📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मपिटके
पट्ठानपाळि
(ततियो भागो)
धम्मानुलोमे दुकपट्ठानं
१. हेतुगोच्छकं
१. हेतुदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१. हेतुं ¶ ¶ ¶ धम्मं पटिच्च हेतु धम्मो उप्पज्जति हेतुपच्चया – अलोभं पटिच्च अदोसो अमोहो, अदोसं पटिच्च अलोभो अमोहो, अमोहं पटिच्च अलोभो अदोसो, लोभं पटिच्च ¶ मोहो, मोहं पटिच्च लोभो, दोसं पटिच्च मोहो, मोहं पटिच्च दोसो; पटिसन्धिक्खणे…पे…. (१)
हेतुं धम्मं पटिच्च नहेतु धम्मो उप्पज्जति हेतुपच्चया – हेतुं धम्मं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे…पे…. (२)
हेतुं धम्मं पटिच्च हेतु च नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया – अलोभं पटिच्च अदोसो अमोहो सम्पयुत्तका च खन्धा चित्तसमुट्ठानञ्च रूपं (चक्कं). लोभं पटिच्च मोहो सम्पयुत्तका च खन्धा चित्तसमुट्ठानञ्च रूपं…पे… पटिसन्धिक्खणे…पे…. (३)
२. नहेतुं ¶ धम्मं ¶ पटिच्च नहेतु धम्मो उप्पज्जति हेतुपच्चया – नहेतुं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा; एकं महाभूतं…पे…. (१)
नहेतुं धम्मं पटिच्च हेतु धम्मो उप्पज्जति हेतुपच्चया – नहेतू खन्धे पटिच्च हेतू; पटिसन्धिक्खणे…पे… वत्थुं पटिच्च हेतू. (२)
नहेतुं धम्मं पटिच्च हेतु च नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया – नहेतुं एकं खन्धं पटिच्च तयो खन्धा हेतु च चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे पटिच्च द्वे खन्धा हेतु च चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे…पे… पटिसन्धिक्खणे वत्थुं पटिच्च हेतू सम्पयुत्तका च खन्धा. (३)
३. हेतुञ्च नहेतुञ्च धम्मं पटिच्च हेतु धम्मो उप्पज्जति हेतुपच्चया – अलोभञ्च सम्पयुत्तके च खन्धे पटिच्च अदोसो अमोहो (चक्कं). लोभञ्च सम्पयुत्तके च खन्धे पटिच्च मोहो, दोसञ्च सम्पयुत्तके च खन्धे पटिच्च मोहो…पे… पटिसन्धिक्खणे…पे… अलोभञ्च वत्थुञ्च पटिच्च अदोसो अमोहो…पे…. (१)
हेतुञ्च ¶ नहेतुञ्च धम्मं पटिच्च नहेतु धम्मो उप्पज्जति हेतुपच्चया – नहेतुं एकं खन्धञ्च हेतुञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे च हेतुञ्च पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे…पे… पटिसन्धिक्खणे वत्थुञ्च हेतुञ्च पटिच्च सम्पयुत्तका खन्धा. (२)
हेतुञ्च नहेतुञ्च धम्मं पटिच्च हेतु च नहेतु च धम्मा उप्पज्जन्ति ¶ हेतुपच्चया – नहेतुं एकं खन्धञ्च अलोभञ्च पटिच्च तयो खन्धा अदोसो अमोहो च चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे च अलोभञ्च पटिच्च द्वे खन्धा अदोसो अमोहो च चित्तसमुट्ठानञ्च रूपं (चक्कं). नहेतुं एकं खन्धञ्च लोभञ्च पटिच्च तयो खन्धा मोहो च चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… वत्थुञ्च अलोभञ्च पटिच्च अदोसो अमोहो सम्पयुत्तका च खन्धा. (३)
आरम्मणपच्चयादि
४. हेतुं ¶ धम्मं पटिच्च हेतु धम्मो उप्पज्जति आरम्मणपच्चया (रूपं छड्डेत्वा अरूपेयेव नव पञ्हा)… अधिपतिपच्चया (पटिसन्धि नत्थि, परिपुण्णं) एकं महाभूतं पटिच्च…पे… महाभूते पटिच्च चित्तसमुट्ठानं रूपं उपादारूपं… (इमं नानं) अनन्तरपच्चया… समनन्तरपच्चया… सहजातपच्चया (सब्बे महाभूता याव असञ्ञसत्ता)… अञ्ञमञ्ञपच्चया… निस्सयपच्चया… उपनिस्सयपच्चया… पुरेजातपच्चया… आसेवनपच्चया (द्वीसुपि पटिसन्धि नत्थि)… कम्मपच्चया… विपाकपच्चया (संखित्तं)… अविगतपच्चया.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
५. हेतुया नव, आरम्मणे नव (सब्बत्थ नव), अविगते नव (एवं गणेतब्बं).
अनुलोमं.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
६. नहेतुं ¶ धम्मं पटिच्च नहेतु धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नहेतुं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च ¶ रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा; एकं महाभूतं…पे… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे….(१)
नहेतुं धम्मं पटिच्च हेतु धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (२)
नआरम्मणपच्चयादि
७. हेतुं धम्मं पटिच्च नहेतु धम्मो उप्पज्जति नआरम्मणपच्चया – हेतुं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (१)
नहेतुं ¶ धम्मं पटिच्च नहेतु धम्मो उप्पज्जति नआरम्मणपच्चया – नहेतू खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… सब्बे महाभूता…पे…. (१)
हेतुञ्च नहेतुञ्च धम्मं पटिच्च नहेतु धम्मो उप्पज्जति नआरम्मणपच्चया – हेतुञ्च नहेतुञ्च खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… नअधिपतिपच्चया… (परिपुण्णं) नअनन्तरपच्चया… नसमनन्तरपच्चया… नअञ्ञमञ्ञपच्चया… नउपनिस्सयपच्चया.
नपुरेजातपच्चयो
८. हेतुं ¶ धम्मं पटिच्च हेतु धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे अलोभं पटिच्च अदोसो अमोहो (चक्कं). लोभं पटिच्च मोहो, मोहं पटिच्च लोभो; पटिसन्धिक्खणे…पे…. (१)
हेतुं धम्मं पटिच्च नहेतु धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे हेतुं पटिच्च सम्पयुत्तका खन्धा, हेतुं पटिच्च चित्तसमुट्ठानं ¶ रूपं; पटिसन्धिक्खणे…पे…. (२)
हेतुं धम्मं पटिच्च हेतु च नहेतु च धम्मा उप्पज्जन्ति नपुरेजातपच्चया – अरूपे अलोभं पटिच्च अदोसो अमोहो सम्पयुत्तका च खन्धा (चक्कं). लोभं पटिच्च मोहो सम्पयुत्तका च खन्धा (चक्कं); पटिसन्धिक्खणे…पे…. (३)
९. नहेतुं धम्मं पटिच्च नहेतु धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे नहेतुं एकं खन्धं पटिच्च तयो खन्धा…पे… नहेतू खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… एकं महाभूतं…पे…. (१)
नहेतुं धम्मं पटिच्च हेतु धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे नहेतू खन्धे पटिच्च हेतू; पटिसन्धिक्खणे…पे…. (२)
नहेतुं धम्मं पटिच्च हेतु च नहेतु च धम्मा उप्पज्जन्ति नपुरेजातपच्चया – अरूपे नहेतुं एकं खन्धं पटिच्च तयो खन्धा हेतु च…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)
१०. हेतुञ्च नहेतुञ्च धम्मं पटिच्च हेतु धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे अलोभञ्च सम्पयुत्तके च खन्धे पटिच्च अदोसो अमोहो ¶ (चक्कं). अरूपे लोभञ्च सम्पयुत्तके च खन्धे पटिच्च मोहो (चक्कं); पटिसन्धिक्खणे…पे…. (१)
हेतुञ्च ¶ नहेतुञ्च धम्मं पटिच्च नहेतु धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे नहेतुं एकं खन्धञ्च हेतुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… नहेतू खन्धे च हेतुञ्च पटिच्च चित्तसमुट्ठानं रूपं, हेतुञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं ¶ ; पटिसन्धिक्खणे…पे…. (२)
हेतुञ्च नहेतुञ्च धम्मं पटिच्च हेतु च नहेतु च धम्मा उप्पज्जन्ति नपुरेजातपच्चया – अरूपे नहेतुं एकं खन्धञ्च अलोभञ्च पटिच्च तयो खन्धा अदोसो अमोहो च…पे… द्वे खन्धे…पे… (चक्कं). नहेतुं एकं खन्धञ्च लोभञ्च पटिच्च तयो खन्धा मोहो च (चक्कं); पटिसन्धिक्खणे…पे…. (३)
नपच्छाजातपच्चयादि
११. हेतुं धम्मं पटिच्च हेतु धम्मो उप्पज्जति नपच्छाजातपच्चया… नआसेवनपच्चया.
नकम्मपच्चयादि
१२. हेतुं धम्मं पटिच्च नहेतु धम्मो उप्पज्जति नकम्मपच्चया – हेतुं पटिच्च सम्पयुत्तका चेतना. (१)
नहेतुं धम्मं पटिच्च नहेतु धम्मो उप्पज्जति नकम्मपच्चया – नहेतू खन्धे पटिच्च सम्पयुत्तका चेतना… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं…पे…. (१)
हेतुञ्च नहेतुञ्च धम्मं पटिच्च नहेतु धम्मो उप्पज्जति नकम्मपच्चया – हेतुञ्च सम्पयुत्तके च खन्धे पटिच्च सम्पयुत्तका चेतना. (१)
हेतुं धम्मं पटिच्च हेतु धम्मो उप्पज्जति नविपाकपच्चया… नव.
नआहारपच्चयादि
१३. नहेतुं धम्मं पटिच्च नहेतु धम्मो उप्पज्जति नआहारपच्चया – बाहिरं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे… नइन्द्रियपच्चया ¶ – बाहिरं… आहारसमुट्ठानं ¶ … उतुसमुट्ठानं…पे… असञ्ञसत्तानं महाभूते पटिच्च रूपजीवितिन्द्रियं, नझानपच्चया – पञ्चविञ्ञाणं ¶ …पे… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे… नमग्गपच्चया – अहेतुकं नहेतुं एकं खन्धं पटिच्च…पे… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे… नसम्पयुत्तपच्चया… नविप्पयुत्तपच्चया… (नपुरेजातसदिसं, अरूपपञ्हायेव) नोनत्थिपच्चया… नोविगतपच्चया.
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
१४. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (एवं गणेतब्बं).
पच्चनीयं.
३. पच्चयानुलोमपच्चनीयं
हेतुदुकं
१५. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि…पे… नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते ¶ नव, नोनत्थिया तीणि, नोविगते तीणि.
अनुलोमपच्चनीयं.
४. पच्चयपच्चनीयानुलोमं
नहेतुदुकं
१६. नहेतुपच्चया ¶ ¶ आरम्मणे द्वे, अनन्तरे द्वे…पे… कम्मे द्वे, विपाके एकं, आहारे द्वे, इन्द्रिये द्वे, झाने द्वे, मग्गे एकं, सम्पयुत्ते द्वे…पे… अविगते द्वे.
पच्चनीयानुलोमं.
