्झन्ति अकुसला च धम्मा न उप्पज्जन्ति.
(ङ) पच्चनीकओकासो
१७१. (क) यत्थ कुसला धम्मा न उप्पज्जन्ति तत्थ अकुसला धम्मा न ¶ निरुज्झन्तीति? आमन्ता.
(ख) यत्थ ¶ वा पन अकुसला धम्मा न निरुज्झन्ति तत्थ कुसला धम्मा न उप्पज्जन्तीति? आमन्ता.
(क) यत्थ कुसला धम्मा न उप्पज्जन्ति तत्थ अब्याकता धम्मा न निरुज्झन्तीति? निरुज्झन्ति.
(ख) यत्थ वा पन अब्याकता धम्मा न निरुज्झन्ति तत्थ कुसला धम्मा न उप्पज्जन्तीति? नत्थि.
१७२. (क) यत्थ अकुसला धम्मा न उप्पज्जन्ति तत्थ अब्याकता धम्मा न निरुज्झन्तीति? निरुज्झन्ति.
(ख) यत्थ वा पन अब्याकता धम्मा न निरुज्झन्ति तत्थ अकुसला धम्मा न उप्पज्जन्तीति? नत्थि.
(च) पच्चनीकपुग्गलोकासा
१७३. (क) यस्स यत्थ कुसला धम्मा न उप्पज्जन्ति तस्स तत्थ अकुसला धम्मा न निरुज्झन्तीति?
अकुसलानं भङ्गक्खणे तेसं तत्थ कुसला धम्मा न उप्पज्जन्ति ¶ , नो च तेसं तत्थ अकुसला धम्मा न निरुज्झन्ति. कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे अकुसलविप्पयुत्तचित्तस्स भङ्गक्खणे असञ्ञसत्तानं तेसं तत्थ कुसला च धम्मा न उप्पज्जन्ति अकुसला च धम्मा न निरुज्झन्ति.
(ख) यस्स वा पन यत्थ अकुसला धम्मा न निरुज्झन्ति तस्स तत्थ कुसला धम्मा न उप्पज्जन्तीति?
कुसलानं उप्पादक्खणे तेसं तत्थ अकुसला धम्मा न निरुज्झन्ति, नो च तेसं तत्थ कुसला धम्मा न उप्पज्जन्ति. अकुसलविप्पयुत्तचित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे असञ्ञसत्तानं तेसं तत्थ अकुसला च धम्मा न निरुज्झन्ति कुसला च धम्मा न उप्पज्जन्ति.
(क) यस्स ¶ यत्थ कुसला धम्मा न उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा न निरुज्झन्तीति?
सब्बेसं ¶ चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे तेसं तत्थ कुसला धम्मा न उप्पज्जन्ति, नो च तेसं तत्थ अब्याकता धम्मा न निरुज्झन्ति. सब्बेसं उपपज्जन्तानं पवत्ते कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे अरूपे कुसलाकुसलानं भङ्गक्खणे तेसं तत्थ कुसला च धम्मा न उप्पज्जन्ति अब्याकता च धम्मा न निरुज्झन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न निरुज्झन्ति तस्स तत्थ कुसला धम्मा न उप्पज्जन्तीति?
कुसलानं उप्पादक्खणे तेसं तत्थ अब्याकता धम्मा न निरुज्झन्ति, नो च तेसं तत्थ कुसला धम्मा न उप्पज्जन्ति. सब्बेसं उपपज्जन्तानं पवत्ते कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे अरूपे कुसलाकुसलानं भङ्गक्खणे तेसं तत्थ अब्याकता च धम्मा न निरुज्झन्ति कुसला च धम्मा न उप्पज्जन्ति.
१७४. (क) यस्स यत्थ अकुसला धम्मा न उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा न निरुज्झन्तीति?
सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे तेसं तत्थ अकुसला धम्मा न उप्पज्जन्ति, नो च तेसं तत्थ अब्याकता धम्मा न निरुज्झन्ति. सब्बेसं उपपज्जन्तानं पवत्ते अकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे अरूपे कुसलाकुसलानं भङ्गक्खणे तेसं तत्थ अकुसला च धम्मा न उप्पज्जन्ति अब्याकता च धम्मा न निरुज्झन्ति.
(ख) यस्स वा पन यत्थ ¶ अब्याकता धम्मा न निरुज्झन्ति तस्स तत्थ अकुसला धम्मा न उप्पज्जन्तीति?
अकुसलानं उप्पादक्खणे तेसं तत्थ अब्याकता धम्मा न निरुज्झन्ति, नो च तेसं तत्थ अकुसला धम्मा न उप्पज्जन्ति. सब्बेसं उपपज्जन्तानं पवत्ते अकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे अरूपे कुसलाकुसलानं ¶ भङ्गक्खणे तेसं तत्थ अब्याकता च धम्मा न निरुज्झन्ति अकुसला च धम्मा न उप्पज्जन्ति.
(२) अतीतवारो
(क) अनुलोमपुग्गलो
१७५. (क) यस्स ¶ कुसला धम्मा उप्पज्जित्थ तस्स अकुसला धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन अकुसला धम्मा निरुज्झित्थ तस्स कुसला धम्मा उप्पज्जित्थाति? आमन्ता.
(क) यस्स कुसला धम्मा उप्पज्जित्थ तस्स अब्याकता धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झित्थ तस्स कुसला धम्मा उप्पज्जित्थाति? आमन्ता.
१७६. (क) यस्स अकुसला धम्मा उप्पज्जित्थ तस्स अब्याकता धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झित्थ तस्स अकुसला धम्मा उप्पज्जित्थाति? आमन्ता.
(ख) अनुलोमओकासो
१७७. (क) यत्थ कुसला धम्मा उप्पज्जित्थ तत्थ अकुसला धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यत्थ वा पन अकुसला धम्मा निरुज्झित्थ तत्थ कुसला धम्मा उप्पज्जित्थाति? आमन्ता.
(क) यत्थ कुसला धम्मा उप्पज्जित्थ तत्थ अब्याकता धम्मा ¶ निरुज्झित्थाति? आमन्ता.
