📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अभिधम्मपिटके

पञ्चपकरण-मूलटीका

धातुकथापकरण-मूलटीका

गन्थारम्भवण्णना

धातुकथापकरणं देसेन्तो भगवा यस्मिं समये देसेसि, तं समयं दस्सेतुं, विभङ्गानन्तरं देसितस्स पकरणस्स धातुकथाभावं दस्सेतुं वा ‘‘अट्ठारसही’’तिआदिमाह. तत्थ बलविधमनविसयातिक्कमनवसेन देवपुत्तमारस्स, अप्पवत्तिकरणवसेन किलेसाभिसङ्खारमारानं, समुदयप्पहानपरिञ्ञावसेन खन्धमारस्स, मच्चुमारस्स च बोधिमूले एव भञ्जितत्ता परूपनिस्सयरहितं निरतिसयं तं भञ्जनं उपादाय भगवा एव ‘‘मारभञ्जनो’’ति थोमितो. तत्थ मारे अभञ्जेसि, मारभञ्जनं वा एतस्स, न परराजादिभञ्जनन्ति मारभञ्जनो. महाविक्कन्तो महावीरियोति महावीरो.

खन्धादयो अरणन्ता धम्मा सभावट्ठेन धातुयो, अभिधम्मकथाधिट्ठानट्ठेन वाति कत्वा तेसं कथनतो इमस्स पकरणस्स धातुकथाति अधिवचनं. यदिपि अञ्ञेसु च पकरणेसु ते सभावा कथिता, एत्थ पन तेसं सब्बेसं सङ्गहासङ्गहादीसु चुद्दससु नयेसु एकेकस्मिं कथितत्ता सातिसयं कथनन्ति इदमेव एवंनामकं. एकदेसकथनमेव हि अञ्ञत्थ कतन्ति. खन्धायतनधातूहि वा खन्धादीनं अरणन्तानं सङ्गहासङ्गहादयो नया वुत्ताति तत्थ महाविसयानं धातूनं वसेन धातूहि कथा धातुकथाति एवं अस्स नामं वुत्तन्ति वेदितब्बं. द्विधा तिधा छधा अट्ठारसधाति अनेकधा धातुभेदं पकासेसीति धातुभेदप्पकासनोति. तस्सत्थन्ति तस्सा धातुकथाय अत्थं. अ-कारे आ-कारस्स लोपो दट्ठब्बो. ‘‘यं धातुकथ’’न्ति वा एत्थ पकरणन्ति वचनसेसो सत्तन्नं पकरणानं कमेन वण्णनाय पवत्तत्ताति तेन योजनं कत्वा तस्स पकरणस्स अत्थं तस्सत्थन्ति अ-कारलोपो वा. न्ति तं दीपनं सुणाथ, तं वा अत्थं तंदीपनवचनसवनेन उपधारेथाति अत्थो. समाहिताति नानाकिच्चेहि अविक्खित्तचित्ता, अत्तनो चित्ते आहिताति वा अत्थो.

गन्थारम्भवण्णना निट्ठिता.

१. मातिकावण्णना

१. नयमातिकावण्णना

. को पनेतस्स पकरणस्स परिच्छेदोति? न सो इध वत्तब्बो, अट्ठसालिनियं (ध. स. अट्ठ. निदानकथा) पकरणपरिच्छेदो वुत्तो एवाति दस्सेन्तो आह ‘‘चुद्दसविधेन विभत्तन्ति वुत्त’’न्ति. खन्धादीनं देसना नीयति पवत्तीयति एतेहि, खन्धादयो एव वा नीयन्ति ञायन्ति एतेहि पकारेहीति नया, नयानं मातिका उद्देसो, नया एव वा मातिकाति नयमातिका. एतेसं पदानं मूलभूतत्ताति ‘‘मूलमातिका’’ति वत्तब्बानं सङ्गहासङ्गहादीनं चुद्दसन्नं पदानं खन्धादिधम्मविभजनस्स इमस्स पकरणस्स मूलभूतत्ता निस्सयभूतत्ताति अत्थो.

२. अब्भन्तरमातिकावण्णना

. ‘‘पञ्चक्खन्धा’’तिआदीहि रूपक्खन्धादिपदानि दस्सितानि, पटिच्चसमुप्पादवचनेन च येसु द्वादससु अङ्गेसु पच्चेकं पटिच्चसमुप्पादसद्दो वत्तति, तदत्थानि द्वादस पदानि दस्सितानीति तेसं तथादस्सितानं सरूपेनेव दस्सितानं फस्सादीनञ्च पदानं वसेन आह ‘‘पञ्चवीसाधिकेन पदसतेना’’ति. तत्थ कम्मुपपत्तिकामभवादीनं इध विभत्तानं भावनभवनभावेन भवे विय सोकादीनं जरामरणस्स विय अनिट्ठत्ता तन्निदानदुक्खभावेन च जरामरणे अन्तोगधताय पटिच्चसमुप्पादस्स द्वादसपदता दट्ठब्बा. एत्थ च पाळियं भिन्दित्वा अविस्सज्जितानम्पि सतिपट्ठानादीनं भिन्दित्वा गहणं करोन्तो तेसं भिन्दित्वापि विस्सज्जितब्बतं दस्सेतीति वेदितब्बं.

नयमातिकादिका लक्खणमातिकन्ता मातिका पकरणन्तरासाधारणताय धातुकथाय मातिका नाम, तस्सा अब्भन्तरे वुत्तो विभजितब्बानं उद्देसो अब्भन्तरमातिका नामाति इममत्थं पकासेन्तो ‘‘अयञ्ही’’तिआदिमाह. तत्थ एवं अवत्वाति यथा ‘‘सब्बापि…पे… मातिका’’ति अयं धातुकथामातिकतो बहिद्धा वुत्ता, एवं अवत्वाति अत्थो. धातुकथाय अब्भन्तरेयेवाति च धातुकथामातिकाय अब्भन्तरेयेवाति अत्थो दट्ठब्बो. तदावेणिकमातिकाअब्भन्तरे हि ठपिता तस्सायेव अब्भन्तरे ठपिताति वुत्ता . अथ वा एवं अवत्वाति यथा ‘‘सब्बापि…पे… मातिका’’ति एतेन वचनेन धातुकथातो बहिभूता कुसलादिअरणन्ता मातिका पकरणन्तरगता वुत्ता, एवं अवत्वाति अत्थो. धातुकथाय अब्भन्तरेयेवाति च इमस्स पकरणस्स अब्भन्तरे एव सरूपतो दस्सेत्वा ठपितत्ताति अत्थो. सब्बस्स अभिधम्मस्स मातिकाय असङ्गहितत्ता विकिण्णभावेन पकिण्णकता वेदितब्बा.

३. नयमुखमातिकावण्णना

. नयानं पवत्तिद्वारभूता सङ्गहासङ्गहवियोगीसहयोगीधम्मा नयमुखानीति तेसं उद्देसो नयमुखमातिका. चुद्दसपि हि सङ्गहासङ्गहसम्पयोगविप्पयोगानं वोमिस्सकतावसेन पवत्ताति येहि ते चत्तारोपि होन्ति, ते धम्मा चुद्दसन्नम्पि नयानं मुखानि होन्तीति. तत्थ सङ्गहितेनअसङ्गहितपदादीसु सच्चादीहिपि यथासम्भवं सङ्गहासङ्गहो यदिपि वुत्तो, सो पन सङ्गाहकभूतेहि तेहि वुत्तो, न सङ्गहभूतेहि, सोपि ‘‘चक्खायतनेन ये धम्मा खन्धसङ्गहेन सङ्गहिता आयतनसङ्गहेन असङ्गहिता’’तिआदिना पुच्छितब्बविस्सज्जितब्बधम्मुद्धारे तत्थापि खन्धादीहेव सङ्गहेहि नियमेत्वा वुत्तो, तस्मा ‘‘तीहि सङ्गहो, तीहि असङ्गहो’’ति वुत्तं. पुच्छितब्बविस्सज्जितब्बधम्मुद्धारेपि पन पुच्छाविस्सज्जनेसु च रूपक्खन्धादीनं अरणन्तानं यथासम्भवं सम्पयोगविप्पयोगा चतूहेव खन्धेहि होन्तीति ‘‘चतूहि सम्पयोगो,चतूहि विप्पयोगो’’ति वुत्तं.

ननु च विप्पयोगो रूपनिब्बानेहिपि होति, कस्मा ‘‘चतूहि विप्पयोगो’’ति वुत्तन्ति? रूपनिब्बानेहि भवन्तस्सपि चतूहेव भावतो. न हि रूपं रूपेन निब्बानेन वा विप्पयुत्तं होति, निब्बानं वा रूपेन, चतूहेव पन खन्धेहि होतीति चतुन्नं खन्धानं रूपनिब्बानेहि विप्पयोगोपि विप्पयुज्जमानेहि चतूहि खन्धेहि नियमितो तेहि विना विप्पयोगाभावतो. सो चायं विप्पयोगो अनारम्मणस्स, अनारम्मणअनारम्मणमिस्सकेहि मिस्सकस्स च न होति, अनारम्मणस्स पन मिस्सकस्स च सारम्मणेन, सारम्मणस्स सारम्मणेन अनारम्मणेन मिस्सकेन च होतीति वेदितब्बो.

४. लक्खणमातिकावण्णना

. सङ्गहोयेव सङ्गहनयो. सभागो. विसभागोति एतस्स ‘‘तीहि सङ्गहो, तीहि असङ्गहो’’ति एतेन, ‘‘चतूहि सम्पयोगो, चतूहि विप्पयोगो’’ति एतेनपि विसुं योजना कातब्बा. तेन सङ्गहो असङ्गहो च सभागो विसभागो च भावो, तथा सम्पयोगो विप्पयोगो चाति अयमत्थो विञ्ञायति. यस्स वा सङ्गहो च असङ्गहो च, सो धम्मो सभागो विसभागो च, तथा यस्स सम्पयोगो विप्पयोगो च, सोपि सभागो विसभागो चाति. तत्थ येन रूपक्खन्धो…पे… मनोविञ्ञाणधातूति धम्मा गणनं गच्छन्ति, सो रुप्पनादिको समानभावो सङ्गहे सभागता, एकुप्पादादिको सम्पयोगे वेदितब्बो.

