📜

१६. मग्गारम्मणत्तिकं

१. पटिच्चवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

. मग्गारम्मणं धम्मं पटिच्च मग्गारम्मणो धम्मो उप्पज्जति हेतुपच्चया – मग्गारम्मणं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

मग्गारम्मणं धम्मं पटिच्च मग्गाधिपति धम्मो उप्पज्जति हेतुपच्चया – मग्गारम्मणं एकं खन्धं पटिच्च मग्गाधिपती तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो. द्वे खन्धे…पे…. (२)

मग्गारम्मणं धम्मं पटिच्च मग्गारम्मणो च मग्गाधिपति च धम्मा उप्पज्जन्ति हेतुपच्चया – मग्गारम्मणं एकं खन्धं पटिच्च मग्गारम्मणा च मग्गाधिपती च तयो खन्धा…पे… द्वे खन्धे…पे…. (३)

. मग्गहेतुकं धम्मं पटिच्च मग्गहेतुको धम्मो उप्पज्जति हेतुपच्चया – मग्गहेतुकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

मग्गहेतुकं धम्मं पटिच्च मग्गाधिपति धम्मो उप्पज्जति हेतुपच्चया – मग्गहेतुकं एकं खन्धं पटिच्च मग्गाधिपती तयो खन्धा…पे… द्वे खन्धे…पे…. (२)

मग्गहेतुकं धम्मं पटिच्च मग्गहेतुको च मग्गाधिपति च धम्मा उप्पज्जन्ति हेतुपच्चया – मग्गहेतुकं एकं खन्धं पटिच्च मग्गहेतुका च मग्गाधिपती च तयो खन्धा…पे… द्वे खन्धे…पे…. (३)

. मग्गाधिपतिं धम्मं पटिच्च मग्गाधिपति धम्मो उप्पज्जति हेतुपच्चया – मग्गाधिपतिं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

मग्गाधिपतिं धम्मं पटिच्च मग्गारम्मणो धम्मो उप्पज्जति हेतुपच्चया – मग्गाधिपतिं एकं खन्धं पटिच्च मग्गारम्मणा तयो खन्धा…पे… द्वे खन्धे…पे…. (२)

मग्गाधिपतिं धम्मं पटिच्च मग्गहेतुको धम्मो उप्पज्जति हेतुपच्चया – मग्गाधिपतिं एकं खन्धं पटिच्च मग्गहेतुका तयो खन्धा…पे… द्वे खन्धे…पे…. (३)

मग्गाधिपतिं धम्मं पटिच्च मग्गारम्मणो च मग्गाधिपति च धम्मा उप्पज्जन्ति हेतुपच्चया – मग्गाधिपतिं एकं खन्धं पटिच्च मग्गारम्मणा च मग्गाधिपती च तयो खन्धा…पे… द्वे खन्धे…पे…. (४)

मग्गाधिपतिं धम्मं पटिच्च मग्गहेतुको च मग्गाधिपति च धम्मा उप्पज्जन्ति हेतुपच्चया – मग्गाधिपतिं एकं खन्धं पटिच्च मग्गहेतुका च मग्गाधिपती च तयो खन्धा…पे… द्वे खन्धे…पे…. (५)

. मग्गारम्मणञ्च मग्गाधिपतिञ्च धम्मं पटिच्च मग्गारम्मणो धम्मो उप्पज्जति हेतुपच्चया – मग्गारम्मणञ्च मग्गाधिपतिञ्च एकं खन्धं पटिच्च मग्गारम्मणा तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

मग्गारम्मणञ्च मग्गाधिपतिञ्च धम्मं पटिच्च मग्गाधिपति धम्मो उप्पज्जति हेतुपच्चया – मग्गारम्मणञ्च मग्गाधिपतिञ्च एकं खन्धं पटिच्च मग्गाधिपती तयो खन्धा…पे… द्वे खन्धे…पे…. (२)

मग्गारम्मणञ्च मग्गाधिपतिञ्च धम्मं पटिच्च मग्गारम्मणो च मग्गाधिपति च धम्मा उप्पज्जन्ति हेतुपच्चया – मग्गारम्मणञ्च मग्गाधिपतिञ्च एकं खन्धं पटिच्च मग्गारम्मणा च मग्गाधिपती च तयो खन्धा…पे… द्वे खन्धे…पे…. (३)

. मग्गहेतुकञ्च मग्गाधिपतिञ्च धम्मं पटिच्च मग्गहेतुको धम्मो उप्पज्जति हेतुपच्चया – मग्गहेतुकञ्च मग्गाधिपतिञ्च एकं खन्धं पटिच्च मग्गहेतुका तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

मग्गहेतुकञ्च मग्गाधिपतिञ्च धम्मं पटिच्च मग्गाधिपति धम्मो उप्पज्जति हेतुपच्चया – मग्गहेतुकञ्च मग्गाधिपतिञ्च एकं खन्धं पटिच्च मग्गाधिपती तयो खन्धा…पे… द्वे खन्धे…पे…. (२)

