📜
४. सञ्ञोजनगोच्छकं
२०. सञ्ञोजनदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१. सञ्ञोजनं ¶ ¶ धम्मं पटिच्च सञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया – कामरागसञ्ञोजनं पटिच्च दिट्ठिसञ्ञोजनं अविज्जासञ्ञोजनं, कामरागसञ्ञोजनं पटिच्च सीलब्बतपरामाससञ्ञोजनं अविज्जासञ्ञोजनं, कामरागसञ्ञोजनं पटिच्च मानसञ्ञोजनं अविज्जासञ्ञोजनं, कामरागसञ्ञोजनं पटिच्च अविज्जासञ्ञोजनं, पटिघसञ्ञोजनं पटिच्च इस्सासञ्ञोजनं अविज्जासञ्ञोजनं, पटिघसञ्ञोजनं पटिच्च मच्छरियसञ्ञोजनं अविज्जासञ्ञोजनं, पटिघसञ्ञोजनं पटिच्च अविज्जासञ्ञोजनं, मानसञ्ञोजनं पटिच्च भवरागसञ्ञोजनं अविज्जासञ्ञोजनं, भवरागसञ्ञोजनं पटिच्च अविज्जासञ्ञोजनं, विचिकिच्छासञ्ञोजनं पटिच्च अविज्जासञ्ञोजनं. (१)
सञ्ञोजनं धम्मं पटिच्च नोसञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया – सञ्ञोजने पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च ¶ रूपं. (२)
सञ्ञोजनं ¶ धम्मं पटिच्च सञ्ञोजनो च नोसञ्ञोजनो च धम्मा उप्पज्जन्ति हेतुपच्चया – कामरागसञ्ञोजनं पटिच्च दिट्ठिसञ्ञोजनं अविज्जासञ्ञोजनं सम्पयुत्तका च खन्धा चित्तसमुट्ठानञ्च रूपं (चक्कं बन्धितब्बं). (३)
२. नोसञ्ञोजनं धम्मं पटिच्च नोसञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया – नोसञ्ञोजनं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं. (१)
नोसञ्ञोजनं धम्मं पटिच्च सञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया – नोसञ्ञोजने खन्धे पटिच्च सञ्ञोजना. (२)
नोसञ्ञोजनं ¶ धम्मं पटिच्च सञ्ञोजनो च नोसञ्ञोजनो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोसञ्ञोजनं एकं खन्धं पटिच्च तयो खन्धा सञ्ञोजना च चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (३)
३. सञ्ञोजनञ्च नोसञ्ञोजनञ्च धम्मं पटिच्च सञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया – कामरागसञ्ञोजनञ्च सम्पयुत्तके च खन्धे पटिच्च दिट्ठिसञ्ञोजनं अविज्जासञ्ञोजनं (चक्कं बन्धितब्बं). (१)
सञ्ञोजनञ्च नोसञ्ञोजनञ्च धम्मं पटिच्च नोसञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया – नोसञ्ञोजनं एकं खन्धञ्च सञ्ञोजने च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे च…पे…. (२)
सञ्ञोजनञ्च नोसञ्ञोजनञ्च धम्मं पटिच्च सञ्ञोजनो ¶ च नोसञ्ञोजनो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोसञ्ञोजनं एकं खन्धञ्च कामरागसञ्ञोजनञ्च पटिच्च तयो खन्धा दिट्ठिसञ्ञोजनं अविज्जासञ्ञोजनं चित्तसमुट्ठानञ्च रूपं…पे… (चक्कं बन्धितब्बं). (३)
(आरम्मणपच्चये ¶ रूपं नत्थि. अधिपतिपच्चयो हेतुसदिसो, विचिकिच्छासञ्ञोजनं नत्थि.) अनन्तरपच्चया…पे… अविगतपच्चया.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
४. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव (सब्बत्थ नव), विपाके एकं, आहारे नव…पे… अविगते नव.
अनुलोमं.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
५. सञ्ञोजनं धम्मं पटिच्च सञ्ञोजनो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासञ्ञोजनं पटिच्च अविज्जासञ्ञोजनं. (१)
नोसञ्ञोजनं ¶ धम्मं पटिच्च नोसञ्ञोजनो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नोसञ्ञोजनं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… (याव असञ्ञसत्ता). (१)
नोसञ्ञोजनं ¶ धम्मं पटिच्च सञ्ञोजनो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च अविज्जासञ्ञोजनं. (२)
सञ्ञोजनञ्च नोसञ्ञोजनञ्च धम्मं पटिच्च सञ्ञोजनो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासञ्ञोजनञ्च सम्पयुत्तके च खन्धे पटिच्च अविज्जासञ्ञोजनं. (३)
(संखित्तं. आसवगोच्छकसदिसं. नआरम्मणापि सब्बे उद्धरितब्बा.)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
६. नहेतुया चत्तारि, नआरम्मणे तीणि, नअधिपतिया नव ¶ , नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि.
पच्चनीयं.
३. पच्चयानुलोमपच्चनीयं
हेतुदुकं
७. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव (एवं सब्बं गणेतब्बं).
४. पच्चयपच्चनीयानुलोमं
नहेतुदुकं
८. नहेतुपच्चया ¶ ¶ आरम्मणे चत्तारि (सब्बत्थ चत्तारि) विपाके एकं, आहारे चत्तारि…पे… मग्गे तीणि, सम्पयुत्ते चत्तारि…पे… अविगते चत्तारि.
पच्चनीयानुलोमं.
२. सहजातवारो
९. सञ्ञोजनं धम्मं सहजातो सञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया (पटिच्चवारसदिसं).
३. पच्चयवारो
१-४. पच्चयानुलोमादि
हेतुपच्चयो
१०. सञ्ञोजनं धम्मं पच्चया सञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसं).
नोसञ्ञोजनं धम्मं पच्चया नोसञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया – नोसञ्ञोजनं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… खन्धे पच्चया वत्थु, वत्थुं पच्चया खन्धा, एकं महाभूतं…पे… महाभूते पच्चया चित्तसमुट्ठानं रूपं, कटत्तारूपं, उपादारूपं, वत्थुं पच्चया नोसञ्ञोजना खन्धा. (१)
नोसञ्ञोजनं ¶ धम्मं पच्चया सञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया – नोसञ्ञोजने ¶ खन्धे पच्चया सञ्ञोजना, वत्थुं पच्चया सञ्ञोजना. (२)
नोसञ्ञोजनं धम्मं पच्चया सञ्ञोजनो च नोसञ्ञोजनो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोसञ्ञोजनं एकं खन्धं पच्चया तयो खन्धा सञ्ञोजनञ्च चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… वत्थुं पच्चया सञ्ञोजना, महाभूते पच्चया चित्तसमुट्ठानं रूपं, वत्थुं पच्चया सञ्ञोजना सम्पयुत्तका च खन्धा. (३)
११. सञ्ञोजनञ्च ¶ नोसञ्ञोजनञ्च धम्मं पच्चया सञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया – कामरागसञ्ञोजनञ्च सम्पयुत्तके च खन्धे पच्चया दिट्ठिसञ्ञोजनं अविज्जासञ्ञोजनं, कामरागसञ्ञोजनञ्च वत्थुञ्च पच्चया दिट्ठिसञ्ञोजनं अविज्जासञ्ञोजनं (चक्कं) (१)
सञ्ञोजनञ्च नोसञ्ञोजनञ्च धम्मं पच्चया नोसञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया – नोसञ्ञोजनं एकं खन्धञ्च सञ्ञोजने च पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… (चक्कं). सञ्ञोजने च वत्थुञ्च पच्चया नोसञ्ञोजना खन्धा. (२)
सञ्ञोजनञ्च नोसञ्ञोजनञ्च धम्मं पच्चया सञ्ञोजनो च नोसञ्ञोजनो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोसञ्ञोजनं एकं खन्धञ्च कामरागसञ्ञोजनञ्च पच्चया तयो खन्धा दिट्ठिसञ्ञोजनं अविज्जासञ्ञोजनं चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे… (चक्कं). कामरागसञ्ञोजनञ्च वत्थुञ्च पच्चया दिट्ठिसञ्ञोजनं अविज्जासञ्ञोजनं सम्पयुत्तका च खन्धा (चक्कं. संखित्तं). (३)
१२. हेतुया ¶ नव, आरम्मणे नव (सब्बत्थ नव), विपाके एकं…पे… अविगते नव.
१३. नहेतुया ¶ चत्तारि (यत्थ यत्थ वत्थु लब्भति, तत्थ तत्थ निन्नेतब्बं), नआरम्मणे तीणि…पे… नोविगते तीणि.
