📜

५. संकिलिट्ठत्तिकं

१. पटिच्चवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

. संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च संकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया – संकिलिट्ठसंकिलेसिकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे पटिच्च द्वे खन्धा. (१)

संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया – संकिलिट्ठसंकिलेसिके खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)

संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च संकिलिट्ठसंकिलेसिको च असंकिलिट्ठसंकिलेसिको च धम्मा उप्पज्जन्ति हेतुपच्चया – संकिलिट्ठसंकिलेसिकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं. (३)

असंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया – असंकिलिट्ठसंकिलेसिकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं ; पटिसन्धिक्खणे असंकिलिट्ठसंकिलेसिकं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे… द्वे खन्धे पटिच्च द्वे खन्धा कटत्ता च रूपं; खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा; एकं महाभूतं पटिच्च तयो महाभूता…पे… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं. (१)

. असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च असंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया – असंकिलिट्ठअसंकिलेसिकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे पटिच्च द्वे खन्धा. (१)

असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया – असंकिलिट्ठअसंकिलेसिके खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)

असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको च असंकिलिट्ठअसंकिलेसिको च धम्मा उप्पज्जन्ति हेतुपच्चया – असंकिलिट्ठअसंकिलेसिकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं. (३)

असंकिलिट्ठसंकिलेसिकञ्च असंकिलिट्ठअसंकिलेसिकञ्च धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया – असंकिलिट्ठअसंकिलेसिके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१)

संकिलिट्ठसंकिलेसिकञ्च असंकिलिट्ठसंकिलेसिकञ्च धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया – संकिलिट्ठसंकिलेसिके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं (संखित्तं). (१)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये नव, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, कम्मे नव, विपाके पञ्च, आहारे नव…पे… मग्गे नव, सम्पयुत्ते तीणि, विप्पयुत्ते नव…पे… अविगते नव (संखित्तं.)

(यथा कुसलत्तिके विभत्तं, एवं विभजितब्बं.)

२. पच्चयपच्चनीयं

नहेतुपच्चयो

. संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च संकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)

असंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं असंकिलिट्ठसंकिलेसिकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… अहेतुकपटिसन्धिक्खणे…पे… असञ्ञसत्तानं एकं महाभूतं. (संखित्तं.) (१)

(यथा कुसलत्तिके विभत्तं, एवं विभजितब्बं.)

सुद्धं

. नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया छ, नअनन्तरे पञ्च…पे… नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं…पे… नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च. (संखित्तं.)

३. पच्चयानुलोमपच्चनीयं

हेतुदुकं

. हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया छ…पे… नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च. (संखित्तं.)

४. पच्चयपच्चनीयानुलोमं

नहेतुदुकं

. नहेतुपच्चया आरम्मणे द्वे…पे… विपाके एकं…पे… मग्गे एकं…पे… अविगते द्वे. (संखित्तं.)

पटिच्चवारो.

२-६ सहजात-पच्चय-निस्सय-संसट्ठ-सम्पयुत्तवारो

(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि वित्थारेतब्बो.)

७. पञ्हावारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

. संकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो – संकिलिट्ठसंकिलेसिका हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. (१)

संकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो – संकिलिट्ठसंकिलेसिका हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो. (२)

संकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स च असंकिलिट्ठसंकिलेसिकस्स च धम्मस्स हेतुपच्चयेन पच्चयो – संकिलिट्ठसंकिलेसिका हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (३)

असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो – असंकिलिट्ठसंकिलेसिका हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे असंकिलिट्ठसंकिलेसिका हेतू सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं हेतुपच्चयेन पच्चयो. (१)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो – असंकिलिट्ठअसंकिलेसिका हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. (१)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो – असंकिलिट्ठअसंकिलेसिका हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो. (२)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स च असंकिलिट्ठअसंकिलेसिकस्स च धम्मस्स हेतुपच्चयेन पच्चयो – असंकिलिट्ठअसंकिलेसिका हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (३)

आरम्मणपच्चयो

. संकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – रागं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति, दोमनस्सं उप्पज्जति . दिट्ठिं अस्सादेति…पे… विचिकिच्छं आरब्भ…पे… उद्धच्चं आरब्भ…पे… दोमनस्सं आरब्भ…पे…. (१)

(यथा कुसलत्तिके विभत्तं, एवं विभजितब्बं.)

संकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति, संकिलिट्ठसंकिलेसिके खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, चेतोपरियञाणेन संकिलिट्ठसंकिलेसिकचित्तसमङ्गिस्स चित्तं जानन्ति; सेक्खा वा पुथुज्जना वा संकिलिट्ठसंकिलेसिके खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, कुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति; संकिलिट्ठसंकिलेसिके खन्धे अस्सादेन्ति अभिनन्दन्ति…पे… दोमनस्सं उप्पज्जति, अकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति. संकिलिट्ठसंकिलेसिका खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (२)

१०. असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा, सीलं समादियित्वा , उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि पच्चवेक्खति; झाना वुट्ठहित्वा झानं पच्चवेक्खति, अरिया गोत्रभुं पच्चवेक्खन्ति, वोदानं पच्चवेक्खन्ति, चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति ; सोतं… घानं… जिव्हं… कायं… रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… वत्थुं असंकिलिट्ठसंकिलेसिके खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति; दिब्बेन चक्खुना रूपं पस्सन्ति, दिब्बाय सोतधातुया सद्दं सुणन्ति, चेतोपरियञाणेन असंकिलिट्ठसंकिलेसिकचित्तसमङ्गिस्स चित्तं जानन्ति. आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स आरम्मणपच्चयेन पच्चयो. रूपायतनं चक्खुविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो. असंकिलिट्ठसंकिलेसिका खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स , पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)

असंकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा, सीलं समादियित्वा, उपोसथकम्मं कत्वा तं अस्सादेति अभिनन्दति; तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति…पे… दोमनस्सं उप्पज्जति; पुब्बे सुचिण्णानि अस्सादेति…पे… झाना वुट्ठहित्वा झानं अस्सादेति…पे… चक्खुं अस्सादेति . फोट्ठब्बे… वत्थुं… असंकिलिट्ठसंकिलेसिके खन्धे अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति… दोमनस्सं उप्पज्जति. (२)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – निब्बानं मग्गस्स, फलस्स आरम्मणपच्चयेन पच्चयो. (१)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति. निब्बानं गोत्रभुस्स, वोदानस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. अरिया चेतोपरियञाणेन असंकिलिट्ठअसंकिलेसिकचित्तसमङ्गिस्स चित्तं जानन्ति. असंकिलिट्ठअसंकिलेसिका खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (२)

अधिपतिपच्चयो

११. संकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – रागं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति; दिट्ठिं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – संकिलिट्ठसंकिलेसिकाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)

संकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – संकिलिट्ठसंकिलेसिकाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (२)

संकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स च असंकिलिट्ठसंकिलेसिकस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – संकिलिट्ठसंकिलेसिकाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)

१२. असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं दत्वा, सीलं समादियित्वा, उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति, पुब्बे सुचिण्णानि गरुं कत्वा पच्चवेक्खति, झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति, सेक्खा गोत्रभुं गरुं कत्वा पच्चवेक्खन्ति, वोदानं गरुं कत्वा पच्चवेक्खन्ति. सहजाताधिपति – असंकिलिट्ठसंकिलेसिकाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)

असंकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – दानं दत्वा, सीलं समादियित्वा, उपोसथकम्मं कत्वा तं गरुं कत्वा अस्सादेति अभिनन्दति , तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति, पुब्बे सुचिण्णानि गरुं कत्वा अस्सादेति अभिनन्दति…पे… झाना वुट्ठहित्वा झानं गरुं कत्वा अस्सादेति अभिनन्दति…पे… चक्खुं गरुं कत्वा अस्सादेति अभिनन्दति…पे… फोट्ठब्बे…पे… वत्थुं असंकिलिट्ठसंकिलेसिके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. (२)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – निब्बानं मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – असंकिलिट्ठअसंकिलेसिकाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति, फलं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – असंकिलिट्ठअसंकिलेसिकाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (२)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स च असंकिलिट्ठअसंकिलेसिकस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो . सहजाताधिपति – असंकिलिट्ठअसंकिलेसिकाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)