मग्गहेतुकञ्च मग्गाधिपतिञ्च धम्मं पटिच्च मग्गहेतुको च मग्गाधिपति च धम्मा उप्पज्जन्ति हेतुपच्चया – मग्गहेतुकञ्च मग्गाधिपतिञ्च एकं खन्धं पटिच्च मग्गहेतुका च मग्गाधिपती च तयो खन्धा…पे… द्वे खन्धे…पे…. (३)

आरम्मणपच्चयादि

. मग्गारम्मणं धम्मं पटिच्च मग्गारम्मणो धम्मो उप्पज्जति आरम्मणपच्चया… अधिपतिपच्चया… अनन्तरपच्चया… समनन्तरपच्चया… सहजातपच्चया… अञ्ञमञ्ञपच्चया… निस्सयपच्चया… उपनिस्सयपच्चया… पुरेजातपच्चया… आसेवनपच्चया… कम्मपच्चया… आहारपच्चया… इन्द्रियपच्चया… झानपच्चया… मग्गपच्चया… सम्पयुत्तपच्चया… विप्पयुत्तपच्चया… अत्थिपच्चया… नत्थिपच्चया… विगतपच्चया… अविगतपच्चया.

१. पच्चयानुलोमं

२. सङ्ख्यावारो

. हेतुया सत्तरस, आरम्मणे अधिपतिया अनन्तरे समनन्तरे सहजाते अञ्ञमञ्ञे निस्सये उपनिस्सये पुरेजाते आसेवने कम्मे आहारे इन्द्रिये झाने मग्गे सम्पयुत्ते विप्पयुत्ते अत्थिया नत्थिया विगते अविगते सत्तरस (एवं गणेतब्बं).

अनुलोमं.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतुपच्चयो

. मग्गारम्मणं धम्मं पटिच्च मग्गारम्मणो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं मग्गारम्मणं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

नअधिपतिपच्चयो

. मग्गारम्मणं धम्मं पटिच्च मग्गारम्मणो धम्मो उप्पज्जति नअधिपतिपच्चया – मग्गारम्मणं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

मग्गारम्मणं धम्मं पटिच्च मग्गाधिपति धम्मो उप्पज्जति नअधिपतिपच्चया – मग्गारम्मणं एकं खन्धं पटिच्च मग्गाधिपती तयो खन्धा…पे… द्वे खन्धे…पे…. (२)

मग्गारम्मणं धम्मं पटिच्च मग्गारम्मणो च मग्गाधिपति च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – मग्गारम्मणं एकं खन्धं पटिच्च मग्गारम्मणा च मग्गाधिपती च तयो खन्धा…पे… द्वे खन्धे…पे…. (३)

१०. मग्गहेतुकं धम्मं पटिच्च मग्गहेतुको धम्मो उप्पज्जति नअधिपतिपच्चया – मग्गहेतुके खन्धे पटिच्च मग्गहेतुकाधिपति. (१)

मग्गहेतुकं धम्मं पटिच्च मग्गाधिपति धम्मो उप्पज्जति नअधिपतिपच्चया – मग्गहेतुके खन्धे पटिच्च मग्गाधिपति अधिपति. (२)

मग्गहेतुकं धम्मं पटिच्च मग्गहेतुको च मग्गाधिपति च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – मग्गहेतुके खन्धे पटिच्च मग्गहेतुको च मग्गाधिपति च अधिपति. (३)

११. मग्गाधिपतिं धम्मं पटिच्च मग्गाधिपति धम्मो उप्पज्जति नअधिपतिपच्चया – मग्गाधिपती खन्धे पटिच्च मग्गाधिपति अधिपति. मग्गाधिपतिं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

मग्गाधिपतिं धम्मं पटिच्च मग्गारम्मणो धम्मो उप्पज्जति नअधिपतिपच्चया – मग्गाधिपतिं एकं खन्धं पटिच्च मग्गारम्मणा तयो खन्धा…पे… द्वे खन्धे…पे…. (२)

मग्गाधिपतिं धम्मं पटिच्च मग्गहेतुको धम्मो उप्पज्जति नअधिपतिपच्चया – मग्गाधिपती खन्धे पटिच्च मग्गहेतुको अधिपति. (३)

मग्गाधिपतिं धम्मं पटिच्च मग्गारम्मणो च मग्गाधिपति च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – मग्गाधिपतिं एकं खन्धं पटिच्च मग्गारम्मणा च मग्गाधिपती च तयो खन्धा…पे… द्वे खन्धे…पे…. (४)

मग्गाधिपतिं धम्मं पटिच्च मग्गहेतुको च मग्गाधिपति च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – मग्गाधिपती खन्धे पटिच्च मग्गहेतुको च मग्गाधिपति च अधिपति. (५)