५. बाहिरमातिकावण्णना

. एवं धातुकथाय मातिकतो बहि ठपितत्ताति ‘‘सब्बापि…पे… मातिका’’ति एतेन ठपनाकारेन बहि पिट्ठितो ठपितत्ताति अत्थो. एतेन वा ठपनाकारेन कुसलादीनं अरणन्तानं इध अट्ठपेत्वा धातुकथाय मातिकतो बहि पकरणन्तरमातिकाय इमस्स पकरणस्स मातिकाभावेन ठपितत्ता तथा पकासितत्ताति अत्थो.

सङ्गहो असङ्गहोतिआदीसु सङ्गहो एकविधोव, सो कस्मा ‘‘चतुब्बिधो’’ति वुत्तोति? सङ्गहोति अत्थं अवत्वा अनिद्धारितत्थस्स सद्दस्सेव वुत्तत्ता. सङ्गहो असङ्गहोतिआदीसु सद्देसु सङ्गहसद्दो ताव अत्तनो अत्थवसेन चतुब्बिधोति अयञ्हेत्थत्थो. अत्थोपि वा अनिद्धारितविसेसो सामञ्ञेन गहेतब्बतं पत्तो ‘‘सङ्गहो असङ्गहो’’तिआदीसु ‘‘सङ्गहो’’ति वुत्तोति न कोचि दोसो. निद्धारिते हि विसेसे तस्स एकविधता सिया, न ततो पुब्बेति. जातिसद्दस्स सापेक्खसद्दत्ता ‘‘जातिया सङ्गहो’’ति वुत्ते ‘‘अत्तनो जातिया’’ति विञ्ञायति सम्बन्धारहस्स अञ्ञस्स अवुत्तत्ताति जातिसङ्गहोति रूपकण्डे वुत्तो सजातिसङ्गहो वुत्तो होति.

एत्थ नयमातिकाय ‘‘सङ्गहो असङ्गहो, सम्पयोगो विप्पयोगो’’ति इमे द्वे पुच्छितब्बविस्सज्जितब्बधम्मविसेसं अनिद्धारेत्वा सामञ्ञेन धम्मानं पुच्छनविस्सज्जननयउद्देसा, अवसेसा निद्धारेत्वा. ‘‘सङ्गहितेन असङ्गहित’’न्ति हि ‘‘सङ्गहितेन असङ्गहितं असङ्गहित’’न्ति वत्तब्बे एकस्स असङ्गहितसद्दस्स लोपो दट्ठब्बो. तेन सङ्गहितविसेसविसिट्ठो यो असङ्गहितो धम्मविसेसो, तन्निस्सितो असङ्गहिततासङ्खातो पुच्छाविस्सज्जननयो उद्दिट्ठो होति, ‘‘सङ्गहितेना’’ति च विसेसने करणवचनं दट्ठब्बं. एस नयो ततियादीसु दसमावसानेसु नयुद्देसेसु छट्ठवज्जेसु. तेसुपि हि वुत्तनयेन द्वीहि द्वीहि पदेहि पुच्छितब्बविस्सज्जितब्बधम्मविसेसनिद्धारणं कत्वा तत्थ तत्थ अन्तिमपदसदिसेन ततियपदेन पुच्छनविस्सज्जननया उद्दिट्ठाति. तत्थ चतुत्थपञ्चमेसु कत्तुअत्थे करणनिद्देसो, सत्तमादीसु च चतूसु सहयोगे दट्ठब्बो, न दुतियततियेसु विय समानाधिकरणे विसेसने. तत्थ हि सभावन्तरेन सभावन्तरस्स विसेसनं कतं, एतेसु धम्मन्तरेन धम्मन्तरस्साति. एकादसमादीसु पन चतूसु आदिपदेनेव धम्मविसेसनिद्धारणं कत्वा इतरेहि पुच्छनविस्सज्जननया उद्दिट्ठा. विसेसने एव चेत्थ करणवचनं दट्ठब्बं. पुच्छाविस्सज्जनानञ्हि निस्सयभूता धम्मा सङ्गहिततादिविसेसेन करणभूतेन सम्पयुत्तविप्पयुत्तादिभावं अत्तनो विसेसेन्तीति.

विकप्पतोति विविधकप्पनतो, विभागतोति अत्थो. सन्निट्ठानवसेनाति अधिमोक्खसम्पयोगवसेन. सन्निट्ठानवसेन वुत्ता च सब्बे च चित्तुप्पादा सन्निट्ठानवसेन वुत्तसब्बचित्तुप्पादा, तेसं साधारणवसेनाति एवमेत्थ अत्थो दट्ठब्बो. अधिमोक्खो हि सन्निट्ठानवसेन वुत्तानं चित्तुप्पादानं साधारणवसेन वुत्तो, इतरे सब्बेसन्ति. तत्थ साधारणा पसटा पाकटा चाति आदितो परिग्गहेतब्बा, तस्मा तेसं सङ्गहादिपरिग्गहत्थं उद्देसो कतो, असाधारणापि पन परिग्गहेतब्बावाति तेसु महाविसयेन अञ्ञेसम्पि सङ्गहादिपरिग्गहं दस्सेतुं अधिमोक्खो उद्दिट्ठो. ‘‘सन्निट्ठानवसेन वुत्ता’’ति च धम्मसङ्गहवण्णनायं पटिच्चसमुप्पादविभङ्गे च वचनं सन्धाय वुत्तन्ति वेदितब्बं. सन्निट्ठानवसेन ये वुत्ता, तेसं सब्बेसं साधारणतोति पन अत्थे सति साधारणासाधारणेसु वत्तब्बेसु यो असाधारणेसु महाविसयो अधिमोक्खो, तस्स वसेन वुत्तसब्बचित्तुप्पादसाधारणतो फस्सादयो सब्बसाधारणाति अधिमोक्खो च असाधारणेसु महाविसयोति कत्वा वुत्तो अञ्ञस्स तादिसस्स अभावाति अयमधिप्पायो दट्ठब्बो.

जीवितिन्द्रियं पनेत्थ रूपमिस्सकत्ता न वुत्तन्ति वेदितब्बं, चित्तेकग्गता पन असमाधिसभावा सामञ्ञसद्देनेव सामञ्ञविसेससद्देहि च समाधिसभावा विसेससद्दवचनीयं अञ्ञं ब्यापेतब्बं निवत्तेतब्बञ्च नत्थीति अनञ्ञब्यापकनिवत्तकसामञ्ञविसेसदीपनतो तस्सेव धम्मस्स भेददीपकेहि वत्तब्बा, न सुखादिसभावा वेदना विय वुत्तलक्खणविपरीतेहि सामञ्ञविसेससद्देहेव, तस्मा ‘‘चित्तेकग्गता’’ति अयं सामञ्ञसद्दो समाधिसभावे विसेससद्दनिरपेक्खो पवत्तमानो सयमेव विसेससद्दमापज्जित्वा असमाधिसभावमेव पकासेय्य, इतरो च समाधिसभावमेवाति द्विधा भिन्ना चित्तेकग्गता असाधारणा चेव अप्पविसया चाति इध उद्देसं न अरहति. अभिन्नापि वा फस्सादीनं विय पाकटत्ताभावतो अञ्ञधम्मनिस्सयेन वत्तब्बतो च सा जीवितञ्च न अरहतीति न उद्दिट्ठाति.

मातिकावण्णना निट्ठिता.

२. निद्देसवण्णना

१. पठमनयो सङ्गहासङ्गहपदवण्णना

१. खन्धपदवण्णना

. खन्धायतनधातुयोमहन्तरे अभिञ्ञेय्यधम्मभावेन वुत्ता, तेसं पन सभावतो अभिञ्ञातानं धम्मानं परिञ्ञेय्यतादिविसेसदस्सनत्थं सच्चानि, अधिपतियादिकिच्चविसेसदस्सनत्थं इन्द्रियादीनि च वुत्तानीति सच्चादिविसेसो विय सङ्गहासङ्गहविसेसो च अभिञ्ञेय्यनिस्सितो वुच्चमानो सुविञ्ञेय्यो होतीति ‘‘तीहि सङ्गहो. तीहि असङ्गहो’’ति नयमुखमातिका ठपिताति वेदितब्बा. एवञ्च कत्वा ‘‘चतूही’’ति वुत्ता सम्पयोगविप्पयोगा च अभिञ्ञेय्यनिस्सयेन खन्धादीहेव पुच्छित्वा विस्सज्जिताति. रूपक्खन्धो एकेन खन्धेनाति ये धम्मा ‘‘रूपक्खन्धो’’ति वुच्चन्ति, तेसं पञ्चसु खन्धेसु रूपक्खन्धभावेन सभागता होतीति रूपक्खन्धभावसङ्खातेन, रूपक्खन्धवचनसङ्खातेन वा गणनेन सङ्गहं गणनं दस्सेति. तेनाह ‘‘यञ्हि किञ्ची’’तिआदि. रूपक्खन्धोति हि सङ्गहितब्बधम्मो दस्सितो. येन सङ्गहेन सङ्गय्हति, तस्स सङ्गहस्स दस्सनं ‘‘एकेन खन्धेना’’ति वचनं. पञ्चसु खन्धगणनेसु एकेन खन्धगणनेन गणितोति अयञ्हेत्थ अत्थो. यस्मा च खन्धादिवचनेहि सङ्गहो वुच्चति, तस्मा उपरि ‘‘खन्धसङ्गहेन सङ्गहिता’’तिआदिं वक्खतीति.