(ख) यत्थ वा पन अब्याकता धम्मा निरुज्झित्थ तत्थ कुसला धम्मा उप्पज्जित्थाति?
असञ्ञसत्ते तत्थ अब्याकता धम्मा निरुज्झित्थ, नो च तत्थ कुसला धम्मा उप्पज्जित्थ. चतुवोकारे पञ्चवोकारे तत्थ अब्याकता च धम्मा निरुज्झित्थ कुसला च धम्मा उप्पज्जित्थ.
१७८. (क) यत्थ ¶ अकुसला धम्मा उप्पज्जित्थ तत्थ अब्याकता धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यत्थ वा पन अब्याकता धम्मा निरुज्झित्थ तत्थ अकुसला धम्मा उप्पज्जित्थाति?
असञ्ञसत्ते तत्थ अब्याकता धम्मा निरुज्झित्थ, नो च तत्थ अकुसला धम्मा उप्पज्जित्थ. चतुवोकारे पञ्चवोकारे ¶ तत्थ अब्याकता च धम्मा निरुज्झित्थ अकुसला च धम्मा उप्पज्जित्थ.
(ग) अनुलोमपुग्गलोकासा
१७९. (क) यस्स यत्थ कुसला धम्मा उप्पज्जित्थ तस्स तत्थ अकुसला धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन यत्थ अकुसला धम्मा निरुज्झित्थ तस्स तत्थ कुसला धम्मा उप्पज्जित्थाति?
सुद्धावासानं दुतिये अकुसले चित्ते वत्तमाने तेसं तत्थ अकुसला धम्मा निरुज्झित्थ, नो च तेसं तत्थ कुसला धम्मा उप्पज्जित्थ. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अकुसला च धम्मा निरुज्झित्थ कुसला च धम्मा उप्पज्जित्थ.
(क) यस्स यत्थ कुसला धम्मा उप्पज्जित्थ तस्स तत्थ अब्याकता धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता ¶ धम्मा निरुज्झित्थ तस्स तत्थ कुसला धम्मा उप्पज्जित्थाति?
सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा निरुज्झित्थ, नो च तेसं तत्थ कुसला धम्मा उप्पज्जित्थ. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अब्याकता च धम्मा निरुज्झित्थ कुसला च धम्मा उप्पज्जित्थ.
१८०. (क) यस्स ¶ यत्थ अकुसला धम्मा उप्पज्जित्थ तस्स तत्थ अब्याकता धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झित्थ तस्स तत्थ अकुसला धम्मा उप्पज्जित्थाति?
सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा निरुज्झित्थ, नो च तेसं तत्थ अकुसला धम्मा उप्पज्जित्थ. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अब्याकता च धम्मा निरुज्झित्थ अकुसला च धम्मा उप्पज्जित्थ.
(घ) पच्चनीकपुग्गलो
१८१. (क) यस्स कुसला धम्मा न उप्पज्जित्थ तस्स अकुसला धम्मा न निरुज्झित्थाति? नत्थि.
(ख) यस्स वा पन अकुसला धम्मा न निरुज्झित्थ तस्स कुसला धम्मा न उप्पज्जित्थाति? नत्थि.
(क) यस्स ¶ कुसला धम्मा न उप्पज्जित्थ तस्स अब्याकता धम्मा न निरुज्झित्थाति? नत्थि.
(ख) यस्स वा पन अब्याकता धम्मा न निरुज्झित्थ तस्स कुसला धम्मा न उप्पज्जित्थाति? नत्थि.
१८२. (क) यस्स अकुसला धम्मा न उप्पज्जित्थ तस्स अब्याकता धम्मा न निरुज्झित्थाति? नत्थि.
(ख) यस्स वा पन अब्याकता धम्मा न ¶ निरुज्झित्थ तस्स अकुसला धम्मा न उप्पज्जित्थाति? नत्थि.
(ङ) पच्चनीकओकासो
१८३. (क) यत्थ कुसला धम्मा न उप्पज्जित्थ तत्थ अकुसला धम्मा न निरुज्झित्थाति? आमन्ता.
(ख) यत्थ ¶ वा पन अकुसला धम्मा न निरुज्झित्थ तत्थ कुसला धम्मा न उप्पज्जित्थाति? आमन्ता.
(क) यत्थ कुसला धम्मा न उप्पज्जित्थ तत्थ अब्याकता धम्मा न निरुज्झित्थाति? निरुज्झित्थ.
(ख) यत्थ वा पन अब्याकता धम्मा न निरुज्झित्थ तत्थ कुसला धम्मा न उप्पज्जित्थाति? नत्थि.
१८४. (क) यत्थ अकुसला धम्मा न उप्पज्जित्थ तत्थ अब्याकता धम्मा न निरुज्झित्थाति? निरुज्झित्थ.
(ख) यत्थ वा पन अब्याकता धम्मा न निरुज्झित्थ तत्थ अकुसला धम्मा न उप्पज्जित्थाति? नत्थि.
(च) पच्चनीकपुग्गलोकासा
१८५. (क) यस्स यत्थ कुसला धम्मा न उप्पज्जित्थ तस्स तत्थ अकुसला धम्मा न निरुज्झित्थाति?
सुद्धावासानं दुतिये अकुसले चित्ते वत्तमाने तेसं तत्थ कुसला धम्मा न उप्पज्जित्थ, नो च तेसं तत्थ अकुसला धम्मा न निरुज्झित्थ. सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ कुसला च धम्मा न उप्पज्जित्थ अकुसला च धम्मा न निरुज्झित्थ.
(ख) यस्स वा पन यत्थ अकुसला धम्मा न निरुज्झित्थ तस्स तत्थ कुसला धम्मा न उप्पज्जित्थाति? आमन्ता.
(क) यस्स यत्थ कुसला धम्मा न उप्पज्जित्थ तस्स तत्थ अब्याकता धम्मा न निरुज्झित्थाति?
सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ कुसला धम्मा न उप्पज्जित्थ, नो ¶ च तेसं तत्थ अब्याकता धम्मा ¶ न निरुज्झित्थ. सुद्धावासं उपपज्जन्तानं तेसं तत्थ कुसला च धम्मा न उप्पज्जित्थ अब्याकता च धम्मा न निरुज्झित्थ.
(ख) यस्स ¶ वा पन यत्थ अब्याकता धम्मा न निरुज्झित्थ तस्स तत्थ कुसला धम्मा न उप्पज्जित्थाति? आमन्ता.
१८६. (क) यस्स यत्थ अकुसला धम्मा न उप्पज्जित्थ तस्स तत्थ अब्याकता धम्मा न निरुज्झित्थाति?
सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ अकुसला धम्मा न उप्पज्जित्थ, नो च तेसं तत्थ अब्याकता धम्मा न निरुज्झित्थ. सुद्धावासं उपपज्जन्तानं तेसं तत्थ अकुसला च धम्मा न उप्पज्जित्थ अब्याकता च धम्मा न निरुज्झित्थ.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न निरुज्झित्थ तस्स तत्थ अकुसला धम्मा न उप्पज्जित्थाति? आमन्ता.
(३) अनागतवारो
(क) अनुलोमपुग्गलो
१८७. (क) यस्स कुसला धम्मा उप्पज्जिस्सन्ति तस्स अकुसला धम्मा निरुज्झिस्सन्तीति?
यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं कुसला धम्मा उप्पज्जिस्सन्ति, नो च तेसं अकुसला धम्मा निरुज्झिस्सन्ति. इतरेसं तेसं कुसला च धम्मा उप्पज्जिस्सन्ति अकुसला च धम्मा निरुज्झिस्सन्ति.
(ख) यस्स वा पन अकुसला धम्मा निरुज्झिस्सन्ति तस्स कुसला धम्मा उप्पज्जिस्सन्तीति? आमन्ता.
(क) यस्स कुसला धम्मा उप्पज्जिस्सन्ति तस्स अब्याकता धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा ¶ निरुज्झिस्सन्ति तस्स कुसला धम्मा उप्पज्जिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं तेसं अब्याकता धम्मा निरुज्झिस्सन्ति, नो च तेसं कुसला धम्मा उप्पज्जिस्सन्ति. इतरेसं तेसं अब्याकता च धम्मा निरुज्झिस्सन्ति कुसला च धम्मा उप्पज्जिस्सन्ति.
१८८. (क) यस्स ¶ अकुसला धम्मा उप्पज्जिस्सन्ति तस्स अब्याकता धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झिस्सन्ति तस्स अकुसला धम्मा उप्पज्जिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं अब्याकता धम्मा निरुज्झिस्सन्ति ¶ , नो च तेसं अकुसला धम्मा उप्पज्जिस्सन्ति. इतरेसं तेसं अब्याकता च धम्मा निरुज्झिस्सन्ति अकुसला च धम्मा उप्पज्जिस्सन्ति.
(ख) अनुलोमओकासो
१८९. (क) यत्थ कुसला धम्मा उप्पज्जिस्सन्ति तत्थ अकुसला धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(ख) यत्थ वा पन अकुसला धम्मा निरुज्झिस्सन्ति तत्थ कुसला धम्मा उप्पज्जिस्सन्तीति? आमन्ता.
(क) यत्थ कुसला धम्मा उप्पज्जिस्सन्ति तत्थ अब्याकता धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(ख) यत्थ वा पन अब्याकता धम्मा निरुज्झिस्सन्ति तत्थ कुसला धम्मा उप्पज्जिस्सन्तीति?
असञ्ञसत्ते तत्थ अब्याकता धम्मा निरुज्झिस्सन्ति, नो च तत्थ कुसला धम्मा उप्पज्जिस्सन्ति. चतुवोकारे पञ्चवोकारे तत्थ अब्याकता च धम्मा निरुज्झिस्सन्ति कुसला च धम्मा उप्पज्जिस्सन्ति.
१९०. (क) यत्थ ¶ अकुसला धम्मा उप्पज्जिस्सन्ति तत्थ अब्याकता धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(ख) यत्थ वा पन अब्याकता धम्मा निरुज्झिस्सन्ति तत्थ अकुसला धम्मा उप्पज्जिस्सन्तीति?
असञ्ञसत्ते तत्थ अब्याकता धम्मा निरुज्झिस्सन्ति, नो च तत्थ अकुसला ¶ धम्मा उप्पज्जिस्सन्ति. चतुवोकारे पञ्चवोकारे तत्थ अब्याकता च धम्मा निरुज्झिस्सन्ति अकुसला च धम्मा उप्पज्जिस्सन्ति.
(ग) अनुलोमपुग्गलोकासा
१९१. (क) यस्स यत्थ कुसला धम्मा उप्पज्जिस्सन्ति तस्स तत्थ अकुसला धम्मा निरुज्झिस्सन्तीति?
यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं तत्थ कुसला धम्मा उप्पज्जिस्सन्ति, नो च तेसं तत्थ अकुसला धम्मा निरुज्झिस्सन्ति. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ कुसला च धम्मा उप्पज्जिस्सन्ति अकुसला च धम्मा निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अकुसला धम्मा निरुज्झिस्सन्ति तस्स तत्थ कुसला धम्मा उप्पज्जिस्सन्तीति? आमन्ता.
(क) यस्स यत्थ कुसला धम्मा उप्पज्जिस्सन्ति तस्स तत्थ अब्याकता धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झिस्सन्ति ¶ तस्स तत्थ कुसला धम्मा उप्पज्जिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा निरुज्झिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा उप्पज्जिस्सन्ति. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अब्याकता च धम्मा निरुज्झिस्सन्ति कुसला च धम्मा उप्पज्जिस्सन्ति.
१९२. (क) यस्स ¶ यत्थ अकुसला धम्मा उप्पज्जिस्सन्ति तस्स तत्थ अब्याकता धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झिस्सन्ति तस्स तत्थ अकुसला धम्मा उप्पज्जिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति, असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा निरुज्झिस्सन्ति ¶ , नो च तेसं तत्थ कुसला धम्मा उप्पज्जिस्सन्ति. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अब्याकता च धम्मा निरुज्झिस्सन्ति अकुसला च धम्मा उप्पज्जिस्सन्ति.