अनन्तरपच्चयो

१३. संकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा संकिलिट्ठसंकिलेसिका खन्धा पच्छिमानं पच्छिमानं संकिलिट्ठसंकिलेसिकानं खन्धानं अनन्तरपच्चयेन पच्चयो. (१)

संकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – संकिलिट्ठसंकिलेसिका खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (२)

असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा असंकिलिट्ठसंकिलेसिका खन्धा पच्छिमानं पच्छिमानं असंकिलिट्ठसंकिलेसिकानं खन्धानं अनन्तरपच्चयेन पच्चयो. अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… आवज्जना असंकिलिट्ठसंकिलेसिकानं खन्धानं अनन्तरपच्चयेन पच्चयो. (१)

असंकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – आवज्जना संकिलिट्ठसंकिलेसिकानं खन्धानं अनन्तरपच्चयेन पच्चयो. (२)

असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – गोत्रभु मग्गस्स… वोदानं मग्गस्स … अनुलोमं फलसमापत्तिया… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (३)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा असंकिलिट्ठअसंकिलेसिका खन्धा पच्छिमानं पच्छिमानं असंकिलिट्ठअसंकिलेसिकानं खन्धानं अनन्तरपच्चयेन पच्चयो. मग्गो फलस्स… फलं फलस्स अनन्तरपच्चयेन पच्चयो. (१)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – फलं वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (२)

समनन्तरपच्चयादि

१४. संकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स समनन्तरपच्चयेन पच्चयो…पे… सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – रागं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति…पे… दोसं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति. रागो…पे… पत्थना रागस्स…पे… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. पाणातिपातो पाणातिपातस्स उपनिस्सयपच्चयेन पच्चयो…पे… नियतमिच्छादिट्ठि नियतमिच्छादिट्ठिया उपनिस्सयपच्चयेन पच्चयो…पे…. (१)

संकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – रागं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, झानं… विपस्सनं… अभिञ्ञं उप्पादेति, समापत्तिं उप्पादेति…पे… पत्थनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति. रागो…पे… पत्थना सद्धाय…पे… कायिकस्स सुखस्स, कायिकस्स दुक्खस्स उपनिस्सयपच्चयेन पच्चयो. पाणं हन्त्वा तस्स पटिघातत्थाय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, झानं उप्पादेति, विपस्सनं उप्पादेति, अभिञ्ञं उप्पादेति, समापत्तिं उप्पादेति…पे… सङ्घं भिन्दित्वा तस्स पटिघातत्थाय दानं देति, सीलं समादियति, उपोसथकम्मं करोति. अकुसलं कम्मं विपाकस्स उपनिस्सयपच्चयेन पच्चयो. (२)

संकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. पकतूपनिस्सयो – रागं उपनिस्साय मग्गं उप्पादेति, फलसमापत्तिं समापज्जति. दोसं…पे… पत्थनं उपनिस्साय मग्गं उप्पादेति, फलसमापत्तिं समापज्जति. रागो…पे… पत्थना मग्गस्स… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (३)

१५. असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति. सीलं… सुतं… चागं… पञ्ञं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति. सद्धा…पे… सेनासनं सद्धाय…पे… कायिकस्स सुखस्स, कायिकस्स दुक्खस्स उपनिस्सयपच्चयेन पच्चयो. कुसलं कम्मं विपाकस्स उपनिस्सयपच्चयेन पच्चयो . पठमस्स झानस्स परिकम्मं पठमस्स झानस्स…पे… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे…. (१)

असंकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे… सेनासनं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति, सद्धा…पे… सेनासनं रागस्स…पे… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (२)

असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – पठमस्स मग्गस्स परिकम्मं पठमस्स मग्गस्स…पे… दुतियस्स मग्गस्स…पे… ततियस्स मग्गस्स…पे… चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो. (३)