असङ्गहनयनिद्देसेति इदं ‘‘सङ्गहो असङ्गहो’’ति एतस्सेव नयस्स एकदेसनयभावेन वुत्तं, न नयन्तरतायाति दट्ठब्बं. रूपक्खन्धमूलकायेव चेत्थ दुकतिकचतुक्का दस्सिताति एतेन वेदनाक्खन्धमूलका पुरिमेन योजियमाने विसेसो नत्थीति पच्छिमेहेव योजेत्वा तयो दुका द्वे तिका एको चतुक्को, सञ्ञाक्खन्धमूलका द्वे दुका एको तिको, सङ्खारक्खन्धमूलको एको दुकोति एते लब्भन्तीति दस्सेति. तेसं पन भेदतो पञ्चकपुच्छाविस्सज्जनानन्तरं पुच्छाविस्सज्जनं कातब्बं संखित्तन्ति दट्ठब्बं, वुत्तनयेन वा सक्का ञातुन्ति पाळिं न आरोपितन्ति.

आयतनपदादिवण्णना

४०. यस्माच दुकतिकेसूति यदिपि एककेपि सदिसं विस्सज्जनं, एकके पन सदिसविस्सज्जनानं चक्खुन्द्रियसोतिन्द्रियसुखिन्द्रियादीनं दुकादीसु असदिसविस्सज्जनं दिट्ठं. न हेत्थ चक्खुसोतचक्खुसुखिन्द्रियदुकानं अञ्ञमञ्ञसदिसविस्सज्जनं, नापि दुकेहि तिकस्स, इध पन दुक्खसमुदयदुक्खमग्गदुकानं अञ्ञमञ्ञं तिकेन च सदिसं विस्सज्जनन्ति दुकतिकेस्वेव सदिसविस्सज्जनतं समुदयानन्तरं मग्गसच्चस्स वचने कारणं वदति.

६. पटिच्चसमुप्पादवण्णना

६१. ‘‘पुच्छं अनारभित्वा अविज्जा एकेन खन्धेन, अविज्जापच्चया सङ्खारा एकेन खन्धेना’’ति लिखितब्बेपि पमादवसेन ‘‘अविज्जा एकेन खन्धेना’’ति इदं न लिखितन्ति दट्ठब्बं. सरूपेकसेसं वा कत्वा अविज्जावचनेन अविज्जाविस्सज्जनं दस्सितन्ति. सब्बम्पि विपाकविञ्ञाणन्ति एत्थ विपाकग्गहणेन विसेसनं न कातब्बं. कुसलादीनम्पि हि विञ्ञाणानं धातुकथायं सङ्खारपच्चयाविञ्ञाणादिपदेहि सङ्गहितता विप्पयुत्तेनसङ्गहितासङ्गहितपदनिद्देसे ‘‘विपाका धम्मा’’ति इमस्स विस्सज्जनासदिसेन तेसं विस्सज्जनेन दस्सिता, इध च नामरूपस्स एकादसहायतनेहि सङ्गहवचनेन अकम्मजानम्पि सङ्गहितता विञ्ञायतीति.

७१. जायमानपरिपच्चमानभिज्जमानानं जायमानादिभावमत्तत्ता जातिजरामरणानि परमत्थतो विनिब्भुज्जित्वा अनुपलब्भमानानि परमत्थानं सभावमत्तभूतानि, तानि रूपस्स निब्बत्तिपाकभेदभूतानि रुप्पनभावेन गय्हन्तीति रूपक्खन्धधम्मसभागानि, अरूपानं पन निब्बत्तिआदिभूतानि रूपकलापजातिआदीनि विय सहुप्पज्जमानचतुक्खन्धकलापनिब्बत्तिआदिभावतो एकेकभूतानि वेदियनसञ्जाननविजाननेहि एकन्तपरमत्थकिच्चेहि अगय्हमानानि सङ्खताभिसङ्खरणेन अनेकन्तपरमत्थकिच्चेन गय्हन्तीति सङ्खारक्खन्धधम्मसभागानि, तथा दुविधानिपि तानि चक्खायतनादीहि एकन्तपरमत्थकिच्चेहि अगय्हमानानि निस्सत्तट्ठेन धम्मायतनधम्मधातुधम्मेहि सभागानि, तेन तेहि खन्धादीहि सङ्गय्हन्तीति ‘‘जाति द्वीहि खन्धेही’’तिआदिमाह.

पठमनयसङ्गहासङ्गहपदवण्णना निट्ठिता.

२. दुतियनयो सङ्गहितेनअसङ्गहितपदवण्णना

१७१. सङ्गहितेनअसङ्गहितपदनिद्देसे यं तं उद्देसे असङ्गहितताय पुच्छितब्बं विस्सज्जितब्बञ्च सङ्गहितताविसिट्ठं असङ्गहितं धम्मजातं निद्धारितं, तदेव ताव दस्सेन्तो ‘‘चक्खायतनेन ये धम्मा खन्धसङ्गहेन सङ्गहिता आयतनधातुसङ्गहेन असङ्गहिता’’ति आह. सब्बत्थ खन्धादिसङ्गहसामञ्ञानं निच्चं विसेसापेक्खत्ता भेदनिस्सितत्ता च पुच्छाविस्सज्जनानं सविसेसाव खन्धादिगणना सुद्धा. तत्थ सङ्गहितेनअसङ्गहितवचनमत्तेन धम्मविसेसस्स निद्धारितत्ता तीसु सङ्गहेसु एकेन द्वीहि वा ये सङ्गहिता हुत्वा अञ्ञेहि असङ्गहिता, तेयेव धम्मा ‘‘खन्धसङ्गहेन सङ्गहिता आयतनधातुसङ्गहेन असङ्गहिता’’ति एत्तकेनेव दस्सेतब्बा सियुं, तेसं पन एवंविधानं असम्भवा नयमातिकाय च अब्भन्तरबाहिरमातिकापेक्खत्ता उद्देसेपि यं यं रूपक्खन्धादीसु अरणन्तेसु सङ्गाहकं, तं तं अपेक्खित्वा सङ्गहितेनअसङ्गहितं निद्धारितन्ति विञ्ञायतीति तेन तेन सङ्गाहकेन यथानिद्धारितं धम्मं नियमेत्वा दस्सेतुं ‘‘चक्खायतनेना’’तिआदिमाह. यत्थ हि पुच्छितब्बविस्सज्जितब्बधम्मविसेसनिद्धारणं नत्थि, तस्मिं पठमनये छट्ठनये च पुच्छितब्बविस्सज्जितब्बभावेन, इतरेसु च यं यं पुच्छितब्बविस्सज्जितब्बं निद्धारितं, तस्स तस्स नियामकभावेन रूपक्खन्धादयो अरणन्ता उद्दिट्ठाति.

तत्थ ‘‘चक्खायतनेन…पे… फोट्ठब्बधातुया’’ति कत्तुअत्थे करणनिद्देसो दट्ठब्बो, ‘‘खन्धसङ्गहेन आयतनसङ्गहेन धातुसङ्गहेना’’ति करणत्थे. एत्थ च येन येन सङ्गाहकेन खन्धादिसङ्गहेसु तेन तेन सङ्गहेतब्बासङ्गहेतब्बं अञ्ञं अत्थि, तं तदेव सङ्गाहकासङ्गाहकभावेन उद्धटं. रूपक्खन्धेन पन खन्धसङ्गहेन सङ्गहेतब्बो अञ्ञो धम्मो नत्थि, तथा वेदनाक्खन्धादीहि , न च सो एव तस्स सङ्गाहको असङ्गाहको वा होति. यञ्च ‘‘रूपक्खन्धो एकेन खन्धेन सङ्गहितो’’ति वुत्तं, तञ्च न तस्सेव तेन सङ्गहिततं सन्धाय वुत्तं, रूपक्खन्धभावेन पन रूपक्खन्धवचनेन वा गहिततं सन्धाय वुत्तन्ति पकासितोयमत्थो.

यदि च सो एव तेन सङ्गय्हेय्य, सङ्गहितेनसम्पयुत्तविप्पयुत्तपदनिद्देसे – ‘‘वेदनाक्खन्धेन ये धम्मा खन्धसङ्गहेन सङ्गहिता आयतनसङ्गहेन सङ्गहिता धातुसङ्गहेन सङ्गहिता, ते धम्मा तीहि खन्धेहि एकेनायतनेन सत्तहि धातूहि सम्पयुत्ता’’तिआदि वत्तब्बं सिया, न च वुत्तं, तस्मा यथा चित्तं चित्तेन सम्पयुत्तं विप्पयुत्तञ्च न होति, एवं रूपक्खन्धो रूपक्खन्धेन सङ्गहितो असङ्गहितो च न होति, तथा वेदनाक्खन्धादयो वेदनाक्खन्धादीहि. न हि सो एव तस्स सभागो विसभागो चाति. तेनेव न एकदेसा विय समुदायस्स, समुदायो एकदेसानं सङ्गाहको असङ्गाहको च. यथा रूपक्खन्धो चक्खायतनादीनं, धम्मायतनं वेदनाक्खन्धादीनं, सरणा धम्मा चतुन्नं खन्धानं. समुदायन्तोगधानञ्हि एकदेसानं न विभागो अत्थि, येन ते समुदायस्स समुदायो च तेसं सभागो विसभागो च सियाति, तथा न समुदायो एकदेससभागविसभागानं सङ्गाहको असङ्गाहको च. यथा धम्मायतनं सुखुमरूपसभागस्स वेदनादिविसभागस्स च रूपक्खन्धेकदेसस्स खन्धसङ्गहेन, जीवितिन्द्रियं रूपारूपजीवितसभागविसभागस्स रूपक्खन्धेकदेसस्स सङ्खारक्खन्धेकदेसस्स च जीवितवज्जस्स खन्धसङ्गहेनेव. न हि एकदेससभागं समुदायसभागं, नापि एकदेसविसभागं समुदायविसभागन्ति, तस्मा सतिपि अत्ततो अत्तनि अन्तोगधतो अत्तेकदेससभागतो च अञ्ञस्स असङ्गाहकत्ते सङ्गाहकत्तमेव एतेसं नत्थि, येन सङ्गहितस्स असङ्गाहका सियुन्ति सङ्गाहकत्ताभावतो एव एवरूपानं अग्गहणं वेदितब्बं.

