📜
१७. उप्पन्नत्तिकं
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१. उप्पन्नो ¶ ¶ ¶ धम्मो उप्पन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो – उप्पन्ना हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. पटिसन्धिक्खणे उप्पन्ना हेतू सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं हेतुपच्चयेन पच्चयो. (१)
आरम्मणपच्चयो
२. उप्पन्नो धम्मो उप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – उप्पन्नं चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा…पे… उद्धच्चं…पे… दोमनस्सं उप्पज्जति. उप्पन्नं सोतं… घानं… जिव्हं… कायं… रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… वत्थुं… उप्पन्ने खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति…पे… दोमनस्सं उप्पज्जति. दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स ¶ …पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे… उप्पन्ना खन्धा इद्धिविधञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)
३. अनुप्पन्नो धम्मो उप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अनुप्पन्ने रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… अनुप्पन्ने खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति…पे… दोमनस्सं ¶ उप्पज्जति. अनुप्पन्ना खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)
४. उप्पादी धम्मो उप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – उप्पादिं चक्खुं…पे… कायं… रूपे… गन्धे… रसे… फोट्ठब्बे… वत्थुं… उप्पादी खन्धे अनिच्चतो दुक्खतो अनत्ततो…पे… दोमनस्सं उप्पज्जति. उप्पादी खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)
अधिपतिपच्चयो
५. उप्पन्नो ¶ धम्मो उप्पन्नस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – उप्पन्नं चक्खुं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. उप्पन्नं सोतं… घानं… जिव्हं… कायं… रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… वत्थुं… उप्पन्ने खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति…पे…. सहजाताधिपति – उप्पन्ना अधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)
अनुप्पन्नो धम्मो उप्पन्नस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – अनुप्पन्ने रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… अनुप्पन्ने खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. (१)
उप्पादी ¶ धम्मो उप्पन्नस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – उप्पादिं ¶ चक्खुं…पे… कायं… रूपे…पे… फोट्ठब्बे… वत्थुं… उप्पादी खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. (१)
सहजातपच्चयो
६. उप्पन्नो धम्मो उप्पन्नस्स धम्मस्स सहजातपच्चयेन पच्चयो – उप्पन्नो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो…पे… द्वे खन्धा द्विन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं सहजातपच्चयेन पच्चयो. पटिसन्धिक्खणे उप्पन्नो एको खन्धो तिण्णन्नं खन्धानं कटत्ता च रूपानं सहजातपच्चयेन पच्चयो…पे… द्वे खन्धा द्विन्नं खन्धानं कटत्ता च रूपानं सहजातपच्चयेन पच्चयो. खन्धा वत्थुस्स सहजातपच्चयेन पच्चयो. वत्थु खन्धानं सहजातपच्चयेन पच्चयो. एकं महाभूतं तिण्णन्नं महाभूतानं सहजातपच्चयेन पच्चयो…पे… द्वे महाभूता…पे… महाभूता चित्तसमुट्ठानानं रूपानं कटत्तारूपानं उपादारूपानं सहजातपच्चयेन पच्चयो. बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं…पे… द्वे महाभूता…पे… महाभूता कटत्तारूपानं उपादारूपानं सहजातपच्चयेन पच्चयो. (१)
अञ्ञमञ्ञपच्चयो