१२. मग्गारम्मणञ्च मग्गाधिपतिञ्च धम्मं पटिच्च मग्गारम्मणो धम्मो उप्पज्जति नअधिपतिपच्चया – मग्गारम्मणञ्च मग्गाधिपतिञ्च एकं खन्धं पटिच्च मग्गारम्मणा तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

मग्गारम्मणञ्च मग्गाधिपतिञ्च धम्मं पटिच्च मग्गाधिपति धम्मो उप्पज्जति नअधिपतिपच्चया – मग्गारम्मणञ्च मग्गाधिपतिञ्च एकं खन्धं पटिच्च मग्गाधिपती तयो खन्धा…पे… द्वे खन्धे…पे…. (२)

मग्गारम्मणञ्च मग्गाधिपतिञ्च धम्मं पटिच्च मग्गारम्मणो च मग्गाधिपति च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – मग्गारम्मणञ्च मग्गाधिपतिञ्च एकं खन्धं पटिच्च मग्गारम्मणा च मग्गाधिपती च तयो खन्धा…पे… द्वे खन्धे…पे…. (३)

१३. मग्गहेतुकञ्च मग्गाधिपतिञ्च धम्मं पटिच्च मग्गहेतुको धम्मो उप्पज्जति नअधिपतिपच्चया – मग्गहेतुके च मग्गाधिपती च खन्धे पटिच्च मग्गहेतुको अधिपति. (१)

मग्गहेतुकञ्च मग्गाधिपतिञ्च धम्मं पटिच्च मग्गाधिपति धम्मो उप्पज्जति नअधिपतिपच्चया – मग्गहेतुके च मग्गाधिपती च खन्धे पटिच्च मग्गाधिपति अधिपति. (२)

मग्गहेतुकञ्च मग्गाधिपतिञ्च धम्मं पटिच्च मग्गहेतुको च मग्गाधिपति च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – मग्गहेतुके च मग्गाधिपती च खन्धे पटिच्च मग्गहेतुको च मग्गाधिपति च अधिपति. (३)

नपुरेजातपच्चयादि

१४. मग्गारम्मणं धम्मं पटिच्च मग्गारम्मणो धम्मो उप्पज्जति नपुरेजातपच्चया… नपच्छाजातपच्चया (परिपुण्णा द्वेपि).

नआसेवनपच्चयो

१५. मग्गारम्मणं धम्मं पटिच्च मग्गारम्मणो धम्मो उप्पज्जति नआसेवनपच्चया – मग्गारम्मणं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

मग्गारम्मणं धम्मं पटिच्च मग्गाधिपति धम्मो उप्पज्जति नआसेवनपच्चया – मग्गारम्मणं एकं खन्धं पटिच्च मग्गाधिपती तयो खन्धा…पे… द्वे खन्धे…पे…. (२)

मग्गारम्मणं धम्मं पटिच्च मग्गारम्मणो च मग्गाधिपति च धम्मा उप्पज्जन्ति नआसेवनपच्चया – मग्गारम्मणं एकं खन्धं पटिच्च मग्गारम्मणा च मग्गाधिपती च तयो खन्धा…पे… द्वे खन्धे…पे…. (३)

१६. मग्गाधिपतिं धम्मं पटिच्च मग्गाधिपति धम्मो उप्पज्जति नआसेवनपच्चया – मग्गाधिपतिं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

मग्गाधिपतिं धम्मं पटिच्च मग्गारम्मणो धम्मो उप्पज्जति नआसेवनपच्चया – मग्गाधिपतिं एकं खन्धं पटिच्च मग्गारम्मणा तयो खन्धा…पे… द्वे खन्धे…पे…. (२)

मग्गाधिपतिं धम्मं पटिच्च मग्गारम्मणो च मग्गाधिपति च धम्मा उप्पज्जन्ति नआसेवनपच्चया – मग्गाधिपतिं एकं खन्धं पटिच्च मग्गारम्मणा च मग्गाधिपती च तयो खन्धा…पे… द्वे खन्धे…पे…. (३)

१७. मग्गारम्मणञ्च मग्गाधिपतिञ्च धम्मं पटिच्च मग्गारम्मणो धम्मो उप्पज्जति नआसेवनपच्चया – मग्गारम्मणञ्च मग्गाधिपतिञ्च एकं खन्धं पटिच्च मग्गारम्मणा तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

मग्गारम्मणञ्च मग्गाधिपतिञ्च धम्मं पटिच्च मग्गाधिपति धम्मो उप्पज्जति नआसेवनपच्चया – मग्गारम्मणञ्च मग्गाधिपतिञ्च एकं खन्धं पटिच्च मग्गाधिपती तयो खन्धा…पे… द्वे खन्धे…पे…. (२)