२-६ सहजात-पच्चय-निस्सय-संसट्ठ-सम्पयुत्तवारो
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि पटिच्चवारसदिसायेव पञ्हा. महाभूतेसु निट्ठितेसु ‘‘वत्थुं पच्चया’’ति कातब्बा. पञ्चायतनानि अनुलोमेपि पच्चनीयेपि यथा लब्भन्ति तथा कातब्बा. संसट्ठवारोपि सम्पयुत्तवारोपि परिपुण्णो. रूपं नत्थि, अरूपमेव.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१७. हेतु धम्मो हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो – अलोभो अदोसस्स अमोहस्स हेतुपच्चयेन पच्चयो (चक्कं). लोभो मोहस्स हेतुपच्चयेन पच्चयो, दोसो मोहस्स हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)
हेतु ¶ धम्मो नहेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो – हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (२)
हेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स हेतुपच्चयेन पच्चयो ¶ – अलोभो अदोसस्स अमोहस्स सम्पयुत्तकानञ्च खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो (चक्कं). लोभो मोहस्स…पे… पटिसन्धिक्खणे…पे…. (३)
आरम्मणपच्चयो
१८. हेतु ¶ धम्मो हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – हेतुं आरब्भ हेतू उप्पज्जन्ति. (१)
हेतु धम्मो नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – हेतुं आरब्भ नहेतू खन्धा उप्पज्जन्ति. (२)
हेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – हेतुं आरब्भ हेतू च सम्पयुत्तका च खन्धा उप्पज्जन्ति. (३)
१९. नहेतु धम्मो नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे… उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि पच्चवेक्खति. झाना वुट्ठहित्वा…पे… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं…पे… निब्बानं…पे… निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. अरिया नहेतू पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति, चक्खुं…पे… वत्थुं, नहेतू खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन नहेतुचित्तसमङ्गिस्स चित्तं जानाति. आकासानञ्चायतनं [आकासानञ्चायतनकिरियं (स्या.) एवमुपरिपि तीसु ठानेसु] विञ्ञाणञ्चायतनस्स…पे… आकिञ्चञ्ञायतनं ¶ नेवसञ्ञानासञ्ञायतनस्स…पे… रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स ¶ …पे… नहेतू खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)
नहेतु धम्मो हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा (पठमगमनंयेव, आवज्जना नत्थि. रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्साति इदं नत्थि). (२)
नहेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे… उपोसथकम्मं कत्वा तं पच्चवेक्खति, तं ¶ आरब्भ हेतू च सम्पयुत्तका च खन्धा उप्पज्जन्ति (तत्थ तत्थ ठितेन इमं कातब्बं दुतियगमनसदिसं). (३)
२०. हेतु च नहेतु च धम्मा हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – हेतुञ्च सम्पयुत्तके च खन्धे आरब्भ हेतू उप्पज्जन्ति. (१)
हेतु च नहेतु च धम्मा नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – हेतुञ्च सम्पयुत्तके च खन्धे आरब्भ नहेतू खन्धा उप्पज्जन्ति. (२)
हेतु च नहेतु च धम्मा हेतुस्स च नहेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – हेतुञ्च सम्पयुत्तके च खन्धे आरब्भ हेतू च सम्पयुत्तका च खन्धा उप्पज्जन्ति. (३)
अधिपतिपच्चयो
२१. हेतु धम्मो हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – हेतुं गरुं कत्वा हेतू ¶ उप्पज्जन्ति. सहजाताधिपति – हेतु अधिपति सम्पयुत्तकानं हेतूनं अधिपतिपच्चयेन पच्चयो. (१)
हेतु धम्मो नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति ¶ . आरम्मणाधिपति – हेतुं गरुं कत्वा नहेतू खन्धा उप्पज्जन्ति. सहजाताधिपति – हेतु अधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (२)
हेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – हेतुं गरुं कत्वा हेतू च सम्पयुत्तका च खन्धा उप्पज्जन्ति. सहजाताधिपति – हेतु अधिपति सम्पयुत्तकानं खन्धानं हेतूनञ्च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
२२. नहेतु धम्मो नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं दत्वा (वित्थारेतब्बं याव. नहेतू खन्धा). सहजाताधिपति – नहेतु अधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)
नहेतु ¶ धम्मो हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं दत्वा (संखित्तं. याव वत्थु नहेतू च खन्धा ताव कातब्बं). सहजाताधिपति नहेतु अधिपति सम्पयुत्तकानं हेतूनं अधिपतिपच्चयेन पच्चयो. (२)
नहेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति ¶ . आरम्मणाधिपति – दानं दत्वा सीलं…पे… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति, तं गरुं कत्वा नहेतू खन्धा च हेतू च उप्पज्जन्ति, पुब्बे सुचिण्णानि (याव वत्थु नहेतू खन्धा, च ताव कातब्बं). सहजाताधिपति – नहेतु अधिपति सम्पयुत्तकानं खन्धानं हेतूनञ्च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
२३. हेतु च नहेतु च धम्मा हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – हेतुञ्च सम्पयुत्तके च खन्धे गरुं कत्वा हेतू उप्पज्जन्ति. (१)
हेतु ¶ च नहेतु च धम्मा नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – हेतुञ्च सम्पयुत्तके च खन्धे गरुं कत्वा नहेतू खन्धा उप्पज्जन्ति. (२)
हेतु च नहेतु च धम्मा हेतुस्स च नहेतुस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – हेतुञ्च सम्पयुत्तके च खन्धे गरुं कत्वा हेतू च सम्पयुत्तका च खन्धा उप्पज्जन्ति. (३)
अनन्तरपच्चयो
२४. हेतु धम्मो हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा हेतू पच्छिमानं पच्छिमानं हेतूनं अनन्तरपच्चयेन पच्चयो. (१)
हेतु धम्मो नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा हेतू पच्छिमानं पच्छिमानं नहेतूनं खन्धानं अनन्तरपच्चयेन पच्चयो. (२)
हेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा हेतू पच्छिमानं पच्छिमानं हेतूनं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो. (३)
२५. नहेतु ¶ धम्मो ¶ नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नहेतू खन्धा पच्छिमानं पच्छिमानं नहेतूनं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स (संखित्तं) नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (१)
नहेतु धम्मो हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो…पे…. (२)
नहेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो (नहेतुमूलकं तीणिपि एकसदिसं). (३)
२६. हेतू च नहेतू च धम्मा हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा ¶ हेतू च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं हेतूनं अनन्तरपच्चयेन पच्चयो. (१)
हेतू च नहेतू च धम्मा नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा हेतू च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं नहेतूनं खन्धानं अनन्तरपच्चयेन पच्चयो. (२)
हेतू च नहेतू च धम्मा हेतुस्स च नहेतुस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा हेतू च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं हेतूनं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो. (३)
समनन्तरपच्चयादि
२७. हेतु धम्मो हेतुस्स धम्मस्स समनन्तरपच्चयेन पच्चयो (अनन्तरसदिसं.)… सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो (इमे द्वेपि पटिच्चसदिसा. निस्सयपच्चयो पच्चयवारे निस्सयपच्चयसदिसो.)
उपनिस्सयपच्चयो
२८. हेतु धम्मो हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो ¶ , अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – हेतू हेतूनं उपनिस्सयपच्चयेन पच्चयो. (१)
हेतु धम्मो नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – हेतू नहेतूनं खन्धानं उपनिस्सयपच्चयेन पच्चयो. (२)
हेतु ¶ धम्मो हेतुस्स च नहेतुस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो ¶ , अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – हेतू हेतूनं सम्पयुत्तकानञ्च खन्धानं उपनिस्सयपच्चयेन पच्चयो. (३)
२९. नहेतु धम्मो नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे… पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति…पे… दिट्ठिं गण्हाति; सीलं…पे… सेनासनं उपनिस्साय दानं देति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं सद्धाय…पे… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)
नहेतु धम्मो हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे… पकतूपनिस्सयो – सद्धं…पे… सेनासनं उपनिस्साय दानं देति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं सद्धाय…पे… पत्थनाय मग्गस्स फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)
नहेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो ¶ , अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे… पकतूपनिस्सयो (दुतियउपनिस्सयसदिसं). (३)
३०. हेतू च नहेतू च धम्मा हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – हेतू च सम्पयुत्तका च खन्धा हेतूनं उपनिस्सयपच्चयेन पच्चयो. (१)
हेतू च नहेतू च धम्मा नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – हेतू च सम्पयुत्तका च खन्धा नहेतूनं खन्धानं उपनिस्सयपच्चयेन पच्चयो. (२)
हेतू च नहेतू च धम्मा हेतुस्स च नहेतुस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो ¶ …पे…. पकतूपनिस्सयो ¶ – हेतू च सम्पयुत्तका च खन्धा हेतूनञ्च सम्पयुत्तकानञ्च खन्धानं उपनिस्सयपच्चयेन पच्चयो. (३)
पुरेजातपच्चयो
३१. नहेतु धम्मो नहेतुस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे…. वत्थुपुरेजातं – चक्खायतनं…पे… कायायतनं…पे… ¶ वत्थु नहेतूनं खन्धानं पुरेजातपच्चयेन पच्चयो. (१)
नहेतु धम्मो हेतुस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति. वत्थुपुरेजातं – वत्थु हेतूनं पुरेजातपच्चयेन पच्चयो. (२)
नहेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति. वत्थुपुरेजातं – वत्थु हेतूनं सम्पयुत्तकानञ्च खन्धानं पुरेजातपच्चयेन पच्चयो. (३)
पच्छाजातपच्चयादि
३२. हेतु धम्मो नहेतुस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता हेतू पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो. (१)
नहेतु धम्मो नहेतुस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता नहेतू खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो. (१)
हेतू च नहेतू च धम्मा नहेतुस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता हेतू च सम्पयुत्तका च खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो. (१)
हेतु ¶ ¶ धम्मो हेतुस्स धम्मस्स आसेवनपच्चयेन पच्चयो (अनन्तरसदिसं) ¶ .
कम्मपच्चयो
३३. नहेतु धम्मो नहेतुस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – नहेतु चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – नहेतु चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (१)
नहेतु धम्मो हेतुस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – नहेतु चेतना सम्पयुत्तकानं हेतूनं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – नहेतु चेतना विपाकानं हेतूनं कम्मपच्चयेन पच्चयो. (२)
नहेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – नहेतु चेतना सम्पयुत्तकानं खन्धानं हेतूनं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – नहेतु चेतना विपाकानं खन्धानं हेतूनं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (३)
विपाकपच्चयो
३४. हेतु धम्मो हेतुस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाको अलोभो अदोसस्स अमोहस्स विपाकपच्चयेन पच्चयो (पटिच्चवारसदिसं. विपाकविभङ्गे नव पञ्हा).
आहारपच्चयो
३५. नहेतु धम्मो नहेतुस्स धम्मस्स आहारपच्चयेन पच्चयो – नहेतू आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे… कबळीकारो आहारो इमस्स कायस्स ¶ आहारपच्चयेन पच्चयो. (१)
नहेतु ¶ धम्मो हेतुस्स धम्मस्स आहारपच्चयेन पच्चयो – नहेतू आहारा सम्पयुत्तकानं हेतूनं आहारपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (२)
नहेतु ¶ धम्मो हेतुस्स च नहेतुस्स च धम्मस्स आहारपच्चयेन पच्चयो – नहेतू आहारा सम्पयुत्तकानं खन्धानं हेतूनं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (३)
इन्द्रियपच्चयो
३६. हेतु धम्मो हेतुस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो…पे… (हेतुमूलके तीणि).
नहेतु धम्मो नहेतुस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – नहेतू इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे… चक्खुन्द्रियं चक्खुविञ्ञाणस्स…पे… कायिन्द्रियं कायविञ्ञाणस्स…पे… रूपजीवितिन्द्रियं कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो (एवं इन्द्रियपच्चया वित्थारेतब्बा. नव).
झानपच्चयादि
३७. नहेतु धम्मो नहेतुस्स धम्मस्स झानपच्चयेन पच्चयो… तीणि.
हेतु धम्मो हेतुस्स धम्मस्स मग्गपच्चयेन पच्चयो… सम्पयुत्तपच्चयेन पच्चयो. (इमेसु द्वीसु नव.)
विप्पयुत्तपच्चयो
३८. हेतु धम्मो नहेतुस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं. सहजाता – हेतू चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे हेतू कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो. हेतू वत्थुस्स विप्पयुत्तपच्चयेन पच्चयो ¶ . पच्छाजाता – हेतू पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो. (१)
नहेतु ¶ धम्मो नहेतुस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं. सहजाता – नहेतू खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे नहेतू खन्धा कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो. खन्धा वत्थुस्स…पे… वत्थु खन्धानं विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स, वत्थु नहेतूनं खन्धानं विप्पयुत्तपच्चयेन पच्चयो ¶ . पच्छाजाता – नहेतू खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो. (१)
नहेतु धम्मो हेतुस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातं – पटिसन्धिक्खणे वत्थु हेतूनं विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु हेतूनं विप्पयुत्तपच्चयेन पच्चयो. (२)
नहेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातं – पटिसन्धिक्खणे वत्थु हेतूनं सम्पयुत्तकानञ्च खन्धानं विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु हेतूनं सम्पयुत्तकानञ्च खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (३)
हेतू च नहेतू च धम्मा नहेतुस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं. सहजाता – हेतू च सम्पयुत्तका च खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे हेतू ¶ च सम्पयुत्तका च खन्धा कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो. पच्छाजाता – हेतू च सम्पयुत्तका च खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो. (१)
अत्थिपच्चयादि
३९. हेतु धम्मो हेतुस्स धम्मस्स अत्थिपच्चयेन पच्चयो – अलोभो अदोसस्स अमोहस्स अत्थिपच्चयेन पच्चयो (चक्कं). लोभो मोहस्स अत्थिपच्चयेन पच्चयो (चक्कं); पटिसन्धिक्खणे…पे…. (१)
हेतु धम्मो नहेतुस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं. सहजाता ¶ – हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. पच्छाजाता – हेतू पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो. (२)
हेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – अलोभो अदोसस्स अमोहस्स सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो (चक्कं). लोभो मोहस्स सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो (चक्कं); पटिसन्धिक्खणे…पे…. (३)
४०. नहेतु ¶ धम्मो नहेतुस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजातो – नहेतु एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा…पे… पटिसन्धिक्खणे नहेतु एको खन्धो ¶ तिण्णन्नं खन्धानं कटत्ता च रूपानं…पे… खन्धा वत्थुस्स अत्थिपच्चयेन पच्चयो; वत्थु खन्धानं अत्थिपच्चयेन पच्चयो; एकं महाभूतं…पे… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे…. पुरेजातं – चक्खुं…पे… वत्थुं…पे… दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स, चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स, वत्थु नहेतूनं खन्धानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – नहेतू खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो. कबळीकारो आहारो इमस्स कायस्स अत्थिपच्चयेन पच्चयो. रूपजीवितिन्द्रियं कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (१)
नहेतु धम्मो हेतुस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजाता – नहेतू खन्धा सम्पयुत्तकानं हेतूनं अत्थिपच्चयेन पच्चयो. पटिसन्धिक्खणे…पे… वत्थु हेतूनं अत्थिपच्चयेन पच्चयो. पुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति; वत्थु हेतूनं अत्थिपच्चयेन पच्चयो. (२)
नहेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – नहेतु एको खन्धो तिण्णन्नं खन्धानं हेतूनं चित्तसमुट्ठानानञ्च रूपानं ¶ अत्थिपच्चयेन ¶ पच्चयो; पटिसन्धिक्खणे…पे… वत्थु हेतूनं सम्पयुत्तकानञ्च खन्धानं अत्थिपच्चयेन पच्चयो. पुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति; वत्थु हेतूनं सम्पयुत्तकानञ्च खन्धानं अत्थिपच्चयेन पच्चयो. (३)
४१. हेतु च नहेतु च धम्मा हेतुस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – अलोभो च सम्पयुत्तका च खन्धा अदोसस्स अमोहस्स अत्थिपच्चयेन पच्चयो (चक्कं) ¶ . लोभो च सम्पयुत्तका च खन्धा मोहस्स अत्थिपच्चयेन पच्चयो (चक्कं); पटिसन्धिक्खणे…पे… अलोभो च वत्थु च अदोसस्स अमोहस्स अत्थिपच्चयेन पच्चयो (चक्कं). (१)
हेतु च नहेतु च धम्मा नहेतुस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजातो – नहेतु एको खन्धो च हेतू च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा…पे… पटिसन्धिक्खणे…पे… पटिसन्धिक्खणे हेतू च वत्थु च नहेतूनं खन्धानं अत्थिपच्चयेन पच्चयो. सहजाता – हेतू च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – हेतू च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – हेतू च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (२)
हेतु च नहेतु च धम्मा हेतुस्स ¶ च नहेतुस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – नहेतु एको खन्धो च अलोभो च तिण्णन्नं खन्धानं अदोसस्स अमोहस्स चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो (चक्कं). नहेतु एको खन्धो च लोभो च तिण्णन्नं खन्धानं मोहस्स चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो (चक्कं); पटिसन्धिक्खणे नहेतु एको खन्धो च अलोभो च (चक्कं). पटिसन्धिक्खणे…पे… अलोभो च वत्थु च अदोसस्स अमोहस्स सम्पयुत्तकानञ्च खन्धानं अत्थिपच्चयेन पच्चयो, लोभो च वत्थु च मोहस्स सम्पयुत्तकानञ्च खन्धानं अत्थिपच्चयेन पच्चयो….
नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो. (३)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
४२. हेतुया ¶ तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे ¶ नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (एवं अनुमज्जन्तेन गणेतब्बं).
अनुलोमं.
पच्चनीयुद्धारो
४३. हेतु धम्मो हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन ¶ पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)
हेतु धम्मो नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो. (२)
हेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)
४४. नहेतु धम्मो नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. (१)
नहेतु ¶ धम्मो हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (२)
नहेतु धम्मो हेतुस्स च नहेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (३)
४५. हेतु च नहेतु च धम्मा हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)
हेतु च नहेतु च धम्मा नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (२)
हेतु ¶ ¶ च नहेतु च धम्मा हेतुस्स च नहेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
४६. नहेतुया नव, नआरम्मणे नव…पे… नोअविगते नव (एवं गणेतब्बं).
पच्चनीयं.
३. पच्चयानुलोमपच्चनीयं
हेतुदुकं
४७. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे ¶ तीणि, नअञ्ञमञ्ञे एकं, नउपनिस्सये तीणि…पे… नमग्गे तीणि, नसम्पयुत्ते एकं, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि (एवं गणेतब्बं).
अनुलोमपच्चनीयं.
४. पच्चयपच्चनीयानुलोमं
नहेतुदुकं
४८. नहेतुपच्चया आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, विप्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया नव, विगते नव, अविगते तीणि (एवं गणेतब्बं).
पच्चनीयानुलोमं.
हेतुदुकं निट्ठितं.
२. सहेतुकदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
४९. सहेतुकं ¶ ¶ ¶ धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति हेतुपच्चया – सहेतुकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
सहेतुकं धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति हेतुपच्चया – सहेतुके खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (२)
सहेतुकं धम्मं पटिच्च सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया – सहेतुकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)
५०. अहेतुकं धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति हेतुपच्चया – विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च चित्तसमुट्ठानं रूपं; एकं महाभूतं पटिच्च तयो महाभूता…पे… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं. (१)
अहेतुकं ¶ धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति हेतुपच्चया – विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे वत्थुं पटिच्च सहेतुका खन्धा. (२)
अहेतुकं धम्मं पटिच्च सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया – विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे वत्थुं पटिच्च ¶ सहेतुका खन्धा, महाभूते पटिच्च कटत्तारूपं. (३)
५१. सहेतुकञ्च अहेतुकञ्च धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति हेतुपच्चया – विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे सहेतुकं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
सहेतुकञ्च ¶ अहेतुकञ्च धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति हेतुपच्चया – सहेतुके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च मोहञ्च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (२)
सहेतुकञ्च अहेतुकञ्च धम्मं पटिच्च सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया – विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे सहेतुकं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… सहेतुके खन्धे च महाभूते च पटिच्च कटत्तारूपं. (३)
आरम्मणपच्चयो
५२. सहेतुकं धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – सहेतुकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
सहेतुकं ¶ धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (२)
सहेतुकं धम्मं पटिच्च सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति आरम्मणपच्चया ¶ – विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धं पटिच्च तयो खन्धा मोहो च…पे… द्वे खन्धे…पे…. (३)
५३. अहेतुकं धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – अहेतुकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे वत्थुं पटिच्च अहेतुका खन्धा. (१)
अहेतुकं धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे वत्थुं पटिच्च सहेतुका खन्धा. (२)
सहेतुकञ्च अहेतुकञ्च धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पटिच्च तयो ¶ खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे सहेतुकं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
अधिपतिपच्चयो
५४. सहेतुकं धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति अधिपतिपच्चया – सहेतुकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
सहेतुकं धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति अधिपतिपच्चया – सहेतुके खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)
सहेतुकं ¶ धम्मं पटिच्च सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति अधिपतिपच्चया – सहेतुकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (३)
५५. अहेतुकं धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति अधिपतिपच्चया – एकं महाभूतं…पे… महाभूते पटिच्च ¶ चित्तसमुट्ठानं रूपं उपादारूपं. (१)
सहेतुकञ्च अहेतुकञ्च धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति अधिपतिपच्चया – सहेतुके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१)
अनन्तरपच्चयादि
५६. सहेतुकं धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति अनन्तरपच्चया… समनन्तरपच्चया… सहजातपच्चया – सहेतुकं एकं खन्धं पटिच्च तयो खन्धा…पे… पटिसन्धिक्खणे…पे…. (१)
सहेतुकं धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति सहजातपच्चया – सहेतुके खन्धे पटिच्च चित्तसमुट्ठानं रूपं, विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे…पे…. (२)
सहेतुकं धम्मं पटिच्च सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति सहजातपच्चया – सहेतुकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे… विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धं पटिच्च तयो खन्धा मोहो च चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)
५७. अहेतुकं ¶ धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति सहजातपच्चया – अहेतुकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… खन्धे ¶ पटिच्च वत्थु, वत्थुं पटिच्च खन्धा; एकं महाभूतं…पे… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं ¶ एकं महाभूतं…पे…. (१)
अहेतुकं धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति सहजातपच्चया (इमे पञ्च पञ्हा हेतुसदिसा, निन्नानं). (२)
अञ्ञमञ्ञपच्चयो
५८. सहेतुकं धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – सहेतुकं एकं खन्धं पटिच्च तयो खन्धा…पे… पटिसन्धिक्खणे…पे…. (१)
सहेतुकं धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो; पटिसन्धिक्खणे सहेतुके खन्धे पटिच्च वत्थु. (२)
सहेतुकं धम्मं पटिच्च सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति अञ्ञमञ्ञपच्चया – विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धं पटिच्च तयो खन्धा मोहो च…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे सहेतुकं एकं खन्धं पटिच्च तयो खन्धा वत्थु च…पे… द्वे खन्धे…पे…. (३)
५९. अहेतुकं धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – अहेतुकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे अहेतुकं एकं खन्धं पटिच्च तयो खन्धा वत्थु च…पे… द्वे खन्धे…पे… (संखित्तं, याव असञ्ञसत्ता). (१)
अहेतुकं धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे वत्थुं पटिच्च सहेतुका खन्धा. (२)
सहेतुकञ्च ¶ अहेतुकञ्च धम्मं पटिच्च ¶ सहेतुको धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया – विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पटिच्च ¶ तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे सहेतुकं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
निस्सयपच्चयादि
६०. सहेतुकं धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति निस्सयपच्चया… उपनिस्सयपच्चया… पुरेजातपच्चया… आसेवनपच्चया… कम्मपच्चया… विपाकपच्चया… आहारपच्चया… इन्द्रियपच्चया… झानपच्चया… मग्गपच्चया… (झानम्पि मग्गम्पि सहजातपच्चयसदिसा, बाहिरा महाभूता नत्थि ) सम्पयुत्तपच्चया… विप्पयुत्तपच्चया… अत्थिपच्चया… नत्थिपच्चया… विगतपच्चया… अविगतपच्चया.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
६१. हेतुया नव, आरम्मणे छ, अधिपतिया पञ्च, अनन्तरे छ, समनन्तरे छ, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये छ, पुरेजाते छ, आसेवने छ, कम्मे नव, विपाके नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते छ, विप्पयुत्ते नव, अत्थिया नव, नत्थिया छ, विगते छ, अविगते नव (एवं गणेतब्बं).
अनुलोमं.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
६२. सहेतुकं ¶ धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो ¶ उद्धच्चसहगतो मोहो. (१)
अहेतुकं धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१) (सब्बं याव असञ्ञसत्ता ताव कातब्बं.)
नआरम्मणपच्चयादि
६३. सहेतुकं ¶ धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति नआरम्मणपच्चया – सहेतुके खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (१)
अहेतुकं धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति नआरम्मणपच्चया – अहेतुके खन्धे पटिच्च चित्तसमुट्ठानं रूपं, विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु; एकं महाभूतं…पे… असञ्ञसत्तानं एकं…पे…. (१)
सहेतुकञ्च अहेतुकञ्च धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति नआरम्मणपच्चया – सहेतुके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च मोहञ्च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (१)
सहेतुकं धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति नअधिपतिपच्चया… (अनुलोमसहजातसदिसा) ¶ नअनन्तरपच्चया… नसमनन्तरपच्चया… नअञ्ञमञ्ञपच्चया… नउपनिस्सयपच्चया… नपुरेजातपच्चया – अरूपे सहेतुकं एकं खन्धं…पे… पटिसन्धिक्खणे…पे…. (१)
६४. सहेतुकं धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो, सहेतुके खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (२)
सहेतुकं धम्मं पटिच्च सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति नपुरेजातपच्चया – अरूपे विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धं पटिच्च तयो खन्धा मोहो च…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)
अहेतुकं धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति ¶ नपुरेजातपच्चया – अरूपे अहेतुकं एकं खन्धं…पे… द्वे खन्धे…पे… अहेतुके खन्धे पटिच्च चित्तसमुट्ठानं रूपं, विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता ताव वित्थारो). (१)
अहेतुकं ¶ धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे वत्थुं पटिच्च सहेतुका खन्धा. (२)
अहेतुकं धम्मं पटिच्च सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति नपुरेजातपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च सहेतुका खन्धा, महाभूते पटिच्च कटत्तारूपं. (३)
६५. सहेतुकञ्च अहेतुकञ्च धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पटिच्च तयो ¶ खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे सहेतुकं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे ¶ खन्धे…पे…. (१)
सहेतुकञ्च अहेतुकञ्च धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति नपुरेजातपच्चया – सहेतुके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च मोहञ्च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (२)
सहेतुकञ्च अहेतुकञ्च धम्मं पटिच्च सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति नपुरेजातपच्चया – पटिसन्धिक्खणे सहेतुकं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… सहेतुके खन्धे च महाभूते च पटिच्च कटत्तारूपं. (३)
नपच्छाजातपच्चयादि
६६. सहेतुकं धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति नपच्छाजातपच्चया… नआसेवनपच्चया… नकम्मपच्चया – सहेतुके खन्धे पटिच्च सहेतुका चेतना. (१)
अहेतुकं धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति नकम्मपच्चया – अहेतुके खन्धे पटिच्च अहेतुका चेतना… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं…पे…. (१)
अहेतुकं धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति नकम्मपच्चया – विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च सम्पयुत्तका चेतना. (२)
सहेतुकञ्च ¶ अहेतुकञ्च धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति नकम्मपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे च मोहञ्च पटिच्च सम्पयुत्तका चेतना… नविपाकपच्चया (पटिसन्धि नत्थि).
नआहारपच्चयादि
६७. अहेतुकं ¶ ¶ धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति नआहारपच्चया… नइन्द्रियपच्चया… नझानपच्चया… नमग्गपच्चया… नसम्पयुत्तपच्चया.
नविप्पयुत्तपच्चयादि
६८. सहेतुकं धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे सहेतुकं एकं खन्धं…पे…. (१)
सहेतुकं धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (२)
सहेतुकं धम्मं पटिच्च सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति नविप्पयुत्तपच्चया – अरूपे विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धं पटिच्च तयो खन्धा मोहो च…पे… द्वे खन्धे…पे…. (३)
अहेतुकं धम्मं पटिच्च अहेतुको धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे अहेतुकं एकं खन्धं पटिच्च तयो खन्धा, द्वे खन्धे…पे…. (१)
अहेतुकं धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च सम्पयुत्तका खन्धा. (२)
सहेतुकञ्च अहेतुकञ्च धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… नोनत्थिपच्चया… नोविगतपच्चया. (१)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
६९. नहेतुया ¶ द्वे, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे ¶ तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि ¶ , नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि (एवं गणेतब्बं).
पच्चनीयं.
३. पच्चयानुलोमपच्चनीयं
हेतुदुकं
७०. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि (एवं गणेतब्बं).
अनुलोमपच्चनीयं.
४. पच्चयपच्चनीयानुलोमं
नहेतुदुकं
७१. नहेतुपच्चया ¶ आरम्मणे द्वे, अनन्तरे द्वे, समनन्तरे द्वे (सब्बत्थ द्वे), विपाके एकं, आहारे द्वे, इन्द्रिये द्वे, झाने द्वे, मग्गे एकं, सम्पयुत्ते द्वे…पे… अविगते द्वे (एवं गणेतब्बं).
पच्चनीयानुलोमं.
२. सहजातवारो
(सहजातवारो पटिच्चवारसदिसो.)
३. पच्चयवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
७२. सहेतुकं ¶ धम्मं पच्चया सहेतुको धम्मो उप्पज्जति हेतुपच्चया (सहेतुकमूलकं पटिच्चवारसदिसं).
