📜
१४. हीनत्तिकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१. हीनं ¶ ¶ ¶ धम्मं पटिच्च हीनो धम्मो उप्पज्जति हेतुपच्चया – हीनं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे पटिच्च द्वे खन्धा. (१)
हीनं धम्मं पटिच्च मज्झिमो धम्मो उप्पज्जति हेतुपच्चया – हीने खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)
हीनं धम्मं पटिच्च हीनो च मज्झिमो च धम्मा उप्पज्जन्ति हेतुपच्चया – हीनं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (३)
२. मज्झिमं धम्मं पटिच्च मज्झिमो धम्मो उप्पज्जति हेतुपच्चया – मज्झिमं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा; एकं महाभूतं…पे… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं. (१)
३. पणीतं ¶ धम्मं पटिच्च पणीतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
४. मज्झिमञ्च पणीतञ्च धम्मं पटिच्च मज्झिमो धम्मो उप्पज्जति हेतुपच्चया – पणीते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१)
५. हीनञ्च मज्झिमञ्च धम्मं पटिच्च मज्झिमो धम्मो उप्पज्जति हेतुपच्चया ¶ – हीने खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१)
(हीनत्तिकं संकिलिट्ठत्तिकसदिसं वित्थारेतब्बं परिपुण्णं.)
हीनत्तिकं निट्ठितं.