मग्गारम्मणञ्च मग्गाधिपतिञ्च धम्मं पटिच्च मग्गारम्मणो च मग्गाधिपति च धम्मा उप्पज्जन्ति नआसेवनपच्चया – मग्गारम्मणञ्च मग्गाधिपतिञ्च एकं खन्धं पटिच्च मग्गारम्मणा च मग्गाधिपती च तयो खन्धा…पे… द्वे खन्धे…पे…. (३)

नकम्मपच्चयो

१८. मग्गारम्मणं धम्मं पटिच्च मग्गारम्मणो धम्मो उप्पज्जति नकम्मपच्चया – मग्गारम्मणे खन्धे पटिच्च मग्गारम्मणा चेतना. (१)

मग्गारम्मणं धम्मं पटिच्च मग्गाधिपति धम्मो उप्पज्जति नकम्मपच्चया – मग्गारम्मणे खन्धे पटिच्च मग्गाधिपति चेतना. (२)

मग्गारम्मणं धम्मं पटिच्च मग्गारम्मणो च मग्गाधिपति च धम्मा उप्पज्जन्ति नकम्मपच्चया – मग्गारम्मणे खन्धे पटिच्च मग्गारम्मणा च मग्गाधिपति च चेतना. (३)

१९. मग्गहेतुकं धम्मं पटिच्च मग्गहेतुको धम्मो उप्पज्जति नकम्मपच्चया – मग्गहेतुके खन्धे पटिच्च मग्गहेतुका चेतना. (१)

मग्गहेतुकं धम्मं पटिच्च मग्गाधिपति धम्मो उप्पज्जति नकम्मपच्चया – मग्गहेतुके खन्धे पटिच्च मग्गाधिपति चेतना. (२)

मग्गहेतुकं धम्मं पटिच्च मग्गहेतुको च मग्गाधिपति च धम्मा उप्पज्जन्ति नकम्मपच्चया – मग्गहेतुके खन्धे पटिच्च मग्गहेतुको च मग्गाधिपति च चेतना. (३)

२०. मग्गाधिपतिं धम्मं पटिच्च मग्गाधिपति धम्मो उप्पज्जति नकम्मपच्चया – मग्गाधिपती खन्धे पटिच्च मग्गाधिपति चेतना (पञ्च पञ्हा).

मग्गारम्मणञ्च मग्गाधिपतिञ्च धम्मं पटिच्च मग्गारम्मणो धम्मो उप्पज्जति नकम्मपच्चया (पठमघटने तीणि).

मग्गहेतुकञ्च मग्गाधिपतिञ्च धम्मं पटिच्च मग्गहेतुको धम्मो उप्पज्जति नकम्मपच्चया (दुतियघटने तीणि पञ्हा).

नविपाकपच्चयो

२१. मग्गारम्मणं धम्मं पटिच्च मग्गारम्मणो धम्मो उप्पज्जति नविपाकपच्चया (परिपुण्णं).

नमग्गपच्चयो

२२. मग्गारम्मणं धम्मं पटिच्च मग्गारम्मणो धम्मो उप्पज्जति नमग्गपच्चया – अहेतुकं मग्गारम्मणं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

नविप्पयुत्तपच्चयो

२३. मग्गारम्मणं धम्मं पटिच्च मग्गारम्मणो धम्मो उप्पज्जति नविप्पयुत्तपच्चया (परिपुण्णं, अरूपन्ति नियामेतब्बं).

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

२४. नहेतुया एकं, नअधिपतिया सत्तरस, नपुरेजाते सत्तरस, नपच्छाजाते सत्तरस, नआसेवने नव, नकम्मे सत्तरस, नविपाके सत्तरस, नमग्गे एकं, नविप्पयुत्ते सत्तरस (एवं गणेतब्बं).

पच्चनीयं.

३. पच्चयानुलोमपच्चनीयं

हेतुदुकं

२५. हेतुपच्चया नअधिपतिया सत्तरस, नपुरेजाते सत्तरस, नपच्छाजाते सत्तरस, नआसेवने नव, नकम्मे सत्तरस, नविपाके नविप्पयुत्ते सत्तरस (एवं गणेतब्बं).

अनुलोमपच्चनीयं.

४. पच्चयपच्चनीयानुलोमं

नहेतुदुकं

२६. नहेतुपच्चया आरम्मणे एकं, अनन्तरे एकं, समनन्तरे एकं…पे… झाने सम्पयुत्ते विप्पयुत्ते अत्थिया नत्थिया विगते अविगते एकं (एवं गणेतब्बं).

पच्चयानुलोमं.

पटिच्चवारो.

२-६. सहजात-पच्चय-निस्सय-संसट्ठ-सम्पयुत्तवारो

(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसो.)