अहेतुकं धम्मं पच्चया अहेतुको ¶ धम्मो…पे… (पटिच्चवारसदिसंयेव). (१)
अहेतुकं ¶ धम्मं पच्चया सहेतुको धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया सहेतुका खन्धा, विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पच्चया सम्पयुत्तका खन्धा; पटिसन्धिक्खणे वत्थुं पच्चया सहेतुका खन्धा. (२)
अहेतुकं धम्मं पच्चया सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया सहेतुका खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं, विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पच्चया सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे वत्थुं…पे…. (३)
७३. सहेतुकञ्च अहेतुकञ्च धम्मं पच्चया सहेतुको धम्मो उप्पज्जति हेतुपच्चया – सहेतुकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
सहेतुकञ्च अहेतुकञ्च धम्मं पच्चया अहेतुको धम्मो उप्पज्जति हेतुपच्चया – सहेतुके खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च मोहञ्च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (२)
सहेतुकञ्च अहेतुकञ्च धम्मं पच्चया सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया – सहेतुकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… सहेतुके खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च ¶ पच्चया तयो ¶ खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे सहेतुकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… सहेतुके खन्धे च महाभूते च पच्चया कटत्तारूपं. (३)
आरम्मणपच्चयो
७४. सहेतुकं ¶ धम्मं पच्चया सहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – सहेतुकं एकं खन्धं पच्चया तयो खन्धा…पे… पटिसन्धिक्खणे…पे…. (१)
सहेतुकं धम्मं पच्चया अहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (२)
सहेतुकं धम्मं पच्चया सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति आरम्मणपच्चया – विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धं पच्चया तयो खन्धा मोहो च…पे… द्वे खन्धे…पे…. (३)
७५. अहेतुकं धम्मं पच्चया अहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – अहेतुकं एकं खन्धं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे वत्थुं पच्चया खन्धा, चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका खन्धा. (१)
अहेतुकं धम्मं पच्चया सहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – वत्थुं पच्चया सहेतुका खन्धा, विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पच्चया सम्पयुत्तका खन्धा; पटिसन्धिक्खणे…पे…. (२)
अहेतुकं धम्मं पच्चया सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति आरम्मणपच्चया – वत्थुं पच्चया विचिकिच्छासहगता उद्धच्चसहगता खन्धा मोहो च. (३)
७६. सहेतुकञ्च अहेतुकञ्च धम्मं ¶ पच्चया सहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – सहेतुकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
सहेतुकञ्च ¶ ¶ अहेतुकञ्च धम्मं पच्चया अहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (२)
सहेतुकञ्च अहेतुकञ्च धम्मं पच्चया सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति आरम्मणपच्चया – विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा मोहो च…पे… द्वे खन्धे…पे…. (३)
अधिपतिपच्चयो
७७. सहेतुकं धम्मं पच्चया सहेतुको धम्मो उप्पज्जति अधिपतिपच्चया (अधिपतिया नव पञ्हा पवत्तेयेव).
अनन्तरपच्चयादि
७८. सहेतुकं धम्मं पच्चया सहेतुको धम्मो उप्पज्जति अनन्तरपच्चया… समनन्तरपच्चया… सहजातपच्चया… तीणि (पटिच्चवारसदिसा).
अहेतुकं धम्मं पच्चया अहेतुको धम्मो उप्पज्जति सहजातपच्चया – अहेतुकं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता), चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका खन्धा. (१)
अहेतुकं ¶ धम्मं पच्चया सहेतुको धम्मो उप्पज्जति सहजातपच्चया – वत्थुं पच्चया सहेतुका खन्धा, विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पच्चया सम्पयुत्तका खन्धा; पटिसन्धिक्खणे…पे…. (२)
अहेतुकं धम्मं पच्चया सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति सहजातपच्चया – वत्थुं पच्चया सहेतुका खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं, विचिकिच्छासहगतं उद्धच्चसहगतं ¶ मोहं पच्चया सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे वत्थुं…पे…. (३)
७९. सहेतुकञ्च ¶ अहेतुकञ्च धम्मं पच्चया सहेतुको धम्मो उप्पज्जति सहजातपच्चया – सहेतुकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
सहेतुकञ्च अहेतुकञ्च धम्मं पच्चया अहेतुको धम्मो उप्पज्जति सहजातपच्चया – सहेतुके खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च मोहञ्च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (२)
सहेतुकञ्च अहेतुकञ्च धम्मं पच्चया सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति सहजातपच्चया – सहेतुकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… सहेतुके खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च ¶ वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… सहेतुके खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं. विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा मोहो च…पे… पटिसन्धिक्खणे सहेतुकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… सहेतुके खन्धे च महाभूते च पच्चया कटत्तारूपं. (३)
अञ्ञमञ्ञपच्चयादि
८०. सहेतुकं धम्मं पच्चया सहेतुको धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया…पे… अविगतपच्चया.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
८१. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), अविगते नव (एवं गणेतब्बं).
अनुलोमं.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
८२. सहेतुकं ¶ धम्मं पच्चया अहेतुको धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)
अहेतुकं धम्मं पच्चया अहेतुको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं एकं खन्धं…पे… पटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता), चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका खन्धा मोहो च. (१)
सहेतुकञ्च अहेतुकञ्च धम्मं पच्चया अहेतुको धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च ¶ पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो (संखित्तं). (१)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
८३. नहेतुया ¶ तीणि, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, ननिस्सये तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि (एवं गणेतब्बं).
पच्चनीयं.
३. पच्चयानुलोमपच्चनीयं
हेतुदुकं
८४. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते ¶ नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि (एवं गणेतब्बं).
अनुलोमपच्चनीयं.
४. पच्चयपच्चनीयानुलोमं
नहेतुदुकं
८५. नहेतुपच्चया ¶ आरम्मणे तीणि, अनन्तरे तीणि…पे… मग्गे तीणि, सम्पयुत्ते तीणि…पे… अविगते तीणि (एवं गणेतब्बं).
पच्चनीयानुलोमं.
४. निस्सयवारो
(निस्सयवारो पच्चयवारसदिसो.)
५. संसट्ठवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
८६. सहेतुकं ¶ धम्मं संसट्ठो सहेतुको धम्मो उप्पज्जति हेतुपच्चया – सहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
अहेतुकं धम्मं संसट्ठो सहेतुको धम्मो उप्पज्जति हेतुपच्चया – विचिकिच्छासहगतं उद्धच्चसहगतं मोहं संसट्ठा विचिकिच्छासहगता उद्धच्चसहगता खन्धा. (१)
सहेतुकञ्च अहेतुकञ्च धम्मं संसट्ठो सहेतुको धम्मो उप्पज्जति हेतुपच्चया – विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
आरम्मणपच्चयो
८७. सहेतुकं ¶ ¶ धम्मं संसट्ठो सहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – सहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
सहेतुकं धम्मं संसट्ठो अहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे संसट्ठो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (२)
सहेतुकं धम्मं संसट्ठो सहेतुको च अहेतुको च धम्मा उप्पज्जन्ति आरम्मणपच्चया – विचिकिच्छासहगतं उद्धच्चसहगतं एकं खन्धं संसट्ठा तयो खन्धा मोहो च…पे… द्वे खन्धे…पे…. (३)
८८. अहेतुकं धम्मं संसट्ठो अहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – अहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
अहेतुकं धम्मं संसट्ठो सहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – विचिकिच्छासहगतं उद्धच्चसहगतं मोहं संसट्ठा विचिकिच्छासहगता उद्धच्चसहगता खन्धा. (२)
सहेतुकञ्च अहेतुकञ्च धम्मं संसट्ठो सहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – विचिकिच्छासहगतं ¶ उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
अधिपतिपच्चयो
८९. सहेतुकं धम्मं संसट्ठो सहेतुको धम्मो उप्पज्जति अधिपतिपच्चया – सहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
अनन्तरपच्चयादि
९०. सहेतुकं ¶ धम्मं संसट्ठो सहेतुको धम्मो उप्पज्जति अनन्तरपच्चया… समनन्तरपच्चया… सहजातपच्चया…पे… विपाकपच्चया – विपाकं सहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे….
अहेतुकं ¶ धम्मं संसट्ठो अहेतुको धम्मो उप्पज्जति विपाकपच्चया – विपाकं अहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… झानपच्चया…पे… अविगतपच्चया.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
९१. हेतुया तीणि, आरम्मणे छ, अधिपतिया एकं, अनन्तरे छ, समनन्तरे छ, सहजाते छ, अञ्ञमञ्ञे छ, निस्सये छ, उपनिस्सये छ, पुरेजाते छ…पे… विपाके द्वे, आहारे छ, इन्द्रिये छ, झाने छ, मग्गे पञ्च…पे… अविगते छ (एवं गणेतब्बं).
अनुलोमं.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
९२. सहेतुकं ¶ ¶ धम्मं संसट्ठो अहेतुको धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे संसट्ठो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)
अहेतुकं धम्मं संसट्ठो अहेतुको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… (संखित्तं). (१)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
९३. नहेतुया द्वे, नअधिपतिया छ, नपुरेजाते छ, नपच्छाजाते छ, नआसेवने छ, नकम्मे चत्तारि, नविपाके छ, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते छ (एवं गणेतब्बं).
पच्चनीयं.
३. पच्चयानुलोमपच्चनीयं
हेतुदुकं
९४. हेतुपच्चया ¶ नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि.
अनुलोमपच्चनीयं.
४. पच्चयपच्चनीयानुलोमं
नहेतुदुकं
९५. नहेतुपच्चया ¶ आरम्मणे द्वे, अनन्तरे द्वे…पे… कम्मे द्वे, विपाके एकं, आहारे द्वे…पे… मग्गे एकं…पे… अविगते द्वे (एवं गणेतब्बं).
पच्चनीयानुलोमं.
६. सम्पयुत्तवारो
(सम्पयुत्तवारो संसट्ठवारसदिसो.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
९६. सहेतुको धम्मो सहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो ¶ – सहेतुका हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)
सहेतुको धम्मो अहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो – सहेतुका हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (२)
सहेतुको ¶ ¶ धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स हेतुपच्चयेन पच्चयो – सहेतुका हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (३)
९७. अहेतुको धम्मो अहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो – विचिकिच्छासहगतो उद्धच्चसहगतो मोहो चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो. (१)
अहेतुको धम्मो सहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो – विचिकिच्छासहगतो उद्धच्चसहगतो मोहो सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. (२)
अहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स हेतुपच्चयेन पच्चयो – विचिकिच्छासहगतो उद्धच्चसहगतो मोहो सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (३)
आरम्मणपच्चयो
९८. सहेतुको धम्मो सहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे… उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि पच्चवेक्खति, झाना वुट्ठहित्वा झानं पच्चवेक्खति. अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं पच्चवेक्खन्ति. पहीने किलेसे…पे… विक्खम्भिते किलेसे…पे… पुब्बे…पे… सहेतुके ¶ खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति; कुसलाकुसले निरुद्धे सहेतुको विपाको तदारम्मणता उप्पज्जति; चेतोपरियञाणेन सहेतुकचित्तसमङ्गिस्स चित्तं जानन्ति. आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे… सहेतुका खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो; सहेतुके खन्धे आरब्भ सहेतुका खन्धा उप्पज्जन्ति. (१)
सहेतुको धम्मो अहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – सहेतुके खन्धे अनिच्चतो ¶ …पे… दोमनस्सं उप्पज्जति, कुसलाकुसले निरुद्धे अहेतुको विपाको तदारम्मणता उप्पज्जति, सहेतुके खन्धे आरब्भ अहेतुका खन्धा च मोहो च उप्पज्जन्ति. (२)
सहेतुको ¶ धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – सहेतुके खन्धे आरब्भ विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च उप्पज्जन्ति. (३)
९९. अहेतुको धम्मो अहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – निब्बानं आवज्जनाय आरम्मणपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं… अहेतुके खन्धे च मोहञ्च अनिच्चतो…पे… दोमनस्सं उप्पज्जति; कुसलाकुसले निरुद्धे अहेतुको विपाको तदारम्मणता उप्पज्जति; रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे… अहेतुके खन्धे च मोहञ्च आरब्भ अहेतुका खन्धा च मोहो च उप्पज्जन्ति ¶ . (१)
अहेतुको धम्मो सहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया निब्बानं पच्चवेक्खन्ति; निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स आरम्मणपच्चयेन पच्चयो. अरिया अहेतुके पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे…पे… पुब्बे…पे… चक्खुं…पे… वत्थुं…पे… अहेतुके खन्धे च मोहञ्च अनिच्चतो…पे… दोमनस्सं उप्पज्जति; कुसलाकुसले निरुद्धे सहेतुको विपाको तदारम्मणता उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन अहेतुकचित्तसमङ्गिस्स चित्तं जानन्ति; अहेतुका खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो; अहेतुके खन्धे च मोहञ्च आरब्भ सहेतुका खन्धा उप्पज्जन्ति. (२)
अहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – चक्खुं आरब्भ विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च उप्पज्जन्ति; सोतं ¶ …पे… वत्थुं… अहेतुके खन्धे च मोहञ्च आरब्भ विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च उप्पज्जन्ति. (३)
१००. सहेतुको च अहेतुको च धम्मा सहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – विचिकिच्छासहगते उद्धच्चसहगते खन्धे च मोहञ्च आरब्भ सहेतुका खन्धा उप्पज्जन्ति. (१)
सहेतुको ¶ च अहेतुको च धम्मा अहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – विचिकिच्छासहगते उद्धच्चसहगते खन्धे च मोहञ्च आरब्भ अहेतुका खन्धा ¶ च मोहो च उप्पज्जन्ति. (२)
सहेतुको च अहेतुको च धम्मा सहेतुकस्स च अहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – विचिकिच्छासहगते उद्धच्चसहगते खन्धे च मोहञ्च आरब्भ विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च उप्पज्जन्ति. (३)
अधिपतिपच्चयो
१०१. सहेतुको धम्मो सहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं दत्वा सीलं…पे… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति, झाना…पे… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा…पे… फलं…पे… सहेतुके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – सहेतुकाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)
सहेतुको धम्मो अहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – सहेतुकाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (२)
सहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति ¶ – सहेतुकाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
अहेतुको धम्मो सहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – अरिया निब्बानं गरुं कत्वा पच्चवेक्खन्ति; निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं… अहेतुके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति; तं ¶ गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. (१)
अनन्तरपच्चयो
१०२. सहेतुको ¶ धम्मो सहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सहेतुका खन्धा पच्छिमानं पच्छिमानं सहेतुकानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… गोत्रभु मग्गस्स… वोदानं मग्गस्स… मग्गो फलस्स… फलं फलस्स… अनुलोमं फलसमापत्तिया… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (१)
सहेतुको धम्मो अहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा विचिकिच्छासहगता उद्धच्चसहगता खन्धा पच्छिमस्स पच्छिमस्स विचिकिच्छासहगतस्स उद्धच्चसहगतस्स मोहस्स अनन्तरपच्चयेन पच्चयो; सहेतुकं चुतिचित्तं अहेतुकस्स उपपत्तिचित्तस्स अनन्तरपच्चयेन पच्चयो; सहेतुकं भवङ्गं आवज्जनाय अनन्तरपच्चयेन पच्चयो; सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो; सहेतुका खन्धा अहेतुकस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (२)
सहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा विचिकिच्छासहगता उद्धच्चसहगता खन्धा पच्छिमानं पच्छिमानं विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं मोहस्स च अनन्तरपच्चयेन पच्चयो. (३)
१०३. अहेतुको धम्मो अहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो ¶ विचिकिच्छासहगतो उद्धच्चसहगतो मोहो पच्छिमस्स ¶ पच्छिमस्स विचिकिच्छासहगतस्स उद्धच्चसहगतस्स मोहस्स अनन्तरपच्चयेन पच्चयो; पुरिमा पुरिमा अहेतुका खन्धा पच्छिमानं पच्छिमानं अहेतुकानं खन्धानं अनन्तरपच्चयेन पच्चयो; आवज्जना पञ्चन्नं विञ्ञाणानं अनन्तरपच्चयेन पच्चयो. (१)
अहेतुको धम्मो सहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो पच्छिमानं पच्छिमानं विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो ¶ ; अहेतुकं चुतिचित्तं सहेतुकस्स उपपत्तिचित्तस्स अनन्तरपच्चयेन पच्चयो; अहेतुकं भवङ्गं सहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो; आवज्जना सहेतुकानं खन्धानं अनन्तरपच्चयेन पच्चयो; अहेतुका खन्धा सहेतुकस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (२)
अहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो पच्छिमानं पच्छिमानं विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं मोहस्स च अनन्तरपच्चयेन पच्चयो; आवज्जना विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं मोहस्स च अनन्तरपच्चयेन पच्चयो. (३)
१०४. सहेतुको च अहेतुको च धम्मा सहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च पच्छिमानं पच्छिमानं विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं अनन्तरपच्चयेन ¶ पच्चयो. (१)
सहेतुको च अहेतुको च धम्मा अहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च पच्छिमस्स पच्छिमस्स विचिकिच्छासहगतस्स उद्धच्चसहगतस्स मोहस्स अनन्तरपच्चयेन पच्चयो; विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च अहेतुकस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (२)
सहेतुको ¶ च अहेतुको च धम्मा सहेतुकस्स च अहेतुकस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च पच्छिमानं पच्छिमानं विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं मोहस्स च अनन्तरपच्चयेन पच्चयो. (३)
सहजातपच्चयादि
१०५. सहेतुको धम्मो सहेतुकस्स धम्मस्स सहजातपच्चयेन पच्चयो (पटिच्चवारे सहजातसदिसं, इह घटना नत्थि)… अञ्ञमञ्ञपच्चयेन ¶ पच्चयो (पटिच्चवारसदिसं)… निस्सयपच्चयेन पच्चयो (पटिच्चवारे निस्सयपच्चयसदिसं, इह घटना नत्थि).