१६. असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – पठमो मग्गो दुतियस्स मग्गस्स…पे… दुतियो मग्गो ततियस्स मग्गस्स…पे… ततियो मग्गो चतुत्थस्स मग्गस्स…पे… मग्गो फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – अरिया मग्गं उपनिस्साय अनुप्पन्नं समापत्तिं उप्पादेन्ति, उप्पन्नं समापत्तिं समापज्जन्ति, सङ्खारे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति. मग्गो अरियानं अत्थप्पटिसम्भिदाय…पे… ठानाठानकोसल्लस्स उपनिस्सयपच्चयेन पच्चयो. फलसमापत्ति कायिकस्स सुखस्स उपनिस्सयपच्चयेन पच्चयो. (२)

पुरेजातपच्चयो

१७. असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति; सोतं… घानं… जिव्हं… कायं… रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति. रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो. वत्थु असंकिलिट्ठसंकिलेसिकानं खन्धानं पुरेजातपच्चयेन पच्चयो. (१)

असंकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं अस्सादेति अभिनन्दति; तं आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति. सोतं…पे… फोट्ठब्बे… वत्थुं अस्सादेति अभिनन्दति ; तं आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति. वत्थुपुरेजातं – वत्थु संकिलिट्ठसंकिलेसिकानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)

असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – वत्थु असंकिलिट्ठअसंकिलेसिकानं खन्धानं पुरेजातपच्चयेन पच्चयो. (३)

पच्छाजातपच्चयो

१८. संकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता संकिलिट्ठसंकिलेसिका खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो. (१)

असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता असंकिलिट्ठसंकिलेसिका खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो. (१)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता असंकिलिट्ठअसंकिलेसिका खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो. (१)

आसेवनपच्चयो

१९. संकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा संकिलिट्ठसंकिलेसिका खन्धा पच्छिमानं पच्छिमानं संकिलिट्ठसंकिलेसिकानं खन्धानं आसेवनपच्चयेन पच्चयो. (१)

असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा…पे… अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स आसेवनपच्चयेन पच्चयो. (१)

असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स आसेवनपच्चयेन पच्चयो – गोत्रभु मग्गस्स… वोदानं मग्गस्स आसेवनपच्चयेन पच्चयो. (२)

कम्मपच्चयो

२०. संकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स कम्मपच्चयेन पच्चयो – संकिलिट्ठसंकिलेसिका चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. (१)

संकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – संकिलिट्ठसंकिलेसिका चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो. नानाक्खणिका – संकिलिट्ठसंकिलेसिका चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (२)

संकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स च असंकिलिट्ठसंकिलेसिकस्स च धम्मस्स कम्मपच्चयेन पच्चयो – संकिलिट्ठसंकिलेसिका चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)

असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – असंकिलिट्ठसंकिलेसिका चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. पटिसन्धिक्खणे…पे…. नानाक्खणिका – असंकिलिट्ठसंकिलेसिका चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (१)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – असंकिलिट्ठअसंकिलेसिका चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. नानाक्खणिका – असंकिलिट्ठअसंकिलेसिका कुसला चेतना विपाकानं असंकिलिट्ठअसंकिलेसिकानं खन्धानं कम्मपच्चयेन पच्चयो. (१)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता असंकिलिट्ठअसंकिलेसिका चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो. (२)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स च असंकिलिट्ठअसंकिलेसिकस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता असंकिलिट्ठअसंकिलेसिका चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)