यं पन ‘‘धम्मायतनं असङ्खतं खन्धतो ठपेत्वा चतूहि खन्धेहि सङ्गहित’’न्ति (धातु. २५), ‘‘चक्खायतनञ्च सोतायतनञ्च एकेन खन्धेन सङ्गहित’’न्ति (धातु. २६) च वुत्तं, न तेन एकदेसानं समुदायसङ्गाहकत्तं, समुदायस्स च एकदेससङ्गाहकत्तं दस्सेति, चतुक्खन्धगणनभेदेहि पन धम्मायतनस्स गणेतब्बागणेतब्बभावेन पञ्चधा भिन्नतं, चक्खायतनादीनं एकक्खन्धगणनेन गणेतब्बताय एकविधतञ्च दस्सेति. सङ्गाहकासङ्गाहकनिरपेक्खानं गणेतब्बागणेतब्बानं तंतंगणनेहि गणनदस्सनमत्तमेव हि पठमनयो कम्मकरणमत्तसब्भावा, दुतियादयो पन सङ्गाहकासङ्गाहकेहि सङ्गहितासङ्गहितानं अगणनादिदस्सनानि कत्तुकरणकम्मत्तयसब्भावा . तथा पठमनये तथा तथा गणेतब्बागणेतब्बभावसङ्खातो तंतंखन्धादिभावाभावो सभागविसभागता , दुतियादीसु यथानिद्धारितधम्मदस्सने सङ्गाहकसङ्गहेतब्बानं समानक्खन्धादिभावो सभागता, तदभावो च विसभागता. पुच्छाविस्सज्जनेसु तंतंखन्धादिभावाभावो एवाति अयमेतेसं विसेसोति.

समुदयसच्चसुखिन्द्रियसदिसानि पन तेहि सङ्गहेतब्बमेव अत्थि, न सङ्गहितं असङ्गहेतब्बन्ति असङ्गाहकत्ताभावतो न उद्धटानि. दुक्खसच्चसदिसानि तेहि विसभागसमुदायभूतेहि अनेकक्खन्धेहि खन्धसङ्गहेन सङ्गहेतब्बं, इतरेहि असङ्गहेतब्बञ्च नत्थीति सङ्गाहकत्तासङ्गाहकत्ताभावतो. एवं सङ्गाहकत्ताभावतो असङ्गाहकत्ताभावतो उभयाभावतो च यथावुत्तसदिसानि अनुद्धरित्वा सङ्गाहकत्तासङ्गाहकत्तभावतो चक्खायतनादीनेव उद्धटानीति वेदितब्बानि. तत्थ ‘‘चक्खायतनेन ये धम्मा खन्धसङ्गहेन सङ्गहिता’’ति चक्खायतनवज्जा रूपधम्मा खन्धसङ्गहेन सङ्गहिताति वेदितब्बा, न रूपक्खन्धोति. न हि एकदेसो समुदायसङ्गाहकोति दस्सितमेतन्ति.

अट्ठकथायं पन खन्धपदेनाति खन्धपदसङ्गहेनाति अत्थो, न सङ्गाहकेनाति. ‘‘केनचि सङ्गाहकेना’’ति इदं पन आनेत्वा वत्तब्बं. तं पन रूपक्खन्धादीसु न युज्जतीति तं विस्सज्जनं रूपक्खन्धादीसु सङ्गाहकेसु न युज्जतीति अत्थो. रूपक्खन्धेन हि…पे… सङ्गहितोति एतेन नयेन चक्खायतनेन रूपक्खन्धोव सङ्गहितो, सो च अड्ढेकादसहि आयतनधातूहि असङ्गहितो नाम नत्थीति एवं चक्खायतनादीनिपि न गहेतब्बानीति आपज्जतीति चे? नापज्जति. न हि अञ्ञमत्तनिवारणं एवसद्दस्स अत्थो, अथ खो सङ्गाहकतो अञ्ञनिवारणं. सो चातिआदि च न निरपेक्खवचनं, अथ खो सङ्गाहकापेक्खन्ति. कथं? रूपक्खन्धेन हि रूपक्खन्धोव सङ्गहितोति यथा चक्खायतनेन चक्खायतनतो अञ्ञम्पि खन्धसङ्गहेन सङ्गहितं अत्थि, यं आयतनधातुसङ्गहेहि असङ्गहितं होति, न एवं रूपक्खन्धेन रूपक्खन्धतो अञ्ञं खन्धसङ्गहेन सङ्गहितं अत्थि, यं आयतनधातुसङ्गहेहि असङ्गहितं सिया, रूपक्खन्धेन पन रूपक्खन्धोव खन्धसङ्गहेन सङ्गहितोति अयञ्हेत्थ अधिप्पायो युत्तो. सिया पनेतं ‘‘सो एव रूपक्खन्धो रूपक्खन्धेन आयतनधातुसङ्गहेहि असङ्गहितो होतू’’ति, तं निवारेन्तो आह ‘‘सो च अड्ढेकादसहि आयतनधातूहि असङ्गहितो नाम नत्थी’’ति . एत्थ च ‘‘रूपक्खन्धेना’’ति आनेत्वा वत्तब्बं. तत्थ रूपक्खन्धो रूपक्खन्धस्स वा तदेकदेसानं वा चक्खादीनं आयतनधातुसङ्गहेहि सङ्गाहको असङ्गाहको च न होतीति इमिना परियायेन असङ्गहितताय अभावो वुत्तोति युज्जति, न रूपक्खन्धेन रूपक्खन्धस्स तदेकदेसानं वा अड्ढेकादसहि आयतनधातुसङ्गहेहि सङ्गहितताय. न हि सा सङ्गहितता अत्थि. यदि सिया, सङ्गहितेनसम्पयुत्तविप्पयुत्तपदनिद्देसे रूपक्खन्धोपि उद्धरितब्बो सिया. तेन हि तीहिपि सङ्गहेहि रूपक्खन्धो तदेकदेसो वा सङ्गहिता सियुं, अत्थि च तेसं विप्पयुत्तताति.

एवं असङ्गहितताय अभावतो एतानि, अञ्ञानि चाति एत्थापि चक्खायतनादीहि विय एतेहि अञ्ञेहि च सङ्गहितानं असङ्गहितताय अभावतो एतानि अञ्ञानि च यथा वा तथा वा एतानि विय अयुज्जमानविस्सज्जनत्ता एवरूपानि पदानि सङ्गाहकभावेन न गहितानीति अधिप्पायो.

तत्थ यं वुत्तं ‘‘रूपक्खन्धेन हि रूपक्खन्धोव सङ्गहितो’’ति, तं तेनेव तस्स सङ्गहितत्तासङ्गहितत्ताभावदस्सनेन निवारितं. यञ्हेत्थ अग्गहणे कारणं वुत्तं, तञ्च सतिपि सङ्गहितत्ते असङ्गहितताय अभावतोति विञ्ञायमानं समुदयसच्चादीसु युज्जेय्य सति तेहि सङ्गहिते तदसङ्गहितत्ताभावतो. रूपक्खन्धादीहि पन सङ्गहितमेव नत्थि, कुतो तस्स असङ्गहितता भविस्सति, तस्मा सङ्गाहकत्ताभावो एवेत्थ अग्गहणे कारणन्ति युत्तं. सङ्गहितत्ताभावेन असङ्गहितत्तं यदिपि रूपक्खन्धादिना अत्तनो अत्तनि अन्तोगधस्स अत्तेकदेससभागस्स च नत्थि, अञ्ञस्स पन अत्थीति न दुक्खसच्चादीसु विय उभयाभावो चेत्थ अग्गहणे कारणं भवितुं युत्तोति. धम्मायतनजीवितिन्द्रियादीनञ्च खन्धचतुक्कदुकादिसङ्गाहकत्ते सति न तेसं सङ्गहितानं तेहि धम्मायतनजीवितिन्द्रियादीहि आयतनधातुसङ्गहेहि असङ्गहितता नत्थीति असङ्गहितताय अभावो अनेकन्तिको, तस्मा पुब्बे वुत्तनयेनेव अग्गहितानं अग्गहणे, गहितानञ्च गहणे कारणं वेदितब्बन्ति.

अनिदस्सनं पुनदेव सप्पटिघन्ति एत्थ अनिदस्सनन्ति एतेन ‘‘सनिदस्सनसप्पटिघ’’न्ति एत्थ वुत्तेन सप्पटिघसद्देन सद्धिं योजेत्वा अनिदस्सनसप्पटिघा दस्सिता. पुनदेवाति एतेन तत्थेव अविसिट्ठं सनिदस्सनपदं निवत्तेत्वा गण्हन्तो सनिदस्सनदुकपदं दस्सेति. ‘‘चक्खायतनेन चक्खायतनमेवेकं सङ्गहित’’न्ति इदं न सक्का वत्तुं. न हि ‘‘चक्खायतनेन चक्खायतनं आयतनसङ्गहेन सङ्गहित’’न्ति च ‘‘असङ्गहित’’न्ति च वत्तब्बन्ति दस्सितोयं नयोति. एवं सब्बत्थ तस्सेव समुदायेकदेसानञ्च सङ्गाहकसङ्गहितन्ति वचनेसु असङ्गाहकअसङ्गहितन्ति वचनेसु च तदवत्तब्बता योजेतब्बा. असङ्गाहकत्ताभावतो एव हि चक्खायतनादीनि चक्खायतनादीहि असङ्गहितानीति न वुच्चन्ति, न सङ्गाहकत्ताभावतोति.

दुतियनयसङ्गहितेनअसङ्गहितपदवण्णना निट्ठिता.