७. पञ्हावारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

२७. मग्गारम्मणो धम्मो मग्गारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो – मग्गारम्मणा हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. (१)

मग्गारम्मणो धम्मो मग्गाधिपतिस्स धम्मस्स हेतुपच्चयेन पच्चयो – मग्गारम्मणा हेतू सम्पयुत्तकानं मग्गाधिपतीनं खन्धानं हेतुपच्चयेन पच्चयो. (२)

मग्गारम्मणो धम्मो मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स हेतुपच्चयेन पच्चयो (इमिना कारणेन सत्तरस पञ्हा कातब्बा).

आरम्मणपच्चयो

२८. मग्गहेतुको धम्मो मग्गारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, चेतोपरियञाणेन मग्गहेतुकचित्तसमङ्गिस्स चित्तं जानन्ति, मग्गहेतुका खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)

मग्गहेतुको धम्मो मग्गाधिपतिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. (२)

मग्गहेतुको धम्मो मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. (३)

२९. मग्गाधिपति धम्मो मग्गाधिपतिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. (१)

मग्गाधिपति धम्मो मग्गारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, चेतोपरियञाणेन मग्गाधिपतिचित्तसमङ्गिस्स चित्तं जानन्ति, मग्गाधिपती खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (२)

मग्गाधिपति धम्मो मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. (३)

३०. मग्गहेतुको च मग्गाधिपति च धम्मा मग्गारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, चेतोपरियञाणेन मग्गहेतुकमग्गाधिपतिचित्तसमङ्गिस्स चित्तं जानन्ति, मग्गहेतुका च मग्गाधिपती च खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)

मग्गहेतुको च मग्गाधिपति च धम्मा मग्गाधिपतिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. (२)

मग्गहेतुको च मग्गाधिपति च धम्मा मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. (३)

अधिपतिपच्चयो

३१. मग्गारम्मणो धम्मो मग्गारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – मग्गारम्मणाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)

मग्गारम्मणो धम्मो मग्गाधिपतिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – मग्गारम्मणाधिपति सम्पयुत्तकानं मग्गाधिपतीनं खन्धानं अधिपतिपच्चयेन पच्चयो. (२)

मग्गारम्मणो धम्मो मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – मग्गारम्मणाधिपति सम्पयुत्तकानं मग्गारम्मणानञ्च मग्गाधिपतीनञ्च खन्धानं अधिपतिपच्चयेन पच्चयो. (३)

३२. मग्गहेतुको धम्मो मग्गहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – मग्गहेतुकाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)

मग्गहेतुको धम्मो मग्गारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. (२)

मग्गहेतुको धम्मो मग्गाधिपतिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. सहजाताधिपति – मग्गहेतुकाधिपति सम्पयुत्तकानं मग्गाधिपतीनं खन्धानं अधिपतिपच्चयेन पच्चयो. (३)

मग्गहेतुको धम्मो मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. (४)

मग्गहेतुको धम्मो मग्गहेतुकस्स च मग्गाधिपतिस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो . सहजाताधिपति – मग्गहेतुकाधिपति सम्पयुत्तकानं मग्गहेतुकानञ्च मग्गाधिपतीनञ्च खन्धानं अधिपतिपच्चयेन पच्चयो. (५)

३३. मग्गाधिपति धम्मो मग्गाधिपतिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. सहजाताधिपति – मग्गाधिपति अधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)

मग्गाधिपति धम्मो मग्गारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. सहजाताधिपति – मग्गाधिपति अधिपति सम्पयुत्तकानं मग्गारम्मणानं खन्धानं अधिपतिपच्चयेन पच्चयो. (२)

मग्गाधिपति धम्मो मग्गहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – मग्गाधिपति अधिपति सम्पयुत्तकानं मग्गहेतुकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (३)

मग्गाधिपति धम्मो मग्गारम्मणस्स च मग्गाधिपतिस्स च अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. सहजाताधिपति – मग्गाधिपति अधिपति सम्पयुत्तकानं मग्गारम्मणानञ्च मग्गाधिपतीनञ्च खन्धानं अधिपतिपच्चयेन पच्चयो. (४)

मग्गाधिपति धम्मो मग्गहेतुकस्स च मग्गाधिपतिस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – मग्गाधिपति अधिपति सम्पयुत्तकानं मग्गाहेतुकानञ्च मग्गाधिपतीनञ्च खन्धानं अधिपतिपच्चयेन पच्चयो. (५)

३४. मग्गारम्मणो च मग्गाधिपति च धम्मा मग्गारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – मग्गारम्मणा च मग्गाधिपती च अधिपति सम्पयुत्तकानं मग्गारम्मणानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)

मग्गारम्मणो च मग्गाधिपति च धम्मा मग्गाधिपतिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – मग्गारम्मणा च मग्गाधिपती च अधिपति सम्पयुत्तकानं मग्गाधिपतीनं खन्धानं अधिपतिपच्चयेन पच्चयो. (२)