उपनिस्सयपच्चयो
१०६. सहेतुको धम्मो सहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सहेतुका खन्धा सहेतुकानं खन्धानं उपनिस्सयपच्चयेन पच्चयो. (१)
सहेतुको धम्मो अहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सहेतुका खन्धा अहेतुकानं ¶ खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (२)
सहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सहेतुका खन्धा विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (३)
१०७. अहेतुको धम्मो अहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – कायिकं सुखं कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, मोहस्स च उपनिस्सयपच्चयेन पच्चयो; कायिकं दुक्खं… उतु… भोजनं… सेनासनं कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, मोहस्स च उपनिस्सयपच्चयेन ¶ पच्चयो; मोहो कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, मोहस्स च उपनिस्सयपच्चयेन पच्चयो; कायिकं सुखं… कायिकं दुक्खं… उतु… भोजनं, सेनासनं, मोहो च कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (१)
अहेतुको धम्मो सहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – कायिकं सुखं उपनिस्साय दानं देति…पे… सङ्घं भिन्दति; कायिकं दुक्खं… उतुं… भोजनं… सेनासनं… मोहं उपनिस्साय ¶ दानं देति…पे… सङ्घं भिन्दति; कायिकं सुखं…पे… मोहो च सद्धाय…पे… पञ्ञाय रागस्स…पे… पत्थनाय मग्गस्स फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)
अहेतुको धम्मो सहेतुकस्स च अहेतुकस्स ¶ च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – कायिकं सुखं मोहो च विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (३)
१०८. सहेतुको च अहेतुको च धम्मा सहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च सहेतुकानं खन्धानं उपनिस्सयपच्चयेन पच्चयो. (१)
सहेतुको च अहेतुको च धम्मा अहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च अहेतुकानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (२)
सहेतुको च अहेतुको च धम्मा सहेतुकस्स च अहेतुकस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – विचिकिच्छासहगता ¶ उद्धच्चसहगता खन्धा च मोहो च विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (३)
पुरेजातपच्चयो
१०९. अहेतुको धम्मो अहेतुकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति, कुसलाकुसले निरुद्धे अहेतुको विपाको तदारम्मणता उप्पज्जति; रूपायतनं चक्खुविञ्ञाणस्स ¶ …पे… फोट्ठब्बायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो ¶ . वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स… पुरेजातं वत्थु अहेतुकानं खन्धानं मोहस्स च पुरेजातपच्चयेन पच्चयो. (१)
अहेतुको धम्मो सहेतुकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति; कुसलाकुसले निरुद्धे सहेतुको विपाको तदारम्मणता उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति. वत्थुपुरेजातं – वत्थु सहेतुकानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)
अहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं आरब्भ विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च उप्पज्जन्ति. वत्थुपुरेजातं – वत्थु विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं मोहस्स च पुरेजातपच्चयेन पच्चयो. (३)
पच्छाजातपच्चयादि
११०. सहेतुको धम्मो अहेतुकस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता सहेतुका खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो. (१)
अहेतुको ¶ धम्मो अहेतुकस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता अहेतुका खन्धा च मोहो च पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो. (१)
सहेतुको ¶ च अहेतुको च धम्मा अहेतुकस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो. (१)
सहेतुको धम्मो सहेतुकस्स धम्मस्स आसेवनपच्चयेन पच्चयो (अनन्तरसदिसं. आवज्जनम्पि भवङ्गम्पि नत्थि, आसेवनपच्चये वज्जेतब्बा नवपि ).
कम्मपच्चयो
१११. सहेतुको ¶ धम्मो सहेतुकस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – सहेतुका चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – सहेतुका चेतना विपाकानं सहेतुकानं खन्धानं कम्मपच्चयेन पच्चयो. (१)
सहेतुको धम्मो अहेतुकस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – सहेतुका चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – सहेतुका चेतना विपाकानं अहेतुकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (२)
सहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – सहेतुका चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. नानाक्खणिका – सहेतुका चेतना विपाकानं सहेतुकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन ¶ पच्चयो. (३)
अहेतुको धम्मो अहेतुकस्स धम्मस्स कम्मपच्चयेन पच्चयो – अहेतुका चेतना सम्पयुत्तकानं ¶ खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)
विपाकपच्चयो
११२. सहेतुको धम्मो सहेतुकस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाको सहेतुको एको खन्धो तिण्णन्नं खन्धानं…पे… द्वे खन्धा…पे… पटिसन्धिक्खणे…पे…. (१)
सहेतुको धम्मो अहेतुकस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाका सहेतुका खन्धा चित्तसमुट्ठानानं रूपानं विपाकपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (२)
सहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स विपाकपच्चयेन पच्चयो – विपाको सहेतुको एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं…पे… द्वे खन्धा…पे… पटिसन्धिक्खणे…पे…. (३)
अहेतुको ¶ धम्मो अहेतुकस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाको अहेतुको एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं…पे… द्वे खन्धा…पे… पटिसन्धिक्खणे…पे… खन्धा वत्थुस्स विपाकपच्चयेन पच्चयो. (१)
आहारपच्चयो
११३. सहेतुको धम्मो सहेतुकस्स धम्मस्स आहारपच्चयेन पच्चयो… तीणि.
अहेतुको धम्मो अहेतुकस्स धम्मस्स आहारपच्चयेन पच्चयो – अहेतुका आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं…पे… पटिसन्धिक्खणे…पे… कबळीकारो आहारो इमस्स कायस्स आहारपच्चयेन पच्चयो. (१)
इन्द्रियपच्चयादि
११४. सहेतुको ¶ ¶ धम्मो सहेतुकस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो… तीणि.
अहेतुको धम्मो अहेतुकस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – अहेतुका इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं…पे… पटिसन्धिक्खणे…पे… चक्खुन्द्रियं चक्खुविञ्ञाणस्स…पे… कायिन्द्रियं कायविञ्ञाणस्स इन्द्रियपच्चयेन पच्चयो; रूपजीवितिन्द्रियं कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो. (१)
सहेतुको धम्मो सहेतुकस्स धम्मस्स झानपच्चयेन पच्चयो… तीणि.
अहेतुको धम्मो अहेतुकस्स धम्मस्स झानपच्चयेन पच्चयो – अहेतुकानि झानङ्गानि सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं…पे… पटिसन्धिक्खणे…पे…. (१)
सहेतुको धम्मो सहेतुकस्स धम्मस्स मग्गपच्चयेन पच्चयो… तीणि.
सहेतुको धम्मो सहेतुकस्स धम्मस्स सम्पयुत्तपच्चयेन पच्चयो (पटिच्चवारे सम्पयुत्तसदिसा छ पञ्हा).
विप्पयुत्तपच्चयो
११५. सहेतुको ¶ धम्मो अहेतुकस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं. सहजाता – सहेतुका खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे सहेतुका खन्धा कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो. पच्छाजाता – सहेतुका खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन ¶ पच्चयो. (१)
अहेतुको धम्मो अहेतुकस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं. सहजाता – अहेतुका खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे अहेतुका खन्धा कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो; खन्धा वत्थुस्स विप्पयुत्तपच्चयेन ¶ पच्चयो; वत्थु खन्धानं विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स… वत्थु अहेतुकानं खन्धानं मोहस्स च विप्पयुत्तपच्चयेन पच्चयो. पच्छाजाता – अहेतुका खन्धा च मोहो च पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो. (१)
अहेतुको धम्मो सहेतुकस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातं – पटिसन्धिक्खणे वत्थु सहेतुकानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु सहेतुकानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (२)
अहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं मोहस्स च विप्पयुत्तपच्चयेन पच्चयो. (३)
सहेतुको च अहेतुको च धम्मा अहेतुकस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं. सहजाता – विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो. पच्छाजाता – विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो ¶ च पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो. (१)
अत्थिपच्चयो
११६. सहेतुको ¶ धम्मो सहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहेतुको एको खन्धो तिण्णन्नं खन्धानं…पे… द्वे खन्धा…पे… पटिसन्धिक्खणे…पे…. (१)
सहेतुको धम्मो अहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं. सहजाता – सहेतुका खन्धा चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; विचिकिच्छासहगता उद्धच्चसहगता खन्धा मोहस्स च चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. पच्छाजाता – सहेतुका खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो. (२)
सहेतुको ¶ धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहेतुको एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो; विचिकिच्छासहगतो उद्धच्चसहगतो एको खन्धो तिण्णन्नं खन्धानं मोहस्स च चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा…पे… पटिसन्धिक्खणे सहेतुको…पे…. (३)
११७. अहेतुको धम्मो अहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजातो – अहेतुको एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा…पे… विचिकिच्छासहगतो उद्धच्चसहगतो मोहो चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता कातब्बं). पुरेजातं – चक्खुं…पे… वत्थुं ¶ अनिच्चतो…पे… दोमनस्सं उप्पज्जति, कुसलाकुसले निरुद्धे अहेतुको विपाको तदारम्मणता उप्पज्जति; रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे… चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स अत्थिपच्चयेन पच्चयो; वत्थु अहेतुकानं खन्धानं मोहस्स च अत्थिपच्चयेन पच्चयो. पच्छाजाता – अहेतुका खन्धा च मोहो च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो; कबळीकारो आहारो ¶ इमस्स कायस्स अत्थिपच्चयेन पच्चयो; रूपजीवितिन्द्रियं कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (१)
अहेतुको धम्मो सहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – विचिकिच्छासहगतो उद्धच्चसहगतो मोहो सम्पयुत्तकानं खन्धानं अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे वत्थु सहेतुकानं खन्धानं अत्थिपच्चयेन पच्चयो. पुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति; कुसलाकुसले निरुद्धे सहेतुको विपाको तदारम्मणता उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, वत्थु सहेतुकानं खन्धानं अत्थिपच्चयेन पच्चयो. (२)
अहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – विचिकिच्छासहगतो उद्धच्चसहगतो मोहो सम्पयुत्तकानं खन्धानं ¶ चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो. पुरेजातं – चक्खुं…पे… वत्थुं आरब्भ विचिकिच्छासहगता उद्धच्चसहगता खन्धा ¶ च मोहो च उप्पज्जन्ति, वत्थु विचिकिच्छासहगतानं उद्धच्चसहगतानं खन्धानं मोहस्स च अत्थिपच्चयेन पच्चयो. (३)
११८. सहेतुको च अहेतुको च धम्मा सहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – विचिकिच्छासहगतो उद्धच्चसहगतो एको खन्धो च मोहो च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे… पटिसन्धिक्खणे सहेतुको एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे…. सहजातो – सहेतुको एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे…. (१)
सहेतुको च अहेतुको च धम्मा अहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजाता – सहेतुका खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे सहेतुका खन्धा च महाभूता च कटत्तारूपानं अत्थिपच्चयेन ¶ पच्चयो. सहजाता – विचिकिच्छासहगता उद्धच्चसहगता खन्धा च वत्थु च मोहस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – विचिकिच्छासहगता उद्धच्चसहगता खन्धा च मोहो च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – सहेतुका खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – सहेतुका ¶ खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (२)
सहेतुको च अहेतुको च धम्मा सहेतुकस्स च अहेतुकस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – विचिकिच्छासहगतो उद्धच्चसहगतो एको खन्धो च मोहो च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे…. सहजातो – विचिकिच्छासहगतो उद्धच्चसहगतो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं मोहस्स च अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे…. (३)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
११९. हेतुया ¶ छ, आरम्मणे नव, अधिपतिया चत्तारि, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे चत्तारि, विपाके चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे तीणि, सम्पयुत्ते छ, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (एवं गणेतब्बं).
