📜

१५. मिच्छत्तनियतत्तिकं

१. पटिच्चवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

. मिच्छत्तनियतं धम्मं पटिच्च मिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया – मिच्छत्तनियतं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धा. (१)

मिच्छत्तनियतं धम्मं पटिच्च अनियतो धम्मो उप्पज्जति हेतुपच्चया – मिच्छत्तनियते खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)

मिच्छत्तनियतं धम्मं पटिच्च मिच्छत्तनियतो च अनियतो च धम्मा उप्पज्जन्ति हेतुपच्चया – मिच्छत्तनियतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (३)

. सम्मत्तनियतं धम्मं पटिच्च सम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

. अनियतं धम्मं पटिच्च अनियतो धम्मो उप्पज्जति हेतुपच्चया – अनियतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे अनियतं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं, द्वे खन्धे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा; एकं महाभूतं पटिच्च तयो महाभूता…पे… द्वे महाभूता,. महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं. (१)

. मिच्छत्तनियतञ्च अनियतञ्च धम्मं पटिच्च अनियतो धम्मो उप्पज्जति हेतुपच्चया – मिच्छत्तनियते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१)

सम्मत्तनियतञ्च अनियतञ्च धम्मं पटिच्च अनियतो धम्मो उप्पज्जति हेतुपच्चया – सम्मत्तनियते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१)

आरम्मणपच्चयो

. मिच्छत्तनियतं धम्मं पटिच्च मिच्छत्तनियतो धम्मो उप्पज्जति आरम्मणपच्चया – मिच्छत्तनियतं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

सम्मत्तनियतं धम्मं पटिच्च सम्मत्तनियतो धम्मो उप्पज्जति आरम्मणपच्चया – सम्मत्तनियतं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

अनियतं धम्मं पटिच्च अनियतो धम्मो उप्पज्जति आरम्मणपच्चया – अनियतं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे अनियतं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… वत्थुं पटिच्च खन्धा (सब्बे पच्चया इमिना कारणेन वित्थारेतब्बा. संखित्तं).

१. पच्चयानुलोमं

२. सङ्ख्यावारो

. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव, अनन्तरे तीणि, समनन्तरे तीणि , सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये नव, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, कम्मे नव, विपाके एकं, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते तीणि, विप्पयुत्ते नव, अत्थिया नव, नत्थिया तीणि, विगते तीणि, अविगते नव (एवं गणेतब्बं).

अनुलोमं.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतुपच्चयो

. अनियतं धम्मं पटिच्च अनियतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अनियतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… एकं महाभूतं पटिच्च…पे… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे… विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)

नआरम्मणपच्चयो

. मिच्छत्तनियतं धम्मं पटिच्च अनियतो धम्मो उप्पज्जति नआरम्मणपच्चया – मिच्छत्तनियते खन्धे पटिच्च चित्तसमुट्ठानं रूपं (संखित्तं).

नअधिपतिपच्चयो

. मिच्छत्तनियतं धम्मं पटिच्च मिच्छत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – मिच्छत्तनियते खन्धे पटिच्च मिच्छत्तनियताधिपति. (१)

सम्मत्तनियतं धम्मं पटिच्च सम्मत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – सम्मत्तनियते खन्धे पटिच्च सम्मत्तनियताधिपति. (१)

अनियतं धम्मं पटिच्च अनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – अनियतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा; एकं महाभूतं…पे… असञ्ञसत्तानं…पे…. (१)

नअनन्तरपच्चयो

१०. मिच्छत्तनियतं धम्मं पटिच्च अनियतो धम्मो उप्पज्जति नअनन्तरपच्चया (संखित्तं, सब्बानि पच्चयानि वित्थारेतब्बानि).

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

११. नहेतुया एकं, नआरम्मणे पञ्च, नअधिपतिया तीणि, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते छ, नपच्छाजाते नव, नआसेवने पञ्च, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते द्वे, नोनत्थिया पञ्च, नोविगते पञ्च (एवं गणेतब्बं).

पच्चनीयं.

३. पच्चयानुलोमपच्चनीयं

हेतुदुकं

१२. हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया तीणि, नअनन्तरे नसमनन्तरे नअञ्ञमञ्ञे नउपनिस्सये पञ्च, नपुरेजाते छ, नपच्छाजाते नव, नआसेवने पञ्च, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते द्वे, नोनत्थिया पञ्च, नोविगते पञ्च (एवं गणेतब्बं).

अनुलोमपच्चनीयं.