मग्गारम्मणो च मग्गाधिपति च धम्मा मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – मग्गारम्मणा च मग्गाधिपती च अधिपति सम्पयुत्तकानं मग्गारम्मणानञ्च मग्गाधिपतीनञ्च खन्धानं अधिपतिपच्चयेन पच्चयो. (३)

३५. मग्गहेतुको च मग्गाधिपति च धम्मा मग्गारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. (१)

मग्गहेतुको च मग्गाधिपति च धम्मा मग्गहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – मग्गहेतुका च मग्गाधिपती च अधिपति सम्पयुत्तकानं मग्गहेतुकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (२)

मग्गहेतुको च मग्गाधिपति च धम्मा मग्गाधिपतिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. सहजाताधिपति – मग्गहेतुका च मग्गाधिपती च अधिपति सम्पयुत्तकानं मग्गाधिपतीनं खन्धानं अधिपतिपच्चयेन पच्चयो. (३)

मग्गहेतुको च मग्गाधिपति च धम्मा मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. (४)

मग्गहेतुको च मग्गाधिपति च धम्मा मग्गहेतुकस्स च मग्गाधिपतिस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – मग्गहेतुका च मग्गाधिपती च अधिपति सम्पयुत्तकानं मग्गहेतुकानञ्च मग्गाधिपतीनञ्च खन्धानं अधिपतिपच्चयेन पच्चयो. (५)

अनन्तरपच्चयो

३६. मग्गारम्मणो धम्मो मग्गारम्मणस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा मग्गारम्मणा खन्धा पच्छिमानं पच्छिमानं मग्गारम्मणानं खन्धानं अनन्तरपच्चयेन पच्चयो. आवज्जना मग्गारम्मणानं खन्धानं अनन्तरपच्चयेन पच्चयो. (१)

मग्गारम्मणो धम्मो मग्गाधिपतिस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा मग्गारम्मणा खन्धा पच्छिमानं पच्छिमानं मग्गाधिपतीनं खन्धानं अनन्तरपच्चयेन पच्चयो. आवज्जना मग्गाधिपतीनं खन्धानं अनन्तरपच्चयेन पच्चयो. (२)

मग्गारम्मणो धम्मो मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा मग्गारम्मणा खन्धा पच्छिमानं पच्छिमानं मग्गारम्मणानञ्च मग्गाधिपतीनञ्च खन्धानं अनन्तरपच्चयेन पच्चयो. आवज्जना मग्गारम्मणानञ्च मग्गाधिपतीनञ्च खन्धानं अनन्तरपच्चयेन पच्चयो. (३)

३७. मग्गाधिपति धम्मो मग्गाधिपतिस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा मग्गाधिपती खन्धा पच्छिमानं पच्छिमानं मग्गाधिपतीनं खन्धानं अनन्तरपच्चयेन पच्चयो. (१)

मग्गाधिपति धम्मो मग्गारम्मणस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा मग्गाधिपती खन्धा पच्छिमानं पच्छिमानं मग्गारम्मणानं खन्धानं अनन्तरपच्चयेन पच्चयो. (२)

मग्गाधिपति धम्मो मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा मग्गाधिपती खन्धा पच्छिमानं पच्छिमानं मग्गारम्मणानञ्च मग्गाधिपतीनञ्च खन्धानं अनन्तरपच्चयेन पच्चयो. (३)

३८. मग्गारम्मणो च मग्गाधिपति च धम्मा मग्गारम्मणस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा मग्गारम्मणा च मग्गाधिपती च खन्धा पच्छिमानं पच्छिमानं मग्गारम्मणानं खन्धानं अनन्तरपच्चयेन पच्चयो. (१)

मग्गारम्मणो च मग्गाधिपति च धम्मा मग्गाधिपतिस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा मग्गारम्मणा च मग्गाधिपती च खन्धा पच्छिमानं पच्छिमानं मग्गाधिपतीनं खन्धानं अनन्तरपच्चयेन पच्चयो. (२)

मग्गारम्मणो च मग्गाधिपति च धम्मा मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा मग्गारम्मणा च मग्गाधिपती च खन्धा पच्छिमानं पच्छिमानं मग्गारम्मणानञ्च मग्गाधिपतीनञ्च खन्धानं अनन्तरपच्चयेन पच्चयो. (३)

समनन्तरपच्चयादि

३९. मग्गारम्मणो धम्मो मग्गारम्मणस्स धम्मस्स समनन्तरपच्चयेन पच्चयो…पे… (अनन्तरसदिसं) सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो… (तीसुपि सत्तरस पञ्हा कातब्बा).