३. ततियनयो असङ्गहितेनसङ्गहितपदवण्णना

१७९. असङ्गहितेनसङ्गहितपदनिद्देसे रूपक्खन्धेन खन्धसङ्गहेन असङ्गहितेसु वेदनादीनं तिण्णं खन्धानं निब्बानस्स च सुखुमरूपेन सह आयतनधातुसभागत्ते सतिपि न सुखुमरूपमेव रूपक्खन्धोति रूपक्खन्धेन आयतनधातुसभागत्तं नत्थि, तस्मा न तेन तानि आयतनधातुसङ्गहेहि सङ्गहितानि. न केवलं सङ्गहितानेव, असङ्गहितानिपि तेन तानि तेहि सङ्गहेहि न होन्तेव तदेकदेसेन सुखुमरूपेन आयतनधातुसभागत्ता, सङ्गहिताभावो एव पन इधाधिप्पेतो, विञ्ञाणक्खन्धचक्खायतनादीहि पन असङ्गहिता न ते तेहि कथञ्चि सम्मिस्साति सब्बथा ते तेहि न सङ्गहिता. दुक्खसच्चादीहि च पञ्चक्खन्धसमुदायभूतेहि खन्धसङ्गहेन असङ्गहितं निब्बानं रूपक्खन्धेन विय आयतनधातुसङ्गहेहि सङ्गहितं तेहि न होति, तस्मा सङ्गाहकत्ताभावतो एव एवरूपानं असङ्गाहकभावेन अग्गहणं वेदितब्बं, सनिब्बानपञ्चक्खन्धसमुदायभूतानं पन अब्याकतधम्मादीनं असङ्गाहकत्ताभावतोव. न हि तं कञ्चि अत्थि, यस्स ते खन्धसङ्गहेन असङ्गाहका सियुं, न च अत्तनो एकदेसो अत्तेकदेससभागो च अत्तना असङ्गहितो होतीति अत्तना असङ्गहितसङ्गाहकत्ता पन वेदनाक्खन्धादीनं गहणं कतन्ति.

यं पन अट्ठकथायं वुत्तं ‘‘ये धम्मायतनेन सङ्गहिता’’ति, तं न सक्का वत्तुं. धम्मायतनेन हि न कोचि धम्मो केनचि सङ्गहेन सङ्गहितो अत्थि विसभागक्खन्धनिब्बानसमुदायत्ता , खन्धसङ्गहेन सयमेव अत्तनो सङ्गाहकं न होतीति आयतनधातुसङ्गहेहि च सङ्गाहकत्ताभावतोति दस्सितोयं नयोति एतस्स धम्मायतनगणनेन गणिताति अत्थो. यानि…पे… गहितानीति एतेन विञ्ञाणसम्मिस्सं धम्मायतनेकदेसं दीपेन्तानि इद्धिपादादिपदानि, ओळारिकरूपसम्मिस्सं दीपेन्तानि रूपक्खन्धादिपदानि, सब्बेन सब्बं धम्मायतनं अदीपेन्तानि विञ्ञाणक्खन्धचक्खायतनादिपदानि, सकलधम्मायतनदीपकानि धम्मायतनादिपदानि च वज्जेत्वा धम्मायतनेकदेसं अञ्ञायतनेन असम्मिस्सं दीपेन्तानि गहितानीति दस्सेति.

ततियनयअसङ्गहितेनसङ्गहितपदवण्णना निट्ठिता.

४. चतुत्थनयो सङ्गहितेनसङ्गहितपदवण्णना

१९१. सङ्गहितेनसङ्गहितपदनिद्देसे यस्मा यथा दुतियततियनया तिण्णं सङ्गहानं सङ्गहणासङ्गहणप्पवत्तिविसेसेन ‘‘सङ्गहितेन असङ्गहितं, असङ्गहितेन सङ्गहित’’न्ति च उद्दिट्ठा, नेवं चतुत्थपञ्चमा. सङ्गहणप्पवत्तिया एव हि सङ्गहितेन सङ्गहितं उद्दिट्ठं, असङ्गहणप्पवत्तिया एव च असङ्गहितेन असङ्गहितन्ति, तस्मा सङ्गहणप्पवत्तिविसेसविरहे सङ्गहितधम्मासङ्गहितधम्मविसेसे निस्सिता एते द्वे नयाति एत्थ केनचि सङ्गहितेन धम्मविसेसेन पुन सङ्गहितो धम्मविसेसो सङ्गहितेन सङ्गहितो सङ्गहितताय पुच्छितब्बो विस्सज्जितब्बो च, तमेव ताव यथानिद्धारितं दस्सेन्तो ‘‘समुदयसच्चेन ये धम्मा खन्ध…पे… सङ्गहिता, तेहि धम्मेहि ये धम्मा खन्ध…पे… सङ्गहिता’’ति आह. एत्थ च ये तीहिपि सङ्गहेहि न सङ्गाहका रूपक्खन्धविञ्ञाणक्खन्धधम्मायतनदुक्खसच्चादीनि विय, ये च द्वीहायतनधातुसङ्गहेहि असङ्गाहका चक्खायतनादीनि विय, ये च एकेन खन्धसङ्गहेनेव धातुसङ्गहेनेव च न सङ्गाहका वेदनादिक्खन्धनिरोधसच्चजीवितिन्द्रियादीनि विय चक्खुविञ्ञाणधातादयो विय च, ते धम्मा सङ्गाहकत्ताभावसब्भावा सङ्गाहकभावेन न उद्धटा, तीहिपि पन सङ्गहेहि ये सङ्गाहका, ते सङ्गाहकत्ताभावाभावतो इध उद्धटा. तेहि सङ्गहितापि हि एकन्तेन अत्तनो सङ्गाहकस्स सङ्गाहका होन्ति, यस्स पुन सङ्गहो पुच्छितब्बो विस्सज्जितब्बो चाति.

अट्ठकथायं पन सकलेन हि खन्धादिपदेनाति सकलवाचकेन रूपक्खन्धादिपदेनाति अत्थो. यं पनेतं वुत्तं ‘‘यं अत्तनो सङ्गाहकं सङ्गण्हित्वा पुन तेनेव सङ्गहं गच्छेय्या’’ति, तं तेन खन्धादिपदेनाति एवं अयोजेत्वा तं अञ्ञं सङ्गहितं नाम नत्थीति एवं न सक्का वत्तुं. न हि येन यं सङ्गहितं, तेनेव तस्स सङ्गहो पुच्छितो विस्सज्जितो, न च तस्सेव, अथ खो तेन सङ्गहितस्साति. यथा वेदना सद्दो च खन्धो आयतनञ्च, न एवं सुखुमरूपं, तं पन खन्धायतनानं एकदेसोव, तस्मा ‘‘सुखुमरूपेकदेसं वा’’ति अवत्वा ‘‘सुखुमरूपं वा’’ति वुत्तं. सब्बत्थ च अञ्ञेन असम्मिस्सन्ति योजेतब्बं. यम्पि चेतं वुत्तं ‘‘तदेव येहि धम्मेहि खन्धादिवसेन सङ्गहितं, ते धम्मे सन्धाया’’ति, तम्पि तथा न सक्का वत्तुं. न हि सङ्गहितेन सङ्गहितस्स सङ्गहितेन सङ्गहो एत्थ पुच्छितो विस्सज्जितो च, अथ खो सङ्गहोव, तस्मा एकेन खन्धेनाति एकेन खन्धगणनेनाति अयमेवेत्थ अत्थो, न सङ्गाहकेनाति. न हि एको खन्धो अत्तनो एकदेसस्स सङ्गाहकोति.

चतुत्थनयसङ्गहितेनसङ्गहितपदवण्णना निट्ठिता.

५. पञ्चमनयो असङ्गहितेनअसङ्गहितपदवण्णना

१९३. असङ्गहितेनअसङ्गहितपदनिद्देसेपि वुत्तनयेनेव यथानिद्धारितधम्मदस्सनं वेदितब्बं. एत्थ च ससुखुमरूपविञ्ञाणसहितधम्मसमुदाया ये ते दुक्खसच्चअनिदस्सनअप्पटिघअचेतसिकानुपादासदिसा सतिपि एकेन द्वीहि वा सङ्गहेहि केसञ्चि असङ्गाहकत्ते तीहिपि असङ्गहेतब्बस्स अभावतो परिपुण्णसङ्गहासङ्गाहका न होन्ति, अब्याकतधम्मसदिसा केनचि सङ्गहेन असङ्गहेतब्बभावतो असङ्गाहका एव न होन्ति, तेन ते असङ्गाहकभावेन न उद्धटा, इतरे पन तब्बिपरियायेन उद्धटाति.

यं पन अट्ठकथायं ‘‘तादिसेन हि पदेन निब्बानं खन्धसङ्गहमत्तं न गच्छेय्या’’ति वुत्तं, तं दुक्खसच्चं सन्धाय वुत्तं. अनिदस्सनअप्पटिघेसु पन असङ्गाहकेसु निब्बानं अन्तोगधं, न च तदेव तस्स असङ्गाहकन्ति. सदिसविस्सज्जनानं वसेन समोधानेत्वा कतेहि सद्धिन्ति एवं कतेहि दुतियपञ्हादीहि सद्धिं पठमपञ्हनामरूपपञ्हादयो सब्बेपि चतुत्तिंस होन्तीति अत्थो. यं पुच्छाय उद्धटं पदं, तदेवाति रूपक्खन्धादिविसेसकपदं वदति, न निद्धारिते पुच्छितब्बधम्मे. ते हि लक्खणतो दस्सिता, न पदेन सरूपतोति. तत्थ तदेवाति एव-सद्देन न तं कदाचि सङ्गहितेन असङ्गहितं न होतीति उद्धटस्सेव असङ्गहितेनअसङ्गहितभावे नियततं अञ्ञस्स च अनियततं दस्सेतीति वेदितब्बं. ‘‘तदेव येहि असङ्गहित’’न्ति एत्थ हि ‘‘नियमतो’’ति सक्का वचनसेसो योजेतुन्ति. अथ वा तदेवाति पुच्छाय उद्धटमेव एवंपकारमेव हुत्वा येहि असङ्गहितन्ति तस्स पुच्छाय उद्धटभावेन एवं असङ्गहितेनअसङ्गहितभावनियमनत्थो एव-सद्दो, न अञ्ञस्स असङ्गहितेनअसङ्गहिततानिवारणत्थोति दट्ठब्बो. पुच्छाय उद्धटञ्हि अञ्ञसहितं असहितञ्च असङ्गहितेन असङ्गहितं होति. रूपक्खन्धादीनि हि अञ्ञसहितानि विञ्ञाणक्खन्धादीनि असहितानीति.