अनुलोमं.
पच्चनीयुद्धारो
१२०. सहेतुको धम्मो सहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (१)
सहेतुको ¶ धम्मो अहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन ¶ पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (२)
सहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (३)
१२१. अहेतुको धम्मो अहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन ¶ पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. (१)
अहेतुको धम्मो सहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)
अहेतुको धम्मो सहेतुकस्स च अहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (३)
१२२. सहेतुको च अहेतुको च धम्मा सहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)
सहेतुको च अहेतुको च धम्मा अहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो. (२)
सहेतुको च अहेतुको च धम्मा सहेतुकस्स च अहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
१२३. नहेतुया ¶ ¶ नव…पे… (सब्बत्थ नव) नोअविगते नव (एवं गणेतब्बं).
पच्चनीयं.
३. पच्चयानुलोमपच्चनीयं
हेतुदुकं
१२४. हेतुपच्चया नआरम्मणे छ, नअधिपतिया छ, नअनन्तरे छ, नसमनन्तरे छ, नअञ्ञमञ्ञे द्वे, नउपनिस्सये छ…पे… नमग्गे छ, नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया छ, नोविगते छ (एवं गणेतब्बं).
अनुलोमपच्चनीयं.
४. पच्चयपच्चनीयानुलोमं
नहेतुदुकं
१२५. नहेतुपच्चया आरम्मणे नव, अधिपतिया चत्तारि, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे चत्तारि, विपाके चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे तीणि, सम्पयुत्ते छ, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (एवं गणेतब्बं).
पच्चनीयानुलोमं.
सहेतुकदुकं निट्ठितं.
३. हेतुसम्पयुत्तदुकं
१. पटिच्चवारो
हेतुपच्चयो
१२६. हेतुसम्पयुत्तं ¶ ¶ ¶ धम्मं पटिच्च हेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – हेतुसम्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
हेतुसम्पयुत्तं धम्मं पटिच्च हेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – हेतुसम्पयुत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (२)
(इमिना कारणेन वित्थारेतब्बं यथा सहेतुकदुकं निन्नानाकरणं.)
हेतुसम्पयुत्तदुकं निट्ठितं.
४. हेतुसहेतुकदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१२७. हेतुञ्चेव ¶ सहेतुकञ्च धम्मं पटिच्च हेतु चेव सहेतुको च धम्मो उप्पज्जति हेतुपच्चया – अलोभं पटिच्च अदोसो अमोहो (चक्कं). लोभं पटिच्च मोहो (चक्कं); पटिसन्धिक्खणे अलोभं पटिच्च अदोसो अमोहो (चक्कं). (१)
हेतुञ्चेव सहेतुकञ्च धम्मं पटिच्च सहेतुको चेव न च हेतु धम्मो उप्पज्जति हेतुपच्चया – हेतुं पटिच्च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे…पे…. (२)
हेतुञ्चेव सहेतुकञ्च धम्मं पटिच्च हेतु चेव सहेतुको ¶ च सहेतुको चेव न च हेतु च धम्मा उप्पज्जन्ति हेतुपच्चया – अलोभं पटिच्च अदोसो अमोहो सम्पयुत्तका च खन्धा (चक्कं). लोभं पटिच्च मोहो सम्पयुत्तका च खन्धा (चक्कं); पटिसन्धिक्खणे…पे…. (३)
१२८. सहेतुकञ्चेव ¶ न च हेतुं धम्मं पटिच्च सहेतुको चेव न च हेतु धम्मो उप्पज्जति ¶ हेतुपच्चया – सहेतुकञ्चेव न च हेतुं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे….(१)
सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च हेतु चेव सहेतुको च धम्मो उप्पज्जति हेतुपच्चया – सहेतुके चेव न च हेतू खन्धे पटिच्च हेतू; पटिसन्धिक्खणे…पे…. (२)
सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा उप्पज्जन्ति हेतुपच्चया – सहेतुकञ्चेव न च हेतुं एकं खन्धं पटिच्च तयो खन्धा हेतु च…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)
१२९. हेतुञ्चेव सहेतुकञ्च सहेतुकञ्चेव न च हेतुञ्च धम्मं पटिच्च हेतु चेव सहेतुको च धम्मो उप्पज्जति हेतुपच्चया – अलोभञ्च सम्पयुत्तके च खन्धे पटिच्च अदोसो अमोहो (चक्कं). लोभञ्च सम्पयुत्तके च खन्धे पटिच्च मोहो (चक्कं); पटिसन्धिक्खणे…पे…. (१)
हेतुञ्चेव सहेतुकञ्च सहेतुकञ्चेव न च हेतुञ्च धम्मं पटिच्च सहेतुको चेव न च हेतु धम्मो उप्पज्जति हेतुपच्चया – सहेतुकञ्चेव न च हेतुं एकं खन्धञ्च हेतुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (२)
हेतुञ्चेव सहेतुकञ्च सहेतुकञ्चेव न च हेतुञ्च धम्मं ¶ पटिच्च हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा उप्पज्जन्ति हेतुपच्चया – सहेतुकञ्चेव न च हेतुं एकं खन्धञ्च अलोभञ्च पटिच्च तयो खन्धा अदोसो अमोहो च…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)
(संखित्तं. एवं वित्थारेतब्बं.)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
१३०. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव…पे… (सब्बत्थ नव), अविगते नव (एवं गणेतब्बं).
अनुलोमं.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नअधिपतिपच्चयादि
१३१. हेतुञ्चेव ¶ ¶ सहेतुकञ्च धम्मं पटिच्च हेतु चेव सहेतुको च धम्मो उप्पज्जति नअधिपतिपच्चया – अलोभं पटिच्च अदोसो अमोहो (चक्कं); पटिसन्धिक्खणे…पे… (परिपुण्णं नव), नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव.
नकम्मपच्चयादि
१३२. हेतुञ्चेव सहेतुकञ्च धम्मं पटिच्च सहेतुको चेव न च हेतु धम्मो उप्पज्जति नकम्मपच्चया – हेतुं पटिच्च सम्पयुत्तका चेतना. (१)
सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च सहेतुको चेव न च हेतु धम्मो उप्पज्जति नकम्मपच्चया – सहेतुके चेव न च हेतू खन्धे पटिच्च सम्पयुत्तका चेतना; पटिसन्धिक्खणे…पे….
हेतुञ्चेव सहेतुकञ्च सहेतुकञ्चेव न च हेतुञ्च धम्मं पटिच्च सहेतुको चेव न च हेतु धम्मो उप्पज्जति नकम्मपच्चया – हेतुञ्च सम्पयुत्तके च खन्धे पटिच्च सम्पयुत्तका चेतना… नविपाकपच्चया… नविप्पयुत्तपच्चया.
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
१३३. नअधिपतिया ¶ नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (एवं गणेतब्बं).
पच्चनीयं.
३. पच्चयानुलोमपच्चनीयं
हेतुदुकं
१३४. हेतुपच्चया ¶ ¶ नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (एवं गणेतब्बं).
अनुलोमपच्चनीयं.
४. पच्चयपच्चनीयानुलोमं
नअधिपतिदुकं
१३५. नअधिपतिपच्चया हेतुया नव, आरम्मणे नव, अनन्तरे नव…पे… अविगते नव (एवं गणेतब्बं).
पच्चनीयानुलोमं.
२-६. सहजात-पच्चय-निस्सय-संसट्ठ-सम्पयुत्तवारो
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१३६. हेतु ¶ चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स हेतुपच्चयेन पच्चयो – अलोभो अदोसस्स अमोहस्स हेतुपच्चयेन पच्चयो (यथा पटिच्चवारसदिसं). (१)
हेतु चेव सहेतुको च धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो – हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (२)
हेतु ¶ चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स ¶ हेतुपच्चयेन पच्चयो – अलोभो अदोसस्स अमोहस्स सम्पयुत्तकानञ्च खन्धानं हेतुपच्चयेन पच्चयो (वित्थारेतब्बं). (३)
आरम्मणपच्चयो
१३७. हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – हेतुं आरब्भ हेतू उप्पज्जन्ति. (१)
हेतु चेव सहेतुको च धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – हेतुं आरब्भ सहेतुका चेव न च हेतू खन्धा उप्पज्जन्ति. (२)
हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स ¶ च धम्मस्स आरम्मणपच्चयेन पच्चयो – हेतुं आरब्भ हेतू च सम्पयुत्तका च खन्धा उप्पज्जन्ति. (३)
सहेतुको चेव न च हेतु धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे… उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि पच्चवेक्खति. झाना वुट्ठहित्वा…पे… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं पच्चवेक्खन्ति. पहीने किलेसे…पे… विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति. सहेतुके चेव न च हेतू खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति. चेतोपरियञाणेन सहेतुका चेव न च हेतुचित्तसमङ्गिस्स चित्तं जानाति; आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे… सहेतुका चेव न च हेतू खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स ¶ , अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो. (१)
सहेतुको चेव न च हेतु धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा… (यथा पठमगमनं एवं निन्नानं). (२)
सहेतुको ¶ चेव न च हेतु धम्मो हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा… (यथा पठमगमनं एवं निन्नानं). (३)
१३८. हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा हेतुस्स चेव सहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – हेतुञ्च सम्पयुत्तके च खन्धे आरब्भ हेतू उप्पज्जन्ति. (१)
हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा सहेतुकस्स चेव न च हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – हेतुञ्च सम्पयुत्तके च खन्धे आरब्भ सहेतुका चेव न च हेतू खन्धा उप्पज्जन्ति. (२)
हेतु ¶ चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – हेतुञ्च सम्पयुत्तके च खन्धे आरब्भ हेतू च सम्पयुत्तका च खन्धा उप्पज्जन्ति. (३)
अधिपतिपच्चयो
१३९. हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – हेतुं गरुं कत्वा हेतू उप्पज्जन्ति. सहजाताधिपति – हेतु चेव सहेतुकाधिपति सम्पयुत्तकानं हेतूनं अधिपतिपच्चयेन पच्चयो. (१)
हेतु चेव सहेतुको च धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – हेतुं गरुं कत्वा सहेतुका चेव न च हेतू खन्धा उप्पज्जन्ति. सहजाताधिपति – हेतु चेव सहेतुकाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (२)
हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स अधिपतिपच्चयेन ¶ पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – हेतुं गरुं कत्वा ¶ हेतू च सम्पयुत्तका च खन्धा उप्पज्जन्ति. सहजाताधिपति – हेतु चेव सहेतुकाधिपति सम्पयुत्तकानं खन्धानं हेतूनञ्च अधिपतिपच्चयेन पच्चयो. (३)
१४०. सहेतुको चेव न च हेतु धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं दत्वा सीलं…पे… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति, पुब्बे सुचिण्णानि…पे… झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति, अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति, फलं गरुं कत्वा पच्चवेक्खन्ति, सहेतुके चेव न च हेतू खन्धे गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि ¶ उप्पज्जति. सहजाताधिपति – सहेतुको चेव न च हेतु अधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)
सहेतुको चेव न च हेतु धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं दत्वा… (पठमगमनंयेव). सहजाताधिपति – सहेतुको चेव न ¶ च हेतु अधिपति सम्पयुत्तकानं हेतूनं अधिपतिपच्चयेन पच्चयो. (२)
सहेतुको चेव न च हेतु धम्मो हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं दत्वा… (पठमगमनंयेव). सहजाताधिपति – सहेतुको चेव न च हेतु अधिपति सम्पयुत्तकानं खन्धानं हेतूनञ्च अधिपतिपच्चयेन पच्चयो. (३)
१४१. हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा हेतुस्स चेव सहेतुकस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – हेतू च सम्पयुत्तके च खन्धे गरुं कत्वा हेतू उप्पज्जन्ति. (१)
हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा सहेतुकस्स चेव न च हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति ¶ – हेतुञ्च सम्पयुत्तके च खन्धे गरुं कत्वा सहेतुका चेव न च हेतू खन्धा उप्पज्जन्ति. (२)
हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – हेतुञ्च सम्पयुत्तके च खन्धे गरुं कत्वा हेतू च सम्पयुत्तका च खन्धा उप्पज्जन्ति. (३)
अनन्तरपच्चयो
१४२. हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स अनन्तरपच्चयेन ¶ पच्चयो – पुरिमा पुरिमा हेतू पच्छिमानं पच्छिमानं हेतूनं अनन्तरपच्चयेन पच्चयो. (१)
हेतु चेव सहेतुको च धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा ¶ हेतू पच्छिमानं पच्छिमानं सहेतुकानञ्चेव न च हेतूनं खन्धानं अनन्तरपच्चयेन पच्चयो. (२)
हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा हेतू पच्छिमानं पच्छिमानं हेतूनं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो. (३)
१४३. सहेतुको चेव न च हेतु धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सहेतुका चेव न च हेतू खन्धा पच्छिमानं पच्छिमानं सहेतुकानञ्चेव न च हेतूनं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स…पे… निरोधा वुट्ठहन्तस्स, नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (१)
सहेतुको चेव न च हेतु धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सहेतुका चेव न च हेतू खन्धा पच्छिमानं पच्छिमानं हेतूनं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स… (संखित्तं). (२)
सहेतुको ¶ चेव न च हेतु धम्मो हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सहेतुका चेव न च हेतू खन्धा पच्छिमानं पच्छिमानं हेतूनं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे…. (३)
(सहेतुको चेव न च हेतुमूलकं तीणिपि एकसदिसा.)
१४४. हेतु ¶ चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा हेतुस्स चेव सहेतुकस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो ¶ – पुरिमा पुरिमा हेतू च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं हेतूनं अनन्तरपच्चयेन पच्चयो. (१)
हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा सहेतुकस्स चेव न च हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा हेतू च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं सहेतुकानञ्चेव न च हेतूनं खन्धानं अनन्तरपच्चयेन पच्चयो.(२)
हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा हेतू च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं हेतूनं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो. (३)
सहजातपच्चयादि
१४५. हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो (तीणिपि पच्चया पटिच्चवारे हेतुसदिसा).