४. पच्चयपच्चनीयानुलोमं

नहेतुदुकं

१३. नहेतुपच्चया आरम्मणे एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं…पे… विगते एकं (एवं गणेतब्बं).

पच्चनीयानुलोमं.

पटिच्चवारो.

२. सहजातवारो

(सहजातवारो पटिच्चवारसदिसो.)

३. पच्चयवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

१४. मिच्छत्तनियतं धम्मं पच्चया मिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

सम्मत्तनियतं धम्मं पच्चया सम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.

१५. अनियतं धम्मं पच्चया अनियतो धम्मो उप्पज्जति हेतुपच्चया – अनियतं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… खन्धे पच्चया वत्थु, वत्थुं पच्चया खन्धा; एकं महाभूतं पच्चया…पे… वत्थुं पच्चया अनियता खन्धा. (१)

अनियतं धम्मं पच्चया मिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया मिच्छत्तनियता खन्धा. (२)

अनियतं धम्मं पच्चया सम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया सम्मत्तनियता खन्धा. (३)

अनियतं धम्मं पच्चया मिच्छत्तनियतो च अनियतो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया मिच्छत्तनियता खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं. (४)

अनियतं धम्मं पच्चया सम्मत्तनियतो च अनियतो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया सम्मत्तनियता खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं. (५)

१६. मिच्छत्तनियतञ्च अनियतञ्च धम्मं पच्चया मिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया – मिच्छत्तनियतं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

मिच्छत्तनियतञ्च अनियतञ्च धम्मं पच्चया अनियतो धम्मो उप्पज्जति हेतुपच्चया – मिच्छत्तनियते खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं. (२)

मिच्छत्तनियतञ्च अनियतञ्च धम्मं पच्चया मिच्छत्तनियतो च अनियतो च धम्मा उप्पज्जन्ति हेतुपच्चया – मिच्छत्तनियतं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… मिच्छत्तनियते खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं. (३)

सम्मत्तनियतञ्च अनियतञ्च धम्मं पच्चया सम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया (तीणि पञ्हा, मिच्छत्तसदिसं).

आरम्मणपच्चयादि

१७. मिच्छत्तनियतं धम्मं पच्चया मिच्छत्तनियतो धम्मो उप्पज्जति आरम्मणपच्चया… (संखित्तं, कुसलत्तिके पच्चयवारसदिसं विभजितब्बं)… अविगतपच्चया.

१. पच्चयानुलोमं

२. सङ्ख्यावारो

१८. हेतुया सत्तरस, आरम्मणे सत्त, अधिपतिया सत्तरस, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते सत्तरस, अञ्ञमञ्ञे सत्त, निस्सये सत्तरस, उपनिस्सये सत्त, पुरेजाते सत्त, आसेवने सत्त, कम्मे सत्तरस, विपाके एकं, आहारे सत्तरस, इन्द्रिये सत्तरस, झाने सत्तरस, मग्गे सत्तरस, सम्पयुत्ते सत्त, विप्पयुत्ते सत्तरस, अत्थिया सत्तरस, नत्थिया सत्त, विगते सत्त, अविगते सत्तरस (एवं गणेतब्बं).

अनुलोमं.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतुपच्चयो

१९. अनियतं धम्मं पच्चया अनियतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अनियतं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… खन्धे पच्चया वत्थु, वत्थुं पच्चया खन्धा. एकं महाभूतं…पे… असञ्ञसत्तानं…पे… चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं. वत्थुं पच्चया अहेतुका अनियता खन्धा. विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)

नआरम्मणपच्चयो

२०. मिच्छत्तनियतं धम्मं पच्चया अनियतो धम्मो उप्पज्जति नआरम्मणपच्चया – मिच्छत्तनियते खन्धे पच्चया चित्तसमुट्ठानं रूपं (कुसलत्तिकसदिसं, पञ्च कातब्बा).