७. उप्पन्नो ¶ धम्मो उप्पन्नस्स धम्मस्स अञ्ञमञ्ञपच्चयेन पच्चयो – उप्पन्नो एको खन्धो तिण्णन्नं खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो…पे… द्वे खन्धा…पे… पटिसन्धिक्खणे उप्पन्नो ¶ एको खन्धो तिण्णन्नं खन्धानं वत्थुस्स च अञ्ञमञ्ञपच्चयेन पच्चयो. द्वे खन्धा…पे… खन्धा वत्थुस्स अञ्ञमञ्ञपच्चयेन पच्चयो. वत्थु खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो. एकं महाभूतं…पे… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं तिण्णन्नं महाभूतानं अञ्ञमञ्ञपच्चयेन पच्चयो…पे… द्वे महाभूता…पे…. (१)
निस्सयपच्चयो
८. उप्पन्नो धम्मो उप्पन्नस्स धम्मस्स निस्सयपच्चयेन पच्चयो – उप्पन्नो एको खन्धो तिण्णन्नं ¶ खन्धानं चित्तसमुट्ठानानञ्च रूपानं निस्सयपच्चयेन पच्चयो…पे… द्वे खन्धा…पे… पटिसन्धिक्खणे…पे… खन्धा वत्थुस्स…पे… वत्थु खन्धानं…पे… एकं महाभूतं…पे… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं एकं महाभूतं…पे… महाभूता चित्तसमुट्ठानानं रूपानं कटत्तारूपानं उपादारूपानं चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु उप्पन्नानं खन्धानं निस्सयपच्चयेन पच्चयो. (१)
उपनिस्सयपच्चयो
९. उप्पन्नो धम्मो उप्पन्नस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, पकतूपनिस्सयो…पे… पकतूपनिस्सयो – उप्पन्नं उतुं उपनिस्साय झानं उप्पादेति, विपस्सनं…पे… मग्गं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति. उप्पन्नं भोजनं…पे… सेनासनं उपनिस्साय झानं उप्पादेति विपस्सनं…पे… मग्गं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति. उप्पन्नं उतु… ¶ भोजनं… सेनासनं उप्पन्नाय सद्धाय…पे… पञ्ञाय, कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)
अनुप्पन्नो धम्मो उप्पन्नस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – अनुप्पन्नं ¶ वण्णसम्पदं पत्थयमानो दानं देति, सीलं समादियति, उपोसथकम्मं करोति. अनुप्पन्नं सद्दसम्पदं… गन्धसम्पदं… रससम्पदं… फोट्ठब्बसम्पदं… अनुप्पन्ने खन्धे पत्थयमानो दानं देति, सीलं समादियति, उपोसथकम्मं करोति. अनुप्पन्ना वण्णसम्पदा…पे… अनुप्पन्ना खन्धा उप्पन्नाय सद्धाय…पे… पञ्ञाय, कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)
उप्पादी धम्मो उप्पन्नस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – उप्पादिं चक्खुसम्पदं पत्थयमानो दानं देति, सीलं समादियति, उपोसथकम्मं करोति. उप्पादिं सोतसम्पदं…पे… कायसम्पदं…पे… वण्णसम्पदं ¶ … गन्धसम्पदं… रससम्पदं… फोट्ठब्बसम्पदं… उप्पादी खन्धे पत्थयमानो दानं देति, सीलं समादियति, उपोसथकम्मं करोति. उप्पादी चक्खुसम्पदा…पे… कायसम्पदा… वण्णसम्पदा…पे… फोट्ठब्बसम्पदा… उप्पादी खन्धा उप्पन्नाय सद्धाय…पे… पञ्ञाय, कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, मग्गस्स, फलसमापत्तिया ¶ उपनिस्सयपच्चयेन पच्चयो. (१)
पुरेजातपच्चयो
१०. उप्पन्नो धम्मो उप्पन्नस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… वत्थु उप्पन्नानं खन्धानं पुरेजातपच्चयेन पच्चयो. (१)
पच्छाजातपच्चयो
११. उप्पन्नो धम्मो उप्पन्नस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता उप्पन्ना खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो. (१)
कम्मपच्चयो
१२. उप्पन्नो ¶ धम्मो उप्पन्नस्स धम्मस्स कम्मपच्चयेन पच्चयो – उप्पन्ना चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. पटिसन्धिक्खणे उप्पन्ना चेतना सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (१)
विपाकपच्चयो
१३. उप्पन्नो ¶ धम्मो उप्पन्नस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाको उप्पन्नो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं विपाकपच्चयेन पच्चयो…पे… द्वे खन्धा…पे… पटिसन्धिक्खणे ¶ उप्पन्नो एको खन्धो तिण्णन्नं खन्धानं कटत्ता च रूपानं…पे… द्वे खन्धा…पे… खन्धा वत्थुस्स विपाकपच्चयेन पच्चयो. (१)