विपाकपच्चयो

२१. असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाको असंकिलिट्ठसंकिलेसिको एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं विपाकपच्चयेन पच्चयो…पे… द्वे खन्धा द्विन्नं खन्धानं…पे… पटिसन्धिक्खणे असंकिलिट्ठसंकिलेसिको एको खन्धो तिण्णन्नं खन्धानं कटत्ता च रूपानं विपाकपच्चयेन पच्चयो =१९ …पे… द्वे खन्धा द्विन्नं खन्धानं…पे… खन्धा वत्थुस्स विपाकपच्चयेन पच्चयो. (१)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाको असंकिलिट्ठअसंकिलेसिको एको खन्धो तिण्णन्नं खन्धानं विपाकपच्चयेन पच्चयो…पे… द्वे खन्धा द्विन्नं खन्धानं…पे…. (१)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाका असंकिलिट्ठअसंकिलेसिका खन्धा चित्तसमुट्ठानानं रूपानं विपाकपच्चयेन पच्चयो. (२) असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स च असंकिलिट्ठअसंकिलेसिकस्स च धम्मस्स विपाकपच्चयेन पच्चयो – विपाको असंकिलिट्ठअसंकिलेसिको एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं विपाकपच्चयेन पच्चयो…पे… द्वे खन्धा…पे…. (३)

आहारपच्चयो

२२. संकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स आहारपच्चयेन पच्चयो… तीणि.

असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स आहारपच्चयेन पच्चयो – असंकिलिट्ठसंकिलेसिका आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो. पटिसन्धिक्खणे…पे… कबळीकारो आहारो इमस्स कायस्स आहारपच्चयेन पच्चयो.

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स आहारपच्चयेन पच्चयो… तीणि.

इन्द्रियपच्चयो

२३. संकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो… तीणि.

असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – असंकिलिट्ठसंकिलेसिका इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे… चक्खुन्द्रियं चक्खुविञ्ञाणस्स…पे… कायिन्द्रियं कायविञ्ञाणस्स इन्द्रियपच्चयेन पच्चयो. रूपजीवितिन्द्रियं कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो.

असंकिलिट्ठअसंकिलेसिको धम्मो… तीणि.

झानपच्चयादि

२४. संकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स झानपच्चयेन पच्चयो… मग्गपच्चयेन पच्चयो… सम्पयुत्तपच्चयेन पच्चयो.

विप्पयुत्तपच्चयो

२५. संकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं. सहजाता – संकिलिट्ठसंकिलेसिका खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो. पच्छाजाता – संकिलिट्ठसंकिलेसिका खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो. (१)

असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं. सहजाता – असंकिलिट्ठसंकिलेसिका खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे असंकिलिट्ठसंकिलेसिका खन्धा कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो. खन्धा वत्थुस्स…पे… वत्थु खन्धानं विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स विप्पयुत्तपच्चयेन पच्चयो. वत्थु असंकिलिट्ठसंकिलेसिकानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. पच्छाजाता – असंकिलिट्ठसंकिलेसिका खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो. (१)

असंकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु संकिलिट्ठसंकिलेसिकानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (२)

असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु असंकिलिट्ठअसंकिलेसिकानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (३)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं. सहजाता – असंकिलिट्ठअसंकिलेसिका खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो. पच्छाजाता – असंकिलिट्ठअसंकिलेसिका खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो. (१)

अत्थिपच्चयो

२६. संकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – संकिलिट्ठसंकिलेसिको एको खन्धो तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो. (१)

संकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं. सहजाता – संकिलिट्ठसंकिलेसिका खन्धा चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – संकिलिट्ठसंकिलेसिका खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो. (२)

संकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स च असंकिलिट्ठसंकिलेसिकस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – संकिलिट्ठसंकिलेसिको एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा…पे…. (३)

२७. असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं , इन्द्रियं. सहजातो – असंकिलिट्ठसंकिलेसिको एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे… पटिसन्धिक्खणे…पे… असञ्ञसत्तानं एकं महाभूतं तिण्णन्नं महाभूतानं अत्थिपच्चयेन पच्चयो…पे… पुरेजातं – चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति. सोतं…पे… कायं… रूपे…पे… फोट्ठब्बे… वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति. रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स अत्थिपच्चयेन पच्चयो. चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु असंकिलिट्ठसंकिलेसिकानं खन्धानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – असंकिलिट्ठसंकिलेसिका खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो. कबळीकारो आहारो इमस्स कायस्स…पे… रूपजीवितिन्द्रियं कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (१)

असंकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स अत्थिपच्चयेन पच्चयो. पुरेजातं – चक्खुं अस्सादेति अभिनन्दति; तं आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति; वत्थुं अस्सादेति…पे… वत्थु संकिलिट्ठसंकिलेसिकानं खन्धानं अत्थिपच्चयेन पच्चयो. (२)

असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स अत्थिपच्चयेन पच्चयो. पुरेजातं – वत्थु असंकिलिट्ठअसंकिलेसिकानं खन्धानं अत्थिपच्चयेन पच्चयो. (३)

२८. असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – असंकिलिट्ठअसंकिलेसिको एको खन्धो तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…. (१)

असंकिलिट्ठअसंकिलेसिको धम्मो असङ्किलिट्ठसंकिलिसिकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं. सहजाता – असंकिलिट्ठअसंकिलेसिका खन्धा चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – असंकिलिट्ठअसंकिलेसिका खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो. (२)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स च असंकिलिट्ठअसंकिलेसिकस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – असंकिलिट्ठअसंकिलेसिको एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…. (३)

२९. असंकिलिट्ठसंकिलेसिको च असंकिलिट्ठअसंकिलेसिको च धम्मा असंकिलिट्ठसंकिलेसिकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजाता – असंकिलिट्ठअसंकिलेसिका खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – असंकिलिट्ठअसंकिलेसिका खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – असंकिलिट्ठसंकिलेसिका खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (१)

असंकिलिट्ठसंकिलेसिको च असंकिलिट्ठअसंकिलेसिको च धम्मा असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – असंकिलिट्ठअसंकिलेसिको एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे…. (२)

संकिलिट्ठसंकिलेसिको च असंकिलिट्ठसंकिलेसिको च धम्मा संकिलिट्ठसंकिलेसिकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – संकिलिट्ठसंकिलेसिको एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो… द्वे खन्धा…पे…. (१)

संकिलिट्ठसंकिलेसिको च असंकिलिट्ठसंकिलेसिको च धम्मा असंकिलिट्ठसंकिलेसिकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजाता – संकिलिट्ठसंकिलेसिका खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – संकिलिट्ठसंकिलेसिका खन्धा च कबळीकारो आहारो च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – संकिलिट्ठसंकिलेसिका खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (२)

नत्थि-विगताविगतपच्चया

३०. संकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो.

१. पच्चयानुलोमं

२. सङ्ख्यावारो

सुद्धं

३१. हेतुया सत्त, आरम्मणे छ, अधिपतिया अट्ठ, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये अट्ठ, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने तीणि, कम्मे सत्त, विपाके चत्तारि, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, नत्थिया सत्त, विगते सत्त, अविगते तेरस.

हेतुसभागं

हेतुपच्चया अधिपतिया चत्तारि, सहजाते सत्त, अञ्ञमञ्ञे तीणि, निस्सये सत्त, विपाके चत्तारि, इन्द्रिये चत्तारि, मग्गे चत्तारि, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया सत्त, अविगते सत्त.

हेतुसामञ्ञघटना (९)

३२. हेतु-सहजात-निस्सय-अत्थि-अविगतन्ति सत्त. हेतु-सहजात-अञ्ञमञ्ञ-निस्सयअत्थि-अविगतन्ति तीणि. हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अत्थि-अविगतन्ति तीणि. हेतु-सहजात-निस्सय-विप्पयुत्त-अत्थि-अविगतन्ति तीणि. (अविपाकं – ४)

हेतु-सहजात-निस्सय-विपाक-अत्थि-अविगतन्ति चत्तारि. हेतु-सहजात-अञ्ञमञ्ञनिस्सय-विपाक-अत्थि-अविगतन्ति द्वे. हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-विपाकसम्पयुत्त-अत्थि-अविगतन्ति द्वे. हेतु-सहजात-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति द्वे. हेतु-सहजात-अञ्ञमञ्ञ-निस्सय-विपाक-विप्पयुत्त-अत्थि-अविगतन्ति एकं. (सविपाकं – ५) (संखित्तं.)

(यथा कुसलत्तिके, एवं वित्थारेतब्बं).

अनुलोमं.