नअधिपतिपच्चयो

२१. मिच्छत्तनियतं धम्मं पच्चया मिच्छत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – मिच्छत्तनियते खन्धे पच्चया मिच्छत्तनियताधिपति. (१)

सम्मत्तनियतं धम्मं पच्चया सम्मत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – सम्मत्तनियते खन्धे पच्चया सम्मत्तनियताधिपति. (१)

अनियतं धम्मं पच्चया अनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – अनियतं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे …पे… असञ्ञसत्तानं…पे… चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं. वत्थुं पच्चया अनियता खन्धा. (१)

अनियतं धम्मं पच्चया मिच्छत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – वत्थुं पच्चया मिच्छत्तनियताधिपति. (२)

अनियतं धम्मं पच्चया सम्मत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – वत्थुं पच्चया सम्मत्तनियताधिपति. (३)

मिच्छत्तनियतञ्च अनियतञ्च धम्मं पच्चया मिच्छत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – मिच्छत्तनियते खन्धे च वत्थुञ्च पच्चया मिच्छत्तनियताधिपति. (१)

सम्मत्तनियतञ्च अनियतञ्च धम्मं पच्चया सम्मत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – सम्मत्तनियते खन्धे च वत्थुञ्च पच्चया सम्मत्तनियताधिपति. (१)

नअनन्तरपच्चयादि

२२. मिच्छत्तनियतं धम्मं पच्चया अनियतो धम्मो उप्पज्जति नअनन्तरपच्चया…पे… नोनत्थिपच्चया… नोविगतपच्चया.

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

२३. नहेतुया एकं, नआरम्मणे पञ्च, नअधिपतिया सत्त, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च , नउपनिस्सये पञ्च, नपुरेजाते छ, नपच्छाजाते सत्तरस, नआसेवने पञ्च, नकम्मे सत्त, नविपाके सत्तरस, नआहारे एकं, नइन्द्रिये नझाने नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते द्वे, नोनत्थिया पञ्च, नोविगते पञ्च (एवं गणेतब्बं).

पच्चनीयं.

३. पच्चयानुलोमपच्चनीयं

हेतुदुकं

२४. हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया सत्त, नअनन्तरे पञ्च, नसमनन्तरे नअञ्ञमञ्ञे नउपनिस्सये पञ्च, नपुरेजाते छ, नपच्छाजाते सत्तरस, नआसेवने पञ्च, नकम्मे सत्त, नविपाके सत्तरस, नसम्पयुत्ते पञ्च, नविप्पयुत्ते द्वे, नोनत्थिया पञ्च, नोविगते पञ्च (एवं गणेतब्बं).

अनुलोमपच्चनीयं.

४. पच्चयपच्चनीयानुलोमं

नहेतुदुकं

२५. नहेतुपच्चया आरम्मणे एकं, अनन्तरे एकं (संखित्तं), अविगते एकं (एवं गणेतब्बं).

पच्चनीयानुलोमं.

पच्चयवारो.

४. निस्सयवारो

(निस्सयवारो पच्चयवारसदिसो).

५. संसट्ठवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

२६. मिच्छत्तनियतं धम्मं संसट्ठो मिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया – मिच्छत्तनियतं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

सम्मत्तनियतं धम्मं संसट्ठो सम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया – सम्मत्तनियतं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

अनियतं धम्मं संसट्ठो अनियतो धम्मो उप्पज्जति हेतुपच्चया – अनियतं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)

आरम्मणपच्चयादि

२७. मिच्छत्तनियतं धम्मं संसट्ठो मिच्छत्तनियतो धम्मो उप्पज्जति आरम्मणपच्चया…पे… अविगतपच्चया.

१. पच्चयानुलोमं

२. सङ्ख्यावारो

२८. हेतुया तीणि, आरम्मणे तीणि…पे… कम्मे तीणि, विपाके एकं, आहारे तीणि…पे… अविगते तीणि (एवं गणेतब्बं).

अनुलोमं.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतुपच्चयो

२९. अनियतं धम्मं संसट्ठो अनियतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अनियतं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे…. (१)

नअधिपतिपच्चयो

३०. मिच्छत्तनियतं धम्मं संसट्ठो मिच्छत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – मिच्छत्तनियते खन्धे संसट्ठो मिच्छत्तनियताधिपति. (१)

सम्मत्तनियतं धम्मं संसट्ठो सम्मत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – सम्मत्तनियते खन्धे संसट्ठो सम्मत्तनियताधिपति. (१)

अनियतं धम्मं संसट्ठो अनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – अनियतं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे….(१)

नपुरेजातपच्चयादि

३१. सम्मत्तनियतं धम्मं संसट्ठो सम्मत्तनियतो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे सम्मत्तनियतं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

अनियतं धम्मं संसट्ठो अनियतो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे अनियतं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)

मिच्छत्तनियतं धम्मं संसट्ठो मिच्छत्तनियतो धम्मो उप्पज्जति नपच्छाजातपच्चया (परिपुण्णं).