४. निस्सयवारो
(एवं इतरेपि द्वे गणना च निस्सयवारो च कातब्बो.)
५. संसट्ठवारो
१. पच्चयानुलोमं
हेतुपच्चयो
१४. सञ्ञोजनं धम्मं संसट्ठो सञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया – कामरागसञ्ञोजनं संसट्ठं दिट्ठिसञ्ञोजनं अविज्जासञ्ञोजनं (एवं नव पञ्हा. अरूपायेव कातब्बा).
६. सम्पयुत्तवारो
(संसट्ठवारोपि सम्पयुत्तवारोपि एवं कातब्बा.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१५. सञ्ञोजनो ¶ धम्मो सञ्ञोजनस्स धम्मस्स हेतुपच्चयेन पच्चयो – सञ्ञोजना हेतू सम्पयुत्तकानं सञ्ञोजनानं हेतुपच्चयेन पच्चयो. (१)
सञ्ञोजनो ¶ धम्मो नोसञ्ञोजनस्स धम्मस्स हेतुपच्चयेन पच्चयो – सञ्ञोजना हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (२)
सञ्ञोजनो धम्मो सञ्ञोजनस्स च नोसञ्ञोजनस्स च धम्मस्स हेतुपच्चयेन पच्चयो – सञ्ञोजना हेतू सम्पयुत्तकानं खन्धानं सञ्ञोजनानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (३)
१६. नोसञ्ञोजनो धम्मो नोसञ्ञोजनस्स धम्मस्स हेतुपच्चयेन पच्चयो – नोसञ्ञोजना हेतू ¶ सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)
आरम्मणपच्चयो
१७. सञ्ञोजनो धम्मो सञ्ञोजनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – सञ्ञोजने आरब्भ सञ्ञोजना उप्पज्जन्ति. (मूलं कातब्बं) सञ्ञोजने आरब्भ नोसञ्ञोजना खन्धा उप्पज्जन्ति. (मूलं कातब्बं) सञ्ञोजने आरब्भ सञ्ञोजना च सम्पयुत्तका च खन्धा उप्पज्जन्ति. (३)
१८. नोसञ्ञोजनो धम्मो नोसञ्ञोजनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे… उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि…पे… झाना…पे… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं…पे… निब्बानं पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; अरिया नोसञ्ञोजने पहीने किलेसे…पे… विक्खम्भिते किलेसे…पे… पुब्बे…पे… चक्खुं ¶ …पे… वत्थुं नोसञ्ञोजने खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन नोसञ्ञोजनचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे… रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे… नोसञ्ञोजना खन्धा ¶ इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स ¶ , अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)
नोसञ्ञोजनो धम्मो सञ्ञोजनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे…पे… झाना…पे… चक्खुं…पे… वत्थुं नोसञ्ञोजने खन्धे अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति. (२)
नोसञ्ञोजनो धम्मो सञ्ञोजनस्स च नोसञ्ञोजनस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे… उपोसथकम्मं…पे… पुब्बे…पे… झाना…पे… चक्खुं…पे… वत्थुं नोसञ्ञोजने खन्धे अस्सादेति अभिनन्दति, तं आरब्भ सञ्ञोजना च सञ्ञोजनसम्पयुत्तका च खन्धा उप्पज्जन्ति. (३)
सञ्ञोजनो च नोसञ्ञोजनो च धम्मा सञ्ञोजनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (आरब्भयेव कातब्बा).
अधिपतिपच्चयो
१९. सञ्ञोजनो धम्मो सञ्ञोजनस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – सञ्ञोजनं गरुं कत्वा…पे… तीणि (गरुकारम्मणा).
नोसञ्ञोजनो धम्मो नोसञ्ञोजनस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं दत्वा सीलं…पे… तीणि (तिण्णम्पि आरम्मणाधिपति, सहजाताधिपतिपि कातब्बा, विभजितब्बा तीणिपि).
सञ्ञोजनो ¶ च नोसञ्ञोजनो च धम्मा सञ्ञोजनस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – सञ्ञोजने च सम्पयुत्तके ¶ च खन्धे गरुं कत्वा…पे… तीणि.
अनन्तरपच्चयो
२०. सञ्ञोजनो ¶ धम्मो सञ्ञोजनस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सञ्ञोजना पच्छिमानं पच्छिमानं सञ्ञोजनानं अनन्तरपच्चयेन पच्चयो… तीणि.
नोसञ्ञोजनो धम्मो नोसञ्ञोजनस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नोसञ्ञोजना खन्धा पच्छिमानं…पे… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (१)
नोसञ्ञोजनो धम्मो सञ्ञोजनस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नोसञ्ञोजना खन्धा पच्छिमानं पच्छिमानं सञ्ञोजनानं अनन्तरपच्चयेन पच्चयो; आवज्जना सञ्ञोजनानं अनन्तरपच्चयेन पच्चयो (एवं द्वेपि कातब्बा). (३)
सञ्ञोजनो च नोसञ्ञोजनो च धम्मा सञ्ञोजनस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… तीणि.
समनन्तरपच्चयादि
२१. सञ्ञोजनो धम्मो सञ्ञोजनस्स धम्मस्स समनन्तरपच्चयेन पच्चयो… नव… सहजातपच्चयेन पच्चयो… नव… अञ्ञमञ्ञपच्चयेन पच्चयो… नव… निस्सयपच्चयेन पच्चयो… नव.
उपनिस्सयपच्चयो
२२. सञ्ञोजनो धम्मो सञ्ञोजनस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सञ्ञोजना सञ्ञोजनानं उपनिस्सयपच्चयेन पच्चयो (एवं तीणिपि).
२३. नोसञ्ञोजनो ¶ धम्मो नोसञ्ञोजनस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय ¶ दानं देति…पे… समापत्तिं उप्पादेति ¶ , मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे… पञ्ञं, रागं…पे… पत्थनं…पे… सेनासनं उपनिस्साय दानं देति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं सद्धाय…पे… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)
नोसञ्ञोजनो धम्मो सञ्ञोजनस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे… सेनासनं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं रागस्स…पे… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (२)
नोसञ्ञोजनो धम्मो सञ्ञोजनस्स च नोसञ्ञोजनस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे… सेनासनं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं सञ्ञोजनानं सम्पयुत्तकानञ्च खन्धानं उपनिस्सयपच्चयेन पच्चयो. (३)
सञ्ञोजनो च नोसञ्ञोजनो च धम्मा सञ्ञोजनस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि.
पुरेजातपच्चयो
२४. नोसञ्ञोजनो धम्मो नोसञ्ञोजनस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति; दिब्बेन ¶ चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे…. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु नोसञ्ञोजनानं खन्धानं पुरेजातपच्चयेन पच्चयो. (१)
नोसञ्ञोजनो ¶ ¶ धम्मो सञ्ञोजनस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति. वत्थुपुरेजातं – वत्थु सञ्ञोजनानं पुरेजातपच्चयेन पच्चयो. (२)
नोसञ्ञोजनो धम्मो सञ्ञोजनस्स च नोसञ्ञोजनस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अस्सादेति, अभिनन्दति, तं आरब्भ सञ्ञोजना च सम्पयुत्तका च खन्धा उप्पज्जन्ति. वत्थुपुरेजातं – वत्थु सञ्ञोजनानं सम्पयुत्तकानञ्च खन्धानं पुरेजातपच्चयेन पच्चयो. (३)
पच्छाजातपच्चयो
२५. सञ्ञोजनो धम्मो नोसञ्ञोजनस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो… एकं.
नोसञ्ञोजनो धम्मो नोसञ्ञोजनस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो…पे…. (१)
सञ्ञोजनो च नोसञ्ञोजनो च धम्मा नोसञ्ञोजनस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो…पे…. (१)
आसेवनपच्चयो
२६. सञ्ञोजनो ¶ धम्मो सञ्ञोजनस्स धम्मस्स आसेवनपच्चयेन पच्चयो… नव.
कम्मपच्चयादि
२७. नोसञ्ञोजनो धम्मो नोसञ्ञोजनस्स धम्मस्स कम्मपच्चयेन पच्चयो… तीणि… विपाकपच्चयेन पच्चयो… एकं… आहारपच्चयेन पच्चयो… तीणि… इन्द्रियपच्चयेन पच्चयो… तीणि… झानपच्चयेन पच्चयो… तीणि… मग्गपच्चयेन पच्चयो… नव… सम्पयुत्तपच्चयेन पच्चयो… नव.