उपनिस्सयपच्चयो

४०. मग्गारम्मणो धम्मो मग्गारम्मणस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – पच्चवेक्खणा पच्चवेक्खणाय उपनिस्सयपच्चयेन पच्चयो. (१)

मग्गारम्मणो धम्मो मग्गाधिपतिस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – पच्चवेक्खणा पच्चवेक्खणाय उपनिस्सयपच्चयेन पच्चयो. (२)

मग्गारम्मणो धम्मो मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – पच्चवेक्खणा पच्चवेक्खणाय उपनिस्सयपच्चयेन पच्चयो. (३)

४१. मग्गहेतुको धम्मो मग्गहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. पकतूपनिस्सयो – पठमो मग्गो दुतियस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो…पे… ततियो मग्गो चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो. (१)

मग्गहेतुको धम्मो मग्गारम्मणस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. आरम्मणूपनिस्सयो – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. (२)

मग्गहेतुको धम्मो मग्गाधिपतिस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – पठमो मग्गो दुतियस्स मग्गस्स…पे… ततियो मग्गो चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो. (३)

मग्गहेतुको धम्मो मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो. आरम्मणूपनिस्सयो – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. (४)

मग्गहेतुको धम्मो मग्गहेतुकस्स च मग्गाधिपतिस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो. पकतूपनिस्सयो – पठमो मग्गो दुतियस्स मग्गस्स…पे… ततियो मग्गो चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो. (५)

४२. मग्गाधिपति धम्मो मग्गाधिपतिस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – पठमो मग्गो दुतियस्स मग्गस्स…पे… ततियो मग्गो चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो; पच्चवेक्खणा पच्चवेक्खणाय उपनिस्सयपच्चयेन पच्चयो. (१)

मग्गाधिपति धम्मो मग्गारम्मणस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – पच्चवेक्खणा पच्चवेक्खणाय उपनिस्सयपच्चयेन पच्चयो. (२)

मग्गाधिपति धम्मो मग्गहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. पकतूपनिस्सयो – पठमो मग्गो दुतियस्स मग्गस्स…पे… ततियो मग्गो चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो. (३)

मग्गाधिपति धम्मो मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – पच्चवेक्खणा पच्चवेक्खणाय उपनिस्सयपच्चयेन पच्चयो. (४)

मग्गाधिपति धम्मो मग्गहेतुकस्स च मग्गाधिपतिस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो. पकतूपनिस्सयो – पठमो मग्गो दुतियस्स मग्गस्स…पे… ततियो मग्गो चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो. (५)

४३. मग्गारम्मणो च मग्गाधिपति च धम्मा मग्गारम्मणस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – पच्चवेक्खणा पच्चवेक्खणाय उपनिस्सयपच्चयेन पच्चयो. (१)

मग्गारम्मणो च मग्गाधिपति च धम्मा मग्गाधिपतिस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – पच्चवेक्खणा पच्चवेक्खणाय उपनिस्सयपच्चयेन पच्चयो. (२)

मग्गारम्मणो च मग्गाधिपति च धम्मा मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – पच्चवेक्खणा पच्चवेक्खणाय उपनिस्सयपच्चयेन पच्चयो. (३)

४४. मग्गहेतुको च मग्गाधिपति च धम्मा मग्गारम्मणस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. आरम्मणूपनिस्सयो – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. (१)

मग्गहेतुको च मग्गाधिपति च धम्मा मग्गहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. पकतूपनिस्सयो – पठमो मग्गो दुतियस्स मग्गस्स…पे… ततियो मग्गो चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो. (२)

मग्गहेतुको च मग्गाधिपति च धम्मा मग्गाधिपतिस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – पठमो मग्गो दुतियस्स मग्गस्स…पे… ततियो मग्गो चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो . (३)

मग्गहेतुको च मग्गाधिपति च धम्मा मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो. आरम्मणूपनिस्सयो – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. (४)

मग्गहेतुको च मग्गाधिपति च धम्मा मग्गहेतुकस्स च मग्गाधिपतिस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो. पकतूपनिस्सयो – पठमो मग्गो दुतियस्स मग्गस्स…पे… ततियो मग्गो चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो. (५)

आसेवनपच्चयो

४५. मग्गारम्मणो धम्मो मग्गारम्मणस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा मग्गारम्मणा खन्धा पच्छिमानं पच्छिमानं मग्गारम्मणानं खन्धानं आसेवनपच्चयेन पच्चयो.

मग्गारम्मणो धम्मो मग्गाधिपतिस्स धम्मस्स आसेवनपच्चयेन पच्चयो (अनन्तरसदिसं. नव पञ्हा कातब्बा, आवज्जना न कातब्बा).

कम्मपच्चयादि

४६. मग्गारम्मणो धम्मो मग्गारम्मणस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता…पे… (नानाक्खणिका नत्थि, सत्तरस पञ्हा कातब्बा).