नआसेवनपच्चयादि

३२. अनियतं धम्मं संसट्ठो अनियतो धम्मो उप्पज्जति नआसेवनपच्चया – अनियतं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)

मिच्छत्तनियतं धम्मं संसट्ठो मिच्छत्तनियतो धम्मो उप्पज्जति नकम्मपच्चया, नविपाकपच्चया (संखित्तं).

अनियतं धम्मं संसट्ठो अनियतो धम्मो उप्पज्जति नझानपच्चया – पञ्चविञ्ञाणं…पे… नमग्गपच्चया – अहेतुकं अनियतं…पे….

सम्मत्तनियतं धम्मं संसट्ठो सम्मत्तनियतो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे सम्मत्तनियतं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

अनियतं धम्मं संसट्ठो अनियतो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे अनियतं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

३३. नहेतुया एकं, नअधिपतिया तीणि, नपुरेजाते द्वे, नपच्छाजाते तीणि, नआसेवने एकं, नकम्मे तीणि, नविपाके तीणि, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते द्वे (एवं गणेतब्बं).

पच्चनीयं.

३. पच्चयानुलोमपच्चनीयं

३४. हेतुपच्चया नअधिपतिया तीणि, नपुरेजाते द्वे, नपच्छाजाते तीणि, नआसेवने एकं, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते द्वे (एवं गणेतब्बं).

अनुलोमपच्चनीयं.

४. पच्चयपच्चनीयानुलोमं

३५. नहेतुपच्चया आरम्मणे एकं, अनन्तरे एकं (संखित्तं), अविगते एकं (एवं गणेतब्बं).

पच्चनीयानुलोमं.

संसट्ठवारो.

६. सम्पयुत्तवारो

(सम्पयुत्तवारो संसट्ठवारसदिसो).

७. पञ्हावारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

३६. मिच्छत्तनियतो धम्मो मिच्छत्तनियतस्स धम्मस्स हेतुपच्चयेन पच्चयो – मिच्छत्तनियता हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. (१)

मिच्छत्तनियतो धम्मो अनियतस्स धम्मस्स हेतुपच्चयेन पच्चयो – मिच्छत्तनियता हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो. (२)

मिच्छत्तनियतो धम्मो मिच्छत्तनियतस्स च अनियतस्स च धम्मस्स हेतुपच्चयेन पच्चयो – मिच्छत्तनियता हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (३)

सम्मत्तनियतो धम्मो सम्मत्तनियतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

अनियतो धम्मो अनियतस्स धम्मस्स हेतुपच्चयेन पच्चयो – अनियता हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. पटिसन्धिक्खणे…पे…. (१)

आरम्मणपच्चयो

३७. मिच्छत्तनियतो धम्मो अनियतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मिच्छत्तनियते पहीने किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति. मिच्छत्तनियते खन्धे अनिच्चतो…पे… विपस्सन्ति. चेतोपरियञाणेन मिच्छत्तनियतचित्तसमङ्गिस्स चित्तं जानन्ति. मिच्छत्तनियता खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)

सम्मत्तनियतो धम्मो अनियतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति. चेतोपरियञाणेन सम्मत्तनियतचित्तसमङ्गिस्स चित्तं जानन्ति. सम्मत्तनियता खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स , आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)

३८. अनियतो धम्मो अनियतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि पच्चवेक्खति, झाना वुट्ठहित्वा झानं पच्चवेक्खति, अरिया फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. अरिया अनियते पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति. पुब्बे समुदाचिण्णे किलेसे जानन्ति. चक्खुं…पे… वत्थुं… अनियते खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, अस्सादेन्ति अभिनन्दन्ति, तं आरब्भ अनियतो रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति. दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन अनियतचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स आरम्मणपच्चयेन पच्चयो. रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो. अनियता खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)

अनियतो धम्मो मिच्छत्तनियतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – रूपजीवितिन्द्रियं मातुघातिकम्मस्स… पितुघातिकम्मस्स… अरहन्तघातिकम्मस्स… रुहिरुप्पादकम्मस्स आरम्मणपच्चयेन पच्चयो. यं वत्थुं परामसन्तस्स मिच्छत्तनियता खन्धा उप्पज्जन्ति, तं वत्थु मिच्छत्तनियतानं खन्धानं आरम्मणपच्चयेन पच्चयो. (२)

अनियतो धम्मो सम्मत्तनियतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – निब्बानं मग्गस्स आरम्मणपच्चयेन पच्चयो. (३)

अधिपतिपच्चयो

३९. मिच्छत्तनियतो धम्मो मिच्छत्तनियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – मिच्छत्तनियताधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)