विप्पयुत्तपच्चयो
२८. सञ्ञोजनो ¶ ¶ धम्मो नोसञ्ञोजनस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (विभजितब्बं). (१)
नोसञ्ञोजनो धम्मो नोसञ्ञोजनस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (विभजितब्बं). (१)
नोसञ्ञोजनो धम्मो सञ्ञोजनस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु सञ्ञोजनानं विप्पयुत्तपच्चयेन पच्चयो. (२)
नोसञ्ञोजनो धम्मो सञ्ञोजनस्स च नोसञ्ञोजनस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु सञ्ञोजनानं सम्पयुत्तकानञ्च खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (३)
सञ्ञोजनो च नोसञ्ञोजनो च धम्मा नोसञ्ञोजनस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (विभजितब्बं). (१)
अत्थिपच्चयो
२९. सञ्ञोजनो धम्मो सञ्ञोजनस्स धम्मस्स अत्थिपच्चयेन पच्चयो… एकं (पटिच्चसदिसं). (१)
सञ्ञोजनो धम्मो नोसञ्ञोजनस्स धम्मस्स ¶ अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). (२)
सञ्ञोजनो धम्मो सञ्ञोजनस्स च नोसञ्ञोजनस्स च धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चसदिसं). (३)
३०. नोसञ्ञोजनो ¶ धम्मो नोसञ्ञोजनस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं). (१)
नोसञ्ञोजनो धम्मो सञ्ञोजनस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजाता – नोसञ्ञोजना खन्धा सम्पयुत्तकानं सञ्ञोजनानं अत्थिपच्चयेन पच्चयो. पुरेजातं – चक्खुं…पे… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति, वत्थु सञ्ञोजनानं अत्थिपच्चयेन पच्चयो. (२)
नोसञ्ञोजनो ¶ धम्मो सञ्ञोजनस्स च नोसञ्ञोजनस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – नोसञ्ञोजनो…पे… (संखित्तं, आसवसदिसं). (३)
३१. सञ्ञोजनो च नोसञ्ञोजनो च धम्मा सञ्ञोजनस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (आसवसदिसं). (१)
सञ्ञोजनो च नोसञ्ञोजनो च धम्मा नोसञ्ञोजनस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (विभजितब्बं आसवसदिसं). (२)
सञ्ञोजनो च नोसञ्ञोजनो च धम्मा सञ्ञोजनस्स च नोसञ्ञोजनस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (विभजितब्बं आसवसदिसं). (३)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
३२. हेतुया ¶ चत्तारि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते ¶ तीणि, आसेवने नव, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
अनुलोमं.
पच्चनीयुद्धारो
३३. सञ्ञोजनो धम्मो सञ्ञोजनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)
सञ्ञोजनो धम्मो नोसञ्ञोजनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो. (२)
सञ्ञोजनो ¶ धम्मो सञ्ञोजनस्स च नोसञ्ञोजनस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)
३४. नोसञ्ञोजनो धम्मो नोसञ्ञोजनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. (१)
नोसञ्ञोजनो धम्मो सञ्ञोजनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन ¶ पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)
नोसञ्ञोजनो धम्मो सञ्ञोजनस्स च नोसञ्ञोजनस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो ¶ … सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (३)
३५. सञ्ञोजनो च नोसञ्ञोजनो च धम्मा सञ्ञोजनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)
सञ्ञोजनो च नोसञ्ञोजनो च धम्मा नोसञ्ञोजनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो. (२)
सञ्ञोजनो च नोसञ्ञोजनो च धम्मा सञ्ञोजनस्स च नोसञ्ञोजनस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
३६. नहेतुया नव, नआरम्मणे नव (सब्बत्थ नव), नोअविगते नव.
३. पच्चयानुलोमपच्चनीयं
हेतुदुकं
३७. हेतुपच्चया ¶ नआरम्मणे चत्तारि…पे… नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि…पे… नमग्गे चत्तारि, नसम्पयुत्ते द्वे, नविप्पयुत्ते चत्तारि, नोनत्थिया चत्तारि, नोविगते चत्तारि.
४. पच्चयपच्चनीयानुलोमं
नहेतुदुकं
३८. नहेतुपच्चया ¶ आरम्मणे नव, अधिपतिया नव (अनुलोममातिका) ¶ , अविगते नव.
सञ्ञोजनदुकं निट्ठितं.
२१. सञ्ञोजनियदुकं
१-७. पटिच्चवारादि
३९. सञ्ञोजनियं ¶ धम्मं पटिच्च सञ्ञोजनियो धम्मो उप्पज्जति हेतुपच्चया – सञ्ञोजनियं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे….
(चूळन्तरदुके लोकियदुकसदिसं, निन्नानाकरणं.)
सञ्ञोजनियदुकं निट्ठितं.
२२. सञ्ञोजनसम्पयुत्तदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
४०. सञ्ञोजनसम्पयुत्तं ¶ धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – सञ्ञोजनसम्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
सञ्ञोजनसम्पयुत्तं ¶ धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – सञ्ञोजनसम्पयुत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)
सञ्ञोजनसम्पयुत्तं धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो ¶ च धम्मा उप्पज्जन्ति हेतुपच्चया – सञ्ञोजनसम्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (३)
४१. सञ्ञोजनविप्पयुत्तं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – सञ्ञोजनविप्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं ¶ …पे… द्वे खन्धे…पे… उद्धच्चसहगतं मोहं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… एकं महाभूतं…पे…. (१)
सञ्ञोजनविप्पयुत्तं धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – उद्धच्चसहगतं मोहं पटिच्च सम्पयुत्तका खन्धा. (२)
सञ्ञोजनविप्पयुत्तं धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – उद्धच्चसहगतं मोहं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं. (३)
४२. सञ्ञोजनसम्पयुत्तञ्च सञ्ञोजनविप्पयुत्तञ्च धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
सञ्ञोजनसम्पयुत्तञ्च सञ्ञोजनविप्पयुत्तञ्च धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – सञ्ञोजनसम्पयुत्ते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं, उद्धच्चसहगते खन्धे च मोहञ्च पटिच्च चित्तसमुट्ठानं रूपं. (२)
सञ्ञोजनसम्पयुत्तञ्च सञ्ञोजनविप्पयुत्तञ्च धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया ¶ – उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (३)
आरम्मणपच्चयो
४३. सञ्ञोजनसम्पयुत्तं ¶ धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – सञ्ञोजनसम्पयुत्तं एकं खन्धं…पे… द्वे खन्धे…पे…. (१)
सञ्ञोजनसम्पयुत्तं ¶ धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – उद्धच्चसहगते खन्धे पटिच्च उद्धच्चसहगतो मोहो. (२)
सञ्ञोजनसम्पयुत्तं धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – उद्धच्चसहगतं एकं खन्धं पटिच्च तयो खन्धा मोहो च…पे… द्वे खन्धे…पे…. (३)
४४. सञ्ञोजनविप्पयुत्तं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – सञ्ञोजनविप्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… वत्थुं पटिच्च खन्धा. (१)
सञ्ञोजनविप्पयुत्तं धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – उद्धच्चसहगतं मोहं पटिच्च सम्पयुत्तका खन्धा. (२)
सञ्ञोजनसम्पयुत्तञ्च सञ्ञोजनविप्पयुत्तञ्च धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
अधिपतिपच्चयो
४५. सञ्ञोजनसम्पयुत्तं धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो धम्मो ¶ उप्पज्जति अधिपतिपच्चया… तीणि.
सञ्ञोजनविप्पयुत्तं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो धम्मो उप्पज्जति अधिपतिपच्चया… एकं.
सञ्ञोजनसम्पयुत्तञ्च सञ्ञोजनविप्पयुत्तञ्च धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो धम्मो उप्पज्जति अधिपतिपच्चया – सञ्ञोजनसम्पयुत्तके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१) (संखित्तं.)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
४६. हेतुया ¶ ¶ नव, आरम्मणे छ, अधिपतिया पञ्च, अनन्तरे छ, समनन्तरे छ, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये छ, पुरेजाते छ, आसेवने छ, कम्मे नव, विपाके एकं, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते छ, विप्पयुत्ते नव, अत्थिया नव, नत्थिया छ, विगते छ, अविगते नव.
अनुलोमं.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
४७. सञ्ञोजनसम्पयुत्तं धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे पटिच्च विचिकिच्छासहगतो मोहो. (१)
सञ्ञोजनसम्पयुत्तं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – उद्धच्चसहगते खन्धे पटिच्च उद्धच्चसहगतो मोहो. (२)
सञ्ञोजनविप्पयुत्तं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं सञ्ञोजनविप्पयुत्तं एकं खन्धं…पे… (याव असञ्ञसत्ता, संखित्तं). (१)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
४८. नहेतुया ¶ ¶ तीणि, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि ¶ , नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.