(घ) पच्चनीकपुग्गलो
१९३. (क) यस्स कुसला धम्मा न उप्पज्जिस्सन्ति तस्स अकुसला धम्मा न निरुज्झिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन अकुसला धम्मा न निरुज्झिस्सन्ति तस्स कुसला धम्मा न उप्पज्जिस्सन्तीति?
यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं अकुसला धम्मा न निरुज्झिस्सन्ति, नो च तेसं कुसला धम्मा न उप्पज्जिस्सन्ति. अग्गमग्गसमङ्गीनं अरहन्तानं तेसं अकुसला च धम्मा न निरुज्झिस्सन्ति कुसला च धम्मा न उप्पज्जिस्सन्ति.
(क) यस्स कुसला धम्मा न उप्पज्जिस्सन्ति तस्स अब्याकता धम्मा न निरुज्झिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं तेसं कुसला धम्मा न उप्पज्जिस्सन्ति, नो च तेसं अब्याकता धम्मा न निरुज्झिस्सन्ति. पच्छिमचित्तस्स भङ्गक्खणे तेसं कुसला च धम्मा न उप्पज्जिस्सन्ति अब्याकता च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स वा ¶ पन अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स कुसला धम्मा न उप्पज्जिस्सन्तीति? आमन्ता.
१९४. (क) यस्स अकुसला धम्मा न उप्पज्जिस्सन्ति तस्स अब्याकता धम्मा न निरुज्झिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं अकुसला धम्मा न उप्पज्जिस्सन्ति, नो च तेसं ¶ अब्याकता धम्मा न निरुज्झिस्सन्ति. पच्छिमचित्तस्स भङ्गक्खणे तेसं अकुसला ¶ च धम्मा न उप्पज्जिस्सन्ति अब्याकता च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स वा पन अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स अकुसला धम्मा न उप्पज्जिस्सन्तीति? आमन्ता.
(ङ) पच्चनीकओकासो
१९५. (क) यत्थ कुसला धम्मा न उप्पज्जिस्सन्ति तत्थ अकुसला धम्मा न निरुज्झिस्सन्तीति? आमन्ता.
(ख) यत्थ वा पन अकुसला धम्मा न निरुज्झिस्सन्ति तत्थ कुसला धम्मा न उप्पज्जिस्सन्तीति? आमन्ता.
(क) यत्थ कुसला धम्मा न उप्पज्जिस्सन्ति तत्थ अब्याकता धम्मा न निरुज्झिस्सन्तीति? निरुज्झिस्सन्ति.
(ख) यत्थ वा पन अब्याकता धम्मा न निरुज्झिस्सन्ति तत्थ कुसला धम्मा न उप्पज्जिस्सन्तीति? नत्थि.
१९६. (क) यत्थ अकुसला धम्मा न उप्पज्जिस्सन्ति तत्थ अब्याकता धम्मा न निरुज्झिस्सन्तीति? निरुज्झिस्सन्ति.
(ख) यत्थ वा पन अब्याकता धम्मा न निरुज्झिस्सन्ति तत्थ अकुसला धम्मा न उप्पज्जिस्सन्तीति? नत्थि.
(च) पच्चनीकपुग्गलोकासा
१९७. (क) यस्स ¶ यत्थ कुसला धम्मा न उप्पज्जिस्सन्ति तस्स तत्थ अकुसला धम्मा न निरुज्झिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन यत्थ अकुसला धम्मा न निरुज्झिस्सन्ति तस्स तत्थ कुसला धम्मा न उप्पज्जिस्सन्तीति?
यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं तत्थ अकुसला धम्मा न निरुज्झिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा न उप्पज्जिस्सन्ति. अग्गमग्गसमङ्गीनं अरहन्तानं असञ्ञसत्तानं तेसं तत्थ अकुसला च धम्मा न निरुज्झिस्सन्ति कुसला च धम्मा न उप्पज्जिस्सन्ति.
(क) यस्स ¶ यत्थ कुसला धम्मा न उप्पज्जिस्सन्ति तस्स तत्थ अब्याकता धम्मा न निरुज्झिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं असञ्ञसत्तानं तेसं तत्थ कुसला धम्मा न उप्पज्जिस्सन्ति, नो च तेसं तत्थ अब्याकता धम्मा न निरुज्झिस्सन्ति. पच्छिमचित्तस्स भङ्गक्खणे तेसं तत्थ कुसला च धम्मा न उप्पज्जिस्सन्ति अब्याकता च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स तत्थ कुसला धम्मा न उप्पज्जिस्सन्तीति? आमन्ता.
१९८. (क) यस्स ¶ यत्थ अकुसला धम्मा न उप्पज्जिस्सन्ति तस्स तत्थ अब्याकता धम्मा न निरुज्झिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति असञ्ञसत्तानं तेसं तत्थ अकुसला धम्मा न उप्पज्जिस्सन्ति, नो ¶ च तेसं तत्थ अब्याकता धम्मा न निरुज्झिस्सन्ति. पच्छिमचित्तस्स भङ्गक्खणे तेसं तत्थ अकुसला च धम्मा न उप्पज्जिस्सन्ति अब्याकता च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स तत्थ अकुसला धम्मा न उप्पज्जिस्सन्तीति? आमन्ता.
(४) पच्चुप्पन्नातीतवारो
(क) अनुलोमपुग्गलो
१९९. (क) यस्स कुसला धम्मा उप्पज्जन्ति तस्स अकुसला धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन अकुसला धम्मा निरुज्झित्थ तस्स कुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं ¶ असञ्ञसत्तानं तेसं अकुसला धम्मा निरुज्झित्थ, नो च तेसं कुसला धम्मा उप्पज्जन्ति. कुसलानं उप्पादक्खणे तेसं अकुसला च धम्मा निरुज्झित्थ कुसला च धम्मा उप्पज्जन्ति.