मिच्छत्तनियतो धम्मो अनियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – मिच्छत्तनियताधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (२)

मिच्छत्तनियतो धम्मो मिच्छत्तनियतस्स च अनियतस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – मिच्छत्तनियताधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)

४०. सम्मत्तनियतो धम्मो सम्मत्तनियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – सम्मत्तनियताधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)

सम्मत्तनियतो धम्मो अनियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. सहजाताधिपति – सम्मत्तनियताधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (२)

सम्मत्तनियतो धम्मो सम्मत्तनियतस्स च अनियतस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – सम्मत्तनियताधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)

४१. अनियतो धम्मो अनियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति सहजाताधिपति. आरम्मणाधिपति – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति, पुब्बे सुचिण्णानि गरुं कत्वा पच्चवेक्खति, झाना…पे… अरिया फलं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, फलस्स अधिपतिपच्चयेन पच्चयो. चक्खुं…पे… वत्थुं…पे… अनियते खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा अनियतो रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – अनियताधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)

अनियतो धम्मो सम्मत्तनियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – निब्बानं मग्गस्स अधिपतिपच्चयेन पच्चयो. (२)

अनन्तरपच्चयो

४२. मिच्छत्तनियतो धम्मो अनियतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – मिच्छत्तनियता खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (१)

सम्मत्तनियतो धम्मो अनियतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – मग्गो फलस्स अनन्तरपच्चयेन पच्चयो. (१)

अनियतो धम्मो अनियतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा अनियता खन्धा पच्छिमानं पच्छिमानं अनियतानं खन्धानं अनन्तरपच्चयेन पच्चयो. अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… फलं फलस्स… अनुलोमं फलसमापत्तिया… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (१)

४३. अनियतो धम्मो मिच्छत्तनियतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – अनियतं दोमनस्सं मिच्छत्तनियतस्स दोमनस्सस्स अनन्तरपच्चयेन पच्चयो. अनियतमिच्छादिट्ठि नियतमिच्छादिट्ठिया अनन्तरपच्चयेन पच्चयो. (२)

अनियतो धम्मो सम्मत्तनियतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – गोत्रभु मग्गस्स… वोदानं मग्गस्स अनन्तरपच्चयेन पच्चयो. (३)

समनन्तरपच्चयादि

४४. मिच्छत्तनियतो धम्मो अनियतस्स धम्मस्स समनन्तरपच्चयेन पच्चयो (अनन्तरसदिसं)… सहजातपच्चयेन पच्चयो (पटिच्चवारसदिसं, नव पञ्हा)… अञ्ञमञ्ञपच्चयेन पच्चयो (पटिच्चवारसदिसं, तिस्सो पञ्हा)… निस्सयपच्चयेन पच्चयो (कुसलत्तिकसदिसा, तेरस पञ्हा).

उपनिस्सयपच्चयो

४५. मिच्छत्तनियतो धम्मो मिच्छत्तनियतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. पकतूपनिस्सयो – मातुघातिकम्मं मातुघातिकम्मस्स उपनिस्सयपच्चयेन पच्चयो. मातुघातिकम्मं…पे… पितुघातिकम्मं…पे… अरहन्तघातिकम्मं…पे… रुहिरुप्पादकम्मं…पे… सङ्घभेदकम्मं…पे… नियतमिच्छादिट्ठिया उपनिस्सयपच्चयेन पच्चयो (चक्कं कातब्बं). नियतमिच्छादिट्ठि नियतमिच्छादिट्ठिया उपनिस्सयपच्चयेन पच्चयो. नियतमिच्छादिट्ठि मातुघातिकम्मस्स…पे… सङ्घभेदकम्मस्स उपनिस्सयपच्चयेन पच्चयो. (१)

मिच्छत्तनियतो धम्मो अनियतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – मातरं जीविता वोरोपेत्वा तस्स पटिघातत्थाय दानं देति, सीलं समादियति, उपोसथकम्मं करोति. पितरं जीविता वोरोपेत्वा…पे… अरहन्तं जीविता वोरोपेत्वा…पे… दुट्ठेन चित्तेन तथागतस्स लोहितं उप्पादेत्वा…पे… सङ्घं भिन्दित्वा तस्स पटिघातत्थाय दानं देति, सीलं समादियति, उपोसथकम्मं करोति. (२)

४६. सम्मत्तनियतो धम्मो सम्मत्तनियतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. पकतूपनिस्सयो – पठमो मग्गो दुतियस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो…पे… ततियो मग्गो चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो. (१)