पच्चनीयं.
३. पच्चयानुलोमपच्चनीयं
हेतुदुकं
४९. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव…पे… नउपनिस्सये तीणि, नपुरेजाते छ, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते चत्तारि, नोनत्थिया तीणि, नोविगते तीणि.
४. पच्चयपच्चनीयानुलोमं
नहेतुदुकं
५०. नहेतुपच्चया आरम्मणे तीणि…पे… विपाके एकं, आहारे तीणि…पे… मग्गे द्वे…पे… अविगते तीणि.
२. सहजातवारो
(सहजातवारो पटिच्चवारसदिसो.)
३. पच्चयवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
५१. सञ्ञोजनसम्पयुत्तं ¶ धम्मं पच्चया सञ्ञोजनसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसं).
सञ्ञोजनविप्पयुत्तं ¶ धम्मं पच्चया सञ्ञोजनविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया (याव पटिसन्धि), एकं महाभूतं…पे… वत्थुं पच्चया सञ्ञोजनविप्पयुत्ता खन्धा, वत्थुं पच्चया उद्धच्चसहगतो मोहो. (१)
सञ्ञोजनविप्पयुत्तं धम्मं पच्चया सञ्ञोजनसम्पयुत्तो धम्मो ¶ उप्पज्जति हेतुपच्चया – वत्थुं पच्चया सञ्ञोजनसम्पयुत्तका खन्धा, उद्धच्चसहगतं मोहं पच्चया सम्पयुत्तका खन्धा. (२)
सञ्ञोजनविप्पयुत्तं धम्मं पच्चया सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया सञ्ञोजनसम्पयुत्तका खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं, उद्धच्चसहगतं मोहं पच्चया सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं. (३)
५२. सञ्ञोजनसम्पयुत्तञ्च सञ्ञोजनविप्पयुत्तञ्च धम्मं पच्चया सञ्ञोजनसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – सञ्ञोजनसम्पयुत्तं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा ¶ …पे… द्वे खन्धे…पे… उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
सञ्ञोजनसम्पयुत्तञ्च सञ्ञोजनविप्पयुत्तञ्च धम्मं पच्चया सञ्ञोजनविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – सञ्ञोजनसम्पयुत्ते खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, उद्धच्चसहगते खन्धे च मोहञ्च पच्चया चित्तसमुट्ठानं रूपं. (२)
सञ्ञोजनसम्पयुत्तञ्च सञ्ञोजनविप्पयुत्तञ्च धम्मं पच्चया सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया – सञ्ञोजनसम्पयुत्तं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… सञ्ञोजनसम्पयुत्ते खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पच्चया तयो खन्धा चित्तसमुट्ठानञ्च ¶ रूपं…पे… द्वे खन्धे…पे…. (३)
आरम्मणपच्चयो
५३. सञ्ञोजनसम्पयुत्तं धम्मं पच्चया सञ्ञोजनसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया… तीणि (पटिच्चसदिसा).
सञ्ञोजनविप्पयुत्तं धम्मं पच्चया सञ्ञोजनविप्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया (याव पटिसन्धि), वत्थुं पच्चया सञ्ञोजनविप्पयुत्ता खन्धा ¶ , चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया सञ्ञोजनविप्पयुत्ता खन्धा, वत्थुं पच्चया उद्धच्चसहगतो मोहो. (१)
सञ्ञोजनविप्पयुत्तं धम्मं पच्चया सञ्ञोजनसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – वत्थुं पच्चया सञ्ञोजनसम्पयुत्तका खन्धा, उद्धच्चसहगतं मोहं पच्चया सम्पयुत्तका खन्धा. (२)
सञ्ञोजनविप्पयुत्तं ¶ धम्मं पच्चया सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – वत्थुं पच्चया उद्धच्चसहगता खन्धा च मोहो च. (३)
५४. सञ्ञोजनसम्पयुत्तञ्च सञ्ञोजनविप्पयुत्तञ्च धम्मं पच्चया सञ्ञोजनसम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – सञ्ञोजनसम्पयुत्तं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
सञ्ञोजनसम्पयुत्तञ्च सञ्ञोजनविप्पयुत्तञ्च धम्मं पच्चया सञ्ञोजनविप्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया – उद्धच्चसहगते ¶ खन्धे च वत्थुञ्च पच्चया उद्धच्चसहगतो मोहो. (२)
सञ्ञोजनसम्पयुत्तञ्च सञ्ञोजनविप्पयुत्तञ्च धम्मं पच्चया सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो च धम्मा उप्पज्जन्ति आरम्मणपच्चया – उद्धच्चसहगतं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा मोहो च…पे… द्वे खन्धे…पे…. (३)
अधिपतिपच्चयादि
५५. सञ्ञोजनसम्पयुत्तं धम्मं पच्चया सञ्ञोजनसम्पयुत्तो धम्मो उप्पज्जति अधिपतिपच्चया…पे… अविगतपच्चया…पे….
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
५६. हेतुया नव, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), विपाके एकं, आहारे नव…पे… अविगते नव.
अनुलोमं.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
५७. सञ्ञोजनसम्पयुत्तं ¶ ¶ धम्मं पच्चया सञ्ञोजनसम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे पच्चया विचिकिच्छासहगतो मोहो. (१)
सञ्ञोजनसम्पयुत्तं धम्मं पच्चया सञ्ञोजनविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – उद्धच्चसहगते खन्धे पच्चया उद्धच्चसहगतो मोहो. (२)
५८. सञ्ञोजनविप्पयुत्तं धम्मं पच्चया सञ्ञोजनविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं सञ्ञोजनविप्पयुत्तं एकं खन्धं…पे… (याव असञ्ञसत्ता), चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका सञ्ञोजनविप्पयुत्ता खन्धा च उद्धच्चसहगतो मोहो च. (१)
सञ्ञोजनविप्पयुत्तं धम्मं पच्चया सञ्ञोजनसम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – वत्थुं ¶ पच्चया विचिकिच्छासहगतो मोहो. (२)
५९. सञ्ञोजनसम्पयुत्तञ्च सञ्ञोजनविप्पयुत्तञ्च धम्मं पच्चया सञ्ञोजनसम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो मोहो. (१)
सञ्ञोजनसम्पयुत्तञ्च सञ्ञोजनविप्पयुत्तञ्च धम्मं पच्चया सञ्ञोजनविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया – उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया उद्धच्चसहगतो मोहो (संखित्तं). (२)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
६०. नहेतुया ¶ छ, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके ¶ नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.
३. पच्चयानुलोमपच्चनीयं
हेतुदुकं
६१. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव (संखित्तं, एवं कातब्बं).
४. पच्चयपच्चनीयानुलोमं
नहेतुदुकं
६२. नहेतुपच्चया आरम्मणे छ (सब्बत्थ छ), विपाके एकं, आहारे छ…पे… मग्गे छ…पे… अविगते छ.
४. निस्सयवारो
(निस्सयवारोपि पच्चयवारसदिसो.)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
६३. सञ्ञोजनसम्पयुत्तं ¶ धम्मं संसट्ठो सञ्ञोजनसम्पयुत्तो धम्मो ¶ उप्पज्जति हेतुपच्चया – सञ्ञोजनसम्पयुत्तं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे….(१)
सञ्ञोजनविप्पयुत्तं धम्मं संसट्ठो सञ्ञोजनविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – सञ्ञोजनविप्पयुत्तं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
सञ्ञोजनविप्पयुत्तं धम्मं संसट्ठो सञ्ञोजनसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – उद्धच्चसहगतं मोहं संसट्ठा सम्पयुत्तका खन्धा. (२)
सञ्ञोजनसम्पयुत्तञ्च ¶ सञ्ञोजनविप्पयुत्तञ्च धम्मं संसट्ठो सञ्ञोजनसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – उद्धच्चसहगतं एकं खन्धञ्च मोहञ्च संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे…. (१) (संखित्तं.)
६४. हेतुया चत्तारि, आरम्मणे छ, अधिपतिया द्वे, अनन्तरे छ, समनन्तरे छ…पे… अविगते छ.
६५. नहेतुया तीणि, नअधिपतिया छ, नपुरेजाते छ, नपच्छाजाते छ, नआसेवने छ, नकम्मे चत्तारि, नविपाके छ, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते छ.