पच्चनीयुद्धारो

३३. संकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)

संकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (२)

संकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. (३)

संकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स च असंकिलिट्ठसंकिलेसिकस्स च धम्मस्स सहजातपच्चयेन पच्चयो. (४)

३४. असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. (१)

असंकिलिट्ठसंकिलेसिको धम्मो संकिलिट्ठसंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)

असंकिलिट्ठसंकिलेसिको धम्मो असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (३)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो. (२)

असंकिलिट्ठअसंकिलेसिको धम्मो असंकिलिट्ठसंकिलेसिकस्स च असंकिलिट्ठअसंकिलेसिकस्स च धम्मस्स सहजातपच्चयेन पच्चयो. (३)

असंकिलिट्ठसंकिलेसिको च असंकिलिट्ठअसंकिलेसिको च धम्मा असंकिलिट्ठसंकिलेसिकस्स धम्मस्स सहजातं, पच्छाजातं, आहारं, इन्द्रियं. (१)

असंकिलिट्ठसंकिलेसिको च असंकिलिट्ठअसंकिलेसिको च धम्मा असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स सहजातं, पुरेजातं. (२)

संकिलिट्ठसंकिलेसिको च असंकिलिट्ठसंकिलेसिको च धम्मा संकिलिट्ठसंकिलेसिकस्स धम्मस्स सहजातं, पुरेजातं. (१)

संकिलिट्ठसंकिलेसिको च असंकिलिट्ठसंकिलेसिको च धम्मा असंकिलिट्ठसंकिलेसिकस्स धम्मस्स सहजातं, पच्छाजातं, आहारं, इन्द्रियं. (२)

२. पच्चयपच्चनीयं

सुद्धं

३५. नहेतुया चुद्दस, नआरम्मणे चुद्दस, नअधिपतिया चुद्दस, नअनन्तरे चुद्दस, नसमनन्तरे चुद्दस, नसहजाते दस, नअञ्ञमञ्ञे दस, ननिस्सये दस, नउपनिस्सये तेरस, नपुरेजाते द्वादस, नपच्छाजाते चुद्दस, नआसेवने चुद्दस, नकम्मे चुद्दस, नविपाके चुद्दस , नआहारे चुद्दस, नइन्द्रिये चुद्दस, नझाने चुद्दस, नमग्गे चुद्दस, नसम्पयुत्ते दस, नविप्पयुत्ते अट्ठ, नोअत्थिया अट्ठ, नोनत्थिया चुद्दस, नोविगते चुद्दस, नोअविगते अट्ठ.

दुकं

नहेतुपच्चया नआरम्मणे चुद्दस (संखित्तं.)

(यथा कुसलत्तिके पच्चनीयगणना, एवं गणेतब्बं.)

पच्चनीयं.

३. पच्चयानुलोमपच्चनीयं

हेतुदुकं

३६. हेतुपच्चया नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त, नआसेवने सत्त, नकम्मे सत्त, नविपाके सत्त, नआहारे सत्त, नइन्द्रिये सत्त, नझाने सत्त, नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त.

घटना

हेतु-सहजात-निस्सय-अत्थि-अविगतन्ति नआरम्मणे सत्त…पे… नअञ्ञमञ्ञे तीणि…पे… नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि…पे… नोविगते सत्त (संखित्तं.)

(यथा कुसलत्तिके अनुलोमपच्चनीयगणना विभत्ता, एवं विभजितब्बं.)

अनुलोमपच्चनीयं.

४. पच्चयपच्चनीयानुलोमं

नहेतुदुकं

३७. नहेतुपच्चया आरम्मणे छ, अधिपतिया अट्ठ, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये अट्ठ, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने तीणि , कम्मे सत्त, विपाके चत्तारि, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, नत्थिया सत्त, विगते सत्त, अविगते तेरस.

तिकं

नहेतुपच्चया नआरम्मणपच्चया अधिपतिया सत्त (संखित्तं.)

(यथा कुसलत्तिके पच्चनीयानुलोमगणना विभत्ता, एवं विभजितब्बं.)

पच्चनीयानुलोमं.

संकिलिट्ठत्तिकं निट्ठितं.

पट्ठानपाळि पठमो भागो निट्ठितो.