उपनिस्सयपच्चयो
१४६. हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – हेतू हेतूनं उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं) हेतू सहेतुकानञ्चेव ¶ न च हेतूनं खन्धानं उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं) हेतू हेतूनं सम्पयुत्तकानञ्च खन्धानं उपनिस्सयपच्चयेन पच्चयो (इमेसं द्विन्नम्पि पञ्हानं मूलानि पुच्छितब्बानि).
सहेतुको चेव न च हेतु धम्मो सहेतुकस्स चेव न च हेतुस्स च धम्मस्स ¶ उपनिस्सयपच्चयेन ¶ पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति, सीलं…पे… पत्थनं उपनिस्साय दानं देति…पे… सङ्घं भिन्दति; सद्धा…पे… पत्थना सद्धाय…पे… पत्थनाय मग्गस्स फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)
(सहेतुको चेव न च हेतुमूलके इमिनाकारेन वित्थारेतब्बा अवसेसा द्वे पञ्हा.)
हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा हेतुस्स चेव सहेतुकस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – हेतू च सम्पयुत्तका च खन्धा हेतूनं उपनिस्सयपच्चयेन पच्चयो. (द्वे मूलानि पुच्छितब्बानि) हेतू च सम्पयुत्तका च खन्धा सहेतुकानञ्चेव न च हेतूनं खन्धानं उपनिस्सयपच्चयेन पच्चयो. (मूलं पुच्छितब्बं) हेतू च सम्पयुत्तका च खन्धा हेतूनं सम्पयुत्तकानञ्च खन्धानं उपनिस्सयपच्चयेन पच्चयो. (१)
आसेवनपच्चयो
१४७. हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स आसेवनपच्चयेन पच्चयो (अनन्तरसदिसं).
कम्मपच्चयो
१४८. सहेतुको चेव न च हेतु धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – सहेतुका चेव न च हेतू चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका ¶ – सहेतुका चेव न च हेतू चेतना विपाकानं ¶ सहेतुकानञ्चेव न च हेतूनं खन्धानं कम्मपच्चयेन पच्चयो. (१)
सहेतुको चेव न च हेतु धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स कम्मपच्चयेन पच्चयो ¶ – सहजाता, नानाक्खणिका. सहजाता – सहेतुका चेव न च हेतू चेतना सम्पयुत्तकानं हेतूनं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – सहेतुका चेव न च हेतू चेतना विपाकानं हेतूनं कम्मपच्चयेन पच्चयो. (२)
सहेतुको चेव न च हेतु धम्मो हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – सहेतुका चेव न च हेतू चेतना सम्पयुत्तकानं खन्धानं हेतूनञ्च कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – सहेतुका चेव न च हेतू चेतना विपाकानं खन्धानं हेतूनञ्च कम्मपच्चयेन पच्चयो. (३)
विपाकपच्चयो
१४९. हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स विपाकपच्चयेन पच्चयो – विपाको अलोभो अदोसस्स अमोहस्स च विपाकपच्चयेन पच्चयो (चक्कं); पटिसन्धिक्खणे अलोभो (यथा हेतुपच्चया एवं वित्थारेतब्बं, नवपि विपाकन्ति नियामेतब्बं).
आहारपच्चयादि
१५०. सहेतुको चेव न च हेतु धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स आहारपच्चयेन पच्चयो… तीणि.
हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स इन्द्रियपच्चयेन पच्चयो (इन्द्रियन्ति नियामेतब्बं, नवपि परिपुण्णं).
सहेतुको चेव न च हेतु धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स ¶ झानपच्चयेन पच्चयो… तीणि.
हेतु ¶ चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स मग्गपच्चयेन पच्चयो ¶ … सम्पयुत्तपच्चयेन पच्चयो… अत्थिपच्चयेन पच्चयो… नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
१५१. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (एवं गणेतब्बं).
अनुलोमं.
पच्चनीयुद्धारो
१५२. हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)
हेतु चेव सहेतुको च धम्मो सहेतुकस्स चेव न च हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (२)
हेतु चेव सहेतुको च धम्मो हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)
१५३. सहेतुको चेव न च हेतु धम्मो सहेतुकस्स ¶ चेव न च हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (१)
सहेतुको ¶ ¶ चेव न च हेतु धम्मो हेतुस्स चेव सहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (२)
सहेतुको चेव न च हेतु धम्मो हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (३)
१५४. हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा हेतुस्स चेव सहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)
हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा सहेतुकस्स चेव न च हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (२)
हेतु चेव सहेतुको च सहेतुको चेव न च हेतु च धम्मा हेतुस्स चेव सहेतुकस्स च सहेतुकस्स चेव न च हेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
१५५. नहेतुया नव (संखित्तं. सब्बत्थ नव, एवं गणेतब्बं).
पच्चनीयं.
३. पच्चयानुलोमपच्चनीयं
हेतुदुकं
१५६. हेतुपच्चया ¶ नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे ¶ तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि (संखित्तं. सब्बत्थ तीणि) ¶ , नमग्गे तीणि, नोनत्थिया तीणि, नोविगते तीणि (एवं गणेतब्बं).
अनुलोमपच्चनीयं
४. पच्चयपच्चनीयानुलोमं
नहेतुदुकं
१५७. नहेतुपच्चया आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया नव, विगते नव, अविगते तीणि (एवं गणेतब्बं).
पच्चनीयानुलोमं.
हेतुसहेतुकदुकं निट्ठितं.
५. हेतुहेतुसम्पयुत्तदुकं
१. पटिच्चवारो
१५८. हेतुञ्चेव ¶ हेतुसम्पयुत्तञ्च धम्मं पटिच्च हेतु चेव हेतुसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया – अलोभं पटिच्च अदोसो अमोहो (चक्कं). लोभं पटिच्च मोहो (चक्कं); पटिसन्धिक्खणे…पे… (यथा हेतुसहेतुकदुकं एवं वित्थारेतब्बं, निन्नानाकरणं).
हेतुहेतुसम्पयुत्तदुकं निट्ठितं.
६. नहेतुसहेतुकदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१५९. नहेतुं ¶ ¶ ¶ सहेतुकं धम्मं पटिच्च नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया – नहेतुं सहेतुकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
नहेतुं सहेतुकं धम्मं पटिच्च नहेतु अहेतुको धम्मो उप्पज्जति हेतुपच्चया – नहेतू सहेतुके खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (२)
नहेतुं सहेतुकं धम्मं पटिच्च नहेतु सहेतुको च नहेतु अहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया – नहेतुं सहेतुकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)
१६०. नहेतुं अहेतुकं धम्मं पटिच्च नहेतु अहेतुको धम्मो उप्पज्जति हेतुपच्चया ¶ …पे… एकं महाभूतं पटिच्च…पे… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं. (१)
नहेतुं अहेतुकं धम्मं पटिच्च नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च नहेतू सहेतुका खन्धा. (२)
नहेतुं अहेतुकं धम्मं पटिच्च नहेतु सहेतुको च नहेतु अहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च नहेतू सहेतुका खन्धा, महाभूते पटिच्च कटत्तारूपं. (३)
१६१. नहेतुं सहेतुकञ्च नहेतुं अहेतुकञ्च धम्मं पटिच्च नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे नहेतुं सहेतुकं एकं खन्धञ्च ¶ वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे…. (१)
नहेतुं सहेतुकञ्च नहेतुं अहेतुकञ्च धम्मं पटिच्च नहेतु अहेतुको धम्मो उप्पज्जति हेतुपच्चया – नहेतू सहेतुके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (२)
नहेतुं ¶ सहेतुकञ्च नहेतुं अहेतुकञ्च धम्मं पटिच्च नहेतु सहेतुको च नहेतु अहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे नहेतुं सहेतुकं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… नहेतू सहेतुके खन्धे च महाभूते च पटिच्च कटत्तारूपं. (३)
आरम्मणपच्चयो
१६२. नहेतुं सहेतुकं धम्मं पटिच्च नहेतु सहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – नहेतुं सहेतुकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
नहेतुं ¶ अहेतुकं धम्मं पटिच्च नहेतु अहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – नहेतुं अहेतुकं एकं खन्धं पटिच्च तयो खन्धा…पे… पटिसन्धिक्खणे…पे…. (२)
नहेतुं अहेतुकं धम्मं पटिच्च नहेतु सहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च नहेतू सहेतुका खन्धा. (३)
नहेतुं सहेतुकञ्च नहेतुं अहेतुकञ्च धम्मं पटिच्च नहेतु सहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – पटिसन्धिक्खणे नहेतुं सहेतुकं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… (संखित्तं. एवं विभजितब्बं).
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
१६३. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया पञ्च, अनन्तरे ¶ चत्तारि, समनन्तरे चत्तारि, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये चत्तारि, पुरेजाते द्वे, आसेवने द्वे, कम्मे नव, विपाके नव, आहारे नव (संखित्तं. सब्बत्थ नव), सम्पयुत्ते चत्तारि, विप्पयुत्ते नव, अत्थिया नव, नत्थिया चत्तारि, विगते चत्तारि, अविगते नव (एवं गणेतब्बं).
अनुलोमं.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
१६४. नहेतुं ¶ अहेतुकं धम्मं पटिच्च नहेतु अहेतुको धम्मो उप्पज्जति नहेतुपच्चया ¶ – नहेतुं अहेतुकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे (याव असञ्ञसत्ता मोहो नत्थि). (१)
नआरम्मणपच्चयो
१६५. नहेतुं सहेतुकं धम्मं पटिच्च नहेतु अहेतुको धम्मो उप्पज्जति नआरम्मणपच्चया – नहेतू सहेतुके खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (१)
नहेतुं अहेतुकं धम्मं पटिच्च नहेतु अहेतुको धम्मो उप्पज्जति नआरम्मणपच्चया – नहेतू अहेतुके खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता). (१)
नहेतुं सहेतुकञ्च नहेतुं अहेतुकञ्च धम्मं पटिच्च नहेतु अहेतुको धम्मो उप्पज्जति नआरम्मणपच्चया – नहेतू सहेतुके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… (संखित्तं).
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
१६६. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे ¶ तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि (एवं गणेतब्बं).
पच्चनीयं.
३. पच्चयानुलोमपच्चनीयं
हेतुदुकं
१६७. हेतुपच्चया ¶ ¶ नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे नव, नसमनन्तरे नव, नअञ्ञमञ्ञे नव, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे एकं, नविपाके पञ्च, नसम्पयुत्ते तीणि, नविप्पयुत्ते एकं, नोनत्थिया तीणि, नोविगते तीणि (एवं गणेतब्बं).
अनुलोमपच्चनीयं.
४. पच्चयपच्चनीयानुलोमं
नहेतुदुकं
१६८. नहेतुपच्चया आरम्मणे एकं…पे… आहारे एकं…पे… झाने एकं, सम्पयुत्ते एकं, विप्पयुत्ते एकं…पे… विगते एकं, अविगते एकं (एवं गणेतब्बं).
पच्चनीयानुलोमं.
२. सहजातवारो
(सहजातवारेपि एवं गणेतब्बं.)
३. पच्चयवारो
१-४. पच्चयानुलोमादि
१६९. नहेतुं ¶ सहेतुकं धम्मं पच्चया नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं अहेतुकं धम्मं पच्चया नहेतु ¶ अहेतुको धम्मो उप्पज्जति हेतुपच्चया – एकं महाभूतं पच्चया तयो महाभूता, महाभूते पच्चया चित्तसमुट्ठानं रूपं, कटत्तारूपं, उपादारूपं. (१)
नहेतुं ¶ अहेतुकं धम्मं पच्चया नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया नहेतू सहेतुका खन्धा; पटिसन्धिक्खणे…पे… (२)
नहेतुं अहेतुकं धम्मं पच्चया नहेतु सहेतुको च नहेतु अहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया नहेतू सहेतुका खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…(३)
नहेतुं सहेतुकञ्च नहेतुं अहेतुकञ्च धम्मं पच्चया नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया (घटना तीणि, पवत्तिपटिसन्धि परिपुण्णं. संखित्तं).
१७०. हेतुया नव, आरम्मणे चत्तारि…पे… अञ्ञमञ्ञे छ…पे… पुरेजाते आसेवने चत्तारि…पे… अविगते नव (एवं गणेतब्बं).
अनुलोमं.
१७१. नहेतुया एकं, नआरम्मणे तीणि…पे… नोविगते तीणि.
पच्चनीयं.
४. निस्सयवारो
(निस्सयवारो पच्चयवारसदिसो.)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
१७२. नहेतुं ¶ सहेतुकं धम्मं संसट्ठो नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया – नहेतुं सहेतुकं एकं खन्धं…पे… पटिसन्धिक्खणे…पे….
१७३. हेतुया ¶ एकं, आरम्मणे द्वे, अधिपतिया एकं, अनन्तरे द्वे (सब्बत्थ द्वे), मग्गे एकं…पे… अविगते द्वे.
अनुलोमं.
१७४. नहेतुं ¶ अहेतुकं धम्मं संसट्ठो नहेतु अहेतुको धम्मो उप्पज्जति नहेतुपच्चया – नहेतुं अहेतुकं एकं खन्धं…पे… पटिसन्धिक्खणे…पे….
१७५. नहेतुया एकं, नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते द्वे.
पच्चनीयं.
(एवं अवसेसापि द्वे गणना गणेतब्बा.)