६. सम्पयुत्तवारो
(इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
६६. सञ्ञोजनसम्पयुत्तो ¶ धम्मो सञ्ञोजनसम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – सञ्ञोजनसम्पयुत्ता हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. (१)
सञ्ञोजनसम्पयुत्तो धम्मो ¶ सञ्ञोजनविप्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – सञ्ञोजनसम्पयुत्ता हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो. (२)
सञ्ञोजनसम्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स च सञ्ञोजनविप्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो – सञ्ञोजनसम्पयुत्ता हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (३)
६७. सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनविप्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – सञ्ञोजनविप्पयुत्ता हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो, उद्धच्चसहगतो मोहो ¶ चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)
सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो – उद्धच्चसहगतो मोहो सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. (२)
सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स च सञ्ञोजनविप्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो – उद्धच्चसहगतो मोहो सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (३)
आरम्मणपच्चयो
६८. सञ्ञोजनसम्पयुत्तो ¶ धम्मो सञ्ञोजनसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – सञ्ञोजनसम्पयुत्ते खन्धे आरब्भ सञ्ञोजनसम्पयुत्तका खन्धा उप्पज्जन्ति. (मूलं कातब्बं) सञ्ञोजनसम्पयुत्ते खन्धे आरब्भ सञ्ञोजनविप्पयुत्ता खन्धा च मोहो ¶ च उप्पज्जन्ति. (मूलं कातब्बं) सञ्ञोजनसम्पयुत्ते खन्धे आरब्भ उद्धच्चसहगता खन्धा च मोहो च उप्पज्जन्ति. (३)
६९. सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे… उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि…पे… झाना…पे… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; अरिया सञ्ञोजनविप्पयुत्ते पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति, चक्खुं…पे… वत्थुं सञ्ञोजनविप्पयुत्ते खन्धे च मोहञ्च अनिच्चतो…पे… विपस्सति…पे… दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन सञ्ञोजनविप्पयुत्तचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे… रूपायतनं…पे… फोट्ठब्बायतनं…पे… सञ्ञोजनविप्पयुत्ता खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स ¶ , आवज्जनाय मोहस्स च आरम्मणपच्चयेन पच्चयो. (१)
सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे… उपोसथकम्मं…पे… पुब्बे सुचिण्णानि…पे… झाना वुट्ठहित्वा ¶ झानं…पे… चक्खुं…पे… वत्थुं सञ्ञोजनविप्पयुत्ते खन्धे च मोहञ्च अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति. (२)
सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स च सञ्ञोजनविप्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन ¶ पच्चयो – चक्खुं…पे… वत्थुं सञ्ञोजनविप्पयुत्ते खन्धे च मोहञ्च आरब्भ उद्धच्चसहगता खन्धा च मोहो च उप्पज्जन्ति. (३)
७०. सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो च धम्मा सञ्ञोजनसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – उद्धच्चसहगते खन्धे च मोहञ्च आरब्भ सञ्ञोजनसम्पयुत्तका खन्धा उप्पज्जन्ति. (मूलं कातब्बं) उद्धच्चसहगते खन्धे च मोहञ्च आरब्भ सञ्ञोजनविप्पयुत्ता खन्धा च मोहो च उप्पज्जन्ति. (मूलं कातब्बं) उद्धच्चसहगते खन्धे च मोहञ्च आरब्भ उद्धच्चसहगता खन्धा च मोहो च उप्पज्जन्ति. (३)
अधिपतिपच्चयो
७१. सञ्ञोजनसम्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – रागं…पे… दिट्ठिं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – सञ्ञोजनसम्पयुत्ताधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)
सञ्ञोजनसम्पयुत्तो धम्मो सञ्ञोजनविप्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – सञ्ञोजनसम्पयुत्ताधिपति ¶ चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (२)
सञ्ञोजनसम्पयुत्तो ¶ धम्मो सञ्ञोजनसम्पयुत्तस्स च सञ्ञोजनविप्पयुत्तस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – सञ्ञोजनसम्पयुत्ताधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
७२. सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनविप्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं दत्वा सीलं…पे… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति, पुब्बे सुचिण्णानि…पे… झाना…पे… अरिया ¶ मग्गा…पे… फलं…पे… निब्बानं…पे… निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – सञ्ञोजनविप्पयुत्ताधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)
सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – दानं दत्वा सीलं…पे… उपोसथकम्मं कत्वा तं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति, पुब्बे सुचिण्णानि…पे… झाना…पे… चक्खुं…पे… वत्थुं सञ्ञोजनविप्पयुत्ते खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. (२)
अनन्तरपच्चयो
७३. सञ्ञोजनसम्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सञ्ञोजनसम्पयुत्ता ¶ खन्धा पच्छिमानं पच्छिमानं सञ्ञोजनसम्पयुत्तकानं खन्धानं अनन्तरपच्चयेन पच्चयो. (१)
सञ्ञोजनसम्पयुत्तो धम्मो सञ्ञोजनविप्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उद्धच्चसहगता खन्धा पच्छिमस्स पच्छिमस्स उद्धच्चसहगतस्स मोहस्स अनन्तरपच्चयेन पच्चयो; सञ्ञोजनसम्पयुत्ता खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (२)
सञ्ञोजनसम्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स च सञ्ञोजनविप्पयुत्तस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उद्धच्चसहगता ¶ खन्धा पच्छिमानं पच्छिमानं उद्धच्चसहगतानं खन्धानं मोहस्स च अनन्तरपच्चयेन पच्चयो. (३)
७४. सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनविप्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो उद्धच्चसहगतो मोहो पच्छिमस्स पच्छिमस्स उद्धच्चसहगतस्स मोहस्स अनन्तरपच्चयेन पच्चयो; पुरिमा पुरिमा सञ्ञोजनविप्पयुत्ता खन्धा पच्छिमानं…पे… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (१)
सञ्ञोजनविप्पयुत्तो ¶ धम्मो सञ्ञोजनसम्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो उद्धच्चसहगतो मोहो पच्छिमानं पच्छिमानं उद्धच्चसहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो; आवज्जना सञ्ञोजनसम्पयुत्तकानं खन्धानं अनन्तरपच्चयेन पच्चयो. (२)
सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स च सञ्ञोजनविप्पयुत्तस्स च धम्मस्स अनन्तरपच्चयेन ¶ पच्चयो – पुरिमो पुरिमो उद्धच्चसहगतो मोहो पच्छिमानं पच्छिमानं उद्धच्चसहगतानं खन्धानं मोहस्स च अनन्तरपच्चयेन पच्चयो; आवज्जना उद्धच्चसहगतानं खन्धानं मोहस्स च अनन्तरपच्चयेन पच्चयो. (३)
७५. सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो च धम्मा सञ्ञोजनसम्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उद्धच्चसहगता खन्धा च मोहो च पच्छिमानं पच्छिमानं उद्धच्चसहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो. (१)
सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो च धम्मा सञ्ञोजनविप्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उद्धच्चसहगता खन्धा च मोहो च पच्छिमस्स पच्छिमस्स उद्धच्चसहगतस्स मोहस्स अनन्तरपच्चयेन पच्चयो; उद्धच्चसहगता खन्धा च मोहो च वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (२)
सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो च धम्मा सञ्ञोजनसम्पयुत्तस्स च सञ्ञोजनविप्पयुत्तस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उद्धच्चसहगता खन्धा च मोहो च पच्छिमानं पच्छिमानं ¶ उद्धच्चसहगतानं खन्धानं मोहस्स च अनन्तरपच्चयेन पच्चयो. (३)
समनन्तरपच्चयादि
७६. सञ्ञोजनसम्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स धम्मस्स समनन्तरपच्चयेन पच्चयो ¶ … नव… सहजातपच्चयेन पच्चयो… नव… अञ्ञमञ्ञपच्चयेन पच्चयो… छ… निस्सयपच्चयेन पच्चयो… नव.