(क) यस्स कुसला धम्मा उप्पज्जन्ति तस्स अब्याकता धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झित्थ तस्स कुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अब्याकता धम्मा निरुज्झित्थ, नो च तेसं कुसला धम्मा उप्पज्जन्ति. कुसलानं उप्पादक्खणे तेसं अब्याकता च धम्मा निरुज्झित्थ कुसला च धम्मा उप्पज्जन्ति.
२००. (क) यस्स ¶ अकुसला धम्मा उप्पज्जन्ति तस्स अब्याकता धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झित्थ तस्स अकुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे अकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अब्याकता धम्मा निरुज्झित्थ, नो च तेसं अकुसला धम्मा उप्पज्जन्ति. अकुसलानं उप्पादक्खणे तेसं अब्याकता च धम्मा निरुज्झित्थ अकुसला च धम्मा उप्पज्जन्ति.
(ख) अनुलोमओकासो
२०१. यत्थ ¶ कुसला धम्मा उप्पज्जन्ति तत्थ अकुसला धम्मा निरुज्झित्थाति?…पे….
(ग) अनुलोमपुग्गलोकासा
२०२. (क) यस्स यत्थ कुसला धम्मा उप्पज्जन्ति तस्स तत्थ अकुसला धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स ¶ वा पन यत्थ अकुसला धम्मा निरुज्झित्थ तस्स तत्थ कुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं तत्थ अकुसला धम्मा निरुज्झित्थ, नो च तेसं तत्थ कुसला धम्मा उप्पज्जन्ति. कुसलानं उप्पादक्खणे तेसं तत्थ अकुसला च धम्मा निरुज्झित्थ कुसला च धम्मा उप्पज्जन्ति.
(क) यस्स यत्थ कुसला धम्मा उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झित्थ तस्स तत्थ कुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे ¶ असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा निरुज्झित्थ, नो च तेसं तत्थ कुसला धम्मा उप्पज्जन्ति. कुसलानं उप्पादक्खणे तेसं तत्थ अब्याकता च धम्मा निरुज्झित्थ कुसला च धम्मा उप्पज्जन्ति.
२०३. (क) यस्स यत्थ अकुसला धम्मा उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा निरुज्झित्थाति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झित्थ तस्स तत्थ अकुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे अकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा निरुज्झित्थ, नो च तेसं तत्थ अकुसला धम्मा उप्पज्जन्ति. अकुसलानं उप्पादक्खणे तेसं तत्थ अब्याकता च धम्मा निरुज्झित्थ अकुसला च धम्मा उप्पज्जन्ति.
(घ) पच्चनीकपुग्गलो
२०४. (क) यस्स कुसला धम्मा न उप्पज्जन्ति तस्स अकुसला धम्मा न निरुज्झित्थाति? निरुज्झित्थ.
(ख) यस्स ¶ वा पन अकुसला धम्मा न निरुज्झित्थ तस्स कुसला धम्मा न उप्पज्जन्तीति? नत्थि.
(क) यस्स ¶ कुसला धम्मा न उप्पज्जन्ति तस्स अब्याकता धम्मा न निरुज्झित्थाति? निरुज्झित्थ.
(ख) यस्स वा पन अब्याकता धम्मा न निरुज्झित्थ तस्स कुसला धम्मा न उप्पज्जन्तीति? नत्थि.
२०५. (क) यस्स अकुसला धम्मा न उप्पज्जन्ति तस्स अब्याकता धम्मा न निरुज्झित्थाति? निरुज्झित्थ.
(ख) यस्स वा पन अब्याकता धम्मा ¶ न निरुज्झित्थ तस्स अकुसला धम्मा न उप्पज्जन्तीति? नत्थि.
(ङ) पच्चनीकओकासो
२०६. यत्थ कुसला धम्मा न उप्पज्जन्ति तत्थ अकुसला धम्मा न निरुज्झित्थाति?…पे….
(च) पच्चनीकपुग्गलोकासा
२०७. (क) यस्स यत्थ कुसला धम्मा न उप्पज्जन्ति तस्स तत्थ अकुसला धम्मा न निरुज्झित्थाति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं तत्थ कुसला धम्मा न उप्पज्जन्ति, नो च तेसं तत्थ अकुसला धम्मा न निरुज्झित्थ. सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ कुसला च धम्मा न उप्पज्जन्ति अकुसला च धम्मा न निरुज्झित्थ.
(ख) यस्स वा पन यत्थ अकुसला धम्मा न निरुज्झित्थ तस्स तत्थ कुसला धम्मा न उप्पज्जन्तीति? आमन्ता.
(क) यस्स ¶ यत्थ कुसला धम्मा न उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा न निरुज्झित्थाति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे असञ्ञसत्तानं तेसं तत्थ कुसला धम्मा न उप्पज्जन्ति, नो च तेसं तत्थ अब्याकता धम्मा न निरुज्झित्थ. सुद्धावासं उपपज्जन्तानं तेसं तत्थ कुसला च धम्मा न उप्पज्जन्ति अब्याकता च धम्मा न निरुज्झित्थ.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न निरुज्झित्थ तस्स तत्थ कुसला धम्मा न उप्पज्जन्तीति? आमन्ता.
२०८. (क) यस्स यत्थ अकुसला धम्मा न उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा न निरुज्झित्थाति?
सब्बेसं चित्तस्स भङ्गक्खणे अकुसलविप्पयुत्तचित्तस्स ¶ उप्पादक्खणे असञ्ञसत्तानं तेसं तत्थ अकुसला धम्मा न उप्पज्जन्ति, नो च तेसं तत्थ अब्याकता धम्मा न निरुज्झित्थ. सुद्धावासं उपपज्जन्तानं ¶ तेसं तत्थ अकुसला च धम्मा न उप्पज्जन्ति अब्याकता च धम्मा न निरुज्झित्थ.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न निरुज्झित्थ तस्स तत्थ अकुसला धम्मा न उप्पज्जन्तीति? आमन्ता.
(५) पच्चुप्पन्नानागतवारो
(क) अनुलोमपुग्गलो
२०९. (क) यस्स कुसला धम्मा उप्पज्जन्ति तस्स अकुसला धम्मा निरुज्झिस्सन्तीति?