सम्मत्तनियतो धम्मो अनियतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – अरिया मग्गं उपनिस्साय अनुप्पन्नं समापत्तिं उप्पादेन्ति, उप्पन्नं समापज्जन्ति, सङ्खारे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति. मग्गो अरियानं अत्थप्पटिसम्भिदाय…पे… ठानाठानकोसल्लस्स उपनिस्सयपच्चयेन पच्चयो. मग्गो फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)

४७. अनियतो धम्मो अनियतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – अनियतं सद्धं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं…पे… झानं उप्पादेति, विपस्सनं… अभिञ्ञं… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति. अनियतं सीलं… सुतं… चागं… पञ्ञं… रागं…पे… पत्थनं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे… निगमघातं करोति. अनियता सद्धा…पे… पञ्ञा, रागो…पे… सेनासनं अनियताय सद्धाय…पे… कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. पठमस्स झानस्स परिकम्मं तस्सेव…पे… नेवसञ्ञानासञ्ञायतनस्स परिकम्मं तस्सेव…पे… पठमं झानं दुतियस्स झानस्स…पे… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे… पाणातिपातो पाणातिपातस्स उपनिस्सयपच्चयेन पच्चयो (चक्कं कातब्बं). (१)

अनियतो धम्मो मिच्छत्तनियतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – अनियतं रागं उपनिस्साय मातरं जीविता वोरोपेति…पे… सङ्घं भिन्दति. अनियतं दोसं…पे… पत्थनं… कायिकं सुखं…पे… सेनासनं उपनिस्साय मातरं जीविता वोरोपेति…पे… सङ्घं भिन्दति. अनियतो रागो…पे… सेनासनं मातुघातिकम्मस्स… पितुघातिकम्मस्स… अरहन्तघातिकम्मस्स… रुहिरुप्पादकम्मस्स… सङ्घभेदकम्मस्स… नियतमिच्छादिट्ठिया उपनिस्सयपच्चयेन पच्चयो. (२)

अनियतो धम्मो सम्मत्तनियतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – पठमस्स मग्गस्स परिकम्मं पठमस्स मग्गस्स…पे… चतुत्थस्स मग्गस्स परिकम्मं चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो. (३)

पुरेजातपच्चयो

४८. अनियतो धम्मो अनियतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ अनियतो रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति. दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स… वत्थु अनियतानं खन्धानं पुरेजातपच्चयेन पच्चयो. (१)

अनियतो धम्मो मिच्छत्तनियतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – रूपजीवितिन्द्रियं मातुघातिकम्मस्स… पितुघातिकम्मस्स… अरहन्तघातिकम्मस्स… रुहिरुप्पादकम्मस्स पुरेजातपच्चयेन पच्चयो. वत्थुपुरेजातं – वत्थु मिच्छत्तनियतानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)

अनियतो धम्मो सम्मत्तनियतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो. वत्थुपुरेजातं – वत्थु सम्मत्तनियतानं खन्धानं पुरेजातपच्चयेन पच्चयो. (३)

पच्छाजातपच्चयो

४९. मिच्छत्तनियतो धम्मो अनियतस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता मिच्छत्तनियता खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो. (१)

सम्मत्तनियतो धम्मो अनियतस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो. पच्छाजाता सम्मत्तनियता खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो. (१)

अनियतो धम्मो अनियतस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता अनियता खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो. (१)

आसेवनपच्चयो

५०. अनियतो धम्मो अनियतस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा अनियता खन्धा पच्छिमानं पच्छिमानं अनियतानं खन्धानं आसेवनपच्चयेन पच्चयो. अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स आसेवनपच्चयेन पच्चयो. (१)

अनियतो धम्मो मिच्छत्तनियतस्स धम्मस्स आसेवनपच्चयेन पच्चयो – अनियतं दोमनस्सं मिच्छत्तनियतस्स दोमनस्सस्स आसेवनपच्चयेन पच्चयो. अनियतमिच्छादिट्ठि नियतमिच्छादिट्ठिया आसेवनपच्चयेन पच्चयो. (२)

अनियतो धम्मो सम्मत्तनियतस्स धम्मस्स आसेवनपच्चयेन पच्चयो – गोत्रभु मग्गस्स… वोदानं मग्गस्स आसेवनपच्चयेन पच्चयो. (३)

कम्मपच्चयो

५१. मिच्छत्तनियतो धम्मो मिच्छत्तनियतस्स धम्मस्स कम्मपच्चयेन पच्चयो – मिच्छत्तनियता चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. (१)