उपनिस्सयपच्चयो
७७. सञ्ञोजनसम्पयुत्तो ¶ धम्मो सञ्ञोजनसम्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सञ्ञोजनसम्पयुत्ता खन्धा सञ्ञोजनसम्पयुत्तकानं खन्धानं उपनिस्सयपच्चयेन पच्चयो. (१)
सञ्ञोजनसम्पयुत्तो धम्मो सञ्ञोजनविप्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सञ्ञोजनसम्पयुत्ता खन्धा सञ्ञोजनविप्पयुत्तानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (२)
सञ्ञोजनसम्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स च सञ्ञोजनविप्पयुत्तस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सञ्ञोजनसम्पयुत्ता खन्धा उद्धच्चसहगतानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (३)
७८. सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनविप्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति; सीलं…पे… पञ्ञं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं मोहं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति; सद्धा…पे… सेनासनं मोहो च सद्धाय…पे… फलसमापत्तिया मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (१)
सञ्ञोजनविप्पयुत्तो ¶ धम्मो ¶ सञ्ञोजनसम्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे… पञ्ञं… कायिकं सुखं… कायिकं ¶ दुक्खं… उतुं… भोजनं… सेनासनं मोहं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं मोहो रागस्स…पे… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (२)
सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स च सञ्ञोजनविप्पयुत्तस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धा…पे… पञ्ञा… कायिकं सुखं…पे… सेनासनं मोहो च उद्धच्चसहगतानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (३)
७९. सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो च धम्मा सञ्ञोजनसम्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – उद्धच्चसहगता खन्धा च मोहो च सञ्ञोजनसम्पयुत्तकानं खन्धानं उपनिस्सयपच्चयेन पच्चयो. (१)
सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो च धम्मा सञ्ञोजनविप्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – उद्धच्चसहगता खन्धा च मोहो च सञ्ञोजनविप्पयुत्तानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (२)
सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो च धम्मा सञ्ञोजनसम्पयुत्तस्स ¶ च सञ्ञोजनविप्पयुत्तस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – उद्धच्चसहगता खन्धा च मोहो च उद्धच्चसहगतानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (३)
पुरेजातपच्चयो
८०. सञ्ञोजनविप्पयुत्तो ¶ धम्मो सञ्ञोजनविप्पयुत्तस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो ¶ …पे… विपस्सति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे…. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु सञ्ञोजनविप्पयुत्तानं खन्धानं मोहस्स च पुरेजातपच्चयेन पच्चयो. (१)
सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति. वत्थुपुरेजातं – वत्थु सञ्ञोजनसम्पयुत्तकानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)
सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स च सञ्ञोजनविप्पयुत्तस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं आरब्भ उद्धच्चसहगता खन्धा च मोहो च उप्पज्जन्ति. वत्थुपुरेजातं – वत्थु उद्धच्चसहगतानं ¶ खन्धानं मोहस्स च पुरेजातपच्चयेन पच्चयो. (३)
पच्छाजातपच्चयो
८१. सञ्ञोजनसम्पयुत्तो धम्मो सञ्ञोजनविप्पयुत्तस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता सञ्ञोजनसम्पयुत्ता खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो. (१)
सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनविप्पयुत्तस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता सञ्ञोजनविप्पयुत्ता खन्धा च मोहो च पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो. (१)
सञ्ञोजनसम्पयुत्तो ¶ च सञ्ञोजनविप्पयुत्तो च धम्मा सञ्ञोजनविप्पयुत्तस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता उद्धच्चसहगता खन्धा च मोहो च पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो. (१)
आसेवनपच्चयो
८२. सञ्ञोजनसम्पयुत्तो ¶ धम्मो सञ्ञोजनसम्पयुत्तस्स धम्मस्स आसेवनपच्चयेन पच्चयो… नव (आवज्जनापि वुट्ठानम्पि नत्थि ).
कम्मपच्चयो
८३. सञ्ञोजनसम्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – सञ्ञोजनसम्पयुत्ता चेतना सञ्ञोजनसम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. (१)
सञ्ञोजनसम्पयुत्तो धम्मो सञ्ञोजनविप्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – सञ्ञोजनसम्पयुत्ता चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो ¶ ; उद्धच्चसहगता चेतना मोहस्स चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. नानाक्खणिका – सञ्ञोजनसम्पयुत्तका चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (२)
सञ्ञोजनसम्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स च सञ्ञोजनविप्पयुत्तस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सञ्ञोजनसम्पयुत्ता चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; उद्धच्चसहगता चेतना सम्पयुत्तकानं खन्धानं मोहस्स च चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)
सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनविप्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – सञ्ञोजनविप्पयुत्ता चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – सञ्ञोजनविप्पयुत्ता चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो.
विपाकपच्चयो
८४. सञ्ञोजनविप्पयुत्तो ¶ ¶ धम्मो सञ्ञोजनविप्पयुत्तस्स धम्मस्स विपाकपच्चयेन पच्चयो… एकं.
आहारपच्चयादि
८५. सञ्ञोजनसम्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स धम्मस्स आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन पच्चयो… चत्तारि… झानपच्चयेन पच्चयो… चत्तारि… मग्गपच्चयेन पच्चयो… चत्तारि… सम्पयुत्तपच्चयेन पच्चयो… छ.
विप्पयुत्तपच्चयो
८६. सञ्ञोजनसम्पयुत्तो ¶ धम्मो सञ्ञोजनविप्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). (१)
सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनविप्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं). (१)
सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु सञ्ञोजनसम्पयुत्तकानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (२)
सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स च सञ्ञोजनविप्पयुत्तस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु उद्धच्चसहगतानं खन्धानं मोहस्स च विप्पयुत्तपच्चयेन पच्चयो. (३)
सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो च धम्मा सञ्ञोजनविप्पयुत्तस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). (१)
अत्थिपच्चयादि
८७. सञ्ञोजनसम्पयुत्तो ¶ धम्मो सञ्ञोजनसम्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो… एकं (पटिच्चवारसदिसं). (१)
सञ्ञोजनसम्पयुत्तो ¶ धम्मो सञ्ञोजनविप्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं. सहजाता – सञ्ञोजनसम्पयुत्ता खन्धा चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; उद्धच्चसहगता खन्धा मोहस्स चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – सञ्ञोजनसम्पयुत्ता खन्धा पुरेजातस्स ¶ इमस्स कायस्स अत्थिपच्चयेन पच्चयो. (२)
सञ्ञोजनसम्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स च सञ्ञोजनविप्पयुत्तस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सञ्ञोजनसम्पयुत्तो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा…पे… उद्धच्चसहगतो एको खन्धो तिण्णन्नं खन्धानं मोहस्स च चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे…. (३)
८८. सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनविप्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं. वित्थारेतब्बं). (१)
सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – उद्धच्चसहगतो मोहो सम्पयुत्तकानं खन्धानं अत्थिपच्चयेन पच्चयो. पुरेजातं – चक्खुं…पे… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति, वत्थु सञ्ञोजनसम्पयुत्तकानं खन्धानं अत्थिपच्चयेन पच्चयो. (२)
सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स च सञ्ञोजनविप्पयुत्तस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – उद्धच्चसहगतो मोहो सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो. पुरेजातं – चक्खुं ¶ …पे… वत्थुं आरब्भ उद्धच्चसहगता खन्धा च मोहो च उप्पज्जन्ति, वत्थु उद्धच्चसहगतानं ¶ खन्धानं मोहस्स च अत्थिपच्चयेन पच्चयो. (३)
८९. सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो च धम्मा सञ्ञोजनसम्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – सञ्ञोजनसम्पयुत्तो एको खन्धो च वत्थु ¶ च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे… उद्धच्चसहगतो एको खन्धो च मोहो च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे…. (१)
सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो च धम्मा सञ्ञोजनविप्पयुत्तस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजाता – सञ्ञोजनसम्पयुत्ता खन्धा च मोहो च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; उद्धच्चसहगता खन्धा च मोहो च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; उद्धच्चसहगता खन्धा च वत्थु च मोहस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – उद्धच्चसहगता खन्धा च मोहो च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – सञ्ञोजनसम्पयुत्ता खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – सञ्ञोजनसम्पयुत्ता खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (२)
सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो च धम्मा सञ्ञोजनसम्पयुत्तस्स च सञ्ञोजनविप्पयुत्तस्स ¶ च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – उद्धच्चसहगतो एको खन्धो च मोहो च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे…. सहजातो – उद्धच्चसहगतो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं मोहस्स च अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा…पे…. (३)
नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
९०. हेतुया ¶ छ, आरम्मणे नव, अधिपतिया पञ्च, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे ¶ चत्तारि, सम्पयुत्ते छ, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
अनुलोमं.
पच्चनीयुद्धारो
९१. सञ्ञोजनसम्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)
सञ्ञोजनसम्पयुत्तो धम्मो सञ्ञोजनविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (२)
सञ्ञोजनसम्पयुत्तो ¶ धम्मो सञ्ञोजनसम्पयुत्तस्स च सञ्ञोजनविप्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)
९२. सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो ¶ … पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. (१)
सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)
सञ्ञोजनविप्पयुत्तो धम्मो सञ्ञोजनसम्पयुत्तस्स च सञ्ञोजनविप्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (३)
९३. सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो च धम्मा सञ्ञोजनसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)
सञ्ञोजनसम्पयुत्तो ¶ च सञ्ञोजनविप्पयुत्तो च धम्मा सञ्ञोजनविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो. (२)
सञ्ञोजनसम्पयुत्तो च सञ्ञोजनविप्पयुत्तो च धम्मा सञ्ञोजनसम्पयुत्तस्स ¶ च सञ्ञोजनविप्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
९४. नहेतुया नव, नआरम्मणे नव (सब्बत्थ नव), नोविगते नव, नोअविगते नव.