६. सम्पयुत्तवारो
(सम्पयुत्तवारो संसट्ठवारसदिसो)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
आरम्मणपच्चयो
१७६. नहेतु ¶ सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे… उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि पच्चवेक्खति; झानं…पे… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं पच्चवेक्खन्ति; पहीने किलेसे…पे… विक्खम्भिते किलेसे…पे… पुब्बे…पे… नहेतू सहेतुके खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति; कुसलाकुसले निरुद्धे नहेतु सहेतुको विपाको तदारम्मणता उप्पज्जति; चेतोपरियञाणेन नहेतुसहेतुकचित्तसमङ्गिस्स ¶ चित्तं जानाति, आकासानञ्चायतनं…पे… आकिञ्चञ्ञायतनं…पे… नहेतू सहेतुका खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आरम्मणपच्चयेन पच्चयो; नहेतू सहेतुके खन्धे आरब्भ नहेतू सहेतुका खन्धा उप्पज्जन्ति. (१)
नहेतु सहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – नहेतू सहेतुके खन्धे अनिच्चतो…पे… दोमनस्सं ¶ उप्पज्जति, कुसलाकुसले निरुद्धे नहेतु अहेतुको विपाको तदारम्मणता उप्पज्जति, नहेतू सहेतुके खन्धे आरब्भ नहेतू अहेतुका खन्धा उप्पज्जन्ति. (२)
१७७. नहेतु ¶ अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – निब्बानं आवज्जनाय आरम्मणपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं… नहेतू अहेतुके खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति; कुसलाकुसले निरुद्धे नहेतु अहेतुको विपाको तदारम्मणता उप्पज्जति. रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे… नहेतू अहेतुके खन्धे आरब्भ नहेतू अहेतुका खन्धा उप्पज्जन्ति. (१)
नहेतु अहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया निब्बानं पच्चवेक्खन्ति; निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स आरम्मणपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं… नहेतू अहेतुके खन्धे अनिच्चतो ¶ …पे… दोमनस्सं उप्पज्जति; कुसलाकुसले निरुद्धे नहेतु सहेतुको विपाको तदारम्मणता उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति. चेतोपरियञाणेन नहेतुअहेतुकचित्तसमङ्गिस्स चित्तं जानाति. नहेतू अहेतुका खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स, आरम्मणपच्चयेन पच्चयो; नहेतू अहेतुके खन्धे आरब्भ नहेतू सहेतुका खन्धा उप्पज्जन्ति. (२)
अधिपतिपच्चयो
१७८. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति, पुब्बे सुचिण्णानि गरुं कत्वा पच्चवेक्खति, झानं…पे… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति, फलं गरुं कत्वा पच्चवेक्खन्ति. नहेतू सहेतुके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – नहेतुसहेतुकाधिपति ¶ सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)
नहेतु सहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – नहेतु सहेतुकाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (२)
नहेतु ¶ सहेतुको धम्मो नहेतुसहेतुकस्स च नहेतुअहेतुकस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – नहेतु सहेतुकाधिपति सम्पयुत्तकानं ¶ खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
नहेतु अहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – अरिया निब्बानं गरुं कत्वा पच्चवेक्खन्ति; निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं… नहेतू अहेतुके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. (१)
अनन्तरपच्चयो
१७९. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नहेतू सहेतुका खन्धा पच्छिमानं पच्छिमानं नहेतुसहेतुकानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे… नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (१)
नहेतु सहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – नहेतु सहेतुकं चुतिचित्तं नहेतुअहेतुकस्स उपपत्तिचित्तस्स अनन्तरपच्चयेन पच्चयो; नहेतु सहेतुकं भवङ्गं आवज्जनाय, नहेतु सहेतुकं भवङ्गं नहेतुअहेतुकस्स भवङ्गस्स, नहेतू सहेतुका खन्धा नहेतुअहेतुकस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (२)
नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नहेतू अहेतुका खन्धा पच्छिमानं पच्छिमानं ¶ नहेतुअहेतुकानं खन्धानं अनन्तरपच्चयेन पच्चयो; आवज्जना पञ्चन्नं विञ्ञाणानं अनन्तरपच्चयेन ¶ पच्चयो. (१)
नहेतु अहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – नहेतु अहेतुकं चुतिचित्तं नहेतुसहेतुकस्स उपपत्तिचित्तस्स अनन्तरपच्चयेन पच्चयो; आवज्जना नहेतुसहेतुकानं ¶ खन्धानं अनन्तरपच्चयेन पच्चयो; नहेतू अहेतुका खन्धा नहेतुसहेतुकस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (२)
समनन्तरपच्चयादि
१८०. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो (इह घटना नत्थि, सत्त पञ्हा)… अञ्ञमञ्ञपच्चयेन पच्चयो (छ पञ्हा)… निस्सयपच्चयेन पच्चयो (पवत्तिपटिसन्धि सत्त पञ्हा, इह घटना नत्थि).
उपनिस्सयपच्चयो
१८१. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे… मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे… पत्थनं उपनिस्साय दानं देति…पे… सङ्घं भिन्दति; सद्धा…पे… पत्थना सद्धाय…पे… पत्थनाय मग्गस्स फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)
नहेतु सहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धा कायिकस्स सुखस्स, कायिकस्स दुक्खस्स उपनिस्सयपच्चयेन पच्चयो; सीलं…पे… पत्थना कायिकस्स सुखस्स, कायिकस्स ¶ दुक्खस्स उपनिस्सयपच्चयेन पच्चयो; सद्धा…पे… पत्थना कायिकस्स सुखस्स, कायिकस्स दुक्खस्स उपनिस्सयपच्चयेन पच्चयो. (२)
१८२. नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – कायिकं सुखं कायिकस्स सुखस्स, कायिकस्स दुक्खस्स ¶ उपनिस्सयपच्चयेन पच्चयो; कायिकं दुक्खं… उतु… भोजनं… सेनासनं कायिकस्स सुखस्स, कायिकस्स दुक्खस्स उपनिस्सयपच्चयेन पच्चयो; कायिकं सुखं… कायिकं दुक्खं… उतु… भोजनं… सेनासनं कायिकस्स सुखस्स, कायिकस्स दुक्खस्स उपनिस्सयपच्चयेन पच्चयो. (१)
नहेतु ¶ अहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – कायिकं सुखं उपनिस्साय दानं देति…पे… सङ्घं भिन्दति; कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे… सङ्घं भिन्दति; कायिकं सुखं …पे… सेनासनं सद्धाय…पे… पत्थनाय मग्गस्स फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)
पुरेजातपच्चयो
१८३. नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति; कुसलाकुसले निरुद्धे नहेतु अहेतुको विपाको तदारम्मणता उप्पज्जति; रूपायतनं चक्खुविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन ¶ पच्चयो. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स… वत्थु नहेतुअहेतुकानं खन्धानं पुरेजातपच्चयेन पच्चयो. (१)
नहेतु अहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति, कुसलाकुसले निरुद्धे नहेतु सहेतुको विपाको तदारम्मणता उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति. वत्थुपुरेजातं – वत्थु नहेतुसहेतुकानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)
पच्छाजातपच्चयो
१८४. नहेतु ¶ सहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता नहेतू सहेतुका खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो. (१)
नहेतु ¶ अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता नहेतू अहेतुका खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो. (१)
आसेवनपच्चयो
१८५. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा नहेतू सहेतुका खन्धा पच्छिमानं पच्छिमानं नहेतुसहेतुकानं खन्धानं आसेवनपच्चयेन पच्चयो… अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… गोत्रभु मग्गस्स… वोदानं मग्गस्स आसेवनपच्चयेन पच्चयो. (१)
नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा ¶ पुरिमा नहेतू अहेतुका खन्धा पच्छिमानं पच्छिमानं नहेतुअहेतुकानं खन्धानं आसेवनपच्चयेन पच्चयो. (१)
कम्मपच्चयो
१८६. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – नहेतु सहेतुका चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – नहेतु सहेतुका चेतना विपाकानं नहेतुसहेतुकानं खन्धानं कम्मपच्चयेन पच्चयो. (१)
नहेतु सहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – नहेतु सहेतुका चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – नहेतु सहेतुका चेतना विपाकानं नहेतुअहेतुकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (१)
नहेतु ¶ सहेतुको धम्मो नहेतुसहेतुकस्स च नहेतुअहेतुकस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – नहेतु सहेतुका चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका ¶ – नहेतु सहेतुका चेतना विपाकानं नहेतुसहेतुकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (१)
नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स कम्मपच्चयेन पच्चयो. सहजाता – नहेतु अहेतुका चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे नहेतु अहेतुका चेतना सम्पयुत्तकानं ¶ खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (१)
विपाकपच्चयो
१८७. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स विपाकपच्चयेन पच्चयो… तीणि.
नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स विपाकपच्चयेन पच्चयो… एकं.
आहारपच्चयो
१८८. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स आहारपच्चयेन पच्चयो… तीणि.
नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स आहारपच्चयेन पच्चयो – नहेतु अहेतुका आहारा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे… कबळीकारो आहारो इमस्स कायस्स आहारपच्चयेन पच्चयो. (१)
इन्द्रियपच्चयो
१८९. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो… तीणि.
नहेतु ¶ अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो – नहेतु अहेतुका ¶ इन्द्रिया सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे… रूपजीवितिन्द्रियं कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो.
झानपच्चयादि
१९०. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स झानपच्चयेन पच्चयो…पे… (चत्तारिपि कातब्बानि), मग्गपच्चयेन पच्चयो… तीणि.
सम्पयुत्तपच्चयो
१९१. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स सम्पयुत्तपच्चयेन ¶ पच्चयो – नहेतु सहेतुको एको खन्धो तिण्णन्नं खन्धानं…पे… पटिसन्धिक्खणे…पे…. (१)
नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स सम्पयुत्तपच्चयेन पच्चयो – नहेतु अहेतुको एको खन्धो तिण्णन्नं खन्धानं…पे… पटिसन्धिक्खणे…पे…. (२)
विप्पयुत्तपच्चयो
१९२. नहेतु सहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं. सहजाता – नहेतू सहेतुका खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. पच्छाजाता – नहेतू सहेतुका खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो. (१)
नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं. सहजाता – नहेतू अहेतुका खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे… खन्धा वत्थुस्स विप्पयुत्तपच्चयेन पच्चयो; वत्थु खन्धानं विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु नहेतुसहेतुकानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो ¶ . पच्छाजाता – नहेतू अहेतुका ¶ खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो. (१)
नहेतु अहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातं – पटिसन्धिक्खणे वत्थु नहेतुसहेतुकानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं ¶ – वत्थु नहेतुसहेतुकानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (२)
अत्थिपच्चयो
१९३. नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – नहेतु सहेतुको एको खन्धो तिण्णन्नं खन्धानं…पे… पटिसन्धिक्खणे…पे…. (१)
नहेतु सहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं…पे…. (२)
नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स च नहेतुअहेतुकस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – नहेतु सहेतुको एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे… पटिसन्धिक्खणे…पे…. (३)
नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजातो – नहेतु अहेतुको एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे… (याव असञ्ञसत्ता). पुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति; कुसलाकुसले निरुद्धे नहेतु अहेतुको विपाको तदारम्मणता उप्पज्जति; रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे… चक्खायतनं…पे… कायायतनं…पे… वत्थु नहेतुअहेतुकानं खन्धानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – नहेतू अहेतुका खन्धा पुरेजातस्स…पे… कबळीकारो आहारो इमस्स कायस्स…पे… रूपजीवितिन्द्रियं कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (१)
नहेतु ¶ अहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातं – पटिसन्धिक्खणे वत्थु ¶ ¶ नहेतुसहेतुकानं खन्धानं अत्थिपच्चयेन पच्चयो. पुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति, कुसलाकुसले निरुद्धे नहेतु सहेतुको विपाको तदारम्मणता उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति. वत्थुपुरेजातं – वत्थु नहेतुसहेतुकानं खन्धानं अत्थिपच्चयेन पच्चयो. (२)
१९४. नहेतु सहेतुको च नहेतु अहेतुको च धम्मा नहेतुसहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – नहेतु सहेतुको एको खन्धो च वत्थु च तिण्णन्नं खन्धानं…पे… पटिसन्धिक्खणे…पे… नहेतु सहेतुको एको खन्धो च वत्थु च तिण्णन्नं खन्धानं…पे…. (१)
नहेतु सहेतुको च नहेतु अहेतुको च धम्मा नहेतुअहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजाता – नहेतू सहेतुका खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. पच्छाजाता – नहेतू सहेतुका खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – नहेतू सहेतुका खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो…पे…. (२)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
१९५. आरम्मणे चत्तारि, अधिपतिया चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते सत्त, अञ्ञमञ्ञे छ, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने द्वे, कम्मे चत्तारि, विपाके चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि ¶ , मग्गे तीणि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि, विगते ¶ चत्तारि, अविगते सत्त (एवं गणेतब्बं)
अनुलोमं.
पच्चनीयुद्धारो
१९६. नहेतु ¶ सहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (१)
नहेतु सहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (२)
नहेतु सहेतुको धम्मो नहेतुसहेतुकस्स च नहेतुअहेतुकस्स च धम्मस्स सहजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (३)
१९७. नहेतु अहेतुको धम्मो नहेतुअहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो ¶ … आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. (१)
नहेतु अहेतुको धम्मो नहेतुसहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)
१९८. नहेतु सहेतुको च नहेतु अहेतुको च धम्मा नहेतुसहेतुकस्स धम्मस्स सहजातं… पुरेजातं. (१)
नहेतु ¶ सहेतुको च नहेतु अहेतुको च धम्मा नहेतुअहेतुकस्स धम्मस्स सहजातं… पच्छाजातं… आहारं… इन्द्रियं. (२)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
१९९. नहेतुया सत्त, नआरम्मणे सत्त (संखित्तं. सब्बत्थ सत्त), नसहजाते छ, नअञ्ञमञ्ञे छ, ननिस्सये छ (सब्बत्थ सत्त), नसम्पयुत्ते ¶ छ, नविप्पयुत्ते पञ्च, नोअत्थिया पञ्च, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते पञ्च (एवं गणेतब्बं).
पच्चनीयं.
३. पच्चयानुलोमपच्चनीयं
आरम्मणदुकं
२००. आरम्मणपच्चया नहेतुया चत्तारि, नअधिपतिया चत्तारि, नअनन्तरे चत्तारि (सब्बत्थ चत्तारि), नोनत्थिया चत्तारि, नोविगते चत्तारि, नोअविगते चत्तारि (एवं गणेतब्बं).
अनुलोमपच्चनीयं.
४. पच्चयपच्चनीयानुलोमं
नहेतुदुकं
२०१. नहेतुपच्चया ¶ आरम्मणे चत्तारि, आधिपतिया चत्तारि…पे… अविगते सत्त.
पच्चनीयानुलोमं.
नहेतुसहेतुकदुकं निट्ठितं.
हेतुगोच्छकं निट्ठितं.