अवसेसा सङ्गहिताति इदं अवसेसा असङ्गहिता न होन्तीति एवं दट्ठब्बं. तेहिपि विञ्ञाणधम्मेहि ते रूपधम्माव तीहि सङ्गहेहि असङ्गहिताति पुच्छाय उद्धटा तीहिपि सङ्गहेहि असङ्गाहका हुत्वा असङ्गहिताति अधिप्पायो. अनुद्धटा वेदनादयोपि हि असङ्गहिता एवाति. एत्थ च पठमे नये वेदनादयोपि विञ्ञाणेन असङ्गहिताति वुत्ता, दुतिये रूपधम्मावाति अयं विसेसो. वेदनादयो हि रूपविञ्ञाणेहेव खन्धादिसङ्गहेन असङ्गहिताति ओळारिकरूपेहि विञ्ञाणेन च तीहिपि सङ्गहेहि असङ्गहिताति अत्थो. रूपेकदेसो हि एत्थ रूपग्गहणेन गहितोति.

१९६. चतुत्थपञ्हे चक्खायतनं वेदनादीहि चतूहीति एत्थ चक्खायतनन्ति एतेन पुच्छाय उद्धटं असङ्गाहकं दस्सेतीति दट्ठब्बं. चक्खायतनेन पन असङ्गहितेन असङ्गहितानि दस ओळारिकायतनानि न चक्खायतनमेवाति. ‘‘रूपञ्च धम्मायतन’’न्तिआदिना येहि धम्मेहि तीहिपि सङ्गहेहि असङ्गहितं तं विञ्ञाणमेव होति, असङ्गहितेन तेन असङ्गहितञ्च विञ्ञाणवज्जं सब्बं तेव धम्मे उदानेति. सदिसविस्सज्जना हि एकतो उदानेत्वा दस्सेतब्बा. तत्थ पठमेन रूपक्खन्धेन सदिसविस्सज्जनेसु एकतो उदानेत्वा दस्सितेसु अञ्ञे विसदिसविस्सज्जना नयदानेन दस्सिता होन्ति. तेनाह ‘‘रूपञ्च धम्मायतनन्ति…पे… अञ्ञेनाकारेन सङ्खिपित्वा दस्सिता’’ति. तत्थ द्वे भवाति असञ्ञेकवोकारभवा. द्वेति बाहिरुपादाधम्मे एव सन्धाय वुत्तं. येन असङ्गाहकेन असङ्गहितेन असङ्गहितं पुच्छितब्बं विस्सज्जितब्बञ्च परिच्छिज्जति, सो रूपक्खन्धादिको तस्स पुच्छाविस्सज्जनानञ्च निस्सयभावतो ‘‘विसयो’’ति वुत्तो, यथादस्सितस्स पन उद्दानस्स नयदानमत्तत्ता ‘‘नयो’’ति वुत्तं. ‘‘द्वेवीसनयो चा’’तिपि पाठो, द्वेवीसपदिको एस नयो चाति अत्थो.

पञ्चमनयअसङ्गहितेनअसङ्गहितपदवण्णना निट्ठिता.

६. छट्ठनयो सम्पयोगविप्पयोगपदवण्णना

२२८. सम्पयोगविप्पयोगपदे यं लब्भति, यञ्च न लब्भति, तं सब्बं पुच्छाय गहितन्ति इदं न रूपक्खन्धादीनि पदानि सन्धाय वुत्तं, अथ खो सम्पयोगपदं विप्पयोगपदञ्चाति वेदितब्बं. रूपक्खन्धादीसु हि यं धम्मायतनादिपदं न लब्भति, तं पुच्छायपि न गहितं. सम्पयोगपदं पन रूपक्खन्धादीसु अलब्भमानम्पि ‘‘रूपक्खन्धो कतिहि…पे… सम्पयुत्तो’’ति एवं पुच्छाय गहितं, वेदनाक्खन्धादीसु लब्भमानं, विप्पयोगपदं पन सब्बत्थ लब्भमानमेवाति. रूपधम्मानं पन रूपेन निब्बानेन वा, निब्बानस्स च रूपेन सद्धिं सम्पयोगो नाम नत्थीति एकुप्पादादिसभागताय अभावतो सम्पयोगं निवारेन्तेन सा एव एकुप्पादादिता एतेसं विसभागताति तदभावतो विप्पयोगोपि निवारितो एव होतीति दट्ठब्बो. चतूसु हि खन्धेसु विज्जमाना एकुप्पादादिता तेसं अञ्ञमञ्ञं सभागता होति रूपनिब्बानेहि तेसं तेहि च रूपनिब्बानानं विसभागता च, न च रूपेकदेसस्स निब्बानस्स वा सा एकुप्पादादिता अत्थि, या रूपेकदेसेन रूपेकदेसनिब्बानानं निब्बानेन च रूपस्स विसभागता सिया. तेनेव ‘‘चतूहि विप्पयोगो’’ति वुत्तन्ति.

सत्तसुविञ्ञाणधातूसु एकायपि अविप्पयुत्तेति यथा रूपभवो तीहि विञ्ञाणधातूहि, नेवविपाकनविपाकधम्मधम्मा पञ्चहि, अवितक्कअविचारा एकाय विप्पयुत्ते अनारम्मणमिस्सके धम्मे दीपेन्ति, एवं अदीपेत्वा एकायपि विप्पयुत्ते अहोन्ते सत्तहिपि सम्पयुत्ते सत्तपि वा ता दीपेन्तीति अधिप्पायो. अविप्पयुत्तेति हि ये विप्पयुत्ता न होन्ति, ते धम्मेति वुत्तं होति, न सम्पयुत्तेति. तेन यानि ताहि सम्पयुत्ते दीपेन्ति धम्मायतनादिपदानि, यानि च सम्पयुत्तविप्पयुत्तभावेहि नवत्तब्बं दीपेन्ति अचेतसिकादिपदानि, यानि च सम्पयुत्तनवत्तब्बानि दीपेन्ति दुक्खसच्चादिपदानि, तेसं सब्बेसं अनारम्मणमिस्सकधम्मदीपकानं अग्गहणं वुत्तं होति. न हि अनारम्मणमिस्सकसब्बविञ्ञाणधातुतंसम्पयुत्ततदुभयसमुदायानं खन्धायतनधातूसु केनचि सम्पयोगो विप्पयोगो वा अत्थीति.

यदि एवं विप्पयुत्तेनविप्पयुत्तपदनिद्देसे ‘‘कुसलेहि धम्मेहि ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता’’ति न वत्तब्बं. अकुसलाब्याकता हि अनारम्मणमिस्सोभयधम्माति? न, यथावुत्तसमुदायानं खन्धादीहेव सम्पयोगविप्पयोगाभाववचनतो. खन्धादयो हि तदेकदेसा तदेकदेसञ्ञसमुदाया च, समुदायेकदेसानञ्च विभागाभावतो न सभागविसभागता अत्थि, तेन तेसं खन्धादीहि सम्पयोगविप्पयोगाभावो होति. कुसला पन धम्मा अकुसलाब्याकतेहि विभत्ता, ते च कुसलेहि, न तेसं समुदायेकदेसभावो तदेकदेसञ्ञसमुदायभावो वा, तस्मा खन्धादीनि अनामसित्वा विप्पयुत्ततामत्तेन यथानिद्धारितधम्मदस्सने कुसलेहि इतरेसं, इतरेहि च कुसलानं विप्पयोगो न न होति विसभागतासब्भावतोति तेसं अञ्ञमञ्ञविप्पयुत्तता वुत्ता. एस नयो सब्बेसु एवरूपेसु.

उद्दाने पन अट्ठारस ततो परेति इदं ‘‘सोळसा’’ति वत्तब्बं, तेवीसन्ति इदञ्च ‘‘एकवीस’’न्ति. सब्बत्थ च कालसन्तानभेदरहितारहितबहुधम्मसमोधानानं सङ्खारक्खन्धधम्मायतनधम्मधातूनं एकदेसा समुदयसच्चवेदनाक्खन्धादयो एकदेससम्मिस्सा च इद्धिपादादयो अनारम्मणेहि असम्मिस्सा रूपक्खन्धादयो च सारम्मणेहि असम्मिस्सा सम्पयोगीविप्पयोगीभावेन समानकालसन्तानेहि च एकदेसन्तरेहि विभत्ता एव गहिताति तेहि ते केहिचि एकदेसन्तरेहि विभत्तेहि यथायोगं सम्पयोगं विप्पयोगञ्च लभन्ति. अत्थि हि तेसं एकुप्पादादिता सभागता विसभागता चाति. तेन तत्थ तत्थ ‘‘एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्त’’न्ति च, ‘‘एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्त’’न्ति च वुत्तं. भिन्नकालसमुदाया एव पन वेदनासञ्ञाविञ्ञाणक्खन्धा वत्तमाना च एकेकधम्मा एव, तस्मा तेसं समानकालस्स विभजितब्बस्स अभावतो न सुखिन्द्रियादीनि वेदनाक्खन्धस्स विभागं करोन्ति, चक्खुविञ्ञाणधातादयो च विञ्ञाणक्खन्धस्स मनायतनस्स च. तेन ‘‘सुखिन्द्रियं एकेन खन्धेन केहिचि विप्पयुत्त’’न्ति, ‘‘चक्खुविञ्ञाणधातु एकेन खन्धेन एकेनायतनेन केहिचि विप्पयुत्ता’’ति च एवमादि न वुत्तं, खन्धायतनविभागविरहितम्पि पन विञ्ञाणं धातुविभागेन विभत्तमेव वुत्तन्ति ‘‘चक्खुविञ्ञाणधातु…पे… मनोविञ्ञाणधातु सोळसहि धातूहि विप्पयुत्ता’’ति वुत्तं, एवमेवं इन्द्रियविभागेन विभत्तानं सुखिन्द्रियादीनं ‘‘सुखिन्द्रियेन ये धम्मा विप्पयुत्ता’’तिआदीसु यथायोगं विप्पयोगो दट्ठब्बो, नाविभत्तस्स वेदनाक्खन्धस्साति.