आहारपच्चयो
१४. उप्पन्नो धम्मो उप्पन्नस्स धम्मस्स आहारपच्चयेन पच्चयो – उप्पन्ना आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो. पटिसन्धिक्खणे…पे… कबळीकारो आहारो इमस्स कायस्स आहारपच्चयेन पच्चयो. (१)
इन्द्रियपच्चयो
१५. उप्पन्नो धम्मो उप्पन्नस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – उप्पन्ना इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो. पटिसन्धिक्खणे…पे… चक्खुन्द्रियं चक्खुविञ्ञाणस्स…पे… कायिन्द्रियं कायविञ्ञाणस्स…पे… रूपजीवितिन्द्रियं कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो. (१)
झानपच्चयादि
१६. उप्पन्नो धम्मो उप्पन्नस्स धम्मस्स झानपच्चयेन पच्चयो… मग्गपच्चयेन पच्चयो… सम्पयुत्तपच्चयेन पच्चयो… विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं. सहजाता – उप्पन्ना खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो. पटिसन्धिक्खणे उप्पन्ना खन्धा कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो. खन्धा वत्थुस्स, वत्थु खन्धानं विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स ¶ …पे… कायायतनं कायविञ्ञाणस्स… वत्थु उप्पन्नानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. पच्छाजाता – उप्पन्ना खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन ¶ पच्चयो. (१)
अत्थिपच्चयो
१७. उप्पन्नो ¶ धम्मो उप्पन्नस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजातो – उप्पन्नो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा…पे… पटिसन्धिक्खणे…पे… एकं महाभूतं…पे… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे…. पुरेजातं – चक्खुं अनिच्चतो…पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतुधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स अत्थिपच्चयेन पच्चयो. चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु उप्पन्नानं खन्धानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – उप्पन्ना खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो. कबळीकारो आहारो इमस्स कायस्स अत्थिपच्चयेन पच्चयो. रूपजीवितिन्द्रियं कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (१)
अविगतपच्चयो
१८. उप्पन्नो धम्मो उप्पन्नस्स धम्मस्स अविगतपच्चयेन पच्चयो…पे….
१. पच्चयानुलोमं
२. सङ्ख्यावारो
१९. हेतुया एकं, आरम्मणे तीणि, अधिपतिया तीणि, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये तीणि, पुरेजाते एकं, पच्छाजाते कम्मे विपाके आहारे इन्द्रिये झाने मग्गे सम्पयुत्ते विप्पयुत्ते अत्थिया अविगते एकं (एवं ¶ गणेतब्बं).
अनुलोमं.
पच्चनीयुद्धारो
२०. उप्पन्नो ¶ ¶ धम्मो उप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. (१)
अनुप्पन्नो धम्मो उप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, उपनिस्सयपच्चयेन पच्चयो. (१)
उप्पादी धम्मो उप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
२१. नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया तीणि…पे… नविप्पयुत्ते तीणि, नोअत्थिया द्वे, नोनत्थिया तीणि, नोविगते तीणि, नोअविगते द्वे (एवं गणेतब्बं).
पच्चनीयं.
३. पच्चयानुलोमपच्चनीयं
२२. हेतुपच्चया नआरम्मणे एकं…पे… नोनत्थिया नोविगते एकं.
अनुलोमपच्चनीयं.
४. पच्चनीयानुलोमं
२३. नहेतुपच्चया ¶ आरम्मणे तीणि, अधिपतिया तीणि, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये तीणि, पुरेजाते एकं, पच्छाजाते एकं, कम्मे विपाके आहारे इन्द्रिये झाने ¶ मग्गे सम्पयुत्ते विप्पयुत्ते अत्थिया अविगते एकं.
पच्चनीयानुलोमं.
उप्पन्नत्तिकं निट्ठितं.