अग्गमग्गस्स उप्पादक्खणे यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स उप्पादक्खणे तेसं कुसला धम्मा उप्पज्जन्ति, नो च तेसं अकुसला धम्मा निरुज्झिस्सन्ति. इतरेसं कुसलानं ¶ उप्पादक्खणे तेसं कुसला च धम्मा उप्पज्जन्ति अकुसला च धम्मा निरुज्झिस्सन्ति.
(ख) यस्स वा पन अकुसला धम्मा निरुज्झिस्सन्ति तस्स कुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अकुसला धम्मा निरुज्झिस्सन्ति, नो च तेसं कुसला धम्मा उप्पज्जन्ति. कुसलानं उप्पादक्खणे तेसं अकुसला च धम्मा निरुज्झिस्सन्ति कुसला च धम्मा उप्पज्जन्ति.
(क) यस्स कुसला धम्मा उप्पज्जन्ति तस्स अब्याकता धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा ¶ निरुज्झिस्सन्ति तस्स कुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अब्याकता धम्मा निरुज्झिस्सन्ति, नो च तेसं कुसला धम्मा उप्पज्जन्ति. कुसलानं उप्पादक्खणे तेसं अब्याकता च धम्मा निरुज्झिस्सन्ति कुसला च धम्मा उप्पज्जन्ति.
२१०. (क) यस्स अकुसला धम्मा उप्पज्जन्ति तस्स अब्याकता धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झिस्सन्ति तस्स अकुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे अकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अब्याकता धम्मा निरुज्झिस्सन्ति, नो च तेसं अकुसला धम्मा उप्पज्जन्ति. अकुसलानं उप्पादक्खणे तेसं अब्याकता च धम्मा निरुज्झिस्सन्ति अकुसला च धम्मा उप्पज्जन्ति.
(ख) अनुलोमओकासो
२११. यत्थ ¶ ¶ कुसला धम्मा उप्पज्जन्ति तत्थ अकुसला धम्मा निरुज्झिस्सन्तीति?…पे….
(ग) अनुलोमपुग्गलोकासा
२१२. (क) यस्स यत्थ कुसला धम्मा उप्पज्जन्ति तस्स तत्थ अकुसला धम्मा निरुज्झिस्सन्तीति?
अग्गमग्गस्स उप्पादक्खणे यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स उप्पादक्खणे तेसं तत्थ कुसला धम्मा उप्पज्जन्ति, नो च तेसं तत्थ अकुसला धम्मा निरुज्झिस्सन्ति. इतरेसं कुसलानं उप्पादक्खणे तेसं तत्थ कुसला च धम्मा उप्पज्जन्ति अकुसला च धम्मा निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अकुसला धम्मा निरुज्झिस्सन्ति तस्स ¶ तत्थ कुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं तत्थ अकुसला धम्मा निरुज्झिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा उप्पज्जन्ति. कुसलानं उप्पादक्खणे तेसं तत्थ अकुसला च धम्मा निरुज्झिस्सन्ति कुसला च धम्मा उप्पज्जन्ति.
(क) यस्स यत्थ कुसला धम्मा उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झिस्सन्ति तस्स तत्थ कुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा निरुज्झिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा उप्पज्जन्ति. कुसलानं उप्पादक्खणे तेसं तत्थ अब्याकता च धम्मा निरुज्झिस्सन्ति कुसला च धम्मा उप्पज्जन्ति.
२१३. (क) यस्स ¶ यत्थ अकुसला धम्मा उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा निरुज्झिस्सन्तीति? आमन्ता.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झिस्सन्ति तस्स तत्थ अकुसला धम्मा उप्पज्जन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे अकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा निरुज्झिस्सन्ति, नो च तेसं तत्थ अकुसला धम्मा उप्पज्जन्ति. अकुसलानं उप्पादक्खणे तेसं तत्थ अब्याकता च धम्मा निरुज्झिस्सन्ति अकुसला ¶ च धम्मा उप्पज्जन्ति.
(घ) पच्चनीकपुग्गलो
२१४. (क) यस्स ¶ कुसला धम्मा न उप्पज्जन्ति तस्स अकुसला धम्मा न निरुज्झिस्सन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं कुसला धम्मा न उप्पज्जन्ति, नो च तेसं अकुसला धम्मा न निरुज्झिस्सन्ति. अग्गमग्गस्स भङ्गक्खणे अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स भङ्गक्खणे तेसं कुसला च धम्मा न उप्पज्जन्ति अकुसला च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स वा पन अकुसला धम्मा न निरुज्झिस्सन्ति तस्स कुसला धम्मा न उप्पज्जन्तीति?
अग्गमग्गस्स उप्पादक्खणे यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स उप्पादक्खणे तेसं अकुसला धम्मा न निरुज्झिस्सन्ति, नो च तेसं कुसला धम्मा न उप्पज्जन्ति. अग्गमग्गस्स भङ्गक्खणे अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स भङ्गक्खणे तेसं अकुसला च धम्मा न निरुज्झिस्सन्ति कुसला च धम्मा न उप्पज्जन्ति.
(क) यस्स ¶ कुसला धम्मा न उप्पज्जन्ति तस्स अब्याकता धम्मा न निरुज्झिस्सन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं कुसला धम्मा न उप्पज्जन्ति, नो च तेसं अब्याकता धम्मा न निरुज्झिस्सन्ति. पच्छिमचित्तस्स भङ्गक्खणे तेसं कुसला च धम्मा न ¶ उप्पज्जन्ति अब्याकता च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स वा पन अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स कुसला धम्मा न उप्पज्जन्तीति? आमन्ता.
२१५. (क) यस्स अकुसला धम्मा न उप्पज्जन्ति तस्स अब्याकता धम्मा न निरुज्झिस्सन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे अकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं अकुसला धम्मा न उप्पज्जन्ति, नो च तेसं अब्याकता धम्मा न निरुज्झिस्सन्ति. पच्छिमचित्तस्स भङ्गक्खणे तेसं अकुसला च धम्मा न उप्पज्जन्ति अब्याकता च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स वा पन अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स अकुसला धम्मा न उप्पज्जन्तीति? आमन्ता.