२३५. यथा तंसम्पयोगीभावं सन्धाय ‘‘समुदयसच्चं तीहि खन्धेहि सम्पयुत्त’’न्ति वुत्तं, एवं तंविप्पयोगीभावं सन्धाय ‘‘तीहि खन्धेहि विप्पयुत्त’’न्ति कस्मा न वुत्तन्ति चे? अविभागेहि तेहि विप्पयोगवचनस्स अयुत्तत्ता. विभागे हि सति समुदयसच्चं सुखदुक्खदोमनस्सिन्द्रियेहि मनोविञ्ञाणधातुतो अञ्ञविञ्ञाणधातूहि विप्पयुत्तन्ति युत्तं वत्तुं विभागेनेव विसभागताय सङ्गहितत्ता, विभागरहितेहि पन वेदनाक्खन्धादीहि न युत्तं, तेहि विज्जमानेहि विज्जमानस्स समुदयस्स विसभागभावाभावतो. यञ्हि अनुप्पन्ना धम्मा विय आमट्ठकालभेदं न होति सङ्खतं उद्धरितब्बं, तं पच्चुप्पन्नभावं निस्साय सम्पयोगीविप्पयोगीभावेन उद्धरीयति, तञ्च विभागरहितेहि खन्धादीहि सङ्खतेहि पच्चुप्पन्नभावमेव निस्साय अनामट्ठकालभेदे अत्थिताय एव निस्सितब्बत्ता. अविज्जमानस्स हि अविज्जमानेन, अविज्जमानस्स च विज्जमानेन, विज्जमानस्स च अविज्जमानेन सम्पयोगो नत्थि, विप्पयोगो पन अविज्जमानतादीपके भेदे गहिते तेनेव विसभागतापि गहिता एवाति होति . भेदे पन अग्गहिते तेन तेन गहणेन विसभागताय अग्गहितत्ता सति सभागत्ते विज्जमानताय एव धम्मानं सभागस्स परिच्छिन्दनतो विज्जमानता दस्सिताति एकुप्पादादिभावसङ्खाता सभागतापि गहिता एव होति. तस्सा च गहितत्ता सम्पयोगोव लब्भति, न विप्पयोगो, तस्मा समुदयसच्चं वेदनाक्खन्धादीहि सम्पयुत्तत्तेन वुत्तं, न विप्पयुत्तत्तेनाति. एस नयो मग्गसच्चादीसुपीति.

२६२. ‘‘दुतियज्झानविचारञ्हि ठपेत्वा सेसा अवितक्कविचारमत्ता’’ति अट्ठकथावचनं ये पधाना वितक्को विय कोट्ठासन्तरचित्तुप्पादेसु अलीना, ते एव इध अवितक्कविचारमत्ताति अधिप्पेताति दस्सेति. तेनेव हि अनन्तरनये समुदयसच्चेन समानगतिका न सवितक्कसविचारेहीति ते न गहिता. दसमोसाननयेसु च तेहि विप्पयुत्तेहि विप्पयुत्तानं तेहि विप्पयुत्तानञ्च सोळसहि धातूहि विप्पयोगो अट्ठारससङ्गहितो च वुत्तो. वितक्कसहितेसुपि पन तेसु गहितेसु सब्बेपि ते विचारेन सम्पयुत्ताति ‘‘एकेन खन्धेन केहिचि सम्पयुत्ता’’ति सक्का वत्तुं. सो हि समुदायो विचारं वज्जेत्वा अञ्ञेन केनचि सम्पयुत्तो न होति. न हि तदेकदेसस्स वितक्कस्स विचारतो अञ्ञेन सम्पयोगो समुदायस्स होति. यथा नानाचित्तुप्पादेसु उप्पज्जमानानं इद्धिपादानं समुदायस्स इद्धिपादस्स एकदेसानं तीहि खन्धेहि सम्पयोगो समुदायस्स न होति, एवमिधापि दट्ठब्बं. यथा पन तेसु एकोपि वेदनासञ्ञाक्खन्धेहि सङ्खारक्खन्धेकदेसेन च असम्पयुत्तो नाम नत्थीति समुदायस्स तेहि सम्पयुत्तता वुत्ता, एवमिधापि विचारेन असम्पयुत्तस्स अवितक्कविचारमत्तस्स कस्सचि अभावतो समुदायस्स तेन सम्पयुत्तता न न सक्का वत्तुं. न हि अवितक्कविचारमत्तानं दस्सनेनपहातब्बहेतुकादीनं विय सम्पयुत्तता न वत्तब्बा. यथा हि दस्सनेनपहातब्बहेतुकेसु केचि सङ्खारक्खन्धेकदेसेन मोहेन सम्पयुत्ता, केचि असम्पयुत्ताति न समुदायो तेन सम्पयुत्तो, नापि अञ्ञो कोचि धम्मो अत्थि, येन सो समुदायो सम्पयुत्तो सियाति ‘‘दस्सनेनपहातब्बहेतुका धम्मा सम्पयुत्ताति नत्थी’’ति वुत्तं, एवं भावनायपहातब्बहेतुकसहेतुकादयोपि. न पनेवं येन अवितक्कविचारमत्तसमुदायो सम्पयुत्तो सिया, तं नत्थि अवितक्कविचारमत्तेसु कस्सचि विचारेन असम्पयुत्तस्स अभावा, तस्मा ते ‘‘सम्पयुत्ता’’ति न न वत्तब्बाति. सब्बत्थ च एकधम्मेपि केहिचीति बहुवचननिद्देसो सङ्खाय अनियमितत्ता कतोति वेदितब्बो.

छट्ठनयसम्पयोगविप्पयोगपदवण्णना निट्ठिता.

७. सत्तमनयो सम्पयुत्तेनविप्पयुत्तपदवण्णना

३०६. सम्पयुत्तेनविप्पयुत्तपदनिद्देसे रूपक्खन्धादयो तेहि सम्पयुत्ताभावतो न गहिता. समुदयसच्चादीनि सतिपि तेहि सम्पयुत्ते, सम्पयुत्तेहि च विप्पयुत्ते सम्पयुत्तेनविप्पयुत्तानं खन्धादीहि विप्पयोगाभावतो. न हि समुदयसच्चेन सम्पयुत्तेहि लोभसहगतचित्तुप्पादेहि विप्पयुत्तानं ततो अञ्ञधम्मानं खन्धादीसु केनचि विप्पयोगो अत्थि. ननु च ते एव चित्तुप्पादा चत्तारो खन्धा अड्ढदुतियानि आयतनानि अड्ढदुतिया धातुयो च होन्तीति तेहि विप्पयोगो वत्तब्बोति? न, तदञ्ञधम्मानं खन्धादिभावतो. न हि ते एव धम्मा चत्तारो खन्धा, अथ खो ते च ततो अञ्ञे च, तथा अड्ढदुतियायतनधातुयोपि. न च तदञ्ञसमुदायेहि अञ्ञे विप्पयुत्ता होन्ति समुदायेकदेसानं एकदेसञ्ञसमुदायानञ्च विप्पयोगाभावतो. एस नयो मग्गसच्चसुखिन्द्रियादीसु. अवितक्कविचारमत्तेसुपि निरवसेसेसु अधिप्पेतेसु तेसं सवितक्कसविचारसमानगतिकत्ता अग्गहणे कारणं न दिस्सति.

अट्ठकथायं पन एवरूपानीति यथा रूपक्खन्धे विस्सज्जनं न युज्जति, एवं येसु अञ्ञेसुपि न युज्जति, तानि विस्सज्जनस्स अयोगेन ‘‘एवरूपानी’’ति वुत्तानि, न सम्पयुत्ताभावेनाति दट्ठब्बं. यानि पन पदानि धम्मधातुया सम्पयुत्ते धम्मे दीपेन्तीति एतेन वेदनाक्खन्धादिपदानि दस्सेति, विञ्ञाणञ्च अञ्ञेन असम्मिस्सन्ति विञ्ञाणक्खन्धमनायतनादिपदानि. तत्थ अञ्ञेन असम्मिस्सन्ति असम्पयुत्तेन असम्मिस्सन्ति अत्थो. अदुक्खमसुखायवेदनायसम्पयुत्तपदानिपि हि सम्पयुत्तेहि सम्मिस्सविञ्ञाणदीपकानि इध गहितानीति. एतेन च लक्खणेन एवरूपानेव गहितानीति दस्सेति, न एवरूपानि गहितानेवाति समुदयसच्चादिइद्धिपादादिपदानं असङ्गहितत्ता. ‘‘अथ फस्ससत्तकं चित्तं सह युत्तपदेहि सत्ता’’ति पुराणपाठो, अयं पन ऊनोति कत्वा ‘‘अथ फस्ससत्तकं, तिके तयो सत्त महन्तरे चा’’ति पाठो कतो.

३०९. पुच्छाय उद्धटपदेनेव सद्धिं विप्पयुत्तानं वसेनाति इदं पुच्छाय उद्धटपदेन सम्पयुत्तेहि विप्पयुत्ता तेन सद्धिं विप्पयुत्ता होन्तीति कत्वा वुत्तं. पाळिउद्दानगाथायं द्वे च मनेन युत्ता, वितक्कविचारणाति मनोधातुया एकन्तसम्पयुत्ता द्वे वितक्कविचाराति सवितक्कपदं सविचारपदञ्च दस्सेति.

सत्तमनयसम्पयुत्तेनविप्पयुत्तपदवण्णना निट्ठिता.