मिच्छत्तनियतो धम्मो अनियतस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – मिच्छत्तनियता चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो. नानाक्खणिका – मिच्छत्तनियता चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (२)

मिच्छत्तनियतो धम्मो मिच्छत्तनियतस्स च अनियतस्स च धम्मस्स कम्मपच्चयेन पच्चयो – मिच्छत्तनियता चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)

५२. सम्मत्तनियतो धम्मो सम्मत्तनियतस्स धम्मस्स कम्मपच्चयेन पच्चयो – सम्मत्तनियता चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. (१)

सम्मत्तनियतो धम्मो अनियतस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – सम्मत्तनियता चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो. नानाक्खणिका – सम्मत्तनियता चेतना विपाकानं खन्धानं कम्मपच्चयेन पच्चयो. (२)

सम्मत्तनियतो धम्मो सम्मत्तनियतस्स च अनियतस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सम्मत्तनियता चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)

अनियतो धम्मो अनियतस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – अनियता चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. पटिसन्धिक्खणे…पे…. नानाक्खणिका – अनियता चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (१)

विपाकपच्चयो

५३. अनियतो धम्मो अनियतस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाको अनियतो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं विपाकपच्चयेन पच्चयो…पे… पटिसन्धिक्खणे…पे… खन्धा वत्थुस्स…पे….

आहारपच्चयादि

५४. मिच्छत्तनियतो धम्मो मिच्छत्तनियतस्स धम्मस्स आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो… झानपच्चयेन पच्चयो… मग्गपच्चयेन पच्चयो… सम्पयुत्तपच्चयेन पच्चयो.

विप्पयुत्तपच्चयो

५५. मिच्छत्तनियतो धम्मो अनियतस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं. सहजाता – मिच्छत्तनियता खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो. पच्छाजाता – मिच्छत्तनियता खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो. (१)

सम्मत्तनियतो धम्मो अनियतस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं. सहजाता – सम्मत्तनियता खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो. पच्छाजाता – सम्मत्तनियता खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो. (१)

अनियतो धम्मो अनियतस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं. सहजाता – अनियता खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो. पटिसन्धिक्खणे…पे… खन्धा वत्थुस्स विप्पयुत्तपच्चयेन पच्चयो. वत्थु खन्धानं विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स… वत्थु अनियतानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. पच्छाजाता – अनियता खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो. (१)

अनियतो धम्मो मिच्छत्तनियतस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु मिच्छत्तनियतानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (२)

अनियतो धम्मो सम्मत्तनियतस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु सम्मत्तनियतानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (३)

अत्थिपच्चयो

५६. मिच्छत्तनियतो धम्मो मिच्छत्तनियतस्स धम्मस्स अत्थिपच्चयेन पच्चयो – मिच्छत्तनियतो एको खन्धो तिण्णन्नं खन्धानं…पे… द्वे खन्धा द्विन्नं खन्धानं अत्थिपच्चयेन पच्चयो. (१)

मिच्छत्तनियतो धम्मो अनियतस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं. सहजाता – मिच्छत्तनियता खन्धा चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – मिच्छत्तनियता खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो. (२)

मिच्छत्तनियतो धम्मो मिच्छत्तनियतस्स च अनियतस्स च अत्थिपच्चयेन पच्चयो – मिच्छत्तनियतो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा…पे…. (३)

सम्मत्तनियतो धम्मो सम्मत्तनियतस्स धम्मस्स अत्थिपच्चयेन पच्चयो…पे… (तिस्सो पञ्हा).

अनियतो धम्मो अनियतस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजातो – अनियतो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा…पे… पटिसन्धिक्खणे…पे… खन्धा वत्थुस्स अत्थिपच्चयेन पच्चयो. वत्थु खन्धानं अत्थिपच्चयेन पच्चयो. एकं महाभूतं…पे… असञ्ञसत्तानं एकं महाभूतं…पे…. पुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति. दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे… चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स… वत्थु अनियतानं खन्धानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – अनियता खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो. कबळीकारो आहारो इमस्स कायस्स अत्थिपच्चयेन पच्चयो. रूपजीवितिन्द्रियं कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (१)

अनियतो धम्मो मिच्छत्तनियतस्स धम्मस्स अत्थिपच्चयेन पच्चयो. पुरेजातं – रूपजीवितिन्द्रियं मातुघातिकम्मस्स…पे… रुहिरुप्पादकम्मस्स अत्थिपच्चयेन पच्चयो. वत्थु मिच्छत्तनियतानं खन्धानं अत्थिपच्चयेन पच्चयो. (२)