(ङ) पच्चनीकओकासो
२१६. यत्थ कुसला धम्मा न उप्पज्जन्ति तत्थ अकुसला धम्मा न निरुज्झिस्सन्तीति?…पे….
(च) पच्चनीकपुग्गलोकासा
२१७. (क) यस्स ¶ यत्थ कुसला धम्मा न उप्पज्जन्ति तस्स तत्थ अकुसला धम्मा न निरुज्झिस्सन्तीति?
सब्बेसं ¶ चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं तत्थ कुसला धम्मा न उप्पज्जन्ति, नो च तेसं तत्थ अकुसला धम्मा न निरुज्झिस्सन्ति. अग्गमग्गस्स भङ्गक्खणे अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स भङ्गक्खणे असञ्ञसत्तानं तेसं तत्थ कुसला च धम्मा न उप्पज्जन्ति अकुसला च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अकुसला धम्मा न ¶ निरुज्झिस्सन्ति तस्स तत्थ कुसला धम्मा न उप्पज्जन्तीति?
अग्गमग्गस्स उप्पादक्खणे यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स उप्पादक्खणे तेसं तत्थ अकुसला धम्मा न निरुज्झिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा न उप्पज्जन्ति. अग्गमग्गस्स भङ्गक्खणे अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तस्स चित्तस्स भङ्गक्खणे असञ्ञसत्तानं तेसं तत्थ अकुसला च धम्मा न निरुज्झिस्सन्ति कुसला च धम्मा न उप्पज्जन्ति.
(क) यस्स यत्थ कुसला धम्मा न उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा न निरुज्झिस्सन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे कुसलविप्पयुत्तचित्तस्स उप्पादक्खणे असञ्ञसत्तानं तेसं तत्थ कुसला धम्मा न उप्पज्जन्ति, नो च तेसं तत्थ अब्याकता धम्मा न निरुज्झिस्सन्ति. पच्छिमचित्तस्स भङ्गक्खणे तेसं तत्थ कुसला च धम्मा न उप्पज्जन्ति अब्याकता च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स तत्थ कुसला धम्मा न उप्पज्जन्तीति? आमन्ता.
२१८. (क) यस्स यत्थ अकुसला धम्मा न उप्पज्जन्ति तस्स तत्थ अब्याकता धम्मा न निरुज्झिस्सन्तीति?
सब्बेसं चित्तस्स भङ्गक्खणे अकुसलविप्पयुत्तचित्तस्स उप्पादक्खणे असञ्ञसत्तानं तेसं तत्थ अकुसला धम्मा न उप्पज्जन्ति, नो च तेसं तत्थ अब्याकता धम्मा न निरुज्झिस्सन्ति. पच्छिमचित्तस्स भङ्गक्खणे तेसं तत्थ अकुसला ¶ च धम्मा न उप्पज्जन्ति अब्याकता च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स ¶ वा पन यत्थ अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स तत्थ अकुसला धम्मा न उप्पज्जन्तीति? आमन्ता.
(६) अतीतानागतवारो
(क) अनुलोमपुग्गलो
२१९. (क) यस्स ¶ कुसला धम्मा उप्पज्जित्थ तस्स अकुसला धम्मा निरुज्झिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं कुसला धम्मा उप्पज्जित्थ, नो च तेसं अकुसला धम्मा निरुज्झिस्सन्ति. इतरेसं तेसं कुसला च धम्मा उप्पज्जित्थ अकुसला च धम्मा निरुज्झिस्सन्ति.
(ख) यस्स वा पन अकुसला धम्मा निरुज्झिस्सन्ति तस्स कुसला धम्मा उप्पज्जित्थाति? आमन्ता.
(क) यस्स कुसला धम्मा उप्पज्जित्थ तस्स अब्याकता धम्मा निरुज्झिस्सन्तीति?
पच्छिमचित्तस्स भङ्गक्खणे तेसं कुसला धम्मा उप्पज्जित्थ, नो च तेसं अब्याकता धम्मा निरुज्झिस्सन्ति. इतरेसं तेसं कुसला च धम्मा उप्पज्जित्थ अब्याकता च धम्मा निरुज्झिस्सन्ति.
(ख) यस्स वा पन अब्याकता धम्मा निरुज्झिस्सन्ति तस्स कुसला धम्मा उप्पज्जित्थाति? आमन्ता.
२२०. (क) यस्स अकुसला धम्मा उप्पज्जित्थ तस्स अब्याकता धम्मा निरुज्झिस्सन्तीति?
पच्छिमचित्तस्स भङ्गक्खणे तेसं अकुसला धम्मा उप्पज्जित्थ, नो च तेसं अब्याकता धम्मा निरुज्झिस्सन्ति. इतरेसं तेसं अकुसला च धम्मा उप्पज्जित्थ अब्याकता च धम्मा निरुज्झिस्सन्ति ¶ .
(ख) यस्स ¶ वा पन अब्याकता धम्मा निरुज्झिस्सन्ति तस्स अकुसला धम्मा उप्पज्जित्थाति? आमन्ता.
(ख) अनुलोमओकासो
२२१. यत्थ कुसला धम्मा उप्पज्जित्थ तत्थ अकुसला धम्मा निरुज्झिस्सन्तीति?…पे….
(ग) अनुलोमपुग्गलोकासा
२२२. (क) यस्स यत्थ कुसला धम्मा उप्पज्जित्थ तस्स तत्थ अकुसला धम्मा निरुज्झिस्सन्तीति?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं तत्थ कुसला धम्मा उप्पज्जित्थ, नो च तेसं तत्थ अकुसला धम्मा निरुज्झिस्सन्ति. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ कुसला च धम्मा उप्पज्जित्थ अकुसला च धम्मा निरुज्झिस्सन्ति.
(ख) यस्स ¶ वा पन यत्थ अकुसला धम्मा निरुज्झिस्सन्ति तस्स तत्थ कुसला धम्मा उप्पज्जित्थाति?