८. अट्ठमनयो विप्पयुत्तेनसम्पयुत्तपदवण्णना

३१७. विप्पयुत्तेनसम्पयुत्तपदनिद्देसे रूपक्खन्धादीहि विप्पयुत्तेनसम्पयुत्तमेव यथानिद्धारितं नत्थीति ‘‘रूपक्खन्धेन ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता’’ति अवत्वा ‘‘रूपक्खन्धेन ये धम्मा विप्पयुत्ता, ते धम्मा कतिहि खन्धेहि…पे… सम्पयुत्ताति नत्थी’’ति वुत्तं. तेन रूपक्खन्धेन विप्पयुत्तानं केनचि खन्धादिना सम्पयोगाभावतो यथानिद्धारितं विप्पयुत्तेनसम्पयुत्तमेव नत्थि, कुतो तस्स पुन खन्धादीहि सम्पयुत्तताति दस्सेति.

अट्ठमनयविप्पयुत्तेनसम्पयुत्तपदवण्णना निट्ठिता.

९. नवमनयो सम्पयुत्तेनसम्पयुत्तपदवण्णना

३१९. सम्पयुत्तेनसम्पयुत्तपदवण्णनायं यंखन्धादिवसेनाति समासपदं इदं दट्ठब्बं, यस्स खन्धादिनो वसेनाति अत्थो. तस्सेवाति च तस्सेव खन्धादिनोति अत्थो. इदं वुत्तं होति – यं इध सम्पयुत्तं वुत्तं, तं रूपक्खन्धादीसु अरणन्तेसु येन वेदनाक्खन्धादिना सम्पयुत्तं, पुन तस्सेव वेदनाक्खन्धादिनो खन्धादीहि सम्पयोगं पुच्छित्वा विस्सज्जनं कतं . तञ्हि अत्तना सम्पयुत्तेन सम्पयुत्तत्ता ‘‘सम्पयुत्तेन सम्पयुत्त’’न्ति निद्धारितन्ति. रूपेन वाति एतेन निरोधसच्चअप्पच्चयअसङ्खतेहिपि अयोगो वुत्तो होतीति दट्ठब्बो, तथा रूपमिस्सकेहि वाति एतेन अनुपादिन्नअनुपादानियादीहि निब्बानमिस्सकेहिपि. वक्खति हि ‘‘निब्बानं पन सुखुमरूपगतिकमेवा’’ति. सब्बारूपक्खन्धसङ्गाहकेहीति वत्तमानानमेव सम्पयोगो लब्भतीति वत्तमानेसु एकम्पि धम्मं अनपनेत्वा अविकलचतुक्खन्धसङ्गाहकेहि अरूपभवादीहीति अत्थो. अयं पनेत्थ सङ्खेपो – ये सम्पयोगं न लभन्ति रूपक्खन्धादयो, ते सब्बे न गहिता, इतरे च वेदनाक्खन्धादयो सब्बे गहिताति.

नवमनयसम्पयुत्तेनसम्पयुत्तपदवण्णना निट्ठिता.

१०. दसमनयो विप्पयुत्तेनविप्पयुत्तपदवण्णना

३५३. विप्पयुत्तेनविप्पयुत्तपदनिद्देसे अग्गहितेसु धम्मायतनादिधम्मा अनारम्मणमिस्सकसब्बचित्तुप्पादगतधम्मभावतो तेहि विप्पयुत्तस्स अभावा न गहिता, दुक्खसच्चचतुमहाभवअब्याकतादिधम्मा तेहि विप्पयुत्तेहि विप्पयुत्तानं खन्धादीहि विप्पयोगाभावतोति अयं विसेसो वेदितब्बोति.

दसमनयविप्पयुत्तेनविप्पयुत्तपदवण्णना निट्ठिता.

११. एकादसमनयो सङ्गहितेनसम्पयुत्तविप्पयुत्तपदवण्णना

४०९. एकादसमनयवण्णनायं ‘‘ते च सेसेहि तीहि खन्धेहि एकेन मनायतनेन सत्तहि विञ्ञाणधातूही’’ति एतेसं पदानं ‘‘सम्पयुत्ता नामा’’ति एतेन सह सम्बन्धो. ‘‘केहिची’’ति एतस्स पनत्थं दस्सेतुं ‘‘सङ्खारक्खन्धे धम्मायतनधम्मधातूसु च ठपेत्वा तण्ह’’न्ति एतेन ‘‘ते चा’’ति वुत्ते समुदयसच्चेन खन्धादिसङ्गहेन सङ्गहितधम्मे विसेसेत्वा तेसं एव विसेसितानं अत्तवज्जेहि सेसेहि सङ्खारक्खन्धे तण्हाय धम्मायतनधम्मधातूसु च तण्हाय वेदनासञ्ञाक्खन्धेहि सम्पयोगारहेहि सम्पयुत्ततं सन्धायाह ‘‘सेसेहि सम्पयुत्तत्ता केहिचि सम्पयुत्ता नामा’’ति.

एकादसमनयसङ्गहितेनसम्पयुत्तविप्पयुत्तपदवण्णना निट्ठिता.

१२. द्वादसमनयो सम्पयुत्तेनसङ्गहितासङ्गहितपदवण्णना

४१७. द्वादसमनये च नवमनये विय सम्पयोगारहाव लब्भन्तीति आह ‘‘तेयेव उद्धटा’’ति.

द्वादसमनयसम्पयुत्तेनसङ्गहितासङ्गहितपदवण्णना निट्ठिता.

१३. तेरसमनयो असङ्गहितेनसम्पयुत्तविप्पयुत्तपदवण्णना

४४८. तेरसमनयवण्णनायं येहि तीहिपि सङ्गहेहि असङ्गहितं विञ्ञाणमेव होति, ते पाळियं ‘‘रूपञ्च धम्मायतन’’न्तिआदिउद्दानगाथाय दस्सिता बावीस धम्मा ‘‘रूपक्खन्धेन सदिसपञ्हा धम्मा’’ति वुत्ता. येहि पन तीहिपि सङ्गहेहि असङ्गहितानि अरूपभवेन विय ओळारिकायतनानेव होन्ति, ते वुत्तावसेसा सब्बे इध उद्धटा ‘‘अरूपभवेन सदिसा’’ति वुत्ता. सेसाति सेसा पञ्चमनये आगता वेदनाक्खन्धादयो सतिपि असङ्गाहकत्ते इध विस्सज्जनं न रुहन्तीति न उद्धटा. ये पन असङ्गाहका एव न होन्ति दुक्खसच्चादिधम्मा, तेसु वत्तब्बमेव नत्थि. यथा पन वेदनाक्खन्धादयो न रुहन्ति, तं दस्सेतुं ‘‘वेदनाक्खन्धेन ही’’तिआदिमाह. तत्थ तेसञ्च सम्पयोगो नाम नत्थीति रूपारूपधम्मानं असम्पयोगेहि वोमिस्सताय सम्पयोगो नत्थीति अत्थो.

यदि पन ते कदाचि असब्बविञ्ञाणधातुसम्पयुत्ता अरूपधम्मा रूपधम्मा च सियुं, न तेसं विप्पयोगो नत्थीति ‘‘विप्पयोगो च नत्थी’’ति न वुत्तं, न वेदनाक्खन्धेन असङ्गहितानं विप्पयोगस्स अत्थितायाति वेदितब्बं. उभयाभावतो हि वेदनाक्खन्धादयो इध न रुहन्तीति. एवं पनेत्थ सिया ‘‘वेदनाक्खन्धेन हि खन्धादिवसेन अनारम्मणमिस्सका सत्तविञ्ञाणधातुधम्मा असङ्गहिता होन्ति, तेसञ्च सम्पयोगो विप्पयोगो च नत्थी’’ति. अनारम्मणसहितानञ्हि सब्बविञ्ञाणधातूनं सब्बविञ्ञाणधातुसम्पयुत्तानं तदुभयधम्मानञ्च वेदनाक्खन्धादिविञ्ञाणक्खन्धादिचक्खायतनादीहि तीहिपि सङ्गहेहि असङ्गहितानं सम्पयोगविप्पयोगाभावो अरुहणे कारणं. जातिविप्पयोगभूमिकालसन्तानविप्पयोगतो चतुब्बिधो विप्पयोगो. तत्थ जातिविप्पयोगो ‘‘कुसला धम्मा, अकुसला धम्मा’’तिआदि, भूमिविप्पयोगो ‘‘कामावचरा, रूपावचरा’’तिआदि, कालविप्पयोगो ‘‘अतीता धम्मा, अनागता धम्मा’’तिआदि, सन्तानविप्पयोगो ‘‘अज्झत्ता धम्मा, बहिद्धा धम्मा’’तिआदि. एवं विप्पयोगो चतुधा वेदितब्बो.

तेरसमनयअसङ्गहितेनसम्पयुत्तविप्पयुत्तपदवण्णना निट्ठिता.

१४. चुद्दसमनयो विप्पयुत्तेनसङ्गहितासङ्गहितपदवण्णना

४५६. चुद्दसमनये धम्मायतनादीनं अनारम्मणमिस्सकसब्बचित्तुप्पादगतधम्मभावतो विप्पयोगस्स अरुहणं दट्ठब्बं. जातिआदित्तयस्स चेत्थ धम्मसभावमत्तत्ता न कथञ्चि सम्पयोगो विप्पयोगो च रुहति अज्झत्तबहिद्धधम्मानं सब्बधम्मसमोधानत्ता, अनिदस्सनअप्पटिघादीनं अनारम्मणमिस्सकसब्बचित्तुप्पादत्ता. दुक्खसच्चादिधम्माव इध तेहि विप्पयुत्तानं सङ्गहासङ्गहसब्भावा गहिताति.

पाळिउद्दानगाथायं समुच्छेदे न लब्भन्तीति परियोसाने नये न लब्भन्तीति अत्थो. मोघपुच्छकेन चाति अलब्भमाना च ते मोघपुच्छकेन हेतुना न लब्भन्ति तेसं पुच्छाय मोघत्ताति वुत्तं होति. अथ वा मोघपुच्छको अट्ठमो नयो, तेन च सह ओसाननये एते धम्मा विप्पयोगस्सपि अभावा सब्बथापि न लब्भन्तीति अत्थो.

चुद्दसमनयविप्पयुत्तेनसङ्गहितासङ्गहितपदवण्णना निट्ठिता.

धातुकथापकरण-मूलटीका समत्ता.