३. पच्चयानुलोमपच्चनीयं
हेतुदुकं
९५. हेतुपच्चया ¶ नआरम्मणे छ…पे… नसमनन्तरे छ, नअञ्ञमञ्ञे द्वे, नउपनिस्सये छ…पे… नमग्गे छ, नसम्पयुत्ते द्वे, नविप्पयुत्ते तीणि, नोनत्थिया छ, नोविगते छ.
४. पच्चयपच्चनीयानुलोमं
९६. नहेतुपच्चया आरम्मणे नव, अधिपतिया पञ्च (अनुलोमपदानि गणितब्बानि), अविगते नव.
सञ्ञोजनसम्पयुत्तदुकं निट्ठितं.
२३. सञ्ञोजनसञ्ञोजनियदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
९७. सञ्ञोजनञ्चेव ¶ सञ्ञोजनियञ्च धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनियो च धम्मा उप्पज्जन्ति हेतुपच्चया – कामरागसञ्ञोजनं पटिच्च दिट्ठिसञ्ञोजनं अविज्जासञ्ञोजनं (चक्कं). (१)
सञ्ञोजनञ्चेव ¶ सञ्ञोजनियञ्च धम्मं पटिच्च सञ्ञोजनियो चेव नो च सञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया – सञ्ञोजने पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं. (२)
सञ्ञोजनञ्चेव ¶ सञ्ञोजनियञ्च धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनियो च सञ्ञोजनियो चेव नो च सञ्ञोजनो च धम्मा उप्पज्जन्ति हेतुपच्चया – कामरागसञ्ञोजनं पटिच्च दिट्ठिसञ्ञोजनं अविज्जासञ्ञोजनं सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं (चक्कं). (३)
९८. सञ्ञोजनियञ्चेव ¶ नो च सञ्ञोजनं धम्मं पटिच्च सञ्ञोजनियो चेव नो च सञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया – सञ्ञोजनियञ्चेव नो च सञ्ञोजनं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… (याव महाभूता). (१)
सञ्ञोजनियञ्चेव नो च सञ्ञोजनं धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनियो च धम्मो उप्पज्जति हेतुपच्चया – सञ्ञोजनिये चेव नो च सञ्ञोजने खन्धे पटिच्च सञ्ञोजना. (२)
सञ्ञोजनियञ्चेव नो च सञ्ञोजनं धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनियो च सञ्ञोजनियो चेव नो च सञ्ञोजनो च धम्मा उप्पज्जन्ति हेतुपच्चया – सञ्ञोजनियञ्चेव नो च सञ्ञोजनं एकं खन्धं पटिच्च तयो खन्धा सञ्ञोजना च चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (३)
९९. सञ्ञोजनञ्चेव सञ्ञोजनियञ्च सञ्ञोजनियञ्चेव नो च सञ्ञोजनं धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनियो च धम्मो उप्पज्जति हेतुपच्चया – कामरागसञ्ञोजनञ्च सम्पयुत्तके च खन्धे पटिच्च दिट्ठिसञ्ञोजनं अविज्जासञ्ञोजनं (चक्कं). (१)
सञ्ञोजनञ्चेव सञ्ञोजनियञ्च सञ्ञोजनियञ्चेव नो च सञ्ञोजनञ्च धम्मं पटिच्च सञ्ञोजनियो चेव नो ¶ च सञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया – सञ्ञोजनियञ्चेव नो च सञ्ञोजनं एकं खन्धञ्च सञ्ञोजने च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (२)
सञ्ञोजनञ्चेव सञ्ञोजनियञ्च सञ्ञोजनियञ्चेव नो च सञ्ञोजनञ्च धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनियो च सञ्ञोजनियो चेव ¶ नो च सञ्ञोजनो च धम्मा उप्पज्जन्ति हेतुपच्चया – सञ्ञोजनियञ्चेव नो च सञ्ञोजनं एकं खन्धञ्च कामरागसञ्ञोजनञ्च ¶ पटिच्च तयो खन्धा दिट्ठिसञ्ञोजनं अविज्जासञ्ञोजनं चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे च…पे… (चक्कं बन्धितब्बं). (३)
(सञ्ञोजनगोच्छके पठमदुकसदिसं.)
(एवं इमम्पि दुकं वित्थारेतब्बं, निन्नानाकरणं ठपेत्वा लोकुत्तरं).
सञ्ञोजनसञ्ञोजनियदुकं निट्ठितं.
२४. सञ्ञोजनसञ्ञोजनसम्पयुत्तदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१००. सञ्ञोजनञ्चेव ¶ सञ्ञोजनसम्पयुत्तञ्च धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया – कामरागसञ्ञोजनं पटिच्च दिट्ठिसञ्ञोजनं अविज्जासञ्ञोजनं (चक्कं). (१)
सञ्ञोजनञ्चेव सञ्ञोजनसम्पयुत्तञ्च धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो चेव नो च सञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया – सञ्ञोजने पटिच्च सम्पयुत्तका खन्धा. (२)
सञ्ञोजनञ्चेव सञ्ञोजनसम्पयुत्तञ्च ¶ धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च सञ्ञोजनसम्पयुत्तो चेव नो च सञ्ञोजनो च धम्मा उप्पज्जन्ति हेतुपच्चया – कामरागसञ्ञोजनं पटिच्च दिट्ठिसञ्ञोजनं अविज्जासञ्ञोजनं सम्पयुत्तका च खन्धा (चक्कं). (३)
१०१. सञ्ञोजनसम्पयुत्तञ्चेव नो च सञ्ञोजनं धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो चेव ¶ नो च सञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया – सञ्ञोजनसम्पयुत्तञ्चेव नो च सञ्ञोजनं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
सञ्ञोजनसम्पयुत्तञ्चेव ¶ नो च सञ्ञोजनं धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया – सञ्ञोजनसम्पयुत्ते चेव नो च सञ्ञोजने खन्धे पटिच्च सञ्ञोजना (२)
सञ्ञोजनसम्पयुत्तञ्चेव नो च सञ्ञोजनं धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च सञ्ञोजनसम्पयुत्तो चेव नो च सञ्ञोजनो च धम्मा उप्पज्जन्ति हेतुपच्चया – सञ्ञोजनसम्पयुत्तञ्चेव नो च सञ्ञोजनं एकं खन्धं पटिच्च तयो खन्धा सञ्ञोजना च…पे… द्वे खन्धे…पे…. (३)
१०२. सञ्ञोजनञ्चेव सञ्ञोजनसम्पयुत्तञ्च सञ्ञोजनसम्पयुत्तञ्चेव नो च सञ्ञोजनञ्च धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया – कामरागसञ्ञोजनञ्च सम्पयुत्तके च खन्धे पटिच्च दिट्ठिसञ्ञोजनं अविज्जासञ्ञोजनं (चक्कं). (१)
सञ्ञोजनञ्चेव सञ्ञोजनसम्पयुत्तञ्च सञ्ञोजनसम्पयुत्तञ्चेव नो च सञ्ञोजनञ्च धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो ¶ चेव नो च सञ्ञोजनो धम्मो उप्पज्जति हेतुपच्चया – सञ्ञोजनसम्पयुत्तञ्चेव नो च सञ्ञोजनं एकं खन्धञ्च सञ्ञोजने च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे…. (२)
सञ्ञोजनञ्चेव सञ्ञोजनसम्पयुत्तञ्च सञ्ञोजनसम्पयुत्तञ्चेव नो च सञ्ञोजनञ्च धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च सञ्ञोजनसम्पयुत्तो चेव नो च सञ्ञोजनो च धम्मा उप्पज्जन्ति हेतुपच्चया – सञ्ञोजनसम्पयुत्तञ्चेव नो च सञ्ञोजनं एकं खन्धञ्च कामरागसञ्ञोजनञ्च पटिच्च तयो खन्धा दिट्ठिसञ्ञोजनं अविज्जासञ्ञोजनं…पे… द्वे खन्धे च…पे… (चक्कं). (३)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
१०३. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), कम्मे नव, आहारे नव…पे… अविगते नव.