सुद्धावासानं दुतिये चित्ते वत्तमाने तेसं तत्थ अकुसला धम्मा निरुज्झिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा उप्पज्जित्थ. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अकुसला च धम्मा निरुज्झिस्सन्ति कुसला च धम्मा उप्पज्जित्थ.
(क) यस्स यत्थ कुसला धम्मा उप्पज्जित्थ तस्स तत्थ अब्याकता धम्मा निरुज्झिस्सन्तीति?
पच्छिमचित्तस्स भङ्गक्खणे तेसं तत्थ कुसला धम्मा उप्पज्जित्थ, नो च तेसं तत्थ अब्याकता धम्मा निरुज्झिस्सन्ति. इतरेसं चतुवोकारानं पञ्चवोकारानं ¶ तेसं तत्थ कुसला च धम्मा उप्पज्जित्थ अब्याकता च धम्मा निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झिस्सन्ति तस्स ¶ तत्थ कुसला धम्मा उप्पज्जित्थाति?
सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा निरुज्झिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा उप्पज्जित्थ. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अब्याकता च धम्मा निरुज्झिस्सन्ति कुसला च धम्मा उप्पज्जित्थ.
२२३. (क) यस्स यत्थ अकुसला धम्मा उप्पज्जित्थ तस्स तत्थ अब्याकता धम्मा निरुज्झिस्सन्तीति?
पच्छिमचित्तस्स भङ्गक्खणे तेसं तत्थ अकुसला धम्मा उप्पज्जित्थ, नो च तेसं तत्थ अब्याकता धम्मा निरुज्झिस्सन्ति. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अकुसला च धम्मा उप्पज्जित्थ अब्याकता च धम्मा निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा निरुज्झिस्सन्ति तस्स तत्थ अकुसला धम्मा उप्पज्जित्थाति?
सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ अब्याकता धम्मा निरुज्झिस्सन्ति, नो च तेसं तत्थ अकुसला धम्मा उप्पज्जित्थ. इतरेसं चतुवोकारानं पञ्चवोकारानं तेसं तत्थ अब्याकता च धम्मा निरुज्झिस्सन्ति अकुसला च धम्मा उप्पज्जित्थ.
(घ) पच्चनीकपुग्गलो
२२४. (क) यस्स कुसला धम्मा न उप्पज्जित्थ तस्स अकुसला धम्मा न निरुज्झिस्सन्तीति? नत्थि.
(ख) यस्स वा पन अकुसला धम्मा न निरुज्झिस्सन्ति तस्स कुसला धम्मा न उप्पज्जित्थाति? उप्पज्जित्थ.
(क) यस्स ¶ ¶ कुसला धम्मा न उप्पज्जित्थ तस्स अब्याकता धम्मा ¶ न निरुज्झिस्सन्तीति? नत्थि.
(ख) यस्स वा पन अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स कुसला धम्मा न उप्पज्जित्थाति? उप्पज्जित्थ.
२२५. (क) यस्स अकुसला धम्मा न उप्पज्जित्थ तस्स अब्याकता धम्मा न निरुज्झिस्सन्तीति? नत्थि.
(ख) यस्स वा पन अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स अकुसला धम्मा न उप्पज्जित्थाति? उप्पज्जित्थ.
(ङ) पच्चनीकओकासो
२२६. यत्थ कुसला धम्मा न उप्पज्जित्थ तत्थ अकुसला धम्मा न निरुज्झिस्सन्तीति?…पे….
(च) पच्चनीकपुग्गलोकासा
२२७. (क) यस्स यत्थ कुसला धम्मा न उप्पज्जित्थ तस्स तत्थ अकुसला धम्मा न निरुज्झिस्सन्तीति?
सुद्धावासानं दुतिये चित्ते वत्तमाने तेसं तत्थ कुसला धम्मा न उप्पज्जित्थ, नो च तेसं तत्थ अकुसला धम्मा न निरुज्झिस्सन्ति. असञ्ञसत्तानं तेसं तत्थ कुसला च धम्मा न उप्पज्जित्थ अकुसला च धम्मा न निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अकुसला धम्मा न निरुज्झिस्सन्ति तस्स तत्थ कुसला धम्मा न उप्पज्जित्थाति?
अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति तेसं तत्थ अकुसला धम्मा न निरुज्झिस्सन्ति, नो च तेसं तत्थ कुसला धम्मा न उप्पज्जित्थ. असञ्ञसत्तानं तेसं तत्थ अकुसला च धम्मा न निरुज्झिस्सन्ति कुसला च धम्मा न उप्पज्जित्थ.
(क) यस्स ¶ यत्थ कुसला धम्मा न उप्पज्जित्थ तस्स तत्थ अब्याकता धम्मा न निरुज्झिस्सन्तीति? निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता धम्मा न निरुज्झिस्सन्ति तस्स तत्थ कुसला धम्मा न ¶ उप्पज्जित्थाति? उप्पज्जित्थ.
२२८. (क) यस्स यत्थ अकुसला धम्मा न उप्पज्जित्थ तस्स तत्थ अब्याकता धम्मा न निरुज्झिस्सन्तीति? निरुज्झिस्सन्ति.
(ख) यस्स वा पन यत्थ अब्याकता ¶ धम्मा न निरुज्झिस्सन्ति तस्स तत्थ अकुसला धम्मा न उप्पज्जित्थाति? उप्पज्जित्थ.
उप्पादनिरोधवारो.
पवत्तिवारो निट्ठितो.
३. भावनावारो
२२९. (क) यो कुसलं धम्मं भावेति सो अकुसलं धम्मं पजहतीति? आमन्ता.
(ख) यो वा पन अकुसलं धम्मं पजहति सो कुसलं धम्मं भावेतीति? आमन्ता.
(क) यो कुसलं धम्मं न भावेति सो अकुसलं धम्मं नप्पजहतीति? आमन्ता.
(ख) यो वा पन अकुसलं धम्मं नप्पजहति सो कुसलं धम्मं न भावेतीति? आमन्ता…पे….
भावनावारो.
धम्मयमकं निट्ठितं.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मपिटके