अनियतो धम्मो सम्मत्तनियतस्स धम्मस्स अत्थिपच्चयेन पच्चयो. पुरेजातं – वत्थु सम्मत्तनियतानं खन्धानं अत्थिपच्चयेन पच्चयो. (३)

५७. मिच्छत्तनियतो च अनियतो च धम्मा मिच्छत्तनियतस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – मिच्छत्तनियतो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं…पे… द्वे खन्धा च…पे…. (१)

मिच्छत्तनियतो च अनियतो च धम्मा अनियतस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजाता – मिच्छत्तनियता खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – मिच्छत्तनियता खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – मिच्छत्तनियता खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (२)

सम्मत्तनियतो च अनियतो च धम्मा सम्मत्तनियतस्स धम्मस्स अत्थिपच्चयेन पच्चयो…पे… (द्वे पञ्हा मिच्छत्तनियतसदिसा).

१. पच्चयानुलोमं

२. सङ्ख्यावारो

५८. हेतुया सत्त, आरम्मणे पञ्च, अधिपतिया अट्ठ, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये सत्त, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने तीणि, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, नत्थिया पञ्च, विगते पञ्च, अविगते तेरस (एवं गणेतब्बं).

अनुलोमं.

२. पच्चनीयुद्धारो

५९. मिच्छत्तनियतो धम्मो मिच्छत्तनियतस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)

मिच्छत्तनियतो धम्मो अनियतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (२)

मिच्छत्तनियतो धम्मो मिच्छत्तनियतस्स च अनियतस्स च धम्मस्स सहजातपच्चयेन पच्चयो. (३)

सम्मत्तनियतो धम्मो सम्मत्तनियतस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)

सम्मत्तनियतो धम्मो अनियतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो. (२)

सम्मत्तनियतो धम्मो सम्मत्तनियतस्स च अनियतस्स च धम्मस्स सहजातपच्चयेन पच्चयो. (३)

६०. अनियतो धम्मो अनियतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. (१)

अनियतो धम्मो मिच्छत्तनियतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)

अनियतो धम्मो सम्मत्तनियतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (३)

मिच्छत्तनियतो च अनियतो च धम्मा मिच्छत्तनियतस्स धम्मस्स सहजातं, पुरेजातं. (१)

मिच्छत्तनियतो च अनियतो च धम्मा अनियतस्स धम्मस्स सहजातं, पच्छाजातं, आहारं, इन्द्रियं. (२)

सम्मत्तनियतो च अनियतो च धम्मा सम्मत्तनियतस्स धम्मस्स सहजातं, पुरेजातं. (१)

सम्मत्तनियतो च अनियतो च धम्मा अनियतस्स धम्मस्स सहजातं, पच्छाजातं, आहारं, इन्द्रियं. (२)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

६१. नहेतुया तेरस, नआरम्मणे नअधिपतिया नअनन्तरे नसमनन्तरे तेरस, नसहजाते नव, नअञ्ञमञ्ञे नव, ननिस्सये नव, नउपनिस्सये तेरस, नपुरेजाते एकादस, नपच्छाजाते तेरस, नआसेवने तेरस, नकम्मे नविपाके नआहारे तेरस…पे… नमग्गे तेरस, नसम्पयुत्ते नव, नविप्पयुत्ते सत्त, नोअत्थिया सत्त, नोनत्थिया तेरस, नोविगते तेरस, नोअविगते सत्त (एवं गणेतब्बं).

पच्चनीयं.

३. पच्चयानुलोमपच्चनीयं

हेतुदुकं

६२. हेतुपच्चया नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नअञ्ञमञ्ञे तीणि, नउपनिस्सये सत्त…पे… नमग्गे सत्त, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया सत्त, नोविगते सत्त (एवं गणेतब्बं).

अनुलोमपच्चनीयं.

४. पच्चयपच्चनीयानुलोमं

नहेतुदुकं

६३. नहेतुपच्चया आरम्मणे पञ्च, अधिपतिया अट्ठ, अनन्तरे पञ्च, समनन्तरे पञ्च , सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये सत्त, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने तीणि, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये झाने मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, नत्थिया पञ्च, विगते पञ्च, अविगते तेरस (एवं गणेतब्बं).

पच्चनीयानुलोमं.

मिच्छत्तनियतत्तिकं निट्ठितं.