अनुलोमं.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
१०४. सञ्ञोजनञ्चेव ¶ सञ्ञोजनसम्पयुत्तञ्च धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासञ्ञोजनं पटिच्च अविज्जासञ्ञोजनं. (१)
सञ्ञोजनसम्पयुत्तञ्चेव नो च सञ्ञोजनं धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे पटिच्च विचिकिच्छासहगतो मोहो. (१)
सञ्ञोजनञ्चेव सञ्ञोजनसम्पयुत्तञ्च सञ्ञोजनसम्पयुत्तञ्चेव नो च सञ्ञोजनञ्च धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासञ्ञोजनञ्च सम्पयुत्तके च खन्धे पटिच्च ¶ अविज्जासञ्ञोजनं. (१)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
१०५. नहेतुया ¶ तीणि, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव.
२-६. सहजात-पच्चय-निस्सय-संसट्ठ-सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सहजातवारोपि कातब्बो. पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१०६. सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च धम्मो सञ्ञोजनस्स चेव सञ्ञोजनसम्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो – कामरागसञ्ञोजनो ¶ दिट्ठिसञ्ञोजनस्स अविज्जासञ्ञोजनस्स हेतुपच्चयेन पच्चयो (चक्कं). (१)
सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च धम्मो सञ्ञोजनसम्पयुत्तस्स चेव नो च सञ्ञोजनस्स धम्मस्स हेतुपच्चयेन पच्चयो – सञ्ञोजना चेव सञ्ञोजनसम्पयुत्ता च हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. (२)
सञ्ञोजनो ¶ चेव सञ्ञोजनसम्पयुत्तो च धम्मो सञ्ञोजनस्स चेव सञ्ञोजनसम्पयुत्तस्स च सञ्ञोजनसम्पयुत्तस्स चेव नो च सञ्ञोजनस्स च धम्मस्स हेतुपच्चयेन पच्चयो – कामरागसञ्ञोजनो दिट्ठिसञ्ञोजनस्स अविज्जासञ्ञोजनस्स सम्पयुत्तकानञ्च खन्धानं हेतुपच्चयेन पच्चयो (चक्कं). (३)
आरम्मणपच्चयो
१०७. सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च धम्मो सञ्ञोजनस्स चेव सञ्ञोजनसम्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो ¶ – सञ्ञोजने आरब्भ सञ्ञोजना उप्पज्जन्ति. (मूलं कातब्बं) सञ्ञोजने आरब्भ सञ्ञोजनसम्पयुत्ता चेव नो च सञ्ञोजना खन्धा उप्पज्जन्ति. (मूलं कातब्बं) सञ्ञोजने आरब्भ सञ्ञोजना च सञ्ञोजनसम्पयुत्तका च खन्धा उप्पज्जन्ति. (१)
सञ्ञोजनसम्पयुत्तो चेव नो च सञ्ञोजनो धम्मो सञ्ञोजनसम्पयुत्तस्स चेव नो च सञ्ञोजनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – सञ्ञोजनसम्पयुत्ते चेव नो च सञ्ञोजने खन्धे आरब्भ सञ्ञोजनसम्पयुत्ता चेव नो च सञ्ञोजना खन्धा उप्पज्जन्ति. (१)
सञ्ञोजनसम्पयुत्तो चेव नो च सञ्ञोजनो धम्मो सञ्ञोजनस्स चेव सञ्ञोजनसम्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – सञ्ञोजनसम्पयुत्ते चेव नो च सञ्ञोजने खन्धे आरब्भ सञ्ञोजना उप्पज्जन्ति. (२)
सञ्ञोजनसम्पयुत्तो चेव नो च सञ्ञोजनो धम्मो सञ्ञोजनस्स चेव सञ्ञोजनसम्पयुत्तस्स च सञ्ञोजनसम्पयुत्तस्स चेव नो च सञ्ञोजनस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – सञ्ञोजनसम्पयुत्ते चेव ¶ नो च सञ्ञोजने खन्धे आरब्भ सञ्ञोजना च सञ्ञोजनसम्पयुत्तका च खन्धा उप्पज्जन्ति. (३)
सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च सञ्ञोजनसम्पयुत्तो चेव नो च सञ्ञोजनो च धम्मा सञ्ञोजनस्स चेव सञ्ञोजनसम्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अधिपतिपच्चयो
१०८. सञ्ञोजनो ¶ चेव सञ्ञोजनसम्पयुत्तो च धम्मो सञ्ञोजनस्स ¶ चेव सञ्ञोजनसम्पयुत्तस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि.
सञ्ञोजनसम्पयुत्तो चेव नो च सञ्ञोजनो धम्मो सञ्ञोजनसम्पयुत्तस्स चेव नो च सञ्ञोजनस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि (इमासु तीसुपि पञ्हासु आरम्मणाधिपतिपि सहजाताधिपतिपि कातब्बा).
सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च सञ्ञोजनसम्पयुत्तो चेव नो च सञ्ञोजनो च धम्मा सञ्ञोजनस्स चेव सञ्ञोजनसम्पयुत्तस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि.
अनन्तरपच्चयादि
१०९. सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च धम्मो सञ्ञोजनस्स चेव सञ्ञोजनसम्पयुत्तस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो… नव (निन्नानाकरणं, विभजना नत्थि. आरम्मणसदिसा)… समनन्तरपच्चयेन पच्चयो… नव… सहजातपच्चयेन पच्चयो… नव… अञ्ञमञ्ञपच्चयेन पच्चयो… नव… निस्सयपच्चयेन पच्चयो… नव… उपनिस्सयपच्चयेन पच्चयो… नव (आरम्मणनयेन कातब्बा)… आसेवनपच्चयेन पच्चयो… नव.
कम्मपच्चयादि
११०. सञ्ञोजनसम्पयुत्तो चेव नो च सञ्ञोजनो धम्मो सञ्ञोजनसम्पयुत्तस्स चेव नो च सञ्ञोजनस्स धम्मस्स कम्मपच्चयेन पच्चयो… तीणि… आहारपच्चयेन पच्चयो… तीणि… इन्द्रियपच्चयेन पच्चयो… तीणि… झानपच्चयेन पच्चयो… तीणि… मग्गपच्चयेन ¶ पच्चयो… नव ¶ … सम्पयुत्तपच्चयेन पच्चयो… नव… अत्थिपच्चयेन पच्चयो ¶ … नव… नत्थिपच्चयेन पच्चयो… नव… विगतपच्चयेन पच्चयो… नव… अविगतपच्चयेन पच्चयो… नव.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
१११. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
अनुलोमं.
पच्चनीयुद्धारो
११२. सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च धम्मो सञ्ञोजनस्स चेव सञ्ञोजनसम्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो…. (संखित्तं. एवं नव पञ्हा कातब्बा. तीसुयेव पदेसु परिवत्तेतब्बा, नानाक्खणिका नत्थि.)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
११३. नहेतुया नव, नआरम्मणे नव (सब्बत्थ नव), नोअविगते नव.
३. पच्चयानुलोमपच्चनीयं
हेतुदुकं
११४. हेतुपच्चया ¶ नआरम्मणे तीणि…पे… नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते तीणि…पे… नमग्गे तीणि, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि ¶ , नोविगते तीणि.
४. पच्चयपच्चनीयानुलोमं
११५. नहेतुपच्चया ¶ आरम्मणे नव, अधिपतिया नव (अनुलोमपदानि कातब्बानि)…पे… अविगते नव.
सञ्ञोजनसञ्ञोजनसम्पयुत्तदुकं निट्ठितं.
२५. सञ्ञोजनविप्पयुत्तसञ्ञोजनियदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
११६. सञ्ञोजनविप्पयुत्तं ¶ सञ्ञोजनियं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो सञ्ञोजनियो धम्मो उप्पज्जति हेतुपच्चया – सञ्ञोजनविप्पयुत्तं सञ्ञोजनियं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता, महाभूता).
सञ्ञोजनविप्पयुत्तं असञ्ञोजनियं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो असञ्ञोजनियो धम्मो उप्पज्जति हेतुपच्चया – सञ्ञोजनविप्पयुत्तं असञ्ञोजनियं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे….
सञ्ञोजनविप्पयुत्तं असञ्ञोजनियं धम्मं…पे… (द्वे पञ्हा कातब्बा).
(इमं दुकं चूळन्तरदुके लोकियदुकसदिसं निन्नानाकरणं.)
सञ्ञोजनविप्पयुत्तसञ्ञोजनियदुकं निट्ठितं.
सञ्ञोजनगोच्छकं निट्ठितं.