आहारपच्चयादि

४७. मग्गारम्मणो धम्मो मग्गारम्मणस्स धम्मस्स आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो… झानपच्चयेन पच्चयो… मग्गपच्चयेन पच्चयो… सम्पयुत्तपच्चयेन पच्चयो… अत्थिपच्चयेन पच्चयो (इमे सत्त पच्चया सत्तरस पञ्हा हेतुसदिसा)… नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो (अनन्तरसदिसा)… अविगतपच्चयेन पच्चयो (सत्तरस पञ्हा).

१. पच्चयानुलोमं

२. सङ्ख्यावारो

४८. हेतुया सत्तरस, आरम्मणे नव, अधिपतिया एकवीस, अनन्तरे नव, समनन्तरे नव, सहजाते सत्तरस, अञ्ञमञ्ञे सत्तरस, निस्सये सत्तरस, उपनिस्सये एकवीस, आसेवने नव, कम्मे सत्तरस, आहारे इन्द्रिये झाने मग्गे सम्पयुत्ते सत्तरस, अत्थिया सत्तरस, नत्थिया नव, विगते नव, अविगते सत्तरस (एवं गणेतब्बं).

अनुलोमं.

पच्चनीयुद्धारो

४९. मग्गारम्मणो धम्मो मग्गारम्मणस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)

मग्गारम्मणो धम्मो मग्गाधिपतिस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (२)

मग्गारम्मणो धम्मो मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)

५०. मग्गहेतुको धम्मो मग्गहेतुकस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)

मग्गहेतुको धम्मो मग्गारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (२)

मग्गहेतुको धम्मो मग्गाधिपतिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)

मग्गहेतुको धम्मो मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (४)

मग्गहेतुको धम्मो मग्गहेतुकस्स च मग्गाधिपतिस्स च धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (५)

५१. मग्गाधिपति धम्मो मग्गाधिपतिस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)

मग्गाधिपति धम्मो मग्गारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (२)

मग्गाधिपति धम्मो मग्गहेतुकस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)

मग्गाधिपति धम्मो मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (४)

मग्गाधिपति धम्मो मग्गहेतुकस्स च मग्गाधिपतिस्स च धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (५)

५२. मग्गारम्मणो च मग्गाधिपति च धम्मा मग्गारम्मणस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)

मग्गारम्मणो च मग्गाधिपति च धम्मा मग्गाधिपतिस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (२)

मग्गारम्मणो च मग्गाधिपति च धम्मा मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)

५३. मग्गहेतुको च मग्गाधिपति च धम्मा मग्गारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)

मग्गहेतुको च मग्गाधिपति च धम्मा मग्गहेतुकस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (२)

मग्गहेतुको च मग्गाधिपति च धम्मा मग्गाधिपतिस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)

मग्गहेतुको च मग्गाधिपति च धम्मा मग्गारम्मणस्स च मग्गाधिपतिस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो. (४)

मग्गहेतुको च मग्गाधिपति च धम्मा मग्गहेतुकस्स च मग्गाधिपतिस्स च धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (५)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

सुद्धं

५४. नहेतुया एकवीस, नआरम्मणे सत्तरस (नआरम्मणे गहिते पकतारम्मणम्पि उपनिस्सयारम्मणम्पि द्वेपि छिज्जन्ति), नअधिपतिया एकवीस, नअनन्तरे नसमनन्तरे नसहजाते नअञ्ञमञ्ञे ननिस्सये नउपनिस्सये नपुरेजाते नपच्छाजाते नआसेवने नकम्मे नविपाके नआहारे नइन्द्रिये नझाने नमग्गे नसम्पयुत्ते नविप्पयुत्ते नोअत्थिया नोनत्थिया नोविगते नोअविगते एकवीस (एवं गणेतब्बं).

पच्चनीयं.

३. पच्चयानुलोमपच्चनीयं

हेतुदुकं

५५. हेतुपच्चया नआरम्मणे सत्तरस, नअधिपतिया नअनन्तरे नसमनन्तरे नउपनिस्सये नपुरेजाते नपच्छाजाते नआसेवने नकम्मे नविपाके नआहारे नइन्द्रिये नझाने नमग्गे नविप्पयुत्ते नोनत्थिया नोविगते सत्तरस (एवं गणेतब्बं).

अनुलोमपच्चनीयं.

४. पच्चयपच्चनीयानुलोमं

नहेतुदुकं

५६. नहेतुपच्चया आरम्मणे नव, अधिपतिया एकवीस, अनन्तरे नव, समनन्तरे नव, सहजाते सत्तरस, अञ्ञमञ्ञे सत्तरस, निस्सये सत्तरस, उपनिस्सये एकवीस, आसेवने नव, कम्मे सत्तरस, आहारे सत्तरस, इन्द्रिये झाने मग्गे सम्पयुत्ते सत्तरस, अत्थिया सत्तरस, नत्थिया नव, विगते नव, अविगते सत्तरस (एवं गणेतब्बं).

पच्चनीयानुलोमं.

मग्गारम्मणत्तिकं